% Text title : Advaitanubhuti % File name : advaitanubhuti.itx % Category : vedanta, shankarAchArya % Location : doc\_z\_misc\_shankara % Author : Adi Shankaracharya % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : In 84 verses % Latest update : November 21, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. advaitanubhuti ..}## \itxtitle{.. advaitAnubhUti ..}##\endtitles ## .. श्रीः .. .. अद्वैतानुभूतिः .. अहमानन्दसत्यादिलक्षणः केवलः शिवः . सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः ..1.. अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः . एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा ..2.. अक्षिदोषविहीनानामेक एव यथा शशी . मायादोषविहीनानामात्मैवैकस्तथा सदा ..3.. द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत् . द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथात्मनि ..4.. आत्मनः कार्यमाकाशो विनात्मानं न संभवेत् . कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः ..5.. कार्यभूतो यथाकाश एक एव न हि द्विधा . हेतुभूतस्तथात्मायमेक एव विजानतः ..6.. एकोऽपि द्वयवद्भाति यथाकाश उपाधितः . एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः ..7.. कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् . न घटाभ्रान्मृदाकाशः कुत्रचिन्नाधिको भवेत् ..8.. निर्गतोपाधिराकाश एक एव यथा भवेत् . एक एव तथात्मायं निर्गतोपाधिकः सदा ..9.. आकाशादन्य आकाश आकाशस्य यथा न हि . एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ..10.. मेघयोगाद्यथा नीरं करकाकारतामियात् . मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात् ..11.. वर्षोपल इवाभाति नीरमेवाभ्रयोगतः . वर्षोपलविनाशेन नीरनाशो यथा न हि ..12.. आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् . प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि क्वचित् ..13.. जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा . तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा ..14.. यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् . तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि ..15.. अहिनिर्ल्वयनीजातः शुच्यादिर्नाहिमाप्नुयात् . तथा स्थूलादिसंभूतः शुच्यादिर्नाप्नुयादिमम् ..16.. त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते . आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा ..17.. अहिनिर्ल्वयनीनाशादहेर्नाशो यथा न हि . देहत्रयविनाशेन नात्मनाशस्तथा भवेत् ..18.. तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा . आत्मा स्थूलादिसंयुक्तो दूष्यते स्थूलकादिवत् ..19.. अयःकाष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः . भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ..20.. दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः . नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः ..21.. प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत् . येन भाति स एवाहं प्रमेयादिविलक्षणः ..22.. भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् . स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा ..23.. पिष्टादिगुलसम्पर्काद्गुलवत्प्रीतिमान्यथा . आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ..24.. घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः . वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित् ..25.. भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः . विनात्मानं कथं तेषां स्फूर्तिता स्यात्तथा क्वचित् ..26.. नानाविधेषु कुम्भेषु वसत्येकं नभो यथा . नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ..27.. नानाविधत्वं कुम्भानां न यात्येव यथा नभः . नानाविधत्वं देहानां तद्वदेव न याम्यहम् ..28.. (नयाम्यहम्) यथा घटेषु नष्टेषु घटाकाशो न नश्यति . तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ..29.. उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा . उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा ..30.. यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता . तथा नैकं सर्वगं मां देहानामुत्तमादिता ..31.. पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति . तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा ..32.. पर्यङकरज्जुरन्ध्रेषु नानेवैकापि सूर्यभा . एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ..33.. रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा . तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत् ..34.. तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा . तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ..35.. देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् . प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः ..36.. बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः . देहेन्द्रियादिकं नाहं विनाशित्वाद्घटादिवत् ..37.. देहेन्द्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् . अहंकारं तथा भामि चैतेषामभिमानिनम् ..38.. सर्वं जगदिदं नाहं विषयत्वादिदंधियः . अहं नाहं सुषुप्त्यादौ अहमः साक्षितः सदा ..39.. सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च . द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ..40.. उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते . तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते ..41.. फालेन भ्राम्यमाणेन भ्रमतीव यथा मही . अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ..42.. देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते . यावत्तावदयं मूढो नानायोनिषु जायते ..43.. निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् . जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत् ..44.. जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया . निद्रादेहविनाशेन जाग्रद्देहो न नश्यति ..45.. तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात् . जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित् ..46.. हित्वायं स्वाप्निकं देहं जाग्रद्देहमपेक्षते . जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा ..47.. स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते . असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ..48.. भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः . रूपशीलादयश्चात्मभोगा भोग्यस्वरूपकाः ..49.. ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः . जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः ..50.. सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् . स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ..51.. तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् . एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत् ..52.. भानोरन्य इवाभाति जलभानुर्जले यथा . आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः ..53.. बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् . विनात्मानं तथा बुद्धौ चिदाभासो भवेत्कथम् ..54.. प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् . न भवेयुस्तथाऽऽभासकर्तृत्वाद्यास्तु नात्मनः ..55.. (भवेयुस्तथाभास) जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् . बुद्धेः कर्मादिकं तद्वच्चिदाभासं न संस्पृशेत् ..56.. बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः . चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ..57.. शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् . बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ..58.. जलस्थार्कं जलं चोर्मिं भासयन्भाति भास्करः . आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा ..59.. मेघावभासको भानुर्मेघच्छन्नोऽवभासते . मोहावभासकस्तद्वन्मोहच्छन्नो विभात्ययम् ..60.. भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते . तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम् ..61.. सर्वप्रकाशको भानुः प्रकाश्येर्नैव दूष्यते . (प्रकाश्यैर्नैव) सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते ..62.. मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा . बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा ..63.. मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् . बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ..64.. ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् . प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत् ..65.. ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् . एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ..66.. यथेश्वरादिनाशेन ताम्रनाशो न विद्यते . तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ..67.. अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया . तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ..68.. अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते . तथा जगदभावेन सदात्मैवावशिष्यते ..69.. स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे . यथा जगदिदं भाति तथा सत्यमिवाद्वये ..70.. स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा . तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि ..71.. जीवेश्वरादिभावेन भेदं पश्यति मूढधीः . निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेद्ध्रुवम् ..72.. लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् . लिङ्गनाशे शिवस्यास्य जीवतावेशता कुतः ..73.. शिव एव सदा जीवो जीव एव सदा शिवः . वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ..74.. क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा . आत्मयोगादनात्मायमात्मवद्दृश्यते तथा ..75.. नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा . स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा ..76.. क्षीरनीरविवेकज्ञो हंस एव न चेतरः . आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ..77.. अध्यस्तचोरजः स्थाणोर्विकारः स्यान्न हि क्वचित् . नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ..78.. ज्ञाते स्थाणौ कुतश्चोरश्चोराभावे भयं कुतः . ज्ञाते स्वस्मिन्कुतो विश्वं विश्वाभावे कुतोऽखिलम् ..79.. गुणवृत्तित्रयं भाति परस्परविलक्षणम् . सत्यात्मलक्षणे यस्मिन्स एवाहं निरंशकः ..80.. देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत् . तदेवाहं परं ब्रह्म देहत्रयविलक्षणः ..81.. जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत् . स एवाहं परं ब्रह्म जाग्रदादिविलक्षणः ..82.. विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत् . स एव परमात्माहं विश्वादिकविलक्षणः ..83.. विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत् . स एव सच्चिदानन्दलक्षणोऽहं स्वयंप्रभः ..84.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अद्वैतानुभूतिः सम्पूर्णा .. ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}