श्रीसूर्यकवचम् ४

श्रीसूर्यकवचम् ४

घृणिर्मे शीर्षकं पातु सूर्यः पातु ललाटकम् । आदित्यःपातु नेत्रे द्वे श्रोत्रे पातु दिवाकरः ॥ १॥ नासिकां च त्रयीपातु पातु गण्डस्थले रविः । पातूत्तरोष्ठमुष्णांशुरधरोष्ठमहर्पतिः ॥ २॥ दन्तान्पातु जगच्चक्षुः जिह्वां पातु विभावसुः । वक्त्रं पातु सहस्रांशुः चिबुकं पातु शङ्करः ॥ ३॥ पार्शे पातु पतङ्गश्च पृष्ठं पातु प्रभाकरः । कुक्षिं दिनमणिः पातु मध्यं पातु प्रजेश्वरः ॥ ४॥ पात्वंशुमाली नाभिं मे कटिं पात्वमराग्रणीः । ऊरू पातु ग्रहपतिः जानुनी पातु सर्वगः ॥ ५॥ जङ्घे धामनिधिः पातु गुल्फौ पातु प्रभाकरः । मार्ताण्डः पातु पादौ मे पातु मित्रोऽखिलं वपुः ॥ ६॥ फलश्रुतिः । इदमादित्यनामाख्यं कवचं धारयेत्सुधीः । सदीर्घायुस्सदा भोगी स्थिरसम्पद्विजायते ॥ ७॥ धर्मसञ्चारिणो लोके त्रयीश्री सूर्यवर्मणा । आवृतं पुरुषं द्रष्टुमशक्ता भयविह्वलाः ॥ ८॥ मित्रयन्तोद्भवन्तस्तं तिरस्कर्तुं तदक्षमम् । विरोधिनस्तु सर्वत्र तदाचरणतत्पराः ॥ ९॥ दारिद्र्यं चैव दौर्भाग्यं मारकस्त्विह दह्यते । सूर्येति सुरराजेति मित्रेति सुमनास्स्मरन् ॥ १०॥ पुमान्न प्राप्नुयाद्दुःखं शाश्वतं सुखमश्नुते । सर्वोन्नतगुणाधारं सूर्येणाशु प्रकल्पितम् ॥ ११॥ कवचं धारयेद्यस्तु तस्य स्यादखिलं वशम् । सदा गदाधरस्यापि छेत्तुं किं च तदक्षयम् ॥ १२॥ तस्य हस्ते च सर्वापि सिद्धीः प्रत्ययदायिनीः । सुखस्वपे यदा सूरः स्वस्य वर्मोपविष्टवान् ॥ १३॥ याज्ञवल्क्यो स्तवान् सप्त समक्षं हृदये मुदा । स घृणिस्सूर्य आदित्यस्तपनस्सविता रविः ॥ १४॥ कर्मसाक्षी दिनमणिर्मित्रो भानुर्विभुर्हरिः । द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥ १५॥ तस्य मृत्युभयं नास्ति सपुत्रो विजयी भवेत् । द्वाभ्यां त्रिभिस्त्रिभिर्व??सन्मन्त्रपद्धतिम् ॥ १६॥ विज्ञायाष्टाक्षरीमेतां ओङ्कारादि जपेत्कृती । मन्त्रात्मकमिदं वर्म मन्त्रवद्गोपयेत्तथा ॥ १७॥ अमन्दविदुषः पुंसो दातुं तद्दुर्लभं खलु । दुर्लभं भक्तिहीनानां सुलभं पुण्यजीविनाम् ॥ १८॥ य इदं पठते भक्त्या श‍ृणुयाद्वा समाहितः । तस्य पुण्यफलं वक्तुमशक्यं वर्षकोटिभिः ॥ १९॥ इत्यादित्यपुराणे उत्तरखण्डे याज्ञवल्क्य विरचितं श्रीसूर्यकवचं सम्पूर्णम् । स्वर्भुवर्भूरोमित दिग्विमोकः श्री सूर्यनारायण परब्रह्मार्पणमस्तु । इति श्रीसूर्यकवचं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Surya Divya Kavacham 4
% File name             : sUryakavacham4.itx
% itxtitle              : sUryakavacham 4
% engtitle              : sUryakavacham 4
% Category              : navagraha, kavacha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Latest update         : April 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org