श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

सूर्य बीज मन्त्र - ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥ अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥ इनाय विश्वरूपाय इज्यायैन्द्राय भानवे । इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ ३॥ ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे । वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ ४॥ उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते । उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ ५॥ ऊर्जस्वलाय वीराय निर्जराय जयाय च । ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ ६॥ ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च । ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ ७॥ ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे । ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ ८॥ लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च । कनत्कनकभूषाय खद्योताय ते नमः ॥ ९॥ लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे । अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ १०॥ एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे । गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ ११॥ ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये । दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ १२॥ ओजस्कराय जयिने जगदानन्दहेतवे । जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ १३॥ ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने । कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ १४॥ अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे । अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥ १५॥ अहस्कराय रवये हरये परमात्मने । तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ १६॥ ॐ नमो भास्करायाऽदिमध्यान्तरहिताय च । सौख्यप्रदाय सकलजगताम्पतये नमः ॥ १७॥ नमः सूर्याय कवये नमो नारायणाय च । नमो नमः परेशाय तेजोरूपाय ते नमः ॥ १८॥ ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च । ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ १९॥ श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने । निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ २०॥ यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा । इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥ इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः । स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम् ॥ इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Provided by Manda Krishna shrikanth mandaksk at gmail.com Proofread by KSR Ramachandran ramachandran\_ksr at yahoo.ca
% Text title            : sUrya aShTottarashatanAma stotraM
% File name             : sUrya108nAmastotra.itx
% itxtitle              : sUryAShTottarashatanAmastotram 1 (atharvaNarahasyAntargatam aruNAya sharaNyAya)
% engtitle              : sUrya aShTottarashatanAma stotram
% Category              : aShTottarashatanAma, navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manda Krishna Srikanth mandaksk at gmail.com
% Proofread by          : KSR Ramachandran ramachandran_ksr at yahoo.ca
% Latest update         : November 19, 2012
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org