% Text title : Praudhanubhuti % File name : praudha.itx % Category : shankarAchArya % Location : doc\_z\_misc\_shankara % Author : Adi Shankaracharya % Transliterated by : Sunder Hattangadi (sunderh at hotmail) % Proofread by : Sunder Hattangadi (sunderh at hotmail) % Latest update : April 3, 2002 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Praudhanubhuti ..}## \itxtitle{.. prauDhAnubhUtiH ..}##\endtitles ## प्रौढप्रौढनिजानुभूतिगलितद्वैतेन्द्रजालो गुरु\- र्गूढं गूढमघौघदुष्टकुधियां स्पष्टं सुधीशालिनाम् । स्वान्ते सम्यगिहानुभूतमपि सच्छिशिष्यावबोधाय त\- त्सत्यं संस्मृतवान्समस्तजगतां नैजं निजालोकनात् ॥ 1॥ द्वैतं मय्यखिलं समुत्थितमिदं मिथ्या मनःकल्पितं तोयं तोयविवर्जिते मरुतले भ्रान्त्यैव सिद्धं न हि । यद्येवं खलु दृश्यमेतदखिलं नाहं न वा तन्मम प्रौढानन्दचिदेकसन्मयवपुः शुद्धोऽस्म्यखण्डोऽस्म्यहम् ॥ 2॥ देहो नाहमचेतनोऽयमनिशं कुड्यादिवन्निश्चितो नाहं प्राणमयोऽपि वा दृतिधृतो वायुर्यथा निश्चितः । सोऽहं नापि मनोमयः कपिचलः कार्पण्यदुष्टो न वा बुद्धिर्बुद्धकुवृत्तिकेव कुहना नाज्ञानमन्धंतमः ॥ 3॥ नाहं खादिरपि स्फुटं मरुतलभ्राजत्पयःसाम्यत\- स्तेभ्यो नित्यविलक्षणोऽखिलदृशिः सौरप्रकाशो यथा । दृश्यैः सङ्गविवर्जितो गगनवत्सम्पूर्णरूपोऽस्म्यहं वस्तुस्थित्यनुरोधतस्त्वहमिदं वीच्यादि सिन्धुर्यथा ॥ 4॥ निर्द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यहं निर्देहोऽस्मि निरिन्द्रियोऽस्मि नितरां निष्प्राणवर्गोऽस्म्यहम् । निर्मुक्ताशुभमानसोऽस्मि विगलद्विज्ञानकोशोऽस्म्यहं निर्मायोऽस्मि निरन्तरोऽस्मि विपुलप्रौढप्रकाशोऽस्म्यहम् ॥ 5॥ मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृषा गुञ्जावह्निवदेव सर्वकलनाधिष्ठानभूतोऽस्म्यहम् । सर्वस्यापि दृगस्म्यहं समरसः शान्तोऽस्म्यपापोऽस्म्यहं पूर्णोऽस्मि द्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम् ॥ 6॥ मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासने का वा विप्रतिपत्तिरेतदखिलं भात्येव यत्संनिधेः । सौरालोकवशात्प्रतीतमखिलं पश्यन्न तस्मिञ्जनः संदिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम् ॥ 7॥ नित्यस्फूर्तिमयोऽस्मि निर्मलसदाकाशोऽस्मि शान्तोऽस्म्यहं नित्यानन्दमयोऽस्मि निर्गतमहामोहान्धकारोऽस्म्यहम् । विज्ञातं परमार्थतत्त्वमखिलं नैजं निरस्ताशुभं मुक्तप्राप्यमपास्तभेदकलनाकैवल्यसंज्ञोऽस्म्यहम् ॥ 8॥ स्वाप्नद्वैतवदेव जाग्रतमपि द्वैतं मनोमात्रकं मिथ्येत्येव विहाय सच्चिदमलस्वान्तैकरूपोऽस्म्यहम् । यद्वा वेद्यमशेषमेतदनिशं मद्रूपमेवेत्यपि ज्ञात्वा त्यक्तमरुन्महोदधिरिव प्रौढो गभीरोऽस्म्यहम् ॥ 9॥ गन्तव्यं किमिहास्ति सर्वपरिपूर्णस्याप्यखण्डाकृतेः कर्तव्यं किमिहास्ति निष्क्रियतनोर्मोक्षैकरूपस्य मे । निर्द्वैतस्य न हेयमन्यदपि वा नो वाप्युपेयान्तरं शान्तोऽद्यास्मि विमुक्ततोयविमलो मेघो यथा निर्मलः ॥ 10॥ किं न प्राप्तमितः पुरा किमधुना लब्धं विचारादिना यस्मात्तत्सुखरूपमेव सतत्तं जाज्वल्यमानोऽस्म्यहम् । किं वापेक्ष्यमिहापि मय्यतितरां मिथ्याविचारादिकं द्वैताद्वैतविवर्जिते समरसे मौनं परं सम्मतम् ॥ 11॥ श्रोतव्यं च किमस्ति पूर्णसुदृशो मिथ्यापरोक्षस्य मे मन्तव्यं च न मेऽस्ति किंचिदपि वा निःसंशयज्योतिषः । ध्यातृध्येयविभेदहानिवपुषो न ध्येयमस्त्येव मे सर्वात्मैकमहारसस्य सततं नो वा समाधिर्मम ॥ 12॥ आत्मानात्मविवेचनापि मम नो विद्वत्कृता रोचते\- .अनात्मा नास्ति यदस्ति गोचरवपुः को वा विवेक्तुं क्षमी । मिथ्यावादविचारचिन्तनमहो कुर्वन्त्यदृष्टात्मका भ्रान्ता एव न पारगा दृढधियस्तूष्णीं शिलावत्स्थितः ॥ 13॥ वस्तुस्थित्यनुरोधतस्त्वहमहो कश्चित्पदार्थो न चा\- प्येवं कोऽपि विभामि संततदृशी वाङ्मानसागोचरः । निष्पापोऽस्म्यभयोऽस्म्यहं विगतदुःशङ्काकलङ्कोऽस्म्यहं संशान्तानुपमानशीतलमहःप्रौढप्रकाशोऽस्म्यहम् ॥ 14॥ योऽहं पूर्वमितः प्रशान्तकलनाशुद्धोऽस्मि बुद्धोऽस्म्यहं यस्मान्मत्त इदं समुत्थितमभूदेतन्मया धार्यते । मय्येव प्रलयं प्रयाति निरधिष्ठानाय तस्मै सदा सत्यानन्दचिदात्मकाय विपुलप्रज्ञाय मह्यं नमः ॥ 15॥ सत्ताचित्सुखरूपमस्ति सततं नाहं च न त्वं मृषा नेदं वापि जगत्प्रदृष्टमखिलं नास्तीति जानीहि भो । यत्प्रोक्तं करुणावशात्त्वयि मया तत्सत्यमेतत्स्फुटं श्रद्धत्स्वानघ शुद्धबुद्धिरसि चेन्मात्रास्तु ते संशयः ॥ 16॥ स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्त्वियं दातव्या न तु मोहदुग्धकुधिये दुष्टान्तरङ्गाय च । येयं रम्यविदर्पितोत्तमशिरः प्राप्ता चकास्ति स्वयं सा चेन्मर्कटहस्तदेशपतिता किं राजते केतकी ॥ 17॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रौढानुभूतिः सम्पूर्णा ॥ ##\medskip\hrule\obeylines Encoded by Sunder Hattangadi (sunderh at hotmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}