मातृपञ्चकम् सार्थम्

मातृपञ्चकम् सार्थम्

अथ श्री मातृपञ्चकम् । मुक्तामणि त्वं नयनं ममेति राजेति जीवेति चिर सुत त्वम् । इत्युक्तवत्यास्तव वाचि मातः ददाम्यहं तण्डुलमेव शुष्कम् ॥ १॥ अम्बेति तातेति शिवेति तस्मिन् प्रसूतिकाले यदवोच उच्चैः । कृष्णेति गोविन्द हरे मुकुन्द इति जनन्यै अहो रचितोऽयमञ्जलिः ॥ २॥ आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा नैरुच्यं तनुशोषणं मलमयी शय्या च सांवत्सरी । एकस्यापि न गर्भभारभरणक्लेशस्य यस्याक्षमः दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ ३॥ गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः । गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ ४॥ न दत्तं मातस्ते मरणसमये तोयमपिवा स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना । न जप्त्वा मातस्ते मरणसमये तारकमनु- रकाले सम्प्राप्ते मयि कुरु दयां मातुरतुलाम् ॥ ५॥
Without Sandhi अथ श्री मातृपञ्चकम् । मुक्तामणि त्वं नयनं मम इति राज इति जीव इति चिर सुत त्वम् । इत्युक्तवत्याः तव वाचि मातः ददामि अहं तण्डुलम् एव शुष्कम् ॥ १॥ अम्बा इति तात इति शिव इति तस्मिन् प्रसूतिकाले यदवोच उच्चैः । कृष्णेति गोविन्द हरे मुकुन्द इति जनन्यै अहो रचितोऽयं अञ्जलिः ॥ २॥ आस्तं तावद् इयं प्रसूतिसमये दुर्वारशूलव्यथा नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी । एकस्यापि न गर्भभार भरण क्लेशस्य यस्य अक्षमः दातुं निष्कृतिं उन्नतोऽपि तनयः तस्यै जनन्यै नमः ॥ ३॥ गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः । गुरुकुलमथ सर्वं प्रारुदत् ते समक्षं सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ ४॥ न दत्तं मातस्ते मरणसमये तोयमपिवा स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना । न जप्त्वा मातस्ते मरणसमये तारकमनुः अकाले सम्प्राप्ते मयि कुरु दयां मातुरतुलाम् ॥ ५ ॥ इति श्रीमत् शङ्कराचार्य विरचितं मातृपञ्चकम् ।
᳚You are the pearl of my eyes, my prince, may you live long, son!᳚ In your mouth, that spoke these words, O Mother!, I now offer dry grains of rice. (1) ᳚Mother!! Father!! Shiva!!᳚ with these words You cried out loudly the time of child birth - ᳚KrishNa! Govinda! Hare! Mukunda!᳚. To that mother I now bow with folded hands offering funerary libations. (2) At the time of giving birth to me, O Mother!, you suffered from unbearable pain. You did not speak about the suffering of your body nor of your painful condition while lying in the bed for almost a year. For even one of the sufferings that you underwent during pregnancy, O Mother!, a son is unable to offer atonement. To that mother I offer my salutations! (3) When in a dream, you saw me dressed like an ascetic, You cried aloud and came to the school. The whole school then immediately cried before you. At your feet, O Mother ! I offer my obeisance! (4) I did not offer you water at the time of your death, Oh Mother! I did not even offer the oblations as per funerary rites on the day of your death ! Nor did I repeat the mantra that delivers one across the ocean of this world! Alas! I have come at an inappropriate time! O Mother! Bestow upon me your unequalled compassion. (5)
Encoded and translated by Darshan Bhatt darshanbhatt@hotmail.com
% Text title            : Matripanchakam 1
% File name             : maatri5.itx
% itxtitle              : mAtRipanchakam 1 (sArtham muktAmaNi tvaM)
% engtitle              : mAtRipanchakam
% Category              : panchaka, shankarAchArya
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Darshan Bhatt darshanbhatt at hotmail.com
% Indexextra            : (with meaning)
% Latest update         : December 25, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org