% Text title : sUryastotradevarShikRita % File name : sUryastotradevarShikRita.itx % Category : navagraha, stotra % Location : doc\_z\_misc\_navagraha % Translated by : NA % Source : Markandeya Purana Adhyaya 78 % Latest update : April 29, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sUryastotram 3 ..}## \itxtitle{.. sUryastotram 3 ..}##\endtitles ## devA UchuH namaste R^iksvarUpAya sAmarUpAya te namaH | yajuHsvarUparUpAya sAmnAndhAmavate namaH || 1|| j~nAnaikadhAmabhUtAya nirdhUtatamase namaH | shuddhajyotiHsvarUpAya vishuddhAyAmalAtmane || 2|| variShThAya vareNyAya parasmai paramAtmane | namo.akhilajagadvyApisvarUpAyAtmamUrtaye || 3|| idaM stotravaraM ramyaM shrotavyaM shraddhayA naraiH | shiShyo bhUtvA samAdhistho dattvA deyaM gurorapi || 4|| na shUnyabhUtaiH shrotavyametattu saphalaM bhavet | sarvakAraNabhUtAya niShThAyai j~nAnachetasAm || 5|| namaH sUryasvarUpAya prakAshAtmasvarUpiNe | bhAskarAya namastubhyaM tathA dinakR^ite namaH || 6|| sharvarIhetave chaiva sandhyAjyotsnAkR^ite namaH | tvaM sarvametadbhagavan jagadudbhramatA tvayA || 7|| bhramatyAviddhamakhilaM brahmANDaM sacharAcharam | tvadaMshubhiridaM spR^iShTaM sarvaM sa~njAyate shuchi || 8|| kriyate tvatkaraiH sparshAjjalAdInAM pavitratA | homadAnAdiko dharmo nopakArAya jAyate || 9|| tAvadyAvanna saMyogi jagadetat tvadaMshubhiH | R^ichaste sakalA hyetA yajUMShyetAni chAnyataH || 10|| sakalAni cha sAmAni nipatanti tvadaDgataH | R^i~NmayastvaM jagannAtha ! tvameva cha yajurmayaH || 11|| yataH sAmamayashchaiva tato nAtha ! trayImayaH | tvameva brahmaNo rUpaM para~nchAparameva cha || 12|| mUrtAmUrtastathA sUkShmaH sthUlarUpastathA sthitaH | nimeShakAShThAdimayaH kAlarUpaH kShayAtmakaH | prasIda svechChayA rUpaM svatejaH shamanaM kuru || 13|| iti shrImArkaNDeyapurANe sAvarNike manvantare vaivasvatotpattirnAmAShTasaptatitamo.adhyAyAntargatA sUryastutiH samAptA || ## Markandeyapurana adhyAya 78, shloka 2-14 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}