॥ निर्वाणमञ्जरी ॥

अहं नामरो नैव मर्त्यो न दैत्यो न गन्धर्वयक्षः पिशाचः प्रभेदः । पुमान्नैव न स्त्री तथा नैव षण्ढः प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥ १॥ अहं नैव बालो युवा नैव वृद्धो न वर्णी न च ब्रह्मचारी गृहस्थः । वनस्थोऽपि नाहं न संन्यस्तधर्मा जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २॥ अहं नैव मन्ता न गन्ता न वक्ता न कर्ता न भोक्ता न मुक्ताश्रमस्थः । यथाहं मनोवृत्तिभेदस्वरूप- स्तथा सर्ववृतिप्रदीपः शिवोऽहम् ॥ ३॥ यदन्तर्बहिर्व्यापकं नित्यशुद्धं यदेकं सदा सच्चिदानन्दकन्दम् । यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं यतस्तत्प्रसुतिस्तदेवाहमस्मि ॥ ४॥ यतः कालमृत्युर्बिभेति प्रकामं यतश्चित्तबुद्धीन्द्रियाणां विलासः । हरिब्रह्मरुद्रेन्द्रचन्द्रादिनां प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ५॥ यदाकाशवत्सर्वगं शान्तरूपं परं ज्योतिराकारशून्यं वरेण्यम् । यदाद्यन्तशून्यं परं शङ्कराख्यं यदन्तर्विभाव्यं तदेवाहमस्मि ॥ ६॥ इति श्रीमच्छङ्कराचार्यकृता निर्वाण्मञ्जरी समाप्ता ॥ Encoded by Sunder Hattangadi (sunderh@hotmail.com)

% Text title            : Nirvana Manjari
% File name             : nirv-manj.itx
% itxtitle              : nirvANamanjarI (6 shloka)
% engtitle              : Nirvana-Manjari
% Category              : vedanta
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Texttype              : advice
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments  : 6 verses on the meaning of Nirvana
% Latest update         : Nov. 5, 2000
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP