% Text title : Surya Stuti 4 % File name : sUryastutiH4.itx % Category : navagraha, shrIdharasvAmI, stuti % Location : doc\_z\_misc\_navagraha % Author : Shridharasvami % Proofread by : Manish Gavkar % Description/comments : shrIdharasvAmI stotraratnamAlikA % Latest update : February 11, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Surya Stuti ..}## \itxtitle{.. sUryastutiH ..}##\endtitles ## (अनुष्टुप्छन्दः) प्रातः काले च यो ब्रह्मा मध्याह्ने विष्णुरुच्यते । सायङ्काले च यो रुद्रस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ 1॥ सृष्टिस्थितिलयादीनां कारणं यस्त्रिमूर्तितः । जगदात्मेति यः प्रोक्तस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ 2॥ अञ्चतीत्यात्मनो लक्ष्म यस्मिन् स्पष्टं विभासते । स्वयं प्रकाशरूपोऽयस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ 3॥ बाह्यं बाह्यप्रकाशेन ज्ञानेनैवान्तरं च यः । प्रकाशयति विश्वात्मा तं सूर्यं प्रणतोऽस्म्यहम् ॥ 4॥ यं विनैवात्र चैतन्यं न कोऽपि लभते यतः । सर्वचैतन्यरूपोऽयस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ 5॥ क्रियाशक्तिस्तथोत्साहश्चोष्णता प्राणधारणं यस्मात्तेजः प्रेरणा च तं सूर्यं प्रणतोऽस्म्यहम् ॥ 6॥ यस्यैव तपनाद्वृष्टिर्वृष्टेरन्नं ततः प्रजाः । प्रत्यक्षं दृश्यते लोके तं सूर्यं प्रणतोऽस्म्यहम् ॥ 7॥ सूयतेऽनेन विश्वं यत्सविता तेन कथ्यते सर्वसृष्टेः कारणं यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ 8॥ सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु । यस्मादुपनिषद्ब्रूते तं सूर्यं प्रणतोऽस्म्यहम् ॥ 9॥ यत्प्रभा शान्तिदा रात्रौ चन्द्रे तारागणेषु च । निखिलं भाति यद्भासा तं सूर्यं प्रणतोऽस्म्यहम् ॥ 10॥ आदित्योऽसौ यतो ब्रह्म श्रुतिभिर्गीयते मुहुः । एकमेवाद्वयं तस्मात्तं सूर्यं प्रणतोऽस्म्यह्यम् ॥ 11॥ मृत्योर्मामृतं यस्तु तमसो ज्योतिरुत्तमम् । गमयत्यसतः सच्च तं सूर्यं प्रणतोऽस्म्यहम् ॥ 12॥ य ओमिति स्वरन्नेति स सूर्य इति कथ्यते । स्वरूपं यो दिशत्येवं तं सूर्यं प्रणतोऽस्म्यहम् ॥ 13॥ रज्जुसर्पस्य रज्जुर्हि सत्यरूपं यथा तथा । विश्वस्य सत्यरूपो यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ 14॥ यथैकस्मिन्द्विचन्द्रत्वं तथैवाज्ञानयोगतः । यस्मिन् जीवेश्वराभास्तं सूर्यं प्रणतोऽस्म्यहम् ॥ 15॥ यथैव व्योग्नि नीलत्वं यथा नीरं मरुस्थले । यस्मिन् माया तथा मिथ्या तं सूर्यं प्रणतोऽस्म्यहम् ॥ 16॥ प्रद्योतनाच्च खद्योतो लोकबन्धुस्त्रयी तनुः । इत्यादिनामधर्ता यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ 17॥ मित्राय रवये तुभ्यं सूर्यायामिततेजसे । नमो भ्राजिष्णवे तुभ्यं भानवे विश्व हेतवे ॥ 18॥ खगाय पूष्णे भर्गाय स्वर्णगर्भाय ते नमः । नमो मरीचये तुभ्यमादित्याय नमो नमः ॥ 19॥ दिवाकराय चार्काय सवित्रे भास्कराय च । नमो ज्योतिः स्वरूपाय नमो वै जातवेदसे ॥ 20॥ सहस्ररश्मये तुभ्यं घृणिने च नमो नमः । हिरण्मयाय दिव्याय नमो वै विश्वचक्षुषे ॥ 21॥ मार्ताण्डाय नमस्तुभ्यं नमो द्युमणयेऽनिशम् । चैतन्याय नमस्तुभ्यं विश्वप्राणाय ते नमः ॥ 22॥ नमस्ते ब्रह्मरूपाय नमस्ते कर्मसाक्षिणे । नमोऽज्ञानविनाशाय नमो ज्ञानप्रदाय च ॥ 23॥ पाहि मे पुरतो नित्यं पृष्ठतोऽधस्तथोर्ध्वतः । वामतस्सव्यतश्चैव सर्वतः पाहि मे सदा ॥ 24॥ अहं त्वं च त्वमेवाहं ब्रह्मणश्चैकरूपतः । आवयोरन्तरं नास्ति चावां सच्चित्सुखात्मकौ ॥ 25॥ आरोग्यमैश्वर्यमपारविद्यां सद्बुद्धिमेवं च सतां सुसङ्गम् । भक्तिं च भुक्तिं च विमुक्तभावं प्राप्नोति सूर्यस्तुतिपाठतश्च ॥ 26॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचिता सूर्यस्तुतिः सम्पूर्णा । काल \- रथसप्तमी रचनास्थानं \- श्री काशीक्षेत्रं संवत्सरः \- 1962 ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}