सूर्यस्तोत्रम् ३

सूर्यस्तोत्रम् ३

देवा ऊचुः नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः । यजुःस्वरूपरूपाय साम्नान्धामवते नमः ॥ १॥ ज्ञानैकधामभूताय निर्धूततमसे नमः । शुद्धज्योतिःस्वरूपाय विशुद्धायामलात्मने ॥ २॥ वरिष्ठाय वरेण्याय परस्मै परमात्मने । नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ॥ ३॥ इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः । शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥ ४॥ न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् । सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥ ५॥ नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे । भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ ६॥ शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः । त्वं सर्वमेतद्भगवन् जगदुद्भ्रमता त्वया ॥ ७॥ भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् । त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि ॥ ८॥ क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता । होमदानादिको धर्मो नोपकाराय जायते ॥ ९॥ तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः । ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः ॥ १०॥ सकलानि च सामानि निपतन्ति त्वदड्गतः । ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः ॥ ११॥ यतः साममयश्चैव ततो नाथ ! त्रयीमयः । त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च ॥ १२॥ मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः । निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः । प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥ १३॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायान्तर्गता सूर्यस्तुतिः समाप्ता ॥ Markandeyapurana adhyAya 78, shloka 2-14
% Text title            : sUryastotradevarShikRita
% File name             : sUryastotradevarShikRita.itx
% itxtitle              : sUryastotram 3 (devarShikRita mArkaNDeyapurANAntargatam)
% engtitle              : sUryastotradevarShikRita
% Category              : navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Translated by         : NA
% Source                : Markandeya Purana Adhyaya 78
% Latest update         : April 29, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org