% Text title : Laghu Vakya Vritti % File name : laghuvak.itx % Category : shankarAchArya % Location : doc\_z\_misc\_shankara % Author : Adi Shankaracharya % Transliterated by : Sunder Hattangadi (sunderh at hotmail) % Proofread by : Sunder Hattangadi (sunderh at hotmail) % Translated by : - % Description-comments : Abridged version of Vakyavritti % Latest update : Mar. 28, 2002 [Phalgun Pournima - 'Holi'] % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Laghu-Vakya-Vritti ..}## \itxtitle{.. laghuvAkyavR^ittiH ..}##\endtitles ## sthUlo mA.nsamayo deho sUkShmaH syAdvAsanAmayaH | j~nAnakarmendriyaiH sArdha.n dhIprANau tachCharIragau || 1|| aj~nAna.n kAraNa.n sAkShI bodhasteShA.n vibhAsakaH | bodhAbhAso buddhigataH kartA syAtpuNyapApayoH || 2|| sa eva sa.nsaretkarmavashAllokadvaye sadA | bodhAbhAsAchChuddhabodha.n vivichyAdatiyatnataH || 3|| jAgarasvapnayoreva bodhAbhAsaviDambanA | suptau tu tallaye bodhaH shuddho jADyaM prakAshayet || 4|| jAgare.api dhiyastUShNImbhAvaH shuddhena bhAsyate | dhIvyApArAshcha chidbhAsyAshchidAbhAsena sa.nyutAH || 5|| vahnitaptajala.n tApayukta.n dehasya tApakam | chidbhAsyA dhIstadAbhAsayuktAnyaM bhAsayettathA || 6|| rUpAdau guNadoShAdivikalpA buddhigAH kriyAH | tAH kriyA viShayaiH sArdhaM bhAsayantI chitirmatA || 7|| rUpAchcha guNadoShAbhyA.n viviktA kevalA chitiH | saivAnuvartate rUparasAdInA.n vikalpane || 8|| kShaNe kShaNe.anyathAbhUtA dhIvikalpAshchitirna tu | muktAsu sUtravadbuddhivikalpeShu chitistathA || 9|| muktAbhirAvR^ita.n sUtraM muktayormadhya IkShyate | tathA vR^ittivikalpaishchitspaShTA madhye vikalpayoH || 10|| naShTe pUrvavikalpe tu yAvadanyasya nodayaH | nirvikalpakachaitanya.n spaShTa.n tAvadvibhAsate || 11|| ekadvitrikShaNeShveva.n vikalpasya nirodhanam | krameNAbhyasyatA.n yatnAdbrahmAnubhavakA~NkShibhiH || 12|| savikalpajIvo.ayaM brahma tannirvikalpakam | ahaM brahmeti vAkyena so.ayamartho.abhidhIyate || 13|| savikalpakachidyo.ahaM brahmaika.n nirvikalpakam | svataHsiddhA vikalpAste niroddhavyAH prayatnataH || 14|| shakyaH sarvanirodhena samAdhiryoginaM priyaH | tadashaktau kShaNa.n ruddhvA shraddhAlurbrahmatAtmanaH || 15|| shraddhAlurbrahmatA.n svasya chintayedbuddhivR^ittibhiH | vAkyavR^ittyA yathAshakti j~nAtvAddhAbhyasyatA.n sadA || 16|| tachchintana.n tatkathanamanyonya.n tatprabodhanam | etadekaparatva.n cha brahmAbhyAsa.n vidurbudhAH || 17|| dehAtmadhIvadbrahmAtmadhIdArDhye kR^itakR^ityatA | yadA tadAyaM mriyatAM mukto.asau nAtra sa.nshayaH || 18|| iti shrImatparamaha.nsaparivrAjakAchAryasya shrIgovindabhagavatpUjyapAdashiShyasya shrImachCha~NkarabhagavataH kR^itau laghuvAkyavR^ittiH sampUrNA || ## Encoded by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}