% Text title : Surya Sahasranama Stotram % File name : sUryasahasranAmastotram3.itx % Category : sahasranAma, navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : DPD % Proofread by : DPD % Description/comments : Skanda Purana, See corresponding nAmAvaliH % Latest update : October 30, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Surya SahasranAma Stotram from Skanda Purana ..}## \itxtitle{.. श्रीसूर्यसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् ..}##\endtitles ## शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ विनियोगः एवं संकल्पवाक्यः \- अस्य श्रीसूर्यसहस्रनामस्तोत्रमहामन्त्रस्य आदित्योपासकः श्रीसूर्यवर्चा ऋषिः । श्रीमदादित्यनारायणो देवता ब्रह्मवर्चस्विता मूलमिति बीजम् । सर्वपापविनाशक इति शक्तिः । अग्निश्च जातवेदाश्चेति परमो मन्त्रः । हृद्रोगहारीति कीलकम् । निषङ्गी कवचीत्यस्त्रम् । भक्तरक्षणतत्पर इति कवचम् । श्रीमदादित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ विभिन्न न्यासाः \- आदित्योऽदितिदेव इत्यङ्गुष्ठाभ्यां नमः । मन्त्रो यन्त्रं तथा क्षेत्रमिति तर्जनीभ्यां स्वाहा । गायत्रीवल्लभः प्राशुरिति मध्यमाभ्यां वौषट् । छन्दोमयः शास्त्रमय इत्यनामिकाभ्यां हुम् । सुब्रह्मण्यश्च सूरीन्द्र इति कनिष्ठिकाभ्यां वषट् । सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणेरत इति करतलकरपृष्ठाभ्यां फट् । हृदयादिन्यासं च एवं कुर्यात् ॥ सूर्यदेवध्यानम् \- आदित्यस्त्वादिदेवोऽयं भास्करो भवनाशनः । विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥ इति त्रिवारं पठेत् तत्स्सहस्रनामपारायणं कृत्वा, उत्तरन्यासं कृत्वा आदित्यायार्पयेत् ॥ मण्डलस्य च विस्तारं नमस्कारविधिं ततः । पूजाक्रमविशेषेण श्रुत्वा पुनरभाषत । सर्यवर्चा उवाच \- भगवन् सर्वतत्त्वज्ञ सर्वकर्मप्रवर्तक । नाम्नां सहस्रं दिव्यानां श्रोतुमिच्छाम्यहं रवेः ॥ बृहस्पतिरुवाच \- सूर्यवर्चः शृणु परं सूर्यस्य च महात्मनः । उत्तमं नामसाहस्रं यत्तमस्ते निकृन्तति ॥ बृहस्पतिस्सभगवानित्युक्तसूर्यवर्चसम् । ध्यात्वा नारायणं देवं भानुमण्डलमध्यगम् ॥ अथ श्रीसूर्यसहस्रनामस्तोत्रम् । OM आदित्यश्चादिदेवोऽयं भास्करो भवनाशनः । विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥ 1॥ सद्योजातो वामदेवस्सर्वपापविनाशकः । वेद्यो वैद्यस्सदायोगी विश्वकर्मा विभावसुः ॥ 2॥ विरिञ्चिर्विश्रुतात्मा च विश्वसर्गप्रवर्तकः । विद्यात्मा विषयज्ञश्च विश्वात्मा विश्वपापहा ॥ 3॥ विदुषामीश्वरो विद्वान्विश्वनेता विशेषवित् । वीरहा विषयश्शून्यो वालखिल्यादिवन्दितः ॥ 4॥ वामनो वरदः प्रांशुर्वासुदेवस्सनातनः । वालखिल्यपुरोगश्च वारिदो वसुमान्वसुः ॥ 5॥ वरेण्यो वासुदेवश्च वसुरेता वसुप्रदः । वायुर्वाचस्पतिर्विश्वं विष्णुर्विश्वामरेश्वरः ॥ 6॥ ओङ्कारश्च वषट्कारः सोमग्रहपुरोगमः । ग्रहनक्षत्रमाली च शिंशुमारशरीरवान् ॥ 7॥ शरण्यश्शङ्करश्शम्भुः कालात्मा कान्तिवर्धनः ॥ कामदेवः कामहर्ता विराड्वीरासनस्थितः ॥ 8॥ विस्तारभूमा भूतेशो विश्वगुप्तनुरीश्वरः । मन्देहरिपुरिन्दुश्च बिन्दुस्सुन्दरविग्रहः ॥ 9॥ सामगानप्रियस्साधुस्सत्यसन्धस्सदाशिवः । समात्मासन्धिरव्यक्तं साम्बस्सारसवर्धनः ॥ 10॥ सूदस्सूक्ष्मस्सूक्ष्मकायस्सूक्ष्मदृक्सुदृगव्ययः । रथाङ्गहेतिरम्भोजवर्धनः सर्वसम्मतः ॥ 11॥ वज्रभृद्वत्सलो वाग्मी वागीशो वायुवाहनः । धर्मात्माऽधर्मशत्रुश्च कर्मसाक्षी परन्तपः ॥ 12॥ पञ्चाननः पञ्चमूर्तिः पञ्चाङ्गी पापभञ्जनः । पराशरः पुण्यमूर्तिः पुरुहूतानुजः परः ॥ 13॥ सनात्सर्वं सहस्सर्वस्सर्वगस्सर्वपोषकः । सप्ताश्वस्सप्तरज्जुश्च सप्तैधास्सप्तसारथिः ॥ 14॥ सप्तप्रियस्सप्तदोग्धा मुञ्जिकेशो मुरान्तकः । शुकश्शुद्धश्शुभाचारस्सर्वबीजमनायकः ॥ 15॥ कर्ता विकर्ता गहनो कारणं करणं महत् । अकुण्ठविक्रमश्शौरिर्वैकुण्ठो भगवान्भवः ॥ 16॥ भानुर्हंसस्सहस्रांशुस्तपनस्सविता पिता । जातुकर्णो जयी ज्यायान् मीनाङ्गी सिंहपालकः ॥ 17॥ एकोच्चस्सप्तनीचश्च षट्पतिर्मानवल्लभः । ऋतुस्सुदर्शनः कालः कुञ्जराननपूजितः ॥ 18॥ द्विजोऽद्विजश्शुचिर्धीरः श्रीमान् मूर्तित्रयात्मकः । शिवङ्करः श्रीभूतेशस्सिन्धुरुच्चैश्श्रवा हरिः ॥ 19॥ प्रद्मप्रबोधकः पद्मी पद्मगर्भः प्रभाकरः । अह्नाम्प्रभुर्दिनमणिदैतेयकुलमृत्युकृत् ॥ 20॥ कला काष्ठा मुहूर्तात्मा दिनरात्रिशरीरवान् । पद्मापतिः परंधाम परमात्मा परायणम् ॥ 21॥ निदानं नित्यमद्वैतं केवलं मुक्तिकारणम् । सर्वभूतशरीरस्थं चैतन्यं ब्रह्मनिर्गुणम् ॥ 22॥ एको नैकः कृतिश्शान्तिर्मतिर्बुद्धिधृतिस्स्मृतिः । मन्त्रो यन्त्रं तथाक्षेत्रं क्षेत्रज्ञोऽक्षरसंज्ञिकः ॥ 23॥ इन्द्रियाणामधिष्ठाता तत्त्वं तत्पुरुषाग्रणीः । अमायी मायिनामग्र्यो लोकस्वामी स्वराड्गुरुः ॥ 24॥ प्राणदः प्रणवः प्राणो प्राप्तिसाधनमम्बरम् । जगन्मित्रं पवित्रं च देवानामपिदैवतम् ॥ 25॥ सिन्धुनिद्राद्धिरण्याङ्गो सइंहिकेयविशोधितः । विषुवच्चायनं कान्तिश्चन्द्रोत्पत्त्ययनं ग्रहः ॥ 26॥ दिगीशो देववृन्देशो नक्षत्रेशो धनेश्वरः । सूर्यवर्चास्सूरिराद्यस्सूर्यापतिरुमाधवः ॥ 27॥ विभाकरो द्वादशात्मा कपिलः कपिशिक्षकः । कपितातः कपिः पिङ्गः पङ्गुकालपिता हरः ॥ 28॥ विविक्तस्सागरस्सेतुस्ताम्रस्ताम्ररथो रथी । मेरुप्रभस्सुमेरुश्च बुधनुन्नरथो भवः ॥ 29॥ सहस्रप्रग्रहो धन्वी मेधावी श्रुतिसागरः । भिषक्पिता भिषक्सारो भैषजं भवरोगहृत् ॥ 30॥ जन्मादिश्शास्त्रयोनिश्च विज्ञानं ज्ञानमेव च । ज्ञाता ज्ञेयं स्फुटस्फूर्तिरनीशो नाहविर्नृपः ॥ 31॥ अविच्छिन्नान्वयश्शास्ता रामो राजीवलोचनः । गायत्रीवल्लभः प्रांशुर्गेयो गाता गुणार्णवः ॥ 32॥ सत्यमेधास्समाम्नायस्सन्धाता कश्यपात्मजः । सर्वधर्ममयस्साक्षी चित्कूटनिलयोऽनलः ॥ 33॥ चिरन्तनश्चिदात्मा च वैशाखशिखिवाहनः । अश्वत्थः कुशनाभश्च साम्राज्यं जगदीश्वरः ॥ 34॥ दीप्तमूर्तिमहामूर्तिस्सुतपाः ऋतुभुक्पशुः । यज्वा जाज्ज्वल्यदेहश्च शत्रुमण्डलखण्डनः ॥ 35॥ शरारुध्वंसकश्शास्ता शास्त्रयोनिर्निरञ्जनः । अनिन्द्यो निन्द्यविध्वंसी विश्वामित्रवरप्रदः ॥ 36॥ विध्यर्थबोधको भानुर्विन्ध्यवीथी प्लवङ्गमः । तत्पदार्थोऽहंपदार्थस्तत्त्वमस्यर्थबोधकः ॥ 37॥ त एते त्वमहं देवयक्षरक्षोभयङ्करः । मृत्युञ्जयः पाकभेदी सुषुम्नातालशोभितः ॥ 38॥ सहस्राराम्बुजारूढो कर्णिकामध्यमण्डपः । गुहाशयश्शिवस्स्थाणुर्गोप्ता गुणपतिर्गिरिः ॥ 39॥ गोमूर्तिस्सर्वदेवात्मा सर्वसन्ध्याप्रवर्तकः । ज्योतिष्मानिन्द्रशर्मा च चिदानन्दो दिगम्बरः ॥ 40॥ किरीटी कवची खड्गी शङ्खी शार्ङ्गी च पद्मकः । वेत्री शूली निषङ्गी च तापनस्तपतां वरः ॥ 41॥ शङ्करश्चारुसर्वाङ्गस्सर्वबन्धविमोचकः । महात्मा चारुसर्वाङ्गस्सर्वभूषणभूषितः ॥ 42॥ भक्तेप्सितार्थसन्धानकल्पवृक्षः ककुत्पतिः । बन्धूककुसुमप्रख्यस्सर्वशस्त्रभृतां वरः ॥ 43॥ ब्रह्मण्यो ब्राह्मणो ब्राह्मी राजर्षिरमितप्रभः । सनातनवरस्सोमस्सर्वतत्त्वावलम्बनः ॥ 44॥ महापातालसम्मान्यो मानिनामग्रणीर्महान् । सिद्धार्थकृत्सिद्धगुह्यः सिद्धानामुत्तमागतिः ॥ 45॥ लोकनाथो विभानाथो माठरो मधुवल्लभः । तीक्ष्णांशुस्तीर्थगर्भश्च श्वेतलोहितवाहनः ॥ 46॥ कर्म कर्मविदां नेता सदावरणमण्डलः । सहस्रगुरनन्तात्मा विशिष्टश्शिष्टपोषकः ॥ 47॥ दिव्यमूर्तिर्देवसिंहो दिविषत्प्रवरो दमः । विशालाक्षश्श्रीमूर्तिर्विश्वभ्भरविभावसुः ॥ 48॥ मूर्धन्वदिष्टदायी च कृतिचिन्तानिवर्तकः । गन्धर्वगणगोप्ता च वस्वादिगणवन्दितः ॥ 49॥ ग्रहपो ग्रहनेता च ग्रन्धिबन्धविभञ्जनः । ग्रसिष्णुर्ग्रहगोप्ता च ग्राही ग्राह्यशरीरभाः ॥ 50॥ तपस्वी तापसश्शोच्यो तरणिर्द्युमणिर्मणिः । चिन्तामणिर्दिनमणिर्ज्योतिर्मणिरजेश्वरः ॥ 51॥ छन्दोमयश्शास्त्रमयस्सर्वकान्तिखनिर्मनुः । अनूरुसारथिः पीलो पैप्पलो त्रिविलोचनः ॥ 52॥ त्रिशिखी ब्राह्मणमयो ज्योतिस्सिद्धान्तबोधनः । त्रिनामा त्रिशरीरश्च त्रिकाण्डश्चण्डदीधितिः ॥ 53॥ मुक्तिद्वारं मुनिवरो महोरस्को महामनाः । अन्नपात्रप्रदाता च विष्णुचिन्तापरः पुमान् ॥ 54॥ आपदामपहर्ता च रोगकाण्डदवानलः । निवृत्तात्मा समावृत्तो चक्षुरिन्द्रियदेवता ॥ 55॥ तपोमयस्तप्ततनुः पूषा पूषादिवन्दितः । सर्वजन्तुशरण्यश्च बह्वृचो बहुदायकः ॥ 56॥ कृष्णात्मा कमनीयश्च सर्ववेदविभागकृत् । कर्णो विकर्णः कान्तश्च बहुभोजी बहुप्रियः ॥ 57॥ दक्षिणो दक्षिणामूर्तिर्दयावान् दम्भवर्जितः । सद्भूतिः कोशगः कोशी सर्वसिद्धिपरायणः ॥ 58॥ शिवदेहश्शिवात्मा च शिवदेहश्शिवप्रदः । वाराणसीवासपरो हंसतीर्थप्रवर्तकः ॥ 59॥ सूर्यलिङ्गप्रतिष्ठाता सोमकान्तिविवर्धनः । सुग्रहस्सुखदस्सूक्ष्मस्खरसस्वारित एवच ॥ 60॥ सङ्ख्यावान्सर्वसंसारी सूरिः परपुरञ्जयः । कृतागमः कृतविधिः कृतशास्त्रः कृताह्निकः ॥ 61॥ राजा राजद्वितीयश्च ग्रहराजः प्रमाणवित् । बाडवो बाडवामूलं हव्यं कव्यं पितृप्रियः ॥ 62॥ समाधिवेत्ता सारार्थस्सारदृक्शारदाप्रियः । रक्तपुष्पार्चनीयश्च रक्तगन्धाक्षतप्रियः ॥ 63॥ परार्थ्यार्थ्यः पूर्णकान्तिः कृततत्त्वार्थनिर्णयः । निखिलप्राणनिलयो नित्यमेरुप्रदक्षिणः ॥ 64॥ पूर्णः पूर्णयिता पूज्यः परमान्नकृतादरः । परहिंसादिरहितो गुरुमूर्तिर्गतिप्रदः ॥ 65॥ गोपालो लोकपालश्च सर्वस्सर्वस्वमच्युतः । मरुदीशो मरुच्चक्षुर्मित्रो हृत्तापनाशकः ॥ 66॥ हृद्रोगहारी कौमारी हरिमादिविनाशकः । उत्तरां दिवमारूढो हारिद्रः कोकनायकः ॥ 67॥ ह्रीं बीजमध्यनिलयो नवनाथविवर्धनः । योगिनीवन्द्यचरणो बलिग्रहणतत्परः ॥ 68॥ नित्यकल्याणनिलयो कल्याणाचलसेवकः । कल्याणदानः कल्पात्माऽत्युग्रो रिपुभयङ्करः ॥ 69॥ भूतिकृद्भूतिभृद्भूतिर्भूतभावनपूर्वजः । त्रियुगश्च त्रिपृष्ठश्च त्रिपान्मूर्तित्रयात्मकः ॥ 70॥ सर्वविघ्नविनाशी च सर्वबन्धविमोचकः । त्रिशिरास्त्रिप्रलम्बश्च त्रिदंष्ट्रस्त्रिचतुर्गतिः ॥ 71॥ कुजमित्रं पितृपतिः पितृकारक एव च । शुभाङ्गो लोकसारङ्गस्सारङ्गोऽरुणसारथिः ॥ 72॥ पुण्यश्लोकः पुण्यदायी पुण्यकारी पुरातनः । विजयो विष्णुराजश्च विष्णुरातो भवादिहृत् ॥ 73॥ वदान्यश्च विराड्रूपी विद्यानाथो विधिर्विधुः । प्रशस्तगुणसिन्धुश्च बन्धुर्वेदान्तवेदिनाम् ॥ 74॥ तत्त्वार्थमाता ताम्राश्वस्तरुणस्तडिदुज्ज्वलः । तीर्णदुःखस्तीव्रवेगो चन्दनद्युतिरात्मवान् ॥ 75॥ अर्कपर्णस्नानतोषी वीतिहोत्रादिदैवतः । एकाक्षश्चैकचक्रश्च स्वतेजोभास्स्वयम्प्रभः ॥ 76॥ परागतिः पिण्डजानामण्डजानां भयावहः । क्रूरव्रतः क्रूरकल्पो तामसः परवीरहा ॥ 77॥ षट्पल्लवविधानज्ञष्षट्पल्लववरप्रदः । श्रुतिपादपसञ्चारी कोकिलः कमलाश्रयः ॥ 78॥ कुष्ठव्याधिविनाशी च दुष्टपीडानिबर्हणः । धृतपद्मद्वयो योद्धा तेजोमण्डलमध्यगः ॥ 79॥ सर्वाधिव्याधिशमनो सर्वतापालितापनः । सर्वसाक्षी सदुदयः स्वाष्टाक्षर्यधिदेवता ॥ 80॥ स्फोटादिदोषहारी च गुल्मदुःखप्रभञ्जनः । योजनार्बुदसञ्चारी सालोक्यादिप्रदः पिता ॥ 81॥ खेटः कृपीटदायी च नग्नो नलिनवल्लभः । कुन्तीप्रसन्नः कौबेरः श्रीवक्षाः श्रीनिकेतनः ॥ 82॥ अरुणोऽरुणकेतुश्च युद्धप्रेतगतिप्रदः । संज्ञामनोनुकूलश्च महेन्द्रकृतपूजनः ॥ 83॥ गरुडाग्रजसूतश्च सस्यालिसुहृदूर्मिकृत् । गोधूमधान्यनाथश्च वर्तुलाकारमण्डलः ॥ 84॥ रुद्रप्रत्यधिदेवश्च हस्तनक्षत्रनायकः । गुञ्जापुञ्जप्रतीकाशः पवित्रीकृतवृत्रहा ॥ 85॥ कालिन्दीजनकश्चैव गोब्राह्मणहिते रतः । इन्द्रो वृद्धश्रवाः पूषा विश्ववेदाः प्रजापतिः ॥ 86॥ अग्निर्वायुश्च सूर्यश्च वाय्वश्वो रश्मिपालकः । मरीच्यात्मा भुवनसूरद्रोही पुत्रदायकः ॥ 87॥ महानाम्नीव्रतहितो महामानोपराक्षसः । आदित्योऽदितिदेवश्च दितिदेवो दिवस्पतिः ॥ 88॥ व्योमसन्दृग्विमानस्थो सुमृडीकस्सरोविभुः ॥ स्मृतिप्रत्यक्षमैतिह्यमनुमानं विधायकः ॥ 89॥ सतैस्सर्वैस्समाविष्टोऽणुर्महानधिवत्सरः । पटरो विक्लिधः पिङ्गः प्रदर्शी चोपदर्शकः ॥ 90॥ नानामुखश्चैव शीर्षो ऋतुलक्षणलक्षितः । शुक्लात्मा दक्षिणः पक्षः कृष्णात्मा वामपक्षकः ॥ 91॥ अहोद्यौर्विषुरूपी च विश्वावनविशेषवित् । अपशुश्चापशुघ्नश्च नपशुः पशुपालकः ॥ 92॥ संवत्सरप्रियतमः प्रत्यक्षज्ञेयमण्डलः । षडुद्यमस्सप्तयात्रो विनादी चाभिधावकः ॥ 93॥ षष्टिवल्गस्सार्ष्टिकश्च प्रैषकृत्प्रथमस्स्मृतः । अघोराक्षस्सदोनादी वाक्प्रयोजक एव च ॥ 94॥ संवत्सरीणः कर्मफलपद्मापीत इवोज्ज्वलः । कनकोज्ज्वलवासाश्च अहताम्बर एव च ॥ 95॥ कपर्दी विशिखश्चैव वातवान्मरुतां मुखम् । क्षपणो योत्स्यमानश्च हेमचक्षुरकोपनः ॥ 96॥ अपध्वस्तश्च सन्नद्धस्सहदृग्जीवनप्रदः । न देवो न मनुष्यश्च नाग्निर्नेन्द्रो न मारुतः ॥ 97॥ नोपमो रुद्रधन्वा च कर्मब्रह्मप्रपञ्चकः । ऋतुभिस्सन्नुतस्स्वामी सर्वकामधुगव्ययः ॥ 98॥ आरोग्यस्थानभा भ्राजः पटरस्थानभा अपि । सप्तसूर्यार्पितश्चैव कश्यपो मेर्वमोचकः ॥ 99॥ वात्स्यायनः पञ्चकर्णो सप्तहोता च ऋक्पतिः । तस्थिवाञ्जगदात्मा च वैशम्पायन एव च ॥ 100॥ अनम्भा अम्भसां मूलमग्निवायुपरायणम् । कश्यपस्यातिथिश्चैव सिद्धागमन एव च ॥ 101॥ नम उक्तिप्रियः पुण्यो अजिराप्रभुरेव च । नर्यापाः पङ्क्तिराधाश्च विसर्पी नीललोहितः ॥ 102॥ नीलार्चिः पीतकार्चिश्च वायुरेकादशात्मकः । वासुकिवैद्युतश्चैव रजतः परुषादिकः ॥ 103॥ नासत्यजनकश्चैव शाम्बरश्चापपूरुषः । सुब्रह्मण्यश्च सूरीन्द्रो गौतमः कौशिकीपतिः ॥ 104॥ अग्निश्च जातवेदाश्च सहोजा अजिराप्रभुः । कः किं कं तत्सत्यमन्नममृतो जीव एव च ॥ 105॥ व्ययजन्मानुजन्मोऽग्रस्सप्तसप्तकदृष्टिभाक् । भानुर्विधुश्च भौमश्च चन्द्रसूनुश्च गीष्पतिः ॥ 106॥ उशना सूर्यसूनुश्च तमः केतुस्तथाद्रिभृत् । अर्धप्रहारो गुलिको यमकण्टक एव च ॥ 107॥ कारको मारकश्चापि पोषकस्तोषकस्तथा । पश्चाल्लत्तः पुरोलत्तः पार्श्वलत्तस्तथैव च ॥ 108॥ आकाशग्रहसंसेव्यो धूमकेतुविजृम्भणः । भूकम्पनादिहेतुश्च रक्तवृष्टिविधायकः ॥ 109॥ गर्जन् पर्जन्यरूपी च दुर्जयो दुरतिक्रमः । निर्जराराध्यचरणो जरामरणवर्जितः ॥ 110॥ वियद्गमनजङ्घालो वीतिहोत्रसमप्रभः । विरिञ्चिगर्भसम्भूतो विषव्यालविनाशकृत् ॥ 111॥ श्रीपुष्टिकीर्तिसन्दायी नमतां नमनप्रियः । वेदाध्ययनसम्पन्नो वेदान्तेषु च निष्ठितः ॥ 112॥ शब्दशास्त्रप्रणेता च शब्दब्रह्ममयः परः । अर्थब्रह्ममयोऽर्थार्थी स्वार्थिनामर्थदायकः ॥ 113॥ जपयज्ञस्तपोयज्ञो दानयज्ञस्तथैव च । स्वाध्याययज्ञो धर्मज्ञो नीतिज्ञो विज्ञ एव च ॥ 114॥ गुहाशायी गुहाभेदी साक्षान्मन्मथमन्मथः । मञ्जुदेहो मञ्जुकान्तिर्महिमातिशयोज्ज्वलः ॥ 115॥ मित्रविन्दावन्द्यपादो मुनिवृन्दावने हितः । ब्रह्मचारी सुमेधाश्च ऊर्ध्वरेतास्तपोमयः ॥ 116॥ ऐङ्कारनिलयो वाग्मी वागर्थप्रद एव च । ह्रीङ्कारनिलयो मायी इन्द्रजालादितत्त्ववित् ॥ 117॥ श्रीङ्कारनिलयश्श्रीमान् धनदो धनवर्धनः । श्रीचक्रराजनिलयः श्रीदेवीकर्णभूषणम् ॥ 118॥ क्लीङ्कारमध्यनिलयः कामराजवशङ्करः । सौश्शक्तिसहितो ज्ञानदानदक्षः प्रकाशकः ॥ 119॥ परमात्मान्तरात्मा च जीवात्मा च नियामकः । हृदयग्रन्थिभेत्ता च सर्वसंशयनाशनः ॥ 120॥ ब्रह्मव्याख्याननिपुणो यज्ञदीक्षाधुरन्धरः । दौर्भाग्यतूलवातूलो जराध्वान्तनिवर्तकः ॥ 121॥ द्वैतमोहविनाशी च भेदवादिविभेदनः । वीरभद्रमतध्वंसी वीराराध्यनिबर्हणः ॥ 122॥ कापालिमतकोपी च मीमांसान्यायतत्परः । कार्तान्तिकवरस्सर्वकार्तान्तिकपरायणः ॥ 123॥ जङ्गमाजङ्गममयो जानकीपूजितः पुरा । इक्ष्वाकुवंशनाथश्च इन्दिरास्थानसुन्दरः ॥ 124॥ विद्याविनयविज्ञान त्रयीताण्डवमण्डपः । रामचन्द्रकुलाम्भोधिः कामिनीकामदायकः ॥ 125॥ सङ्गीतशास्त्रनिपुणः सर्वविद्याप्रवर्तकः । राजग्रहोऽधिकारी च राजराजेश्वरीप्रियः ॥ 126॥ राज्यं भौज्यं च साम्राज्यं वैराज्यं राज्यमेव च । गौः पञ्चगव्यं शुद्धात्मा चान्द्रायणफलप्रदः ॥ 127॥ कृच्छ्रादिफलदायी च दारिद्र्यभयनाशनः । दुःखार्णवोत्तारकश्च दुरितवातखण्डनः ॥ 128॥ ब्रह्महत्यादिविध्वंसी भ्रूणहत्यानिबर्हणः । गुरुद्रोहादिशमनो मातृगामिवधोद्यतः ॥ 129॥ पञ्चास्त्रशस्त्रमेघालिझञ्झावातो झषादिकः । चित्रगुर्दानशौण्डश्च सिंहसंहननो युवा ॥ 130॥ वैधव्यबाधाशमनो विधवानां गतिप्रदः । रजोदोषविनाशी च कृतपक्वान्नगर्हणः ॥ 131॥ पट्टाभिषिक्तभक्तालिर्दुष्टमत्तेभकेसरी । अनर्गलगतिगूढो गोमतीतीरपुण्यकृत् ॥ 132॥ जरायुदोषहारी च पूर्णायुर्योगकारकः । भक्ताब्जपूर्णचन्द्रश्च धर्ममार्गप्रवर्तकः ॥ 133॥ सौवर्गसुखहेतुश्च निरयध्वंसदीक्षितः । भ्रमन्मण्डलसंस्थानो भ्रान्तिपित्तादिरोगहृत् ॥ 134॥ मेहादिरोगशमनो पाण्डुक्षयविनाशनः । पापवेतालमन्त्रज्ञो पापकृज्जनदुर्लभः ॥ 135॥ ज्वरादिदोषदूरश्च विज्वरीकृतभूसुरः । मोक्षनिश्रेणिकासाक्षी दाक्षायण्यादिसेवकः ॥ 136॥ भावुको भद्रकरुणमश्विनीपुष्करोज्ज्वलः । प्रशस्तवान्निस्तुलन प्रबन्धशतकल्पनः ॥ 137॥ भूनेता भूधरो भोगी भाग्यदायी भवप्रियः । कर्मन्दी वललः क्लीबः पशुपालोऽश्वपालकः ॥ 138॥ शनिपीडाविनाशी च कृत्यादोषनिबर्हणः । आभिचारिकविध्वंसी गदावनदवानलः ॥ 139॥ जपपूजार्चनरतो नारायणपदं परम् । पापपाषाणदलनटङ्कीकृतकरावलिः ॥ 140॥ मोक्षलक्ष्मीकवाटश्च मातृकावर्णमण्डनः । अकारादिक्षकारान्तवर्णमालाविभूषणः ॥ 141॥ अनुस्वारादिसङ्ख्यात्मा स्वरो व्यञ्जन एव च । सर्वार्थदस्सर्वकर्मसर्वकार्यप्रकाशकः ॥ 142॥ पञ्चविंशतितत्त्वस्थः पञ्चब्रह्मसमुद्भवः । पारमार्थिकसन्दायी पङ्ग्वादिगतिदायकः ॥ 143॥ सफलीकृतपूजार्थो विफलीकृतदुष्कृतिः । श्रुतिस्मृतिसमाम्नातस्मार्तकर्मप्रकाशकः ॥ 144॥ यज्ञोपवीतधारी च याज्ञवल्क्यादिवन्दितः । सुषुम्नायोगमध्यस्थो लम्बिकायोगसाधनः ॥ 145॥ सालम्बनोद्दीपनादिक्रियाबीजं महामनुः । कल्पातिशायिसङ्कल्पो विकल्पविधिवर्जितः ॥ 146॥ अनल्पमूर्तिरश्वात्मा स्वात्मानन्दविधायकः । आत्मानात्मविवेकज्ञो निरावरणबोधनः ॥ 147॥ निदानभूतस्तत्त्वानां नित्यकल्याणसुन्दरः । शान्तरक्षणनिर्निद्रः श्रुतिस्मृतिशुभद्रुमः ॥ 148॥ आलापीकृतवेदाङ्गो मालालङ्कृतकन्धरः । रुद्राक्षकङ्कणलसत्करो रुद्रजपप्रियः ॥ 149॥ सदाशिवपरब्रह्मस्थानं श्रीशम्भुविग्रहः । मूलाधाराम्बुजारूढो दहराकाशमध्यगः ॥ 150॥ सहस्राराम्बुजारूढो ज्ञानडोलाविलासवान् । वेलोल्लङ्घनसामर्थ्यो वेत्ता निर्वृतिदायकः ॥ 151॥ सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणे रतः । ब्रह्मवर्चस्वितामूलं ब्रह्मश्रीसूर्यविग्रहः ॥ 152॥ फलश्रुतिः \- इति नामानि गौणानि भास्करस्य महात्मनः । कानिचिद्वर्णितान्यत्र देवस्यानन्तरूपिणः ॥ 153॥ सूर्यवर्चः कृतार्थोऽसि त्वमद्य न हि संशयः । दिव्यानामपि यन्नाम्नां सहस्रमनुकीर्तितम् ॥ 154॥ एतस्य श्रवणादेव कीर्तनाज्जीवकोटयः । तरन्ति दुस्तरं घोरं संसारं नात्र संशयः ॥ 155॥ यश्शृणोति सदा नाम्नां सहस्रं भास्करस्य च । विद्याकामो लभेद्विद्यामर्थार्थी सार्थको भवेत् ॥ 156॥ अनपत्यो लभेत्पुत्रमराजा राज्यमाप्नुयात् । ग्रहपीडा विनश्यन्ति नश्यन्ति ब्रह्मराक्षसाः ॥ 157॥ आरोग्यमाप्नुयाद्रोगी कामी कामानवाप्नुयात् । किमत्र बहुनोक्तेन सर्वसिद्धिर्भविष्यति ॥ 158॥ धर्मार्थकाममोक्षाणां साधनं सर्वसम्मतम् । श्रुतिस्मृतिपुराणादिसारार्थकृतनिर्णयम् ॥ 159॥ नाम्नां सहस्रं यो भकया पठेन्नियतमानसः । सिध्यन्ति सर्वधर्मार्थास्तस्य नैवात्र संशयः ॥ 160॥ विश्वावसुरुवाच \- नारायण नमस्तेऽस्तु भानुमण्डलमध्यग । कर्मणामपि धर्माणां साक्षी त्वं ब्रह्म निर्मलम् ॥ 161॥ अनन्तोऽनन्तनामा च श्रीमान् लोकत्रयेश्वरः । विभूतिः केन वा ज्ञेया ज्योतिषामयनस्य च ॥ 162॥ गन्धर्वा ऊचुः \- सूर्य आत्माऽस्य जगतस्तस्थुषश्च त्वमेव हि । त्वामृते नहि पश्यामो जन्तूनां शरणं कलौ ॥ 163॥ वालखिल्या ऊचुः \- यः कर्मसाक्षी विदुषां वरेण्यं भर्गश्च सूते सविता जगच्च । यो वृष्टिदायी तपनश्च पुष्टिदस्तमेव देवं गतिमामनाम ॥ 164॥ वैखानसा ऊचुः \- कलाश्चेन्दोः कलास्सर्वाः कलाभिश्च प्रपञ्चिताः । तमेव कलयामोऽद्य चक्षुषो रतिदैवतम् ॥ 165॥ वैष्णवा ऊचुः \- नारायणाश्रयो मर्त्यो नारायणपरायणः । सर्वत्र विजयी भूयात्स एव सविता स्वयम् ॥ 166॥ रुद्रगणा ऊचुः \- अष्टमूर्तेरियं मूर्तिरेका दीप्तिमयी यतः । एनं भजाम लोकेशं भानुमण्डलमध्यगम् ॥ 167॥ श्रीसूत उवाच \- बृहस्पतिस्सुराचार्यः कृपया परया मुदा । सूर्यवर्चसमित्युक्त्वा विररामोमिति स्वयम् ॥ 168॥ व्यासप्रसादाच्छ्रुतवानहमेतन्महर्षयः! | भवन्तस्सर्वधर्मार्थसिद्ध्यै नित्यं पठन्तिवदम् ॥ 169॥ ॥ इति श्रीस्कन्दपुराणे सूर्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}