% Text title : sUryashatakam 2 % File name : sUryashatakam2.itx % Category : shataka, navagraha, stotra % Location : doc\_z\_misc\_navagraha % Proofread by : Musiri Janakiraman % Description-comments : From stotrArNavaH 06.42 % Latest update : July 16, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sri SuryaShatakam ..}## \itxtitle{.. shrIsUryashatakam ..}##\endtitles ## श्रिया समेत श्रितपारिजातं वियत्प्रदीपं विततप्रतापम् । नयप्रचारं नगराजधीरं दयासमुद्रं तपनं नमामि ॥ 1॥ तेजोमये मण्डलमध्यभागे सिंहासने रत्नमयेऽब्जरूपे । असीनमुग्रायुधदीप्तहस्तं, छायापतिं चण्डकरं नमामि ॥ 2॥ हिरण्यगर्भाप्तवरान् बलाढ्यान् मन्देहदैत्याननलोग्रबाणैः । सर्वासु सन्ध्यासु निवारयन्तं संज्ञापतिं देवमहं नमामि ॥ 3॥ हिरण्यगर्भाच्युतपार्वतीशैः स्वपार्श्वसंस्थैः परिगीयमानम् । मुक्तिस्थलीयायिमुनीश्वराणां घण्टापथं भास्करमाश्रयामि ॥ 4॥ किरीट\-काञ्ची\-वलयाङ्गुलाद्यै\- र्विभूषणैर्भूषितमग्निवर्णम् । सौवर्णवस्त्रं श्रितवालखिल्यैः संसेव्यमानं हरिमाश्रयेऽहम् ॥ 5॥ अष्टापदश्मश्रुकचैश्च सर्वै\- र्हिरण्मयाङ्गैर्युतमप्रतर्क्यम् । देदीप्यमानं किरणैः सहस्रै\- रम्भोजमित्रं रविमाश्रयामि ॥ 6॥ अनूरुवैदग्ध्यनिजाध्वधाव\- त्सप्ताश्वयुक्ते फणिपाशबद्धे । छन्दोमये दिव्यरथे स्थितं श्री\- सरोजिनीनाथमहं नमामि ॥ 7॥ दिने दिने मेरुगिरेः समन्तात् प्रदक्षिणप्रक्रमणं वहन्तम् । सुरासुरैर्वन्दितपादपद्मं प्रभाकरं त्वां शरणं प्रपद्ये ॥ 8॥ मित्रं पवित्रं नलिनीकलत्रं हिरण्यगात्रं हिमवीतिहोत्रम् । तमोलतादात्रममर्त्यचैत्रं विशालनेत्रं रविमाश्रयेऽहम ॥ 9॥ अजाण्डगेहान्तररत्नदीपं सन्ध्यासु सन्ध्यासु समस्तविप्रैः । होमार्चनध्यानतपोजपाद्यौ\- राराध्यमानं दिननाथमीडे ॥ 10॥ चतुःशतैरंशुभिरम्बुवृष्टिं तावन्मि तैरातपमुग्ररूपम् । तदर्धमानैः किरणैर्हिमानीम् । प्रकाशयन्तं प्रभुमाश्रयामि ॥ 11॥ मासाष्टकं भूमिगताम्बु पीत्वा क्षितौ पुनर्मासचतुष्टयेन । वृ ष्ट्या तटाकादिजलप्रदेशान् प्रपूरयन्तं पुरुषं भजेऽहम् ॥ 12॥ यन्मण्डले वारिधरप्रकोपात् अदृश्यमाने दिवसो नराणाम् । स्याद्दुर्दिनं तस्य दिवाकरस्य । श्रीपादयुग्मं शरणं भजेऽहम् ॥ 13॥ प्रत्यक्षदैवं परिपूर्णबिम्बं समुज्ज्वलं दीधितिभिः सहस्रैः । निशातमश्चित्तगतं तमश्च प्रध्वंसयन्तं परमेशमीडे ॥ 14॥ कलिङ्गदेशेष्वभिमानपूर्णं प्रागाननं सारसपीठसंस्थम् । प्रवालसङ्काशलसच्छरीरं प्रभाकरं त्वां प्रणमामि भक्त्या ॥ 15॥ प्रभाकराय प्रमदप्रदाय प्राचीनवाक्प्रत्ययकारणाय । प्रपञ्चकेषु प्रकटीकृतात्म\- प्रसिद्धये चास्तु नमः प्रभाते ॥ 16॥ ऋग्वेदरूपेण च मण्डलेन सामस्वरूपैः किरणैः सहस्रैः । यजुर्मयाञ्चद्वपुषा समेतं त्रयीमयं सप्तहयं नमामि ॥ 17॥ यो याज्ञवल्क्याख्यमुनीश्वराय साङ्गं ददौ शुक्लयजुर्विशेषम् । सप्ताष्टशाखासहितं पवित्रं तस्मै नमो देशिकदेशिकाय ॥ 18॥ तपः प्रपूर्णाय मयासुराय ग्रहागमं यं प्रददौ समग्रम् । वेदाङ्गभूतं परमं रहस्यं नमोऽस्तु तस्मै नलिनीप्रियाय ॥ 19॥ दिने दिने कोटिसुवर्णनिष्का\- नुत्पादयन्तं जगदेकपूज्यम् । ददौ स्यमन्ताख्यमणीवरं यः सत्राजिते तं सवितारमीडे ॥ 20॥ तमोऽभिभूतं भवतीति विश्वं सञ्चिन्त्य सायं समये कृशानौ । निधाय तेजोलवमात्मनो यो ययौ तमीशं करुणार्द्रमीडे ॥ 21॥ यद्रश्मयो वारिधिगर्भसंस्था वायुप्रकोपेषु तटिल्लताः स्युः । दृश्यार्धभागे प्रसृता हिमांशु\- कलास्तमीडेऽमितकान्तिपुञ्जम् ॥ 22॥ यस्यामृतान्नौ भिषजौ सुराणां हविर्भुजौ मर्दितदैत्यवर्यौ । हयाधिरूढौ तनयावभूतां दस्रौ तमर्कं शरणं ब्रजामि ॥ 23॥ यस्यात्मजो धर्मभृतां वरिष्ठो वर्णाश्रमाचारविधानकर्ता । नृपालवंशादिमबीजभूतो मनुस्तम्भोजहितं नमामि ॥ 24॥ विद्युन्मणीजाठरबाडबाग्नि\- ग्रहर्क्षजाम्बूनदचन्द्रकान्तिः । यदंशलेशद्युतिसम्भवा तं प्रभामयं देवमहं नमामि ॥ 25॥ यन्नन्दनः प्राणिकृताघपुण्य\- फलप्रदो याम्यदिशाधिनाथः । धर्मिष्ठवर्यः समवर्तनोऽभू\- द्यमस्तमम्भोजहितं नमामि ॥ 26॥ मासर्तुवर्षादिविभक्तकालः खण्डाह्वयो येन समुत्थितोऽभूत् । तं विश्वसर्गावननाशहेतुं\- नमाम्यहं काश्यपगोत्रमीशम् ॥ 27॥ वियोगदुःखार्दितचक्रवाक\- द्विजानवश्यायनिपीडिताङ्गान् । पद्मांश्च शीतार्तियुतान् दरिद्रान् सन्तोषयन्तं सवितारमीडे ॥ 28॥ उद्बोधका यस्य मरीचयः स्युः विश्वस्य निद्राभरविस्मृतस्य । चोरव्रजस्यायसशृङ्खलाः स्युः तस्मै नमः सारसबान्धवाय ॥ 29॥ सन्ध्याद्वये यस्य मरीचयः स्युः बन्धूकपुष्पप्रतिमानवर्णाः । मध्यन्दिने वज्रविभोपमानाः तस्मै नमस्तीव्रकराय तुभ्यम् ॥ 30॥ त्रिनाभियुक्तामररूपकैक\- चक्रेण संविन्मयकूबरेण । समन्विते दिव्यरथे वसन्तं नितान्तकान्तं भगवन्तमीडे ॥ 31॥ यः कश्यपः स्यादिति गर्भगोलात् जातः सुरेन्द्राय जयं प्रदातुम् । द्विषट्करूपैरमितप्रभाढ्यैः तं हेमवर्णं पुरुषं नमामि ॥ 32॥ नमः प्रभाते विधिरूपकाय मध्यन्दिने माधवरूपकाय । दिनावसाने हररूपकाय निशासु सर्वासु चिदात्मकाय ॥ 33॥ पूर्वाचलाग्रेऽस्तनगस्य शृङ्गे सुराध्वमध्ये विचरन्तमह्नि । निशासु पातालगताम्बरे च प्रभाकरं त्वां प्रणमामि भक्त्या ॥ 34॥ लोकस्य बन्धुं गगनस्य रत्नं चक्षुष्मता नेत्रमजाण्डरूपम् । वेदस्य मूलं पतिमम्बुजानां प्रभाततेजस्करमीशमीडे ॥ 35॥ रक्तप्रसूनाक्षतगन्धपर्णैः यन्त्रे च मूर्तौ मनुजोऽतिभक्त्या । यमर्चयित्वा लभते स्वकामां\- स्तं वासुदेवं हृदि भावयामि ॥ 36॥ शुद्धाशयाङ्गा मनुजाः प्रभाते सौरारुणिभ्यां विधिवद्यमीशम् । सम्पूज्य कामानपवर्गसौख्य\- मवाप्नुयुस्तं पुरुषं भजेऽहम् ॥ 37॥ छायास्ति भाति प्रियनामरूपे\- ष्वन्त्या चतुर्थी कथिता च संज्ञा । आद्यत्रयं त्वं परमात्मतत्त्वं ततो रवे त्वां शरणं ब्रजामि ॥ 38॥ नमः पतङ्गाय सुरार्चिताय नमस्तमोघ्नाय हिमान्तकाय । नमः सवित्रे जगदेकभर्त्रे नमो ग्रहेशाय नमोऽव्ययाय ॥ 39॥ यमन्तरादित्यसमग्रविद्या\- हृत्पद्मकोशान्तररन्ध्रसंस्थम् । नीवारशूकादपि सूक्ष्ममीशं प्रोवाच तं चिन्मयमाश्रयामि ॥ 40॥ यद्रश्मयः स्युः परिवेषरूपाः सितासिताभोज्ज्वलकेतवश्च । भीमाशनीपातशतह्रदाश्च तस्मै नमो दीधितिमालिने ते ॥ 41॥ तुषारवृष्ट्यान्वितपुष्करे य\- न्मरीचयो रत्नचयाञ्चितस्य । सुरेन्द्रचापस्य समानरूपाः भवन्ति तं द्वादशरूपमीडे ॥ 42॥ मित्राणि यस्येन्दुसुरेज्यभौमाः शत्रू सितार्की शशिजस्तटस्थः । त्रिषड्दशा येषु गतश्च राशेः शुभप्रदस्तं श्रुतिबोध्यमीडे ॥ 43॥ प्रभातकालेऽस्तमयाख्यकाले यन्मण्डलं व्योम्नि वितस्तिमानम् । अष्टाङ्गुलं स्यात् कुतपे च दृष्टं तस्मै नमः श्रीनलिनीप्रियाय ॥ 44॥ तुलादिषट्\-सङ्क्रमणेषु यस्य बिम्बं भवेद्दक्षिणभागसंस्थम् । मेषादिषट्के च निरक्षदेशात् उदक्स्थितं तं प्रणमामि भानुम् ॥ 45॥ अहःक्षयं कर्कटकादिषट्के निशाक्षयं नक्रगृहादिषट्के । निरक्षदेशोत्तरसंस्थितानां करोति यस्तं दिननाथमीडे ॥ 46॥ यन्मण्डले राशियुगे च संस्थे सङ्क्रान्तिनामाधिकपुण्यकालः । चन्द्रान्विते दर्शसमाह्वयः स्यात् तस्मै नमो देवपितृस्तुताय ॥ 47॥ अहर्निशाह्रासविवृद्धिदान\- मनेकधा भिन्नमहीगतानाम् । कुर्वन्तमर्कं घृणिमण्डलस्थ\- महोमयं वेदमयं नमामि ॥ 48॥ धीरं महोदारममेयसारं सूरं नुतारं धृतचारुहारम् । वीराधिवीरं कृतवारिपूरं शुभप्रचारं सुविचारमीडे ॥ 49॥ यस्यांशजः कीशगणाधिनाथो विकर्णनासं युधि कुम्भकर्णम् । पादाहतं पङ्क्तिगलं च चक्रे\- रुमापतिस्तं शरणं ब्रजामि ॥ 50॥ यद्वंशजातो भगवान् मुकुन्दो विश्वस्य सर्वस्य च रक्षणाय । क्रूरासुराणां च वधाय रामः परात्परं तं दिवसेशमीडे ॥ 51॥ ध्यानस्य कालेऽखिलयोगिवर्या यद्बिम्बमादौ हृदये विचिन्त्य । ध्यायन्ति तन्मण्डलमध्यदेशे देवं तमीशं तदभिन्नमीडे ॥ 52॥ यस्यात्मजा रूपवती कलिन्द\- कन्या मुकुन्दस्य सती बभूव । प्रवाहरूपेण पयःपयोघिं गता तमर्कं मनसा स्मरामि ॥ 53॥ घटीद्वयध्यानतपोऽधिकाय युधिष्ठिरायाधिकधार्मिकाय । अक्षय्यमन्नं प्रददौ रसाढ्यं यः पुण्यवांस्तं ग्रहराजमीडे ॥ 54॥ सन्ध्याविधौ होमविधौ द्विजेन्द्रैः दिने दिने यः परिपूज्यमानः । यस्यार्चनं वर्गचतुष्कदान\- क्षमं तमीशं शरणं व्रजामि ॥ 55॥ उद्यन्तमर्कं भजते पुमान् यः स वै नरो ब्राह्मणशब्दवाच्यः । उपैति भद्रं परमार्थरूप\- मित्याह वेदः खलु विश्वनाथ ॥ 56॥ ब्रह्मेति नाम त्वयि योगरूढि\- प्राप्तं श्रुतिः प्राह वियुक्तबाधम् । सन्ध्यासु सन्ध्यासु च विप्रवर्यैः तदेव सूक्तं खलु पद्मबन्धो ॥ 57॥ चराचराणामिह सूर्य आत्मे\- त्यन्तस्तमुक्त्वा यमयन्तमीशम् । तेषां च संविन्मयरूपमर्कं पुनः श्रुतिः प्राह दिनाधिपं त्वाम् ॥ 58॥ ज्ञानस्वरूपस्य तवाज्ञता न ज्ञानं च सत्त्वप्रकृतेश्च योगात् । अनन्तकल्याणगुणाश्च भान्ति मेऽध्यात्मकाले जलजातबन्धो ॥ 59॥ त्वां कर्मणां साक्षिणमागमानां स्वरूपभूतं जगतां च बन्धुम् । कालस्य कर्तारमुशन्ति वेदाः परात्परस्त्वामपहाय कोऽन्यः ॥ 60॥ श्रीशङ्कराचार्यगुरुर्महात्मा पञ्चामराणां प्रथमं यमाह । आलोक्य सर्वोपनिषन्निगूढ\- वाक्यानि वन्दे पुरुषं तमर्कम् ॥ 61॥ प्राग्भूमिभृन्मौलिधृतं प्रभाते माणिक्यकोटीरमिव प्रदीप्तम् । सरोजिनीपुण्यफलस्वरूप\- मुद्यन्तमर्कं प्रणमामि भक्त्या ॥ 62॥ प्राचीवधूरम्यमुखे हिमाम्बु\- प्रक्षालिते कुङ्कुमपङ्कचित्रम् । काल्येन निक्षिप्तमिव प्रदीप्त\- मुद्यन्तमर्कं मृदुरश्मिमीडे ॥ 63॥ सन्ध्यास्त्रिया कालकुमारकस्य प्राक्षैलमञ्चोर्ध्वतले निबद्धम् । गुञ्जामयं गुच्छमिव प्रदीप्तं बालं रविं कोमलदेहमीडे ॥ 64॥ कालप्रबोधाय सुराधिपेन प्राक्षैलहर्म्योर्ध्वतले निबद्धा । रत्नब्रजस्थापितझल्लरीव यः संस्थितस्तं पृथुकार्कमीडे ॥ 65॥ प्रभातकालाह्वयकेशवस्य प्राचीदिशाख्येन्दिरया युतस्य । समर्पितं कौस्तुभनामरत्न\- मिव ज्वलन्तं पृथुकार्कमीडे ॥ 66॥ सुरेन्द्रदिक्पर्वतवेदिकायां कालाख्ययज्वप्रवरेण दीप्तम् । अङ्गारसङ्घातमिव ज्वलन्तं बालं रविं शोणतनुं नमामि ॥ 67॥ निशाख्यगौरीकृतपूजनेन गाढान्धकाराङ्गजताडितेन । उन्मीलितं प्राग्गिरिशङ्करेण जालामयाक्षीव लसन्तमीडे ॥ 68॥ पूर्वाद्रिशृङ्गस्थितकिङ्किरात\- द्रुमे प्रभाताख्यवसन्तकाले । जातं महागुच्छमिवारुणांशुं नमाम्यहं कश्यपमौनिपुत्रम् ॥ 69॥ दृष्ट्वा शचीसंयुतमात्मनाथं प्रागङ्गनायाः पतिकोपवत्याः । रक्तांशुयुक्तास्यमिव स्फुरन्तं नमामि बालं नलिनीकलत्रम् ॥ 70॥ काल्यप्रभाशोणनदीप्रवाहे मरीचिकिञ्जल्कविराजमानम् । रक्तोत्पलं जातमतीव भान्तम् उद्यन्तमर्कं हरिदश्वमीडे ॥ 71॥ मन्दाकिनीकोकसुरासुरौघैः काल्यप्रभामन्दरपर्वतेन । चान्द्रीपयोब्धौ भथिते प्रभूत\- चिन्तामणीव स्थितमर्कमीडे ॥ 72॥ प्रभातसूनोरभिषेचनाय प्राचीरमण्यातपवारिदीप्तम् । आनीतमष्टापदरत्नकुम्भ\- मिव स्थितं पद्महितं नमामि ॥ 73॥ प्रभातनारायणहस्तसंस्थं गाढान्धकारासुररक्तसिक्तम् । मरीचिधारापरिपूर्णचक्र\- मिव स्थित बालरविं नमामि ॥ 14॥ प्रागब्धिवेलावलयोद्भवाया हिमाम्बुसद्योहदवर्धितायाः । काल्यप्रभाविद्रुमवल्लि कायाः फलेन तुल्यं तरुणार्कमीडे ॥ 75॥ हिमोदकोद्रेकमवेक्ष्य रात्रौ पानाय तस्याब्धिजलं विहाय । नभोगतौर्वाग्निमिव प्रदीप्तं शोणद्युतिं बालरविं नमामि ॥ 76॥ चक्रद्विजानामतनुक्रियाणा\- मुद्बोधकं रात्रिमुखेऽतिमोहात् । अम्भोजिनीकुड्मलमध्यगस्य भृङ्गस्य मोक्षप्रदमर्कमीडे ॥ 77॥ इन्दीवराणां पललाशनानां घूकादिकानां च विभावरीणाम् । जारस्य चोरस्य च दुःखहेतुं सतां च वृद्धिप्रदमर्कमीडे ॥ 78॥ भास्वान् रविर्भानुरनन्तरत्नं दिवाकरश्चण्डगभस्तिरर्कः । मार्ताण्ड आदित्य इनो विवस्वान् मित्रोऽर्यमा रक्षतु मां दयाब्धिः ॥ 79॥ रक्तातपत्रध्वजचामराढ्यं रक्ताम्बरं रक्तमरीचिबिम्बम् । रक्तैर्विभूषासुमगन्धमाला\- बजैर्युतं पद्महितं नमामि ॥ 80॥ आनन्दकन्दं हतशत्रुवृन्दं दयासमुद्रं दमशालिभद्रम् । संज्ञासमेतं सवनप्रपूतं दीप्तप्रबोधं दिननाथमीडे ॥ 81॥ यस्योदये दीधितयः रबकीया मन्देहदेहक्षतजोपमानाः । प्राचीसतीभूषणरत्नरोचि\- र्निभास्तमादित्यमहं नमामि ॥ 82॥ यन्मण्डलं पञ्चशताधिकाञ्च\- त्सहस्रषट्कोज्ज्वलयोजनेन । व्यासेन युक्तं घनगोलरूपं तस्मै नमः पङ्कजबान्धवाय ॥ 83॥ सव्यं सुराणामपसव्यवृत्त्या रक्षोवराणां गगने चरन्तम् । तेषां दिन मानववत्सरेण प्रपूरयन्तं रविमाश्रयामि ॥ 84॥ नमामि देवं महितप्रभावं विपक्षदावं परिशुद्धभावम् । रणाङ्गगणप्रोत्थितशङ्खरावं छायासतीकल्पितनूत्नसेवम् ॥ 85॥ समञ्चिताह्लादमुरुप्रसादं सरोजपादं श्रितसर्ववेदम् । मृगेन्द्रनाथं कृतदैत्यखेदं समग्रवादं सवितारमीडे ॥ 86॥ नमामि सूर्य नगराजधैर्यं कृपार्द्रचर्यं कृतपुण्यकार्यम् । सुपर्ववर्यं सुगुणौघधुर्यं पञ्चास्यवीर्यं परिपालितार्यम् ॥ 87॥ वन्दे दिनेशं वरहेमकेशं सत्कीर्तिकाशं सततप्रकाशम् । श्रीमत्प्रदेशं श्रितपापनाशं प्रभावृताशं प्रथितप्रजेशम् ॥ 88॥ सत्याय नित्याय चिदात्मकाय गूढाय रूढाय परात्पराय । दिव्याय भव्याय दिवाकराय मान्याय धन्याय नमो नमस्ते ॥ 89॥ अचिन्त्यमव्यक्तमनादिमध्यं चिद्रूपमानन्दघनं प्रशान्तम् । ज्योतिर्मयं यं प्रवदन्ति वेदाः तस्मै नमस्तेऽस्तु विकर्तनाय ॥ 90॥ दुर्गागणाधीश्वरशम्भुविष्णु\- सूर्याह्वयैः पञ्चविधस्वरूपैः । समन्वितं भक्तजनाय कामान् दिशन्तमीशं प्रणमामि नित्यम् ॥ 91॥ ग्रहर्क्षभूगोलसहस्रकोटि\- प्रस्फीतवेधोऽण्डशतायुतस्य । अन्तर्बहिःपूर्णमनन्तशक्ति\- महोमयं देवमहं प्रपद्ये ॥ 92॥ कल्याणरूपं कविराजसेव्यं समग्रसत्त्वं विततात्मबिम्बम् । कल्याणरूपं कविराजसेव्यं समग्रसत्वं विततं नमामि ॥ 93॥ यं योगिनः साङ्ख्यविदश्च पाञ्च\- रात्रव्रताः पाशुपतागमज्ञाः । वेदान्तविद्यानिरता भजन्तः प्रयान्ति मुक्तिं तमजं भजेऽहम् ॥ 94॥ सर्वेषु कालेषु च बालरूपं सर्वेषु कालेषु च यौवनस्थम् । सर्वेषु कालेषु च वृद्धभावं विकारशून्यं रविमाश्रयामि ॥ 95॥ निरञ्जनं निर्गुणमप्रमेयं कूटस्थमव्यक्तमनन्तमाद्यम् । निर्द्वन्द्वमानन्दमखण्डमेकं चैतन्यरूपं रविमाश्रयामि ॥ 96॥ कोदण्डरामाह्वयविप्रवर्य\- प्रपूजितं श्लोकशताब्जपुष्पैः । छायाख्यबिब्बोकवतीसमेतं संज्ञापतिं त्वां शरणं प्रपद्ये ॥ 97॥ योगीश्वरो वेङ्कटकुष्णयज्वा तत्पुत्रकं कोट्केलपूडिवंश्यम् । कोदण्डरामाह्वयविप्रवर्यं मां पाहि मां पाहि सरोजबन्धो ॥ 98॥ हे सूर्य हे भास्कर हे दिनेश हे देव हे काश्यप तमोघ्न । पापैः समेतं समवर्तिभीतं मां रक्ष मां रक्ष कृपार्द्रदृष्टे ॥ 99॥ भव त्कुमारं शमनं गुणाढ्यं केनाप्युपायेन तु शान्तचित्तम् । मद्रक्षणायाशु कुरुष्व नो चेत् सायुज्यमुक्तिं दिश मे दिनेश ॥ 100॥ संसारकूपे पतितं महाघैः जुष्टं यमाद्भीतमपुण्यलेशम् । मां रक्षितुं त्वामपहाय कोऽन्यः शक्तोऽस्ति भानो परिपालयाशु ॥ 101॥ पुण्यात्मनां रक्षणतो न ते स्यात् घनत्वमब्जप्रिय मादृशानाम् । पापात्मनां रक्षणतो यशस्ते भवत्यपारं परमेश पाहि ॥ 102॥ श्रुतिस्मृतिभ्यां निगमान्तहोरा\- गमैः पुराणैर्भवदीयतत्त्वम् । जानामि किञ्चिद्दिननाथ तस्मा\- त्संरक्षणीयोऽस्मि तवाहमद्य ॥ 103॥ त्यागेन दोषो भवतीश्वराणां भक्तस्य पुंसः शरणागतस्य । अज्ञातमर्थं तव नास्ति तस्मात् रक्षस्व भानो शरणागतं माम् ॥ 104॥ संज्ञान्विताय श्रितरक्षकाय छायासमेताय परात्पराय । चक्रस्तुतायाम्बुजिनीप्रियाय महात्मने मङ्गलमस्तु नित्यम् ॥ 105॥ त्वत्सुन्दरीभ्यां भवदात्मजेभ्यः त्वत्पुत्रिकाभ्यस्तव सेवकेभ्यः । तुभ्यं हरे सौम्यमते दयालो जगद्गते मङ्गलमस्तु नित्यम् ॥ 106॥ कोदण्डरामार्यकृतस्तुतिं ये पठन्ति शृण्वन्ति च भक्तियुक्ताः । तेषां श्रियं पुत्रकलत्रसौख्यं स्वर्गं च मोक्षं दिननाथ देहि ॥ 107॥ ॥ इति श्रीसूर्यशतकं सम्पूर्णम् ॥ ## Proofread by Musiri Janakiraman Stotrarnava 06.42 \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}