नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत

नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत

भरद्वाज उवाच -- यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा । तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः ॥ १॥ सूत उवाच -- तानि मे श‍ृणु नामानि यैः स्तुतो विश्वकर्मणा । सविता तानि वक्ष्यामि सर्वपापहराणि ते ॥ २॥ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ॥ ३॥ हिरण्यगर्भः कपिलस्तपनो भास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ॥ ४॥ अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः । आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥ ५॥ हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः । अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥ ६॥ प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः । यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥ ७॥ अमित्रहा शिवो हंसो नायकः प्रियदर्शनः । शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥ ८॥ धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः । दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ॥ ९॥ भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः । प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥ १०॥ आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः । विमलो वीर्यवानीशो योगज्ञो योगभावनः ॥ ११॥ अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः । धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥ १२॥ तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः । वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः ॥ १३॥ ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः । महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः ॥ १४॥ एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना । उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥ १५॥ भ्रमिमारोप्य मामत्र मण्डलं मम शातय । त्वत्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् ॥ १६॥ इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज । शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः ॥ १७॥ संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् । त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च ॥ १८॥ वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ । इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् ॥ १९॥ वरदो यदि मे देव वरमेतं प्रयच्छ मे । एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः ॥ २०॥ तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥ २१॥ तेनैवमुक्तो दिनकृत् तथेति त्वष्टारमुक्त्वा विरराम भास्करः । संज्ञां विशङ्कां रविमण्डलस्थितां कृत्वा जगामाथ रविं प्रसाद्य ॥ २२॥ इति श्रीनरसिंहपुराणे एकोनविंशोऽध्यायः ॥ १९॥ From Narasimhapurana adhyAya 19 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com
% Text title            : sUryAShTottarashatanAmastotra vishvakarmakRita narasimhapurANe
% File name             : sUryAShTottarashatanAmavishvakarmaNP.itx
% itxtitle              : sUryAShTottarashatanAmastotram (vishvakarmakRitam narasiMhapurANAntargatam)
% engtitle              : Suryashtottarashatanamastotra by vishvakarma
% Category              : aShTottarashatanAma, navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Singanallur Ganesan singanallur at gmail.com
% Translated by         : https://archive.org/details/NarsimhaPuranGitapress
% Description-comments  : Narasimhapurana adhyAya 19
% Indexextra            : (narasiMhapurANanarasiMhapurANa)
% Latest update         : June 6, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org