% Text title : Vyasaproktam Surya Hridaya Stotram % File name : vyAsaproktaMsUryahRRidayastotram.itx % Category : navagraha, hRidaya, stotra % Location : doc\_z\_misc\_navagraha % Proofread by : PSA Easwaran % Description/comments : from Kurmapurana, kUrmapurANe uttarabhAge 18/33-49 % Latest update : August 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vyasaproktam Surya Hridaya Stotram ..}## \itxtitle{.. vyAsaproktaM sUryahR^idayastotram ..}##\endtitles ## व्यास उवाच । अथोपतिष्ठेदादित्यमुदयन्तं समाहितः । मन्त्रैस्तु विविधैः सौरै ऋग्यजुःसामसम्भवैः ॥ 1॥ उपस्थाय महायोगं देवदेवं दिवाकरम् । कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ 2॥ OM ङ्खद्योताय च शान्ताय कारणत्रयहेतवे । निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥ 3॥ नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे । त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् । भूर्भुवःस्वस्त्वमोङ्कारः शर्वरुद्रः सनातनः ॥ 4॥ पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् । त्वमेव विश्वं बहुधा जात यज्जायते च यत् । नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ 5॥ प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते । नमो नमस्ते रुद्राय त्वामहं शरणं गतः । हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ॥ 6॥ अम्बिकापतये तुभ्यमुमायाः पतये नमः । नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ॥ 7॥ विलोहिताय भर्गाय सहस्राक्षाय ते नमः । नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ॥ 8॥ नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः । प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ॥ 9॥ हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् । नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ॥ 10॥ विश्वं पशुपतिं भीमं नरनारीशरीरिणम् । नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ॥ 11॥ उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि । एतद्वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ॥ 12॥ प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद्दिवाकरम् । इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ॥ 13॥ प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् । सर्वपापप्रशमनं वेदसारसमुद्भवम् । ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ 14॥ अथागम्य गृहं विप्रः समाचम्य यथाविधि । प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ 15॥ ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः । प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ 16॥ पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः । अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥ 17॥ इति कूर्मपुराणे उत्तरभागे अष्टादशाध्यायान्तर्गतं व्यासप्रोक्तं सूर्यहृदयस्तोत्रं समाप्तम् । कूर्मपुराणे उत्तरभागे 18/33\-49 ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}