% Text title : sUrya aShTottarashatanAma stotraM % File name : sUrya108nAmastotra.itx % Category : aShTottarashatanAma, navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : Manda Krishna Srikanth mandaksk at gmail.com % Proofread by : KSR Ramachandran ramachandran\_ksr at yahoo.ca % Latest update : November 19, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री सूर्य अष्टोत्तरशतनाम स्तोत्रं ..}## \itxtitle{.. shrIsUryAShTottarashatanAmastotram ..}##\endtitles ## सूर्य बीज मन्त्र \- OM ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥ अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ 1॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ 2॥ इनाय विश्वरूपाय इज्यायैन्द्राय भानवे । इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ 3॥ ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे । वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ 4॥ उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते । उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ 5॥ ऊर्जस्वलाय वीराय निर्जराय जयाय च । ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ 6॥ ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च । ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ 7॥ ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे । ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ 8॥ लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च । कनत्कनकभूषाय खद्योताय ते नमः ॥ 9॥ लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे । अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ 10॥ एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे । गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ 11॥ ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये । दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ 12॥ ओजस्कराय जयिने जगदानन्दहेतवे । जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ 13॥ औन्नत्यपदसञ्चाररथस्थायात्मरूपिने । कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ 14॥ अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे । अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥ 15॥ अहस्कराय रवये हरये परमात्मने । तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ 16॥ OM नमो भास्करायाऽदिमध्यान्तरहिताय च । सौख्यप्रदाय सकलजगताम्पतये नमः ॥ 17॥ नमः सूर्याय कवये नमो नारायणाय च । नमो नमः परेशाय तेजोरूपाय ते नमः ॥ 18॥ OM श्रीं हिरण्यगर्भाय OM ह्रीं सम्पत्कराय च । OM ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ 19॥ श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने । निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ 20॥ यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा । इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥21॥ इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः । स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम् ॥ इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । ## Provided by Manda Krishna shrikanth mandaksk at gmail.com Proofread by KSR Ramachandran ramachandran\_{}ksr at yahoo.ca \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}