% Text title : nirguNamAnasapUjA % File name : nirgunamaanasapuujaa.itx % Category : pUjA, shankarAchArya % Location : doc\_z\_misc\_shankara % Author : Shankaracharya % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Latest update : October 20, 1998, May 19, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. nirguNamAnasapUjA ..}## \itxtitle{.. nirguNamAnasapUjA ..}##\endtitles ## शिष्य उवाच । अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि । स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ 1॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2॥ निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च । अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ 3॥ निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च । निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥ 4॥ निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः । निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ 5॥ विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते । स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ 6॥ गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः । प्रदक्षिणमनन्तस्य प्रणामोऽद्वयवस्तुनः ॥ 7॥ वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते । अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ 8॥ गुरुरुवाच । आराधयामि मणिसंनिभमात्मलिङ्गम् मायापुरीहृदयपङ्कजसंनिविष्टम् । श्रद्धानदीविमलचित्तजलाभिषेकै\- र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ 9॥ अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् । आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ 10॥ पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् । पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ 11॥ अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् । विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ 12॥ ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् । पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ 13॥ ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः । अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ 14॥ निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् । आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ 15॥ त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् । इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ 16॥ अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया । नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ 17॥ रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः । आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ 18॥ ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः । बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ 19॥ समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् । ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ 20॥ नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् । पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ 21॥ अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा । विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ 22॥ रागादिगुणशून्यस्य शिवस्य परमात्मनः । सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ 23॥ अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् । आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ 24॥ विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् । पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ 25॥ परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे । कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ 26॥ विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः । इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ 27॥ आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना । नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ 28॥ श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् । मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ 29॥ ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः । समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ 30॥ समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः । तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ 31॥ एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् । कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥ 32॥ सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् । विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ 33॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः विरचिता निर्गुणमानसपूजा समाप्ता ॥ ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}