% Text title : Shanaishchara Stotram % File name : shanaishcharastotram.itx % Category : navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : KSR Ramachandran % Proofread by : KSR Ramachandran % Translated by : Usha Rani Sanka % Description-comments : From Grantha/Tamil book Adityadi Navagraha Stotra % Latest update : June 28, 2012, February 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shanaishchara Stotram ..}## \itxtitle{.. shanaishcharastotram ..}##\endtitles ## ## The stotra part starting from verse 30 through 41 is translated and is given in the end.## atha shanaishcharastotraprArambhaH | asya shrIshanaishcharastotramahAmantrasya kAshyapa R^iShiH | anuShTupChandaH | shanaishcharo devatA | shaM bIjam | naM shaktiH | maM kIlakam | shanaishcharaprasAdasiddhyarthe jape viniyogaH | karanyAsaH \- shanaishcharAya a~NguShThAbhyAM namaH | mandagataye tarjanIbhyAM namaH | adhokShajAya madhyamAbhyAM namaH | saurAya anAmikAbhyAM namaH | shuShkodarAya kaniShThikAbhyAM namaH | ChAyAtmajAya karatalakarapR^iShThAbhyAM namaH || a~NganyAsaH \- shanaishcharAya hR^idayAya namaH | mandagataye shirase svAhA | adhokShajAya shikhAyai vaShaT | saurAya kavachAya hum | shuShkodarAya netratrayAya vauShaT | ChAyAtmajAya astrAya phaT | bhUrbhuvaHsuvaromiti digbandhaH || dhyAnam \- chApAsano gR^idhrarathastu nIlaH pratya~NmukhaH kAshyapagotrajAtaH | sashUlachApeShugadAdharo.avyAt saurAShTradeshaprabhavashcha sauriH || 1|| nIlAmbaro nIlavapuH kirITI gR^idhrAsanastho vikR^itAnanashcha | keyUrahArAdivibhUShitA~NgaH sadAstu me mandagatiH prasannaH || 2|| shanaishcharAya shAntAya sarvAbhIShTapradAyine | namaH sarvAtmane tubhyaM namo nIlAmbarAya cha || 3|| dvAdashAShTamajanmAni dvitIyAnteShu rAshiShu | ye ye me sa~NgatA doShAH sarve nashyantu vai prabho || 4|| sUta uvAcha | shR^iNudhvaM munayaH sarve shanipIDAharaM shubham | shaniprItikaraM stotraM sarvAbhIShTaphalapradam || 5|| purA kailAsashikhare pArvatyai sha~NkareNa cha | upadiShTaM shanistotraM pravakShyAmi tapodhanAH || 6|| raghuvaMshe.ativikhyAto rAjA dasharathaH prabhuH | babhUva chakravartI cha saptadvIpAdhipo balI || 7|| kR^ittikAnte shanau yAte daivaj~nairj~nApito hi saH | rohiNIshakaTaM bhitvA shaniryAsyati sAmpratam || 8|| itthaM shakaTabhedena surAsurabhaya~Nkaram | dvAdashAbdaM tu durbhikShaM bhaviShyati sudAruNam || 9|| deshAshcha nagaragrAmAH bhayabhItAH samantataH | bruvanti sarvalokAnAM bhayametatsamAgamam || 10|| evamuktastato vAkyaM mantribhiH saha pArthivaH | vyAkulaM tu jagaddR^iShTvA paurajAnapadAdikam || 11|| paprachCha prayato rAjA vasiShThapramukhAn R^iShIn | samAdhAnaM kimasyAsti brUta me munisattamAH || 12|| prajAnAM parirakShAyai sarvaj~nAH sarvadarshinaH | tachChrutvA munayaH sarve prochurasya balaM mahat || 13|| shanaishchareNa shakaTe tasmin bhinne kutaH prajAH | ayaM yogo hyasAdhyaM tu shakrabrahmAdibhistathA || 14!! sa tu sa~nchintya manasA sahasA puruSharShabhaH | samAdAya dhanurdivyaM divyAyudhasamanvitam || 15|| rathamAruhya vegena gato nakShatramaNDalam | sapAdayojanaM lakShaM sUryasyopari saMsthitam || 16|| rohiNIM pR^IShThtaH sthApya rAjA dasharathastadA | rathe tu kA~nchane divye sarvaratnavibhUShite || 17|| haMsavarNahayairyukte mahAketusamuchChrite || dIpyamAno mahAraktakirITakaTakAdibhiH || 18|| babhrAja sa tadAkAshe dvitIya iva bhAskaraH | AkarNapUrNachApena saMhArAstraM nyayojayat || 19|| saMhArAstraM shanirdR^iShTvA surAsurabhaya~Nkaram | kR^ittikAnte tadA sthitvA pravishan kila rohiNIm || 20|| dR^IShTvA dasharathaM chAgre tasthau sa bhrukuTImukhaH | hasitvA tadbhayAtsauriridaM vachanamabravIt || 21|| pauruShaM tava rAjendra surAsurabhaya~Nkaram | devAsuramanuShyAshcha siddhavidyAdharoragAH || 22|| mayAvalokitAH sarve dainyamAshu vrajanti te | tuShTo.ahaM tava rAjendra tapasA pauruSheNa cha || 23|| varaM brUhi pradAsyAmi manasA yadabhIpsitam | dasharatha uvAcha | (prasAdaM kuru me saure varado yadi me sthitaH |) adya prabhR^iti me rAShTre pIDA kAryA na kasyachit || 24|| rohiNIM bhedayitvA tu na gantavyaM tvayA shane | saritaH sAgarAH sarve yAvachchandrArkamedinI || 25|| dvAdashAbdaM tu durbhikShaM na kadAchidbhaviShyati | yAchitaM tu mayA saure nAnyamichChAmyahaM varam || 26|| evamastviti suprIto varaM prAdAttu shAshvatam | kIrtireShA tvadIyA cha trailokye sambhaviShyati || 27|| prApya chainaM varaM rAjA kR^itakR^ityo.abhavattadA | evaM varaM tu samprApya hR^iShTaromA sa pArthivaH || 28|| rathopasthe dhanuH sthApya bhUtvA chaiva kR^itA~njaliH | dhyAtvA sarasvatIM devIM gaNanAthaM vinAyakam || 29|| rAjA dasharathaH stotraM saureridamathAkarot | (atha stotram |) dasharatha uvAcha | namaH kR^iShNAya nIlAya shikhikaNThanibhAya cha || 30|| namo nIlamukhAbjAya nIlotpalanibhAya cha | namo nirmAMsadehAya dIrghashmashrujaTAya cha || 31|| namo vishAlanetrAya shuShkodara bhayAnaka | namaH paruShanetrAya sthUlaroMNe namo namaH || 32|| namo nityaM kShudhArtAya atR^iptAya namo namaH | namo dIrghAya shuShkAya kAladaMShTrAya te namaH || 33|| namaste ghorarUpAya durnirIkShyAya te namaH | namo ghorAya raudrAya bhIShaNAya karALine || 34|| namaste sarvabhakShAya valImukha namo.stu te | sUryaputra namaste.astu bhAskaro.abhayadAyine || 35|| adhodR^iShTe namaste.astu saMvartaka namo namaH | namo mandagate tubhyaM nistriMshAya namo namaH || 36|| namo duHsahadehAya nityayogaratAya cha | j~nAnadR^iShTe namaste.astu kashyapAtmajasUnave || 37|| tuShTo dadAsi tvaM rAjyaM kruddho harasi tatkShaNAt | devAsuramanuShyAshcha siddhavidyAdharoragAH || 38|| tvayAvalokitAH sarve dainyamAshu vrajanti te | brahmA shakro yamashchaiva R^iShayaH sapta sAgarAH || 39|| rAjyabhraShTA bhavantIha tava dR^iShTyAvalokitAH | deshAshcha nagaragrAmAH dvIpAshcha girayastathA || 40|| saritaH sAgarAH sarve nAshaM yAnti samUlataH | prasAdaM kuru me saure varado.asi mahAbala || 41|| (iti stotram | ) evamuktastadA sauriH graharAjo mahAbalaH | abravIchcha shanirvAkyaM hR^iShTaromA sa bhAskariH || 42|| shaniruvAcha | tuShTo.ahaM tava rAjendra stotreNAnena suvrata | varaM brUhi pradAsyAmi manasA yadabhIpsitam || 43|| dasharatha uvAcha | prasanno yadi me saure pIDAM kuru na kasyachit | devAsuramanuShyANAM pashupannagapakShiNAm || 44|| shaniruvAcha | grahaNAchcha grahAj~neyAH grahAH pIDAkarAH smR^ItAH | adeyo.api varo.asmAbhiH tuShTo.ahaM tu dadAmi te || 45|| devAsuramanuShyAshcha siddhavidyAdharoragAH | pashupakShimR^igA vR^ikShAH pIDAM mu~nchantu sarvadA || 46|| tvayA proktamidaM stotraM yaH paThediha mAnavaH | ekakAlaM kvachitkAlaM pIDAM mu~nchAmi tasya vai || 47|| mR^ityusthAnagato vApi janmavyayagato.api vA | paThati shraddhayA yuktaH shuchiH snAtvA samAhitaH || 48|| shamIpatraiH samabhyarchya pratimAM lohajAM mama | mAShaudanaM tilairmishraM dadyAllohaM tu dakShiNAm || 49|| kR^iShNA~NgAM mahiShIM vastraM mAmuddishya dvijAtaye | maddine tu visheSheNa stotreNAnena pUjayet || 50|| pUjayitvA japetstotraM bhuktvA chaiva kR^itA~njaliH | tasya pIDAM na chaivAhaM kariShyAmi kadAchana || 51|| gochare janmalagne vA dashAsvantardashAsu cha | rakShAmi satataM tasya pIDAsvanyagrahasya cha || 52|| anenaiva prakAreNa pIDAmuktaM jagadbhavet | sUta uvAcha | varadvayaM tu samprApya rAjA dasharathastadA || 53|| mene kR^itArthamAtmAnaM namaskR^itya shanaishcharam | shaninA chAbhyanuj~nAtaH svasthAnamagamat nR^ipaH || 54|| svasthAnaM cha tato gatvA prAptakAmo.abhavattadA | koNaH shanaishcharo mandaH ChAyAhR^idayanandanaH || 55|| mArtANDajastathA sauriH pAta~NgirgrahanAyakaH | brahmaNyaH krUrakarmA cha nIlavastro.a~njanadyutiH || 56|| dvAdashaitAni nAmAni yaH paThechcha dine dine | viShamastho.api bhagavAn suprItastasya jAyate || 57|| mandavAre shuchiH snAtvA mitAhAro jitendriyaH | tadvarNakusumairyuktaM sarvA~NgaM dvijasattamAH || 58|| pUrayitvAnnapAnAdyaiH stotraM yaH prayataH paThet | putrakAmo labhetputraM dhanakAmo labheddhanam || 59|| rAjyakAmo labhedrAjyaM jayArthI vijayI bhavet | AyuShkAmo labhedAyuH shrIkAmaH shriyamApnuyAt || 60|| yadyadichChati tatsarvaM bhagavAn bhaktavatsalaH | chintitAni cha sarvANi dadAti cha na saMshayaH || 61|| iti shrI dasharathamahArAjakR^itaM shanaishcharastotraM sampUrNam | ## The stotra part starting from verse 30 through 41 is translated below. ## \chapter{sArtham} atha shrIshanistotram | ## Here begins the Shani Stotra ## dasharatha uvAcha | namaH kR^iShNAya nIlAya shikhikaNThanibhAya cha | namo nIlamukhAbjAya nIlotpalanibhAya cha || 1||## Dasharatha said : Namaskara to the black one (kṛṣṇāya), darkblue one (nīlāya) and (ca) one who is coloured like (nibhāya) the neck (kaṇṭha) of a peacock (śikhi). Namaskara to the one whose face (mukha) is like blue (nīla) lotus (abjāya) and (ca) the one whos bears the colour (nibhāya) of blue lotus (nīlotpala). ## namo nirmAMsadehAya dIrghashmashrujaTAya cha | namo vishAlanetrAya shuShkodara bhayAnaka || 2||## Namaskara to the one who has fleshless (nirmāṃsa) body (dehāya) (i.e. who is very lean/thin), one who has long (dīrgha) beard (śmaśru) and matted hairs (jaṭāya). Namaskara to the broadeyed one (viśālanetrāya), O the driedstomached one (śuṣkodara), O the fiercesome one (bhayānaka). ## namaH paruShanetrAya sthUlaromNe namo namaH | namo nityaM kShudhArtAya atR^iptAya namo namaH || 3||## Namaskara to the sterneyed one (paruṣanetrāya) and the thickhaired one (i.e. one who has thick hairs on hands and legs) (sthūlaromṇe). Namaskara to the one who is always (nityaṃ) suffering from hunger (kṣudhārtāya) and the unsatisfied one (atṛptāya). Namaskara again and again (namo namaḥ). ## namo dIrghAya shuShkAya kAladaMShTrAya te namaH | namaste ghorarUpAya durnirIkShyAya te namaH || 4||## Namaskara to you (te namaḥ), the long one (dīrghāya), driedup (emaciated) one (śuṣkāya) (and to the) one who is like the teeth of the deathgod (kāladaṃṣṭrāya). Namaskara to you (te namaḥ), the one who has horrifyingform (ghorarūpāya) and the one who is difficult to look at (durnirīkṣyāya). ## namo ghorAya raudrAya bhIShaNAya karAline | namaste sarvabhakShAya valImukha namostu te || 5||## Namaskara to the frightful one (ghorāya), calamitous one (raudrāya), dreadful one (bhīṣaṇāya) (and) formidable one (karāline). Namaskara to you, the allconsuming one (sarvabhakṣāya) (and) wrinklefaced one (valīmukha). ## sUryaputra namaste.astu bhAskarAbhayadAyine | adhodR^iShTe namaste.astu saMvartaka namo namaH || 6||## Namaskara to you the son of the Sun (sūryaputra), the one who offers protection from fear or danger to the Sun (bhāskarābhayadāyine). Namaskara to the one whose looks are always down (adhodṛṣṭe). Namaskara again and again (namo namaḥ) to the (one who is like) fire of destruction (saṃvartaka). ## namo mandagate tubhyaM nistriMshAya namo namaH | namo duHsahadehAya nityayogaratAya cha || 7||## Namaskara to the slowmoving one (mandagate), the merciless (nistriṃśāya). Namaskara again and again (namo namaḥ). Namaskara to the one who has unbearable body (duḥsahadehāya) and the one who is always (nitya) immersed in yoga (yogaratāya). ## j~nAnadR^iShTe namaste.astu kashyapAtmajasUnave | tuShTo dadAsi tvaM rAjyaM kruddho harasi tat kShaNAt || 8||## Namaskara to the knowledgevisioned one (jñānadṛṣṭe) (and) the son of the son of (grandson) the sage Kaśyapa (kaśyapaātmajasūnave). (When) happy (tuṣṭo), you (tvaṃ) bestow (dadāsi) kingdom (rājyaṃ). (When) angry (kruddho), you take away (harasi) the same (tat) in a second's time (kṣaṇāt). ## devAsuramanuShyAshcha siddhavidyAdharoragAH | tvayAvalokitAH sarve dainyamAshu vrajanti te || 9||## The celestial gods (deva), the demons (asura), humans (manuṣyāḥ), divinebeings (siddha, vidyādhara) and snakes (uragāḥ) all (sarve) they (te) suddenly (āśu) attain (vrajanti) miserable state (dainyam) when they are seen (avalokitāḥ) by you (tvayā). ## brahmA shakro yamashchaiva R^iShayaH sapta sAgarAH | rAjyabhraShTA bhavantIha tava dR^iShTyAvalokitAH || 10||## The creator (brahmā), king of celestial gods (śakro), god of death (yamaḥ) sages (ṛṣayaḥ) and (caiva) seven (sapta) oceans (sāgarāḥ) become (bhavanti) fallen from kingdom (i.e.kingdomless) (rājyabhraṣṭā) here, in this world (iha) when they are seen (avalokitāḥ) by your (tava) vision (dṛṣṭyā). ## deshAshcha nagaragrAmAH dvIpAshcha girayastathA | saritaH sAgarAH sarve nAshaM yAnti samUlataH | prasAdaM kuru me saure varado.asi mahAbala || 11||## Countries (deśāśca), cities, villages (nagaragrāmāḥ), islands (dvīpāśca), hills (girayaḥ) rivers (saritaḥ), oceans (sāgarāḥ) as well (tathā) everything (sarve) reach (yānti) destruction (nāśaṃ) right from their roots (samūlataḥ). Please do (kuru)(show) grace (prasādaṃ) upon me (me) O son of the Sun (saure), O greatstrengthed one (mahābala), you are conferrer of a boon (varadosi). ## || iti shrIshanistotram || ## Thus finishes the Shani stotra Translation by Usha Rani Sanka The text is encoded and proofread by KSR Ramachandran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}