% Text title : Shri Suryadivyakavacha Stotram 5 % File name : sUryadivyakavachastotram5.itx % Category : navagraha, kavacha % Location : doc\_z\_misc\_navagraha % Proofread by : PSA Easwaran % Description/comments : Hiranyagarbha Samhita % Latest update : April 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Suryadivyakavacha Stotram 5 ..}## \itxtitle{.. shrIsUryadivyakavachastotram 5 ..}##\endtitles ## OM asya shrIsUryanArAyaNadivyakavachastotramahAmantrasya hiraNyagarbha R^iShiH | anuShTupChandaH shrIsUryanArAyaNo devatA | sUM bIjaM, ryAM shaktiH, yAM kIlakam | shrIsUryanArAyaNaprasAdasid.hdhyarthe jape viniyogaH | karanyAsaH | OM shrIsUryanArAyaNAya a~NguShThAbhyAM namaH padminIvallabhAya tarjanIbhyAM namaH divAkarAya madhyamAbhyAM namaH || bhAskarAya anAmikAbhyAM namaH || mArtANDAya kaniShThikAbhyAM namaH || AdityAya karatalakarapR^iShThAbhyAM namaH || evaM hR^idanyAsaH lokatrayeti digbandhaH | dhyAnaM trimUrtirUpaM vishveshaM shUlamudgaradhAriNam | hiraNyavarNaM sumukhaM ChAyAyuktaM raviM bhaje || atha stotram | bhAskaro me shiraH pAtu lalATaM lokabAndhavaH | kapolau trayImayaH pAtu nAsikAM vishvarUpabhR^it || 1|| netre chAdhokShajaH pAtu kaNThaM saptAshvavAhanaH | mArtANDo me bhujau pAtu kakShau pAtu divAkaraH || 2|| pAtu me hR^idayaM pUShA vakShaH pAtu tamoharaH | kukShiM me pAtu mihiro nAbhiM vedAntagocharaH || 3|| dyumaNirme kaTiM pAtu guhyaM me abjabAndhavaH | pAtu me jAnunI sUryo UrU pAtvuruvikramaH || 4|| chitrabhAnussadA pAtu jAnunI padminIpriyaH | ja~Nghe pAtu sahasrAMshuH pAdau sarvasurArchitaH || 5|| sarvA~NgaM pAtu lokesho buddhisiddhiguNapradaH | sahasrabhAnurme vidyAM pAtu tejaH prabhAkaraH || 6|| ahorAtrau sadA pAtu karmasAkShI parantapaH | AdityakavachaM puNyaM yaH paThetsatataM shuchiH || 7|| sarvarogavinirmukto sarvopadravavarjitaH | tApatrayavihInassan sarvasiddhimavApnuyAt || 8|| saMvatsareNa kAlena suvarNatanutAM vrajet | kShayApasmArakuShThAdi gulmavyAdhivivarjitaH || 9|| sUryaprasAdasiddhAtmA sarvAbhIShTaphalaM labhet | AdityavAsare snAtvA kR^itvA pAyasamuttamam || 10|| arkapatre tu nikShipya dAnaM kuryAdvichakShaNaH | ekabhuktaM vrataM samyaksaMvatsaramathAcharet | putrapautrAn labhelloke chira~njIvI bhaviShyati || 11|| svarbhuvarbhUromiti digvimokaH | iti shrIhiraNyagarbhasaMhitAyAM shrIsUryanArAyaNadivyakavachastotraM sampUrNam | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}