नरसिंहपुराणे सूर्याष्टोत्तरशतनामावलिः विश्वकर्मकृता

नरसिंहपुराणे सूर्याष्टोत्तरशतनामावलिः विश्वकर्मकृता

ॐ आदित्याय नमः । सवित्रे । सूर्याय । खगाय । पूष्णे । गभस्तिमते । तिमिरोन्मथनाय । शम्भवे । त्वष्ट्रे । मार्तण्डाय । आशुगाय । हिरण्यगर्भाय । कपिलाय । तपनाय । भास्कराय । रवये । अग्निगर्भाय । अदितेः पुत्राय । शम्भवे । तिमिरनाशनाय नमः । २० ॐ अंशुमते नमः । अंशुमालिने । तमोघ्नाय । तेजसां निधये । आतपिने । मण्डलिने । मृत्यवे । कपिलाय । सर्वतापनाय । हरये । विश्वाय । महातेजसे । सर्वरत्नप्रभाकराय । अंशुमालिने । तिमिरघ्ने । ऋग्यजुस्सामभाविताय । प्राणाविष्करणाय । मित्राय । सुप्रदीपाय । मनोजवाय नमः । ४० ॐ यज्ञेशाय नमः । गोपतये । श्रीमते । भूतज्ञाय । क्लेशनाशनाय । अमित्रघ्ने । शिवाय । हंसाय । नायकाय । प्रियदर्शनाय । शुद्धाय । विरोचनाय । केशिने । सहस्रांशवे । प्रतर्दनाय । धर्मरश्मये । पतङ्गाय । विशालाय । विश्वसंस्तुताय । दुर्विज्ञेयगतये नमः । ६० ॐ शूराय नमः । तेजोराशये । महायशसे । भ्राजिष्णवे । ज्योतिषामीशाय । विष्णवे । जिष्णवे । विश्वभावनाय । प्रभविष्णवे । प्रकाशात्मने । ज्ञानराशये । प्रभाकराय । आदित्याय । विश्वदृशे । यज्ञकर्त्रे । नेत्रे । यशस्कराय । विमलाय । वीर्यवते । ईशाय नमः । ८० ॐ योगज्ञाय नमः । योगभावनाय । अमृतात्मने । शिवाय । नित्याय । वरेण्याय । वरदाय । प्रभवे । धनदाय । प्राणदाय । श्रेष्ठाय । कामदाय । कामरूपधृके । तरणये । शाश्वताय । शास्त्रे । शास्त्रज्ञाय । तपनाय । शयाय । वेदगर्भाय नमः । १०० ॐ विभवे नमः । वीराय । शान्ताय । सावित्रीवल्लभाय । ध्येयाय । विश्वेश्वराय । भर्त्रे । लोकनाथाय । महेश्वराय । महेन्द्राय । वरुणाय । धात्रे । विष्णवे । अग्नये । दिवाकराय नमः । ११५ इति नरसिंहपुराणे सूर्याष्टोत्तरशतनामावलिः विश्वकर्मकृता समाप्ता । From Narasimhapurana adhyAya 19 https://archive.org/details/NarsimhaPuranGitapress Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Surya Ashtottarashata Namavali by vishvakarma 108 names
% File name             : sUryAShTottarashatanAmAvaliHvishvakarmaNP.itx
% itxtitle              : sUryAShTottarashatanAmAvaliH (vishvakarmakRitA narasiMhapurANAntargatA)
% engtitle              : Suryashtottarashatanamavali by vishvakarma
% Category              : aShTottarashatanAma, navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Narasimhapurana adhyAya 19 See corresponding stotra
% Indexextra            : (Hindi)
% Latest update         : August 29, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org