% Text title : sUryAShTottarashatanAmastotram % File name : sUryAShTottarashatanAmastotram.itx % Category : aShTottarashatanAma, navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : Kirk Wortman kirkwort at hotmail.com % Proofread by : Kirk Wortman kirkwort at hotmail.com, Usha Iyer iyerku at gmail.com % Description-comments : युधिष्ठिरधौम्यसंवादे % Source : महाभारते आरण्यकपर्वणि, BrihatstotraratnAkara 211 % Latest update : March 5, 2011, June 12, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री सूर्याष्टोत्तरशतनाम स्तोत्रम् ..}## \itxtitle{.. श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् अथवा सूर्यवरदस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । आचम्य ॥ ॥ सङ्कल्प ॥ श्रीसूर्यनारायणदेवतामुद्दिश्य प्रीत्यर्थं, श्रीसूर्याष्टोत्तरशतनामस्तोत्रमहामन्त्रपठनं करिष्ये ॥ अस्य श्रीसूर्याष्टोतरशतनामस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्च्छन्दः, श्रीसूर्यनारायणो देवता । ह्रां बीजं, ह्रीं शक्तिः ह्रूं कीलकं, श्रीसूर्यनारायणदेवताप्रसादसिद्ध्यर्थे जपे विनियोगः । न्यासौ \- करन्यासः हृदयन्यासः ओं ह्रां अघोर श्रीसूर्यनारायणाय \- अङ्गुष्ठाभ्यां नमः \- हृदयायनमः OM ह्रीं चतुर्वेदपारायणाय \- तर्जनीभ्यां नमः \- शिरसेस्वाहा OM ह्रूं उग्रभयङ्कराय \- मध्यमाभ्यां नमः \- शिखायै वषट् OM हैं श्रीसूर्यनारायणाय \- अनामिकाभ्यां नमः \- कवचाय हुं OM हौं कौपीनमौञ्जीधराय \- कनिष्ठिकाभ्यां नमः \- नेत्रत्रयाय वौषट् ओं ह्रं सहस्रकिरणाय करतलकरपृष्ठाभ्यां नमः \- अस्त्राय फट् भूर्भुवस्स्वरोमिति दिग्बन्धः ॥ ध्यानं सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् । वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम् ॥ लमिति पञ्चपूजां कृत्वा गुरुध्यानं कुर्यात् । सूर्योऽर्यमा भगस्त्वष्टा पूषार्कस्सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रजापतिः ॥ वैशम्पायन उवाच । शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः । क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥ 1॥ धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने । नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥ 2॥ सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ 3॥ पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ 4॥ इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ 5॥ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ 6॥ कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥ 7॥ संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 8॥ लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । कालाध्यक्षः वरुणः sAgaroM.ashushcha जीमूतो जीवनोऽरिहा ॥ 9॥ भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ 10॥ अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । जयो विशालो वरदः सर्वधातुनिषेचिता ॥ 11॥ सर्वभूतनिषेवितः मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ॥ धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ 12॥ द्वादशात्मारविन्दाक्षः पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 13॥ देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ 14॥ एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । सूर्यस्यामिततेजसः नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ 15॥ प्रोक्तमेतत्स्व्यम्भुवा शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् । धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ 16॥ सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् । वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥ 17॥ सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान् । लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥ 18॥ इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः । विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥ 19॥ स्वर्भुवर्भूरोमिति दिग्विमोकः । हरिः ओं तत्सत् । श्रीसूर्यनारायणपरब्रह्मार्पणमस्तु । ॥ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे आरण्यकपर्वणि श्रीसूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ## (If this stotra is recited everyday morning, one will be rid of all sorrows and will be blessed with wealth, courage, progeny, knowledge, happiness, marriages, etc.) Encoded by Kirk Wortman kirkwort@hotmail.com, NA Proofread by Kirk Wortman and Usha Iyer, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}