% Text title : rahustotram % File name : rahustotram.itx % Category : navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : KSR Ramachandran ramachandran\_ksr at yahoo.ca % Proofread by : KSR Ramachandran ramachandran\_ksr at yahoo.ca % Description-comments : From Grantha/Tamil book Adityadi Navagraha Stotra % Latest update : June 28, 2012 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. rAhustotraM ..}## \itxtitle{.. rAhustotram ..}##\endtitles ## atha rAhustotraprArambhaH | OM asya shrI rAhustotramahAmantrasya vAmadeva R^iShiH | anuShTupchChandaH | rAhurdevatA | rAhuprasAdasiddhyarthe jape viniyogaH | kAshyapa uvAcha | shR^iNvantu munayaH sarve rAhuprItikaraM stavam | sarvarogaprashamanaM viShabhItiharaM param || 1|| sarvasampatkaraM chaiva guhyametadanuttamam | AdareNa pravakShyAmi shrUyatAmavadhAnataH || 2|| rAhuH sUryaripushchaiva viShajvAlI bhayAnanaH | sudhAMshuvairiH shyAmAtmA viShNuchakrAhito balI || 3|| bhujageshastIkShNadaMShTraH krUrakarmA grahAdhipaH | dvAdashaitAni nAmAni nityaM yo niyataH paThet || 4|| japtvA tu pratimAM raMyAM sIsajAM mAShasusthitAm | nIlairgandhAkShataiH puShpaiH bhaktyA sampUjya yatnataH || 5|| vidhinA vahnimAdAya dUrvAnnAjyAhutIH kramAt| tanmantreNaiva juhuyAdyAvadaShTottaraM shatam || 6|| hutvaivaM bhaktimAn rAhuM prArthayedgrahanAyakam | sarvApadvinivR^ityarthaM prA~njaliH praNato naraH || 7\\ rAho karALavadana ravichandrabhaya~Nkara | tamorUpa namastubhyaM prasAdaM kuru sarvadA || 8|| simhikAsuta sUryAre siddhagandharvapUjita | siMhavAha namastubhyaM sarvAnrogAn nivAraya || 9|| kR^ipANaphalakAhasta trishUlin varadAyaka | garaLAtigarALAsya gadAnme nAshayAkhilAn || 10|| svarbhAno sarpavadana sudhAkaravimardana | surAsuravarastutya sarvadA tvaM prasIda me || 11|| iti samprArthito rAhuH duShTasthAnagato.api vA | suprIto jAyate tasya sarvAn rogAn vinAshayet || 12|| viShAnna jAyate bhItiH mahArogasya kA kathA | sarvAn kAmAnavApnoti naShTaM rAjyamavApnuyAt || 13|| evaM paThedanudinaM stavarAjametaM martyaH prasanna hR^idayo vijitendriyo yaH | ArogyamAyuratulaM labhate suputrAnsarve grahA viShamagAH suratiprasannAH || 14|| iti rAhustotraM sampUrNam | ## Encoded and proofread by KSR Ramachandran ramachandran\_{}ksr at yahoo.ca \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}