% Text title : Shri Suryaryadvadashaka Stuti % File name : sUryAryAdvAdashakastutiH.itx % Category : navagraha, dashaka, dvAdasha, stuti % Location : doc\_z\_misc\_navagraha % Proofread by : Aruna Narayanan % Description/comments : From shrInaTarAjastavamanjarI % Latest update : July 10, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Suryaryadvadashaka Stuti ..}## \itxtitle{.. shrIsUryAryAdvAdashakastutiH ..}##\endtitles ## udyannadya विवस्वानारोहन्नुत्तरां दिवं देवः । हृद्रोगं मम सूर्यो हरिमाणं च नाशयतु मे मित्रः ॥ 1॥ OM मित्राय नमः । निमिषार्धेनैकेन क्रममाणो द्वे शते द्वे सहस्रे च । यो योजनानां नमोऽस्तु तस्मै श्रीनलिननाथाय रवये ॥ 2॥ OM रवये नमः । शिवस्वरूपाद् ज्ञानं त्वत्तो मुक्तिं जनार्दनाकारात् । शिखिरूपाच्चैश्वर्यं भवतश्चारोग्यमिच्छाम्यहं सूर्य ॥ 3॥ OM सूर्याय नमः । कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय । यो द्वादशधा चरति द्वादशकलो मुदेऽस्तु मे भानुः ॥ 4॥ OM भानवे नमः । त्वमृग्यजुस्त्वं त्वं सामाथर्वस्त्वं त्वमागमस्त्वं वषट्कारः । त्वं हंसः परमहंसः त्वं प्राज्ञः त्वं महत्त्वं खगोऽसि त्वम् ॥ 5॥ OM खगाय नमः । त्वचि दोषा दृशि दोषा हृदि दोषा ये निखिलेन्द्रियेषु दोषाः । तान्भगवानपनयतु कृपातरङ्गितदृष्ट्या मम पूषा ॥ 6॥ OM पूष्णे नमः । तिमिरमिव नेत्रतिमिरं पटलमिव रोगपटलं कोशात् । काचमिवाधिं निराकुर्यात् कालत्रयार्च्यो हिरण्यगर्भोऽसौ ॥ 7॥ OM हिरण्यगर्भाय नमः । धर्मार्थकाममोक्षप्रतिघातानुग्रवेगतापकरान् । बन्दीकृतेन्द्रियगणान् गदान् चण्डांशुरपनयतु मरीचिः ॥ 8॥ OM मरीचये नमः । येन विनान्धं तिमिरं जगदेति यस्मिन्सति च सुबोधम् । तं च नलिनीभर्तारं हर्तारमापदो नौम्यहमादित्यम् ॥ 9॥ OM आदित्याय नमः । यस्य सहस्राभीशोरभीशुलेशो हि हिमांशुबिम्बगतः । भासयति नक्तमखिलं खिलयतु विपदः सदा सविता ॥ 10॥ OM सवित्रे नमः । काशाश्मरिदुर्नामत्वग्रोगमहोदर प्रमेहांश्च । ग्रहणी भगन्दराद्यान् महारुजस्त्वमर्क हरसि जन्तूनाम् ॥ 11॥ OM अर्काय नमः । त्वं शरणं त्वं माता त्वं च पिता त्वं धनं त्वमाचार्यः । त्वं भर्ता त्वं हर्ता विपदां प्रसीद भास्कर मे सततम् ॥ 12॥ OM भास्कराय नमः । इत्यार्याद्वादशकं साम्बात्पुरतो नभःस्थलात्पतितम् । पठतां भाग्यसमृद्धिः भूयसी समस्तरोगोपशान्तिश्च ॥ 13॥ चाक्षुष्मतीं(1) विद्यां सौरीं जप्त्वाऽऽदावनयाऽऽनम्य मार्ताण्डम् । अन्धानां जन्मतो दृष्टिः शीघ्रं गृह्णाति दूरतो विषयान् ॥ 14॥ हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारु खट्वाङ्गपद्मं चक्रं शक्तिं च पाशं सृणिमतिरुचिरामक्षमालां कपालम् । हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं मार्ताण्डं वल्लभार्धं मणिमयमकुटं हारदीप्तं भजामः ॥ 15॥ सूर्यं सुन्दरलोकनाथममृतं वेदान्तसारं शिवं ज्ञानं ब्रह्ममयं सुरेशममलं लोकैकचित्तं स्वयम् । इन्द्रादित्य नराधिपं सुरगुरुं त्रैलोक्य चूडामणिं विष्णुब्रह्म शिवस्वरूपमनिशं वन्दे सदा भास्करम् ॥ 16॥ भानो भास्कर मार्ताण्ड चण्डरश्मे दिवाकर । आयुरारोग्यमैश्वर्यं विद्यां देहि नमोऽस्तुते ॥ 17॥ 1 चक्षुष्मती विद्या\-चाक्षुषोपनिषदि\-अस्याः चाक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छन्दः । सूर्यो देवता । चक्षुरोगनिवृत्तये जपे विनियोगः । (मन्त्रः) OM चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षुरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाऽहमन्धो न स्यां तथा कल्पय कल्पय कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानिःचक्षुःप्रतिरोधकदुष्कृत्यानि सर्वाणि निर्मूलय निर्मूलय । OM नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । OM नमः करुणाकरायामृताय । OM नमः सूर्याय । OM नमो भगवते सूर्यायाक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः । य इमां चक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । OM विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतिरूपं तपन्तम् । विश्वस्य योनिं प्रतपन्तमुग्रं पुरः प्रजानामुदयत्येष सूर्यः । OM नमो भगवते आदित्याय अहोवाहिन्यहो वाहिनि स्वाहा । OM वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वान्तमूर्णुहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् । पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः । कमलेक्षणाय नमः । विश्वरूपाय नमः । महाविष्णवे नमः । चाक्षुष्मती विद्या \-अक्ष्युपनिषदि\- OM नमो भगवते सूर्यायाक्षितेजसे नमः । OM खेचराय नमः । OM महासेनाय नमः । OM तमसे नमः । OM रजसे नमः । OM सत्त्वाय नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः । विश्वरूपं घृणिनं जातवेदसं इरामयं ज्योतीरूपं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः । OM नमो भगवते श्रीसूर्यायाक्षितेजसेऽहो वाहिनि वाहिनि स्वाहा ॥ इति श्रीसूर्यार्याद्वादशकस्तुतिः समाप्ता । ## (This is similar to sUryastutI dvAdashAryA sAmbakRita) Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}