सूर्यस्तवः

सूर्यस्तवः

नमः सूर्याय विसरत्संविकिरणशालिने । सत्यप्रकाशसन्धाय संसारतिमिरच्छिदे ॥ १॥ नमोऽनुग्रहतात्पर्यविश्वचर्याविधायिने ॥ अर्यम्णे जनतातापहरायाश्चर्यतेजसे ॥ २॥ नमश्चिद्गगनान्भोगभासिने बोधभावते । अविच्छिन्नखभावाय भवायाभयकारिणे ॥ ३॥ नमस्त्वष्ट्रे समाकृष्टदुष्टायारिष्टशालिने । दिग्दलाष्टकसंश्लिष्टजगत्पद्मविकासिने ॥ ४॥ नमो विष्यन्दिशीतांशुकृशानुशबलत्विषे । पूर्णप्रशमिताशेषदोषायातिशयस्पृशे ॥ ५॥ नमस्त्वतय॑गतये वसुधान्तरचारिणे । अर्कायामृतसम्पर्करससंवर्धितान्धसे ॥ ६॥ नमो लोकपरित्राणकत्रे नित्योदितात्मने । सवित्रे त्रिजगन्नेत्रशतपत्रविकासिने ॥ ७॥ नमो विराजमानाय मेरुन्यस्तगभस्तये । अजाय विश्वजयिने पृथिव्यादिमयात्मने ॥ ८॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचितः सूर्यस्तवः सम्पूर्णः । आरण्यपर्वणि विदुरागमनम् श्लोकानि २८-३५
% Text title            : sUryastavaH from Bharatamanjari of Kshemendra
% File name             : sUryastavaHBM.itx
% itxtitle              : sUryastavaH (bhAratamanjaryAM kShemendravirachitaH)
% engtitle              : sUryastavaH from Bharata manjari of Kshemendra
% Category              : navagraha, kShemendra, aShTaka
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org