आदिशंकराचार्यपूजाविधी

आदिशंकराचार्यपूजाविधी

॥ श्रीशङ्करभगवत्पाद पूजाविधिः ॥ ॥ श्रीमदखण्डवरसिद्धश्रीशङ्करानन्दनाथसद्गुरुश्रीपादुकाभ्यो नमः ॥ [भस्म - रुद्राक्षधारी उदङ्मुखः पूजोपकरणानि संमृत्य पूजामारभेत् ] ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभन्तरः शुचिः ॥ [आचम्य] ॐ ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ । ध्रु॒वन्त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥ नमो ब्रह्मण्यदेव्याय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । देवतापूजनार्थाय घण्टानादं करोम्यहम् ॥ [इति घण्टानादं कृत्वा] भूतोत्सारणम् अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारः ते नश्श्यन्तु शिवाज्ञया ॥ अपक्रामन्तु भूतानि पिशाचास्सर्वतो दिशम्। सर्वेषामविरोधेन पूजाकर्म समारभे ॥ आसनविधिः आसनमहामन्त्रस्य पृथिव्या मेरुपृष्ठः ऋषिः कूर्मो देवता सुतलं छंदः आसने विनियोगः ॥ ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ [मनुष्यगन्ध निवारणार्थं येभ्यो मातेति मन्त्रं जपेत्] ॐ येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑ बर्हाः । उ॒क्थ शु॑ष्मान् वृष॒भरान्त्स्वप्न॑ स॒स्ताꣳ आदि॒त्याꣳ अनु॑मदा स्व॒स्तये॑ । ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृ॑ष्णे य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोऽपशान्तये ॥ [प्राणानायम्य] [देशकालौ संकीर्त्य]ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं अस्माकं सकुटुंबानां क्षेम स्थैर्य विजय वीर्य अयुरारोग्यैश्वर्याभिवृद्ध्यर्थं सर्वारिष्टशान्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं श्रीशङ्करभगवत्पाद प्रसाद सिद्ध्यर्थं श्रीशङ्कराचार्य चरणारविन्दयोः अचञ्चल निष्काम निष्कपट भक्तिसिद्ध्यर्थं यथाशक्ति ध्यानावाहनादि षोडशैरुपचारैः श्रीमच्छङ्करभगवत्पाद पूजां करिष्ये ॥ तदङ्गत्वेन कलश - शंख - आत्म - पीठ पूजां च करिष्ये ॥ ॥ कलशार्चनम् ॥ श्रीकलशाय नमः । दिव्यगन्धान्धारयामि ॥ [कलशं गन्धाक्षत पत्र पुष्पैरभ्यर्च्य परिमलद्रव्याणि निक्षिप्य कलशं हस्तेनाच्छाद्य] ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथयजुर्वेदः सामवेदोऽप्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः । गायत्री चात्र सावित्री शान्तिः पुष्टिकरी तथा ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः । आयान्तु गुरुपूजार्थं दुरितक्षयकारकाः ॥ ॐ आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ । प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑स्स॒म्राडापो॑ वि॒राडाप॑स्स्व॒राडाप॒श्छंदा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ॐ ॥ ॐ इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि स्तोमꣳ॑ सचता॒परु॒ष्णिया अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये श‍ृणु॒ह्या सुषोम॑या ॥ सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्राम् । करधृतकलशोद्यत्सोत्पलाभीत्यभीष्टाम् ॥ विधिहरिहररूपां सेन्दुकोटीरचूडाम् । कलितसितदुकूलां जाह्नवीं तां नमामि ॥ [गायत्र्या दक्षिणामूर्तिमूलेन च दशवारमभिमन्त्र्य - कलशमुखे पुष्पाणि निक्षिप्य - कलशोदकेन आत्मानं सर्वोपकरणानि च प्रोक्षयेत्] ॥ शंखपूजा ॥ [कलशोदकेन भूर्भुवस्सुवरोऽमिति शंखं प्रक्षाळ्य - चक्रमुद्रां प्रदर्श्य - गायत्र्या दक्षिणामूर्तिमूलेन च शंखं कलशजलेनापूर्य - धेनुमुद्रां प्रदर्श्य - परिमलद्रव्याणि निक्षिप्य - गन्धाक्षतपत्रपुष्पैः समभ्यर्चयेत्] शंखमूले ब्रह्मणे नमः । शंखमध्ये जनार्दनाय नमः । शंखाग्रे चन्द्रशेखराय नमः ॥ [शंखं स्पृष्ट्वा] शंखं चन्द्रार्कदैवत्यं मध्ये वरुणसंयुतम् । पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शंखे तिष्ठन्ति विप्रेन्द्राः तस्माच्छंखं प्रपूजयेत् ॥ त्वं पुरा सागरोत्पन्नः विष्णुना विधृतः करे । पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥ गर्भा देवारिनारीणां विशीर्यन्ते सहस्रधा । तव नादेन पाताले पाञ्चजन्य नमोऽस्तुते ॥ दर्शनादेव शंखस्य किं पुनः स्पर्शनेन तु । विलयं यान्ति पापानि हिमवद्भास्करोदये ॥ नत्वा शंखं करे स्पृष्ट्वा मन्त्रैरेतस्तु वैष्णवैः । यः स्नापयति गोविन्दं तस्य पुण्यमनन्तकम् ॥ शंखमध्यस्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् ॥ ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि तन्नः शंखः प्रचोदयात् ॥ [इति शंखगायत्रीं दशवारं जपित्वा - शंखोदकेन किञ्चित् कलशे निक्षिप्य - देवस्यार्घ्यं दत्वा - शंखोदकेन पूजाद्रव्याणि आत्मानं च प्रोक्ष्य - शेषं विसृज्य - पुनः शंखमापूर्य - गन्धादिभिरभ्यर्च्य - देवस्य दक्षिणदिग्भागे स्थापयेत्] ॥ श्रीमहागणपति पूजा ॥ आदौ निर्विघ्नता सिद्ध्यर्थं श्रीमहागणपतिपूजां करिष्ये ॥ ॐ गणानां᳚ त्वा ग॒णपतिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आनः॑ श‍ृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ श्रीमहागणपतये नमः - ध्यायामि । ध्यानं समर्पयामि ॥ श्रीमहागणपतये नमः - अवाहयामि । श्रीमहागणपतये नमः - आसनं कल्पयामि । श्रीमहागणपतये नमः - पादारविन्दयोः पाद्यं पाद्यं समर्पयामि । श्रीमहागणपतये नमः - हस्तेषु अर्घ्यमर्घ्यं समर्पयामि । श्रीमहागणपतये नमः - मुखारविन्दे आचमनीयमाचमनीयं समर्पयामि । श्रीमहागणपतये नमः - मलापकर्षणस्नानं समर्पयामि । श्रीमहागणपतये नमः - फलपञ्चामृतस्नानं समर्पयामि । श्रीमहागणपतये नमः - शुद्धोदकस्नानं समर्पयामि । श्रीमहागणपतये नमः - स्नानाङ्गमाचमनीयमाचमनीयं समर्पयामि । श्रीमहागणपतये नमः - वस्त्रयुग्मं समर्पयामि । श्रीमहागणपतये नमः - आचमनीयमाचमनीयं समर्पयामि । श्रीमहागणपतये नमः - यज्ञोपवीतं समर्पयामि । श्रीमहागणपतये नमः - आचमनीयमाचमनीयं समर्पयामि । श्रीमहागणपतये नमः - आभरणानि समर्पयामि । श्रीमहागणपतये नमः - दिव्यगन्धान्धारयामि । श्रीमहागणपतये नमः - अक्षतान् समर्पयामि । ॥अथ नामपूजा ॥ ॐ सुमुखाय नमः । ॐ एकदन्ताय नमः । ॐ कपिलाय नमः । ॐ गजकर्णकाय नमः । ॐ लम्बोदराय नमः । ॐ विकटाय नमः । ॐ विघ्नराजाय नमः । ॐ गणाधिपाय नमः । ॐ धूम्रकेतवे नमः । ॐ गणाध्यक्षाय नमः । ॐ भालचन्द्राय नमः । ॐ गजाननाय नमः । श्रीमहागणपतये नमः - नानाविध परिमलपत्रपुष्पाणि समर्पयामि ॥ श्रीमहागणपतये नमः - धूपमाघ्रापयामि । श्रीमहागणपतये नमः - दीपं दर्शयामि । श्रीमहागणपतये नमः - धूपदीपानन्तरं आचमनीयमाचमनीयं समर्पयामि । श्रीमहागणपतये नमः - अमृतनैवेद्यं समर्पयामि । श्रीमहागणपतये नमः - ताम्बूलं समर्पयामि । श्रीमहागणपतये नमः - दिव्यमङ्गलनीराजनं दर्शयामि । ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः ॥ श्रीमहागणपतये नमः - मन्त्रपुष्पं समर्पयामि ॥ श्रीमहागणपतये नमः - प्रदक्षिणनमस्कारान् समर्पयामि । श्रीमहागणपतये नमः - प्रसन्नार्घ्यं समर्पयामि । वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ श्रीमहागणपतये नमः - प्रार्थयामि । श्रीमहागणपतये नमः - समस्तोपचारपूजाः समर्पयामि । अनया पूजया श्रीमहागणपतिः प्रीयताम् ॥ ॥ आत्मपूजा ॥ आत्मने नमः - दिव्यगन्धान् धारयामि ॥ आत्मने नमः । अन्तरात्मने नमः । जीवात्मने नमः । योगात्मने नमः । परमात्मने नमः । ज्ञानात्मने नमः - समस्तोपचारान् समर्पयामि ॥ देहो देवालयः प्रोक्तः जीवो देवः सनातनः । त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् ॥ आराधयामि मणिसन्निभमात्मलिङ्गं मायापुरीहृदयपङ्कजसन्निविष्टम् । श्रद्धानदीविमलचित्तजलाभिषेकैः नित्यं समाधिकुसुमैरपुनर्भवाय ॥ ॥ मण्टपध्यानम् ॥ उत्तप्तोज्ज्वलकाञ्चनेन रचितं तुङ्गाङ्गरङ्गस्थलम् । शुद्धस्फाटिकभित्तिकाविरचितैः स्तम्भैश्च हेमैश्शुभैः ॥ द्वारैश्चामररत्नराजखचितैः वज्रैश्च सोपानकैः । नानारत्नविचित्रस्वर्णकलशैः ध्यायेन्महामण्टपम् ॥ ॥द्वारदेवता पूजा॥ ॐ पूर्वद्वारे द्वारश्रियै नमः - ॐ धात्रे नमः । ॐ विधात्रे नमः ॥ ॐ दक्षिणद्वारे द्वारश्रियै नमः - ॐ जयाय नमः । ॐ विजयाय नमः ॥ ॐ पश्चिमद्वारे द्वारश्रियै नमः - ॐ चण्डाय नमः । ॐ प्रचण्डाय नमः ॥ ॐ उत्तरद्वारे द्वारश्रियै नमः - ॐ नन्दाय नमः । ॐ सुनन्दाय नमः ॥ ॐ ऊर्ध्वद्वारे द्वारश्रियै नमः - ॐ आकाशाय नमः । ॐ अन्तरिक्षाय नमः ॥ ॐ अधोद्वारे द्वारश्रियै नमः - ॐ भूम्यै नमः । ॐ पातालाय नमः ॥ ॐ पूर्वे धर्माय नमः । ॐ दक्षिणे ज्ञानाय नमः । ॐ पश्चिमे वैराग्याय नमः । ॐ उत्तरे ऐश्वर्याय नमः ॥ ॥ अष्टदिक्पाल पूजा ॥ ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निरृतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ कुबेराय नमः । ॐ ईशानाय नमः ॥ ॥ पीठपूजा ॥ ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ वराहाय नमः । ॐ अनन्ताय नमः । ॐ अष्टदिग्गजेभ्यो नमः । ॐ क्षीरार्णवाय नमः । ॐ श्वेतद्वीपाय नमः । ॐ कल्पवृक्षाय नमः । ॐ सुवर्णमण्टपाय नमः । ॐ सं सत्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । ॐ वह्निमण्डलाय नमः । ॐ सूर्यमण्डलाय नमः । ॐ सोममण्डलाय नमः । ॐ ह्रीं ज्ञानात्मने नमः । ॐ चतुर्दशलोकेभ्यो नमः । ॐ सप्तसागरेभ्यो नमः । ॐ अङ्कुराय नमः । ॐ नाळाय नमः । ॐ पत्रेभ्यो नमः । ॐ केसरेभ्यो नमः । ॐ दलेभ्यो नमः ॥ ध्यानम् कैलासाचलमध्यस्थं कामिताभीष्टदायकम् । ब्रह्मादिप्रार्थनाप्राप्त दिव्यमानुषविग्रहम् ॥ भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् । सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥ किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् । ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥ चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानम् । वामे नम्रेष्टदान प्रकटनचतुरं चिह्नमप्यादधानम् ॥ कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशम् । चन्द्राहङ्कारहुङ्कृत् स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥ अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं ध्यायामि ॥ आवाहनम् ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः स॒ह॒स्रा॒क्षः सहस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥ सद्गुरो शङ्कराचार्य रूपान्तरितविग्रह । साक्षाच्छ्रीदक्षिणामूर्ते कृपयाऽऽवाहितो भव ॥ अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं आवाहयामि ॥ आसनम् ॐ पुरु॑ष ए॒वेदꣳ सर्वं᳚ यद्भू॒तं यच्च॒ भव्यम्᳚ । उ॒तामृ॑त॒त्वस्येशा॑नो यदन्ने॑नाति॒रोह॑ति ॥ आर्याम्बा गर्भसम्भूत मातृवात्सल्यभाजन । जगद्गुरुददाम्येतद्रत्नसिंहासनं शुभम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रत्नसिंहासनं समर्पयामि ॥ पाद्यम् ॐ ए॒तावा॑नस्य महि॒मा अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः । पादोऽ᳚स्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ विद्यधिराजसत्पौत्र विद्याव्यासङ्गतत्पर । विश्वविख्यात वैदुष्य पाद्यमेतद्ददाम्यहम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पादारविन्दयोः पाद्यं पाद्यं समर्पयामि ॥ अर्घ्यम् ॐ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः पादो᳚ऽस्ये॒हाभ॑वा॒त्पुनः॑ । ततो॒ विश्वं॑ व्य॑क्रामत् सा॒श॒ना॒न॒श॒ने अ॒भि ॥ शिवगुर्वन्वयाम्बोधि शरत्पर्वनिशाकर । शिवावतार भगवन् गृहाणार्घ्यं नमोऽस्तुते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - हस्तयोः अर्घ्यमर्घ्यं समर्पयामि ॥ आचमनम् तस्मा᳚द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ दरिद्रब्राह्मणीसद्म स्वर्णामलकवर्षक । विस्मापकस्वात्मवृत्त ददाम्याचमनीयकम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मुखारविन्दे आचमनीयमाचमनीयं समर्पयामि ॥ ॥ मधुपर्कम् ॥ ॐ मधु॒वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी᳚र्नः स॒न्त्वोष॑धीः । मधु॒मक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥ जननीसमनुज्ञात सन्यासाश्रमसङ्ग्रह । गन्धर्वशापशमन मधुपर्कं ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मधुपर्कं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनीयमाचमनीयं समर्पयामि ॥ ॥ स्नानम् ॥ ॐ यत्पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥ ॐ आपो॒ हि ष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग मामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मलापकर्षणस्नानं समर्पयामि ॥ ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥ ॐ स॒द्योजातं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ मां भ॒वोद्भ॑वाय॒ नमः॑ ॥ कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् । पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - क्षीरस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ द॒धि॒क्राव्ण्णो॑ अकारिषं जिष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भिनो॒ मुखा॑ कर॒त्प्रण॒ अयूꣳ॑षि तारिषत् ॥ ॐ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥ चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि । स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दधिस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रेण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ॥ ॐ अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः । सर्वे᳚भ्यस्सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ आज्यं सुराणामाहारः आज्यं यज्ञे प्रतिष्ठितम् । आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आज्यस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ मधु॒वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी᳚र्नः स॒न्त्वोष॑धीः । मधु॒मक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥ ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु । स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मधुस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने । स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑मा॒ꣳ॒ अदा᳚भ्यः ॥ ॐ ईशानस्सर्व॑विद्या॒ना॒मीश्वरस्सर्व॑भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ इक्षुदण्डसमुद्भूत दिव्यशर्करया गुरुम् । स्नपयामि सदा भक्त्या प्रीतो भव महेश्वर ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शर्करास्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ । बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुंचं॒त्वꣳ ह॑सः ॥ फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । तस्मादस्याभिषेकेण सफलास्युर्मनोरथाः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - नारिकेळ फलोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ गोविन्दभगवत्पाद पादसेवादुरन्धर । महावाक्योपदेशाढ्य स्नाहि पञ्चामृतद्रवैः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - फलपञ्चामृतस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ ओष॑धयः॒ संव॑दन्ते॒ सोमे॑न स॒हराज्ञा᳚ । यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - ओषधिस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरीꣳ॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - गन्धोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ आय॑नेते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ । ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पुष्पोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ उपा᳚स्मै गायता नरः॒ पव॑माना॒येन्द॑वे । अ॒भिदे॒वाꣳ इय॑क्षते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - अक्षतोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत् । तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । य ए॒वꣳ सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑ । सु॒वर्ण॑ आ॒त्मना॑ भवति ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - सुवर्णोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रुद्राक्षोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ मा न॑स्तो॒के तन॑ये॒ मान॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्मन्तो॒ नम॑सा विधेम ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - भस्मस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - बिल्वोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ काण्डा᳚त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षः परुषः॒ परि॑ । ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दूर्वोदकस्नानं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॐ आपो॒ हि ष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग मामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥ ॥ अभिषेकः ॥ वाराणसीपुरी रम्यगङ्गातीरनिषेवक । गङ्गादितीर्थैः श्रीरुद्रमन्त्रैस्त्वां स्नपयाम्यहम् ॥ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑। गा॒तुं यज्ञप॑तये । दैवी᳚स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚। शं चतु॑ष्पदे । ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥ ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्टद्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚। उ॒तामृ॑त॒त्वस्येषा॑नः । य॒दन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः। पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विश्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः । यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मश्शरद्ध॒विः । स॒प्तास्या॑सन् परि॒धयः॑ । त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्नन् पु॑रुषं प॒शुम् । तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष्हन्॑। पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒ हुतः॑ । संभृ॑तं पृषदा॒ज्यम् । प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । ऋच॒स्सामा॑नि जज्ञिरे । छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत । तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ । यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत । च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒स्सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत । नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौस्सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन् । वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु पा॒रे। सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚। धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः । अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒स्सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात्। तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मनो बहु॒धा विजा॑यते। तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚। मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑॥ यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः। पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये। रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन्। यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚। ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚। अ॒हो॒रा॒त्रे पा॒र्श्वे। नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्᳚। इ॒ष्टम् म॑निषाण । अ॒मुं म॑निषाण। सर्व॑म् मनिषण ॥ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑। गा॒तुं यज्ञप॑तये । दैवी᳚स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚। शं चतु॑ष्पदे । ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥ ॐ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ ॐ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥ ॐ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥ ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि । प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व ॥ ६॥ नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि । स॒दा॒शि॒वोम् ॥ ॐ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च मे ध॒र्ता च मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातुश्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ ॐ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द्विश्वे॑दे॒वाः सू᳚क्त॒वाचः॒ पृथि॑वीमात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॒ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॒मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ हि॒र॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑जत॒स्रजाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २ ॥ अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚दप्र॒बोधि॑नीम् । श्रियं॑॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚ दे॒वी जु॑षताम् ॥ ३ ॥ कां॒ सो॒स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् । प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ४ ॥ च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् । तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे नश्यतां॒ त्वां वृ॑णे ॥ ५ ॥ आ॒दि॒त्यव॑र्णे तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः । तस्य॒ फला᳚नि॒ तप॒सानु॑दन्तु मा॒या॑न्तरा॒याश्च॑ बा॒ह्या अल॒क्ष्मीः ॥ ६ ॥ उपै॑तु॒ मां दे᳚वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह । प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ ७ ॥ क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं नाशया॒म्यहम् । अभू॑ति॒मस॑मृद्धिं॒ च स॒र्वां॒ निर्णुदमे॒ गृहा॑॑त् ॥ ८ ॥ गंध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरीं᳚॑ सर्वभूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ९ ॥ मन॑सः॒ काम॒माकू᳚तिं वा॒चः स॒त्यम॑शीमहि । प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥ १० ॥ क॒र्दमे॑न प्र॑जाभू॒ता॒म॒यि॒ सम्भ॑व क॒र्दम । श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११ ॥ आपः॑ सृ॒जन्तु स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑समे॒ गृहे । नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२ ॥ आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां हेम॒मालि॑नीम् । सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आवह ॥ १३ ॥ आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं पि॒ङ्गलां प॑द्म॒मालि॑नीम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १४ ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑दा॒स्योऽश्वा᳚न् वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५ ॥ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥ ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥ १॥ ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सितरसे॒ नमः॑ ॥ २॥ अग्ने॒ त्वं पा॑रया॒नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥ ३॥ विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स्सिन्धु॒न्नना॒वा दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोद्ध्यवि॒ता त॒नूना᳚म् ॥ ४॥ पृ॒त॒ना॒जित॒ꣳ॒ सह॑मानमु॒ग्रम॒ग्निꣳ हु॑वेम प॒रमाथ्स॒धस्था᳚त् । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दु॒रि॒तात्य॒ग्निः ॥ ५॥ प्र॒त्नोषि॑क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ । स्वाञ्चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व ॥ ६॥ गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒रनु॒सञ्च॑रेम । नाक॑स्य पृ॒ष्ठम॒भिसं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒हमा॑दयन्ताम् ॥ ७॥ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥ ॐ भूर्भुवस्स्वः । अमृताभिषेकोऽस्तु ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - स्नानाङ्गमाचमनीयमाचमनीयं समर्पयामि ॥ वस्त्रयुग्मम् ॐ स॒प्तास्या॑सन् परि॒धयः॑ । त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्नन् पु॑रुषं प॒शुम् । भाष्यभागीरथीपाथः पवित्रीकृतभूतल । भाष्यप्रवचनासक्त वस्त्रयुग्मं ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - वस्त्रयुग्मं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनीयमाचमनीयं समर्पयामि ॥ श्रीगन्धम् ॐ तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष्हन्॑। पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒ हुतः॑ । संभृ॑तं पृषदा॒ज्यम् । प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये । गंध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरीं᳚॑ सर्वभूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ सनन्दनादि मेधाविपण्डितच्छात्र संवृत । सर्वशास्त्रार्थनिपुण गन्धान् धारय सादरम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दिव्यगन्धान्धारयामि ॥ अक्षतम् ॐ तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । ऋच॒स्सामा॑नि जज्ञिरे । छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत । आय॑नेते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ । ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - गन्धस्योऽपरि अलङ्करणार्थे अक्षतान् समर्पयामि ॥ भस्मोद्धूलनम् ॐ मा न॑स्तो॒के तन॑ये॒ मान॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्मन्तो॒ नम॑सा विधेम ते ॥ वृद्धवेषप्रतिच्छन्न व्याससन्दर्शनोत्सुक । भस्मोद्धूलितसर्वाङ्ग भस्म दिव्यं ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - भस्मोद्धूलनं समर्पयामि ॥ कुङ्कुमचूर्णम् व्यासदत्त वरप्राप्त षोडशाब्दायुरुज्ज्वल । किङ्करीभूतभूपाल कुङ्कुमं ते ददाम्यहम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - कुङ्कुमचूर्णं समर्पयामि ॥ रुद्राक्षमालिका श्रीमन्मण्डनमिश्रादि वादकेळिविशारद । दुर्वादतूलवातूल भज रुद्राक्षमालिकाम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रुद्राक्षमालिकां समर्पयामि ॥ ॐ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥ श्रीमन्मण्डनकर्णोक्त महावाक्यादिमन्त्रक । सुरेश्वराख्या सन्दायिन् बिल्वपत्रं ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - बिल्वपत्रं समर्पयामि ॥ पुष्पमालिका ॐ तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ । सुरेश पद्मचरण हस्तामलक तोटकैः । अन्यैश्च शिष्यैः संवीत पुष्पमालां ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पुष्पमालिकां समर्पयामि ॥ ॥ अथ पत्रपूजा ॥ ॐ शिवरूपाय नमः - बिल्वपत्रं समर्पयामि । ॐ शक्तिरूपाय नमः - कदम्बपत्रं समर्पयामि । ॐ विष्णुरूपाय नमः - तुलसीपत्रं समर्पयामि । ॐ लक्ष्मीरूपाय नमः - तामरसपत्रं समर्पयामि । ॐ ब्रह्मरूपाय नमः - दाडिमीपत्रं समर्पयामि । ॐ सरस्वतीरूपाय नमः - मल्लिकापत्रं समर्पयामि । ॐ गणपतिरूपाय नमः - दूर्वापत्रं समर्पयामि । ॐ षण्मुखरूपाय नमः - मरुवकपत्रं समर्पयामि । ॐ श्रीचक्र रूपाय नमः - अशोकपत्रं समर्पयामि । ॐ श्रीदक्षिणामूर्तिरूपाय नमः - नानाविध पत्राणि समर्पयामि ॥ ॥ अथ पुष्पपूजा ॥ ॐ शिवरूपाय नमः - जातीपुष्पं समर्पयामि । ॐ शक्तिरूपाय नमः - कदम्बपुष्पं समर्पयामि । ॐ विष्णुरूपाय नमः - तुलसीपुष्पं समर्पयामि । ॐ लक्ष्मीरूपाय नमः - पद्मपुष्पं समर्पयामि । ॐ ब्रह्मरूपाय नमः - श्वेतकमलपुष्पं समर्पयामि । ॐ सरस्वतीरूपाय नमः - मल्लिकापुष्पं समर्पयामि । ॐ गणपतिरूपाय नमः - कल्हारपुष्पं समर्पयामि । ॐ षण्मुखरूपाय नमः - जपापुष्पं समर्पयामि । ॐ श्रीचक्र रूपाय नमः - अशोकपुष्पं समर्पयामि । ॐ श्रीदक्षिणामूर्तिरूपाय नमः - नानाविध पुष्पाणि समर्पयामि ॥ ॥ श्रीशङ्कराचार्याष्टोत्तरशतनामावलिः ॥ ॐ श्रीमत्कैलासनिलयशङ्कराय नमो नमः । ॐ ब्रह्मविद्याऽम्बिकाश्लिष्टवामाङ्गाय नमो नमः । ॐ ब्रह्मोपेन्द्रमहेन्द्रादिप्रार्थिताय नमो नमः । ॐ भक्तानुग्रहणैकान्तशान्तस्वान्ताय ते नमः । ॐ नास्तिकाक्रान्तवसुधा पालकाय नमो नमः । ॐ कर्मकाण्डावनस्कन्दप्रेषकाय नमो नमः । ॐ लोकानुग्रहणोपात्तनृदेहाय नमो नमः । ॐ कालटीक्षेत्रवासादिरसिकाय नमो नमः । ॐ पूर्णानदीतीरवासलोलुपाय नमो नमः । ॐ विद्याधिराजसद्वंशपावनाय नमो नमः ॥ १० ॥ ॐ आर्याम्बिकागर्भवासनिर्भराय नमो नमः । ॐ शिवगुर्वाप्तसुकृतसत्फलाय नमो नमः । ॐ आर्याशिवगुरुप्रीतिभाजनाय नमो नमः । ॐ ईश्वराब्धीयवैशाखपञ्चमीजन्मने नमः । ॐ निजावतारानुगुण शङ्कराख्याभृते नमः । ॐ नामसंख्यासमुन्नेयजन्मकालाय ते नमः । ॐ शङ्कराख्यासुविख्यातमङ्गलाय नमो नमः । ॐ पितृदत्तान्वर्थभूतनामधेयाय ते नमः । ॐ बाललीलातोषितस्वमातृकाय नमो नमः । ॐ प्रथमाब्दाभ्यस्तनानाभाषाढ्याय नमो नमः ॥ २० ॥ ॐ द्वितीयाब्दकृतस्वीयसच्चूडाकृतये नमः । ॐ निजतातवियोगार्तमात्राश्वासकृते नमः । ॐ मातृकारितसद्विप्रसम्स्काराय नमो नमः । ॐ पलाशदण्डमौञ्ज्यादिभासुराय नमो नमः । ॐ सन्ध्याग्निसेवानुष्ठाननिरताय नमो नमः । ॐ विद्यागुरुकुलैकान्तनिवासाय नमो नमः । ॐ विद्याग्रहणनैपुण्यविस्मापनकृते नमः । ॐ अभ्यस्यवेदवेदाङ्गसन्दोहाय नमो नमः । ॐ भिक्षाशनादिनियमपालकाय नमो नमः । ॐ विद्याविनयसम्पत्तिविख्याताय नमो नमः ॥ ३० ॥ ॐ भिक्षामलकसन्दातृसतीशोकहृते नमः । ॐ स्वर्णामलकसद्वृष्टिकारकाय नमो नमः । ॐ न्यायसांख्यादिशास्त्राब्धिमथनाय नमो नमः । ॐ जैमिनीयनयार्णोधिकर्णधाराय ते नमः । ॐ पातञ्जलनयारण्यपञ्चास्याय नमो नमः । ॐ मातृशुश्रूषणासक्तमानसाय नमो नमः । ॐ पूर्णासामीप्यसन्तुष्टमातृकाय नमो नमः । ॐ केरलेशकृतग्रन्थप्रेक्षकाय नमो नमः । ॐ दत्तराजोपहारादिनिराशाय नमो नमः । ॐ स्वावतारफलप्राप्तिनिरीक्षणकृते नमः ॥ ४० ॥ ॐ सन्यासग्रहणोपायचिन्तकाय नमो नमः । ॐ नक्रग्रहमिषावाप्तमात्राज्ञाय नमो नमः । ॐ प्रैषोच्चारणसंत्यक्तनक्रपीडाय ते नमः । ॐ अन्त्यकालस्वसानिध्यशम्सकाय नमो नमः । ॐ गोविन्दभगवत्पादान्वेषकाय नमो नमः । ॐ गोविन्दशिष्यताप्राप्तिप्रशम्सनकृते नमः । ॐ आर्यपादमुखावाप्तब्रह्मविद्याय ते नमः । ॐ नर्मदातटिनीतीरस्तम्भकाय नमो नमः । ॐ गुर्वनुज्ञातविश्वेशदर्शनाय नमो नमः । ॐ वाराणसीविश्वनाथक्षेत्रगाय नमो नमः ॥ ५० ॥ ॐ चण्डालाकृतिविश्वेशवादसंश्राविणे नमः । ॐ मनीषापञ्चकस्तोत्रश्रावकाय नमो नमः । ॐ साक्षात्कृतमहादेवस्वरूपाय नमो नमः । ॐ गुरुविश्वेश्वराज्ञप्तभाष्यग्रन्थकृते नमः । ॐ नानाभाष्यप्रकरणस्तोत्रजातकृते नमः । ॐ देवतागुरुविप्रादिभक्तिसंधुक्षिणे नमः । ॐ भाष्याद्यध्यापनासक्तमानसाय नमो नमः । ॐ आनन्दादिशिष्यौघसंवृताय नमो नमः । ॐ पद्मपादाभिधालाभहृष्टशिष्याय ते नमः । ॐ आचार्यभक्तिमाहात्म्यनिदर्शनकृते नमः ॥ ६० ॥ ॐ वृद्धव्यासपरामृष्टभाष्यार्थाय नमो नमः । ॐ व्यासप्रशंसिताशेषभाष्यजाताय ते नमः । ॐ तत्तत्प्रश्नोत्तरश्रोतृव्यासप्रीतिकृते नमः । ॐ नारायणावतारत्वस्मारकाय नमो नमः । ॐ वेदव्यासवरप्राप्तषोडशाब्दायुषे नमः । ॐ कुमारिलजयाशम्साशम्सकाय नमो नमः । ॐ तुषाग्निस्थितभट्टोक्तिश्लाघकाय नमो नमः । ॐ सुब्रह्मण्यावतारश्रीभट्टनुग्राहिणे नमो नमः । ॐ मण्डनाख्यमहासूरिविजयाशम्सिने नमः । ॐ माहिष्मतीपुरोपान्तपावनाय नमो नमः ॥ ७० ॥ ॐ शुकसूचिततद्गेहदर्शकाय नमो नमः । ॐ वादभिक्षापेक्षणादिस्वाशयोद्घाटिने नमः । ॐ व्यासजैमिनिसानिध्यवावदूकाय ते नमः । ॐ मण्डनीयप्रश्नजातोत्तरदात्रे नमो नमः । ॐ मध्यस्थभारतीवाक्यप्रमाणाय नमो नमः । ॐ मालामालिन्यनिर्विण्णमण्डनार्यजिते नमः । ॐ प्रवृत्तिमार्गपारम्यवारकाय नमो नमः । ॐ कर्मकाण्डीयतात्पर्योद्धारकाय नमो नमः । ॐ ज्ञानकाण्डप्रमाणत्वसमर्थनकृते नमः । ॐ युक्तिसाहस्रतोऽद्वैतसाधकाय नमो नमः ॥ ८० ॥ ॐ जीवब्रह्मैक्यसिद्धान्तसंस्थापनकृते नमः । ॐ निजापजयनिर्विण्णमण्डनेड्यपदे नमः । ॐ सन्यासकृन्मण्डनानुग्राहकाय नमो नमः । ॐ महावाक्योपदेशादिदायकाय नमो नमः । ॐ सुरेश्वराभिधाजुष्टशिष्यानुग्राहिणे नमः । ॐ वनदुर्गामन्त्रबद्धभारतीवपुषे नमः । ॐ श‍ृङ्गाद्रिक्षेत्रसानिध्यप्रार्थकाय नमो नमः । ॐ श्रीशारदादिव्यमूर्तिस्थापकाय नमो नमः । ॐ श‍ृङ्गाद्रिशारदपीठसंस्थापनकृते नमः । ॐ द्वादशाब्दनिजावासपूतश‍ृङ्गाद्रये नमः ॥ ९० ॥ ॐ प्रत्यहं भाष्यपाठादिकालक्षेपकृते नमः । ॐ अन्त्यकालस्मृतिप्राप्तमातृपार्श्वाय ते नमः । ॐ मातृसंस्कारनिर्व्यूढप्रतिज्ञाय नमो नमः । ॐ पञ्चपादीसमुद्धारप्रीतपद्माङ्घ्रये नमः । ॐ स्ववधोद्युक्तकापालिकोपेक्षणकृते नमः । ॐ स्वशिष्यमारितस्वीयमारकाय नमो नमः । ॐ परकायप्रवेशादियोगसिद्धिमते नमः । ॐ लक्ष्मीनृसिंहकरुणाशान्तदेहाधये नमः । ॐ गोकर्णनाथमूकाम्बासन्दर्शनकृते नमः । ॐ मृतपुत्रोज्जीवनादिमहाश्चर्यकृते नमः ॥ १०० ॥ ॐ मूकबालकसम्भाषाद्यमानुषकृते नमः । ॐ हस्तामलकनामाढ्यशिष्योपेताय ते नमः । ॐ चतुर्दिक्चतुराम्नायस्थापकाय नमो नमः । ॐ तोटकाभिधसच्छिष्यसंग्रहाय नमो नमः । ॐ हस्ततोटकपद्मांघ्रिसुरेशाराध्य ते नमः । ॐ काश्मीरगतसर्वज्ञपीठगाय नमो नमः । ॐ केदारान्तर्धिकैलासप्राप्तिकर्त्रे नमो नमः । ॐ कैलासाचलसंवासिपार्वतीशाय ते नमः । ॐ मङ्गलौघलसत्सर्वमङ्गलापतये नमः ॥ १०८ ॥ धूपम् ॐ यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ॐ धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒तं यो᳚ऽस्मान् धूर्व॑ति॒तं धू᳚र्व॒यं व॒यं धूर्वा॑म॒स्त्वं दे॒वाना॑मसि॒। सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒ वह्नि॑तमं दे॒वहूत॑म॒महृ॑तमसि हवि॒र्धानं॒ दृꣳह॑स्व॒ माह्वा᳚र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ माभेर्मा संवि॑क्था॒ मा त्वा॑ हिꣳसिषम् ॥ सर्वज्ञपीठिकारोहसमुत्सुकितमानस । सर्वज्ञमूर्ते सर्वात्मन् धूपमाजिघ्र सादरम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - धूपमाघ्रापयामि ॥ दीपम् ॐ ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत ॥ उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ । प॒शूꣳश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश । मा॑नो हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ॥ सरस्वतीकृतप्रश्नोत्तरदानविचक्षण । श‍ृङ्गाद्रिस्थानतत्संस्थाकारिन् दीपं गृहाण भोः ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दीपं दर्शयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - धूपदीपानन्तरं आचमनीयमाचमनीयं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनानन्तरं परिमलपत्रपुष्पाणि समर्पयामि ॥ नैवेद्यम् [नैवेद्यपदार्थान् गायत्र्या प्रोक्ष्य] ॐ भूर्भुव॒स्सुवः॑ तत्सवि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ स॒त्यं त्व॒र्तेन॒ परि॑षिञ्चा॒मि ॥ कामधेनुं स्मरामि [धेनुमुद्रां प्रदर्श्य] अ॒मृत॑मस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ॥ ॐ प्रा॒णाय॒ स्वाहा᳚ । ॐ अ॒पा॒नाय॒ स्वाहा᳚ । ॐ व्या॒नाय॒ स्वाहा᳚ । ॐ उ॒दा॒नाय॒ स्वाहा᳚ । ॐ स॒मा॒नाय॒ स्वाहा᳚ । ॐ ब्रह्म॑णे स्वा॒हा ॥ ॐ च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒स्सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत । षण्मतस्थापनाचार्य षड्दर्शनविशारद । गृहाण षड्रसोपेतं भक्ष्यभोज्यादिकं प्रभो ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - नैवेद्यं समर्पयामि ॥ सर्वदिक् चतुराम्नायव्यवस्थापक शङ्कर । सर्वलोकैकसम्पूज्य पानीयं प्रतिगृह्यताम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मध्ये मध्ये अमृतपानीयं समर्पयामि ॥ अ॒मृ॒ता॒पि॒धा॒नम॑सि - उत्तरापोशनं समर्पयामि । श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - हस्तप्रक्षाळनं समर्पयामि । गण्डूषं समर्पयामि । पादप्रक्षाळनं समर्पयामि । आचमनीयमाचम्नीयं समर्पयामि । करोद्वर्तनं समर्पयामि ॥ ताम्बूलम् ॐ नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौस्सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन् ॥ सर्वलोकसुविख्यात यशोराशिनिशाकर । सर्वात्मभूत सुगुरो ताम्बूलं प्रददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पूगीफल ताम्बूलं समर्पयामि ॥ मङ्गलनीराजनम् ॐ वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु पा॒रे। सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚॥ सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वाः । त ए॒वास्मै॑ स॒वान् प्रय॑च्छन्ति । त ए॑नं॒ पुन॑स्सुवन्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ॥ साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठिकं राज्यं महाराज्यमाधिपत्यम् ॥ न तत्र सूर्यो भाति न च॑न्द्रता॒र॒कं॒ नेमा विद्युतो भान्ति कुतो॑ऽयम॒ग्निः । तमेव भान्तमनुभा॑ति स॒र्वं॒ तस्य भासा सर्वमिदं॑ विभा॒ति ॥ प्रस्थानत्रयीभाष्यनिर्माणैक विशारद । अज्ञानतिमिरोत्सारिन् पश्य नीराजनप्रभाम् ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दिव्यमङ्गलनीराजनं दर्शयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - नीराजनानन्तरं आचमनीयमाचमनीयं समर्पयामि । आचमनानन्तरं परिमलपत्रपुष्पाणि समर्पयामि ॥ रक्षाधारणम् ॐ बृ॒हत् साम॑ क्षत्त्र॒भृद्वृ॒द्धवृ॑ष्णियं त्रि॒ष्टुभौज॑श्शुभि॒तमु॒ग्रवी॑रम् । इन्द्र॒स्तोमे॑न पञ्चद॒शेन॒ मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रक्षां धारयामि ॥ मन्त्रपुष्पम् ॐ धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥ रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ । नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न् काम॒कामा॑य॒ मह्य᳚म् । का॒मे॒श्व॒रो वै᳚श्रवणो द॑दातु । कु॒बे॒राय॑ वैश्रवणाय॑ । म॒हा॒रा॒जाय॒ नमः॑ ॥ श्रीविद्यादिमहामन्त्रमाहात्म्यपरिदर्शक । मन्त्रसारज्ञ भगवन् मन्त्रपुष्पं ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मन्त्रपुष्पं समर्पयामि ॥ प्रदक्षिणा ॐ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ प्रदक्षिणीकृताशेष भारताजिर शङ्कर । प्रदक्षिणं करोमि त्वां प्रसन्नवदनाम्बुज ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - अनन्तकोटि प्रदक्षिणनमस्कारान् समर्पयामि ॥ प्रसन्नार्घ्यम् ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ प्रसन्नहृदयाम्भोज प्रपन्नार्तिप्रभञ्जन । प्रकृष्टज्ञानमाहात्म्य प्रसन्नार्घ्यं ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥ प्रार्थना अनेकजन्मसम्प्राप्त कर्मबन्धविदाहिने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ ज्ञानं देहि यशो देहि विवेकं बुद्धिमेव च । वैराग्यं च शिवां विद्यां निर्मलां भक्तिमन्वहम् ॥ अद्वैतसारसर्वस्व संग्रहोत्सुकमानस । शिष्योपदेशप्रणयिन् प्रार्थनां ते समर्पये ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - प्रार्थयामि ॥ पुनः पूजा छत्रं धारयामि - चामरं वीजयामि - गीतं श्रावयामि - वाद्यं घोषयामि - नृत्तं दर्शयामि - आन्दोलिकामारोपयामि - अश्वमारोपयामि - गजमारोपयामि - रथमारोपयामि - ध्वजारोहणं समर्पयामि ॥ श्रीपूर्णातटिनीतरङ्गपटली पूरोदरोदित्वर स्फीतांभःकण शीतलानिल परिस्पन्दाधिकानन्दित । कालट्याख्य पुरोल्लसच्छिवगुरुस्थान प्रदीपाङ्कुर श्रीमच्छङ्करदेशिकोत्तम विभो ऋग्वेदमाकर्णय ॥ श्रीमत्कैलासाचलकृताधिवास श्रीपतिप्रमुखसुरवर प्रार्थित भूलोकवास ऋग्वेदप्रिय ऋग्वेदमवधारय । ॐ अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता᳚रं रत्न॒धात॑मम् ॥ कल्यातङ्क निरङ्कुशस्य जगतः कल्याणसन्दायक ब्रह्मेन्द्रादि समस्तदेव निकुरुम्भाभ्यर्थना साधक । श्रीमत्कालटिपुण्यभूपरिसर प्राप्तावतारोज्ज्वल विद्याराजकुलाब्धिचन्दिर यजुर्वेदं त्वमाकर्णय ॥ समाश्रित वृषाचलेश्वर स्वयम्भूलिङ्ग समादृत स्वाश्रित भक्तजन प्रार्थनापूरण व्यतिषङ्ग यजुर्वेदप्रिय यजुर्वेदमवधारय । ॐ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥ आर्याम्बा मुखपङ्कजार्क शिवगुर्वानन्दसन्दोहन स्वाचार्याधिगताखिल श्रुतितते सच्छास्त्रपारङ्गत । ग्राहग्रासमिषात् स्वमातृकृतसन्यासाभ्यनुज्ञानुग श्रीमच्छङ्कर सामवेदमधुना सानन्दमाकर्णय ॥ सफलीकृतार्याम्बाशिवगुरु मनोरथ विशदीकृतात्मविद्याविचार विकलीकृतमन्मथ सामवेदप्रिय सामवेदमवधारय । ॐ अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि होता॑ सत्सि ब॒र्हिषि॑ ॥ श्रीगोविन्दमुखोद्गत श्रुतिशिरोवाक्योपदेशादृत श्रीविश्वेश्वर दर्शनोत्सुक विभो काशीनिवासप्रिय । सम्सारार्तसनन्दनादिकृतिनां सन्यासदीक्षागुरो सामोदं त्वमथर्ववेदमधुना स्वामिन् समाकर्णय ॥ ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं यो र॒भिस्र॑वन्तु नः ॥ गीतावाक्य ततेर्दशोपनिषदां श्रीव्याससूत्रावलेः प्रस्थानत्रितयस्य निस्तुल महाभाष्यप्रणेतः प्रभो । वाराणस्युपसन्न शिष्यजनताभाष्योपदेशोत्सुक स्वाधीनीकृत सर्वशास्त्रवितते शास्त्रं समाकर्णय ॥ निजपादाम्सु परिपावित कालटीक्षेत्र निजपुण्यावतार परिष्कृतात्रेयगोत्र शास्त्रार्थप्रिय शास्त्रमवधारय । ॐ अथातो दर्शपूर्णमासौ व्याख्यास्यामः । प्रातरग्निहोत्रं हुत्वा अन्यमाहवनीयं प्रणीय अग्नीनन्वादधाति ॥ वृद्धब्राह्मण बादरायणकृतप्रश्नोत्तरात्युत्सुक सूत्रौघ स्वरसार्थ वर्णन सुसंतुष्यन्मुनिश्लाघित । व्यासाज्ञावशतः स्वभाष्य विशदीकार प्रचारोद्यत शुद्धाद्वैतमतप्रसारणपटो प्रीत्या पुराणं श‍ृणु ॥ स्वमहिम सम्प्रापित सौवर्णवर्ष समुत्पादित दीनतरद्विजसतीहर्ष पुराणपठनप्रिय पुराणमवधारय । ॐ परित्राणाय साधूनां विनाशाय च दुष्कृतां । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ क्षमाप्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पुजाविधिं न जानामि क्षमस्व गुरुसत्तम ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व गुरुपुङ्गव ॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै श्रीशङ्करायेति समर्पयामि ॥ हृत्पद्मकर्णिकामध्यं स्वशिष्यैः सह शङ्कर । प्रविश त्वं महादेव सर्वलोकैकनायक ॥ [इति निर्माल्यमाघ्राय स्तोत्रादिकं पठेत्] यस्य स्मृत्या च नामोक्त्या तपः पूजा कृयादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं जगद्गुरो । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ अनेन मया कृत पूजया श्रीशङ्करभगवत्पादाचार्यः प्रीयताम् ॥ मध्ये मन्त्र तन्त्र स्वर वर्ण ध्यान नियम न्यूनातिरिक्त लोपदोष प्रायश्चित्तार्थं नामत्रयजपमहं करिष्ये ॥ ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नमः [त्रिः] ॐ अच्युतानन्तगोविन्देभ्यो नमो नमः ॥ प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ श्रीकृष्ण-कृष्ण-कृष्ण ॐ हर ॐ हर ॐ हर ॥ श्रीमहात्रिपुरसुन्दरी चरणारविन्दार्पणमस्तु ॥ Compiled and encoded by Harsha Ramamurthy (harsha\_ramamurthy at mail.com)
% Text title            : Sri Adi Shankaracharya Puja Paddhati
% File name             : AdishankarAchAryapUjA.itx
% itxtitle              : AdishaNkarAchAryapUjAvidhI
% engtitle              : AdishankarAchAryapUjAvidhI
% Category              : pUjA, svara, shankarAchArya
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Texttype              : svara
% Author                : Compiled by Harsha Ramamurthy (harshanandanatha)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harsha Ramamurthy (harsha_ramamurthy at mail.com)
% Description-comments  : Traditional
% Latest update         : January 03, 2005
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org