% Text title : Nirvanamanjari % File name : nirvanamanjari.itx % Category : vedanta, upadesha, shankarAchArya % Location : doc\_z\_misc\_shankara % Author : Adi Shankaracharya % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Translated by : - % Description-comments : 12 verses on atman-brahman identity % Latest update : April 02, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nirvanamanjari ..}## \itxtitle{.. nirvANama~njarI ..}##\endtitles ## ahaM nAmaro naiva martyo na daityo na gandharvayakShaH pishAchaprabhedaH | pumAnnaiva na strI tathA naiva ShaNDaH prakR^iShTaH prakAshasvarUpaH shivo.aham || 1|| ahaM naiva bAlo yuvA naiva vR^iddho na varNI na cha brahmachArI gR^ihasthaH | vanastho.api nAhaM na sa.nnyastadharmA jagajjanmanAshaikahetuH shivo.aham || 3|| ahaM naiva meyastirobhUtamAyA tathaivekShituM mAM pR^itha~NnAstyupAyaH | samAshliShTakAyatrayo.apyadvitIyaH sadAtIndriyaH sarvarUpaH shivo.aham || 3|| ahaM naiva mantA na gantA na vaktA na kartA na bhoktA na muktAshramasthaH | yathAhaM manovR^ittibhedasvarUpa\- stathA sarvavR^ittipradIpaH shivo.aham || 4|| na me lokayAtrApravAhapravR^itti\- rna me bandhabuddhyA durIhAnivR^ittiH | pravR^ittirnivR^ittyAsya chittasya vR^itti\- ryatastanvahaM tatsvarUpaH shivo.aham || 5|| nidAnaM yadaj~nAnakAryasya kAryaM vinA yasya sattvaM svato naiva bhAti | yadAdyantamadhyAntarAlAntarAla\- prakAshAtmakaM syAttadevAhamasmi || 6|| yato.ahaM na buddhirna me kAryasiddhi\- ryato nAhama~NgaM na me li~Ngabha~Ngam | hR^idAkAshavartI gatA~NgatrayArtiH sadA sachchidAnandamUrtiH shivo.aham || 7|| yadAsIdvilAsAdvikAraM jagadya\- dvikarAshrayaM nAdvitIyatvataH syAt | manobuddhichittAhamAkAravR^itti\- pravR^ittiryataH syAttadevAhamasmi || 8|| yadantarbahirvyApakaM nityashuddhaM yadekaM sadA sachchidAnandakandam | yataH sthUlasUkShmaprapa~nchasya bhAnaM yatastatprasUtistadevAhamasmi || 9|| yadarkenduvidyutprabhAjAlamAlA\- vilAsAspadaM yatsvabhedAdishUnyam | samastaM jagadyasya pAdAtmakaM syA\- dyataH shaktibhAnaM tadevAhamasmi || 10|| yataH kAlamR^ityurbibheti prakAmaM yatashchittabuddhIndriyANAM vilAsaH | haribrahmarudrendrachandrAdinAma\- prakAsho yataH syAttadevAhamasmi || 11|| yadAkAshavatsarvagaM shAntarUpaM paraM jyotirAkArashUnyaM vareNyam | yadAdyantashUnyaM paraM sha~NkarAkhyaM yadantarvibhAvyaM tadevAhamasmi || 12|| iti shrImatparamahaMsaparivrAjakAchAryasya shrIgovindabhagavatpUjyapAdashiShyasya shrImachCha~NkarabhagavataH kR^itau nirvANama~njarI sampUrNA || ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}