सूर्यस्तुती द्वादशार्या साम्बकृत

सूर्यस्तुती द्वादशार्या साम्बकृत

अथ श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः । उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः । हृद्रोगं मम सूर्यो हरिमाणं चाशु नाशयतु ॥ १॥ निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे । क्रममाण योजनानां नमोऽस्तुते नलिननाथाय ॥ २॥ कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय । द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥ ३॥ त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः । त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥ ४॥ शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् । शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥ ५॥ त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेन्द्रियजदोषाः । तान् पूषा हतदोषः किञ्चिद् रोषाग्निना दहतु ॥ ६॥ धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् । बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः ॥ ७॥ येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् । धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥ ८॥ यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिम्बगतः । भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥ ९॥ तिमिरमिव नेत्रतिमिरं पटलमिवाशेषरोगपटलं नः । काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥ १०॥ वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च । ग्रहणीभगन्धराख्या महतीस्त्वं मे रुजो हंसि ॥ ११॥ त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः । त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥ १२॥ इत्यार्याद्वादशकं साम्बस्य पुरो नभःस्थलात् पतितम् । पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥ १३॥ इति श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः सम्पूर्णा । Encoded and proofread by Usha Rani Sanka usharani dot sanka at gmail.com
% Text title            : sAmbakRitadvAdashAryAsUryastutiH
% File name             : sAmbakRRitadvAdashAryAsUryastuti.itx
% itxtitle              : sUryastutiH dvAdashAryA athavA sUryAryAdvAdashakam (sAmbakRitA)
% engtitle              : Sambakrita Dvadasharyasuryastuti
% Category              : navagraha, stotra, dvAdasha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Usha Rani Sanka usharani dot sanka at gmail.com
% Proofread by          : Usha Rani Sanka usharani dot sanka at gmail.com
% Indexextra            : (Scan)
% Latest update         : August 16, 2014
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org