% Text title : sUryAShTottarashatanAmastotra vishvakarmakRita narasimhapurANe % File name : sUryAShTottarashatanAmavishvakarmaNP.itx % Category : aShTottarashatanAma, navagraha, stotra % Location : doc\_z\_misc\_navagraha % Proofread by : Singanallur Ganesan singanallur at gmail.com % Translated by : https://archive.org/details/NarsimhaPuranGitapress % Description-comments : Narasimhapurana adhyAya 19 % Latest update : June 6, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Suryashtottarashatanamastotra by vishvakarma ..}## \itxtitle{.. नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत ..}##\endtitles ## भरद्वाज उवाच \-\- यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा । तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः ॥ 1॥ सूत उवाच \-\- तानि मे शृणु नामानि यैः स्तुतो विश्वकर्मणा । सविता तानि वक्ष्यामि सर्वपापहराणि ते ॥ 2॥ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ॥ 3॥ हिरण्यगर्भः कपिलस्तपनो भास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ॥ 4॥ अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः । आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥ 5॥ हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः । अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥ 6॥ प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः । यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥ 7॥ अमित्रहा शिवो हंसो नायकः प्रियदर्शनः । शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥ 8॥ धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः । दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ॥ 9॥ भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः । प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥ 10॥ आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः । विमलो वीर्यवानीशो योगज्ञो योगभावनः ॥ 11॥ अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः । धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥ 12॥ तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः । वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः ॥ 13॥ ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः । महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः ॥ 14॥ एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना । उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥ 15॥ भ्रमिमारोप्य मामत्र मण्डलं मम शातय । त्वत्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् ॥ 16॥ इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज । शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः ॥ 17॥ संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् । त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च ॥ 18॥ वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ । इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् ॥ 19॥ वरदो यदि मे देव वरमेतं प्रयच्छ मे । एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः ॥ 20॥ तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥ 21॥ तेनैवमुक्तो दिनकृत् तथेति त्वष्टारमुक्त्वा विरराम भास्करः । संज्ञां विशङ्कां रविमण्डलस्थितां कृत्वा जगामाथ रविं प्रसाद्य ॥ 22॥ इति श्रीनरसिंहपुराणे एकोनविंशोऽध्यायः ॥ 19॥ ## From Narasimhapurana adhyAya 19 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}