% Text title : upadesha saahasrii % File name : upadeshasaahasrii1.itx % Category : vedanta, upadesha, shankarAchArya % Location : doc\_z\_misc\_shankara % Author : Shankaracharya % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Latest update : August 25, 2002, July 2, 2011 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. upadeshasAhasrI ..}## \itxtitle{.. upadeshasAhasrI ..}##\endtitles ## गद्यबन्धः प्रथमो भागः शिष्यप्रतिबोधविधिप्रकरणम् . 1 कूटस्थाद्वयात्मबोधप्रकरणम् . 2 परिसङ्ख्यानप्रकरणम् . 3 पद्यबन्धः द्वितीयो भागः उपोद्घातप्रकरणम् 1 प्रतिषेधप्रकरणम् 2 ईश्वरात्मप्रकरणम् 3 तत्त्वज्ञानस्वभावप्रकरणम् 4 बुद्ध्यपराधप्रकरणम् 5 विशेषापोहप्रकरणम् 6 बुद्ध्यारूढप्रकरणम् 7 मतिविलापनप्रकरणम् 8 सूक्ष्मताव्यापिताप्रकरणम् 9 दृशिस्वरूपपरमार्थदर्शनप्रकरणम् 10 ईक्षितृत्वप्रकरणम् 11 प्रकाशप्रकरणम् 12 अचक्षुष्ट्वप्रकरणम् 13 स्वप्नस्मृतिप्रकरणम् 14 नान्यदन्यत्प्रकरणम् 15 पार्थिवप्रकरणम् 16 सम्यङ्मतिप्रकरणम् 17 तत्त्वमसिप्रकरणम् 18 अथात्ममनःसंवादप्रकरणम् 19 \medskip\hrule\medskip गद्यबन्धः प्रथमो भागः . शिष्यप्रतिबोधविधिप्रकरणम् .. 1.. अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां श्रद्दधानानामर्थिनामर्थाय .. 1.. तदिदं मोक्षसाधनं ज्ञानं साधनसाध्यादनित्यात्सर्वस्माद्विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंसपारिव्राज्याय शमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्यगुणसम्पन्नाय शुचये ब्राह्मणाय विधिवदुपसन्नाय शिष्याय जातिकर्मवृत्तविद्याभिजनैः परीक्षिताय ब्रूयात्पुनःपुनः यावद्ग्रहणं दृढीभवति .. 2.. श्रुतिश्च\-\-\- ##'## परीक्ष्य लोकान् ##...##तत्त्वतो ब्रह्मविद्याम् ##'## इति . दृढगृहीता हि विद्या आत्मनः श्रेयसे सन्तत्यै च भवति . विद्यासन्ततिश्च प्राण्यनुग्रहाय भवति नौरिव नदीं तितीर्षोः . शास्त्रं च\-\-\-##'## यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूयः ##'## इति . अन्यथा च ज्ञानप्राप्त्यभावात्\-\-\-##'## आचार्यवान् पुरुषो वेद ##' ,## ##'##आचार्याद्धैव विद्या विदिता##', '##आचार्यः प्लावयिता ##',## ##'##सम्यग्ज्ञानं प्लव इहोच्यते ##'## इत्यादिश्रुतिभ्यः, ##'## उपदेक्ष्यन्ति ते ज्ञानं, ##'## इत्यादिस्मृतेश्च .. 3.. शिष्यस्य ज्ञानाग्रहणं च लिङ्गैर्बुद्ध्वा अग्रहणे हेतूनधर्मलौकिक\-प्रमाद\-नित्यानित्यविवेकविषया\- सञ्जातदृढपूर्वश्रुतत्वलोकचिन्तावेक्षण\-जात्याद्यभिमानादीन् तत्प्रतिपक्षैः श्रुतिस्मृतिविहितैः अपनयेत् , अक्रोधादिभिरहिंसादिभिश्च यमैः, ज्ञानाविरुद्धैश्च नियमैः .. 4.. अमानित्वादिगुणं च ज्ञानोपायं सम्यक् ग्राहयेत् .. 5.. आचार्यस्तूहापोहग्रहणधारणशमदमदयानुग्रहादिसम्पन्नो लब्धागमो दृष्टादृष्टभोगेष्वनासक्तः त्यक्तसर्वकर्मसाधनो ब्रह्मविद्ब्रह्मणि स्थितोऽभिन्नवृत्तो दंभदर्पकुहकशाठ्यमायामात्सर्यानृताहङ्कारममत्वादिदोषवर्जितः केवलपरानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वमुपदिशेत्\-\-\- ##'##सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्##', '##यत्र नान्यत्पश्यति ##', ## ##'##आत्मैवेदं सर्वम्##', '##आत्मा वा इदमेक एवाग्र आसीत्##', '##सर्वं खल्विदं ब्रह्म ##'## इत्याद्याः आत्मैक्यप्रतिपादनपराः श्रुतीः .. 6.. उपदिश्य च ग्राहयेद्ब्रह्मणो लक्षणम्---##'## य आत्माऽपहतपाप्मा ##', ## ##'##यत्साक्षादपरोक्षाद्ब्रह्म##', '##योऽशनायापिपासे ##', ## ##'##नेति नेति##', '##अस्थूलमनणु ##', ## ##'## स एष नेति ##', ## ##'##अदृष्टं द्रष्टृ##', ## ##'##विज्ञानमानन्दम् ##', ## ##'##सत्यं ज्ञानमनन्तम् ##', ## अदृश्येऽनात्म्ये ##', ## ##'##स वा एष महानज आत्मा ##', ## अप्राणो ह्यमनाः##', '##सबाह्याभ्यन्तरो ह्यजः##', ## ##'##विज्ञानघन एव##', '##अनन्तरमबाह्यम् ##', ## ##'##अन्यदेव तद्विदितादथो अविदितात् ##', ####'## आकाशो वै नाम ##'## इत्यादिश्रुतिभिः .. 7.. स्मृतिभिश्च---##'## न जायते म्रियते वा##', '##नादत्ते कस्यचित्पापम्##', ## ##'##यथाकाशस्थितो नित्यम् ##', ## क्षेत्रज्ञं चापि मां विद्धि ##', ## ##'##न सत्तन्नासदुच्यते##', '##अनादित्वान्निर्गुणत्वात्##', '##समं सर्वेषु भूतेषु##', '##उत्तमः पुरुषस्त्वन्यः ##'## इत्यादिभिः श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिपादनपराभिः तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश्च .. 8.. एवं श्रुतिस्मृतिभिः गृहीतपरमात्मलक्षणं शिष्यं संसारसागरादुत्तितीर्षुं पृच्छेत्---कस्त्वमसि सोम्येति .. 9.. स यदि ब्रूयात्---ब्राह्मणपुत्रः अदोन्वयः ब्रह्मचार्यासम्, गृहस्थो वा, इदानीमस्मि परमहंसपरिव्राट् संसारसागरात् जन्ममृत्युमहाग्राहात् उत्तितीर्षुरिति .. 10.. आचार्यो ब्रूयात्---इहैव तव सोम्य मृतस्य शरीरं वयोभिरद्यते मृद्भावं वापद्यते, तत्र कथं संसारादुद्धर्तुमिच्छसीति . नहि नद्याः अवरे कूले भस्मीभूते नद्याः पारं तरिष्यसीति .. 11.. स यदि ब्रूयात्---अन्योऽहं शरीरात् . शरीरं तु जायते, म्रियते, वयोभिरद्यते, शस्त्राग्न्यादिभिश्च विनाश्यते, व्याध्यादिभिश्च प्रयुज्यते . तस्मिन्नहं स्वकृतधर्माधर्मवशात् पक्षी नीडमिव प्रविष्टः पुनः पुनः शरीरविनाशे धर्माधर्मवशात् शरीरान्तरं यास्यामि, पूर्वनीडविनाशे पक्षीव नीडान्तरम् . एवमेवाहमनादौ संसारे देवमनुष्यतिर्यङ्निरयस्थानेषु स्वकर्मवशादुपात्तमुपात्तं शरीरं त्यजन्, नवं नवं च अन्यदुपाददानो, जन्ममरणप्रबन्धचक्रे घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरमासाद्य संसारचक्रभ्रमणात् अस्मान्निर्विण्णो भगवन्तमुपसन्नोऽस्मि संसारचक्रभ्रमणप्रशमाय . तस्मान्नित्य एवाहं शरीरादन्यः . शरीराणि आगच्छन्त्यपगच्छन्ति च वासांसीव पुरुषस्येति .. 12.. आचार्यो ब्रूयात्\-\-\-साध्ववादीः, सम्यक्पश्यसि . कथं मृषाऽवादीः ब्राह्मणपुत्रोऽदोन्वयो ब्रह्मचार्यासम्, गृहस्थो वा, इदानीमस्मि परमहंसपरिव्राडिति ..13.. तं प्रति ब्रूयादाचार्यः\-\-\-स यदि ब्रूयात् भगवन्, कथमहं मृषाऽवादिषमिति .. 14.. यतस्त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयवर्जितस्यात्मनः प्रत्यभ्यज्ञासीः ब्राह्मणपुत्रोऽदोन्वय इत्यादिना वाक्येनेति .. 15.. स यदि पृच्छेत् कथं भिन्नजात्यन्वयसंस्कारं शरीरं, कथं वा अहं जात्यन्वयसंस्कारवर्जित इति .. 16.. आचार्यो ब्रूयात्\-\-\-शृणु सोम्य यथेदं शरीरं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं, त्वं च जात्यन्वयसंस्कारवर्जितः, इत्युक्त्वा तं स्मारयेत्\-\-\-स्मर्तुमर्हसि सोम्य, परमात्मानं सर्वात्मानं यथोक्तलक्षणं श्रावितोऽसि ##'## सदेव सोम्येदम् ##'## इत्यादिभिः श्रुतिभिः स्मृतिभिश्च . लक्षणं च तस्य श्रुतिभिः स्मृतिभिश्च .. 17.. लब्धपरमात्मलक्षणस्मृतये ब्रूयात्\-\-\-योऽसावाकाशनामा नामरूपाभ्यामर्थान्तरभूतः अशरीरः अस्थूलादिलक्षणः अपहतपाप्मादिलक्षणश्च सर्वैः संसारधर्मैः अनागन्धितः ##'## यत्साक्षादपरोक्षाद्ब्रह्म##', ## ##'## य आत्मा सर्वान्तरः##', ## ##'## अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता##', ## ##'## नित्यविज्ञानस्वरूपः अनन्तरः अबाह्यः विज्ञानघन एव##', '##परिपूर्णः आकाशवत्##', '##अनन्तशक्तिः##', ## ##'##आत्मा सर्वस्य, अशनायादिवर्जितः, आविर्भावतिरोभाववर्जितश्च, स्वात्मविलक्षणयोः नामरूपयोः जगद्बीजभूतयोः स्वात्मस्थयोः तत्त्वान्यत्वाभ्यामनिर्वचनीययोः स्वयंवेद्ययोः सद्भावमात्रेणाचिन्त्यशक्तित्वाद् व्याकर्ता अव्याकृतयोः .. 18.. ते नामरूपे अव्याकृते सती व्याक्रियमाणे तस्मादेतस्मादात्मन आकाशनामाकृती संवृत्ते . तच्चाकाशाख्यं भूतमनेन प्रकारेण परमात्मनः सम्भूतं प्रसन्नादिव सलिलान्मलमिव फेनम् . न सलिलं न च सलिलादत्यन्तभिन्नं फेनम् . सलिलव्यतिरेकेणादर्शनात् . सलिलं तु स्वच्छं अन्यत् फेनान्मलरूपात् . एवं परमात्मा नामरूपाभ्यामन्यः फेनस्थानीयाभ्यां शुद्धः प्रसन्नः तद्विलक्षणः . ते नामरूपे अव्याकृते सती व्याक्रियमाणे फेनस्थानीये आकाशनामाकृती संवृत्ते .. 19.. ततोऽपि स्थूलभावमापद्यमाने नामरूपे व्याक्रियमाणे वायुभावमापद्येते, ततोऽग्निभावं, अग्नेरब्भावं, ततः पृथ्वीभावं इत्येवंक्रमेण पूर्वपूर्वानुप्रवेशेन पञ्चमहाभूतानि पृथिव्यन्तान्युत्पन्नानि . ततः पञ्चमहाभूतगुणविशिष्टा पृथ्वी . पृथ्व्याश्च पञ्चात्मिक्यो व्रीहियवाद्या ओषधयो जायन्ते . ताभ्यो भक्षिताभ्यो लोहितं च शुक्रं च स्त्रीपुंसशरीरसंबन्धि जायते . तदुभयमृतुकाले अविद्याप्रयुक्तकामखजनिर्मथनोद्भूतं मन्त्रसंस्कृतं गर्भाशये निषिच्यते . तत्स्वयोनिरसानुप्रवेशेन विवर्धमानं गर्भीभूतं नवमे दशमे वा मासि सञ्जायते .. 20.. तज्जातं लब्धनामाकृतिकं जातकर्मादिभिः मन्त्रसंस्कृतं पुनः उपनयनसंस्कारयोगेन ब्रह्मचारिसंज्ञं भवति . तदेव शरीरं पत्नीयोगसंस्कारयोगेन गृहस्थसंज्ञं भवति . तदेव वनस्थसंस्कारेण तापससंज्ञं भवति . तदेव क्रियाविनिवृत्तिनिमित्तसंस्कारेण परिव्राट्संज्ञं भवति . इत्येवं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम् .. 21.. मनश्चेन्द्रियाणि च नामरूपात्मकान्येव ##'## अन्नमयं हि सोम्य मनः ##'## इत्यादिश्रुतिभ्यः .. 22.. कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जित इत्येतच्छृणु . योऽसौ नामरूपयोर्व्याकर्ता नामरूपधर्मविलक्षणः स एव नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्मवर्जितो नामरूपे इह प्रविष्टः अन्यैरदृष्टः स्वयं पश्यन्, तथाऽश्रुतः श्रुण्वन्, अमतो मन्वानो, अविज्ञातो विजानन्\-\-\-##'## सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते ##'## इति . अस्मिन्नर्थे श्रुतयः सहस्रशः ##'##तत्सृष्ट्वा तदेवानुप्राविशत्##', '##अन्तः प्रविष्टः शास्ता जनानाम्##', ## ##'##स एष इह प्रविष्टः##', '##एष त आत्मा##', '##स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत##', '##एष सर्वेषु भूतेषु गूढोऽऽत्मा ##', ## ##'##सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताः ##'## इत्याद्याः .. 23.. स्मृतयोऽपि ##'## आत्मैव देवताः सर्वाः##', '##नवद्वारे पुरे देही ##', ## ##'##क्षेत्रज्ञं चापि मां विद्धि##', '##समः सर्वेषु भूतेषु ##', ## ##'##उपद्रष्टानुमन्ता च##', '##उत्तमः पुरुषस्त्वन्यः ##', ## अशरीरं शरीरेषु ##'##इत्याद्याः . तस्मात् जात्यन्वयसंस्कारवर्जितस्त्वमिति सिद्धम् .. 24.. स यदि ब्रूयात्\-\-\-अन्य एवाहमज्ञः सुखी दुःखी बद्धः संसारी, अन्योऽसौ मद्विलक्षणः असंसारी देवः . तमहं बल्युपहारनमस्कारादिभिः वर्णाश्रमकर्मभिश्चाराध्य संसारसागरादुत्तितीर्षुरस्मि . कथमहं स एवेति .. 25.. आचार्यो ब्रूयात्\-\-\-नैवं सोम्य प्रतिपत्तुमर्हसि, प्रतिषिद्धत्वाद्भेदप्रतिपत्तेः . कथं प्रतिषिद्धा भेदप्रतिपत्तिरित्यत आह\-\-\-##'## अन्योऽसावन्योऽहमस्मीति न स वेद##', ## ##'##ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद##', '##मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ##'## इत्येवमाद्याः .. 26.. एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्शयन्ति .. 27.. अभेदप्रतिपत्तेश्च मोक्षं दर्शयन्ति सहस्रशः\-\-\- ##'##स आत्मा तत्त्वमसि ##'## इति परमात्मभावं विधाय ##'## आचार्यवान् पुरुषो वेद ##'## इत्युक्त्वा ##'## तस्य तावदेव चिरम् ##'## इति मोक्षं दर्शयन्त्यभेदविज्ञानादेव . सत्याभिसन्धस्य अतस्करस्येव दाहाद्यभाववत् संसाराभावं दर्शयन्ति दृष्टान्तेन, भेददर्शनादसत्याभिसन्धस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादिदृष्टान्तेन .. 28.. ##'##त इह व्याघ्रो वा ##'## इत्यादिना च अभेददर्शनात् ##'## स स्वराट् भवति ##'## इत्युक्त्वा तद्विपरीतेन भेददर्शनेन संसारगमनं दर्शयन्ति\-\-\- ##'##अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति ##'## इति प्रतिशाखम् . तस्मात् मृषैवैवमवादीः\-\-\-ब्राह्मणपुत्रोऽदोन्वयः संसारी परमात्मविलक्षण इति .. 29.. तस्मात् प्रतिषिद्धत्वाद्भेददर्शनस्य, भेदविषयत्वाच्च कर्मोपादानस्य, कर्मसाधनत्वाच्च यज्ञोपवीतादेः कर्मसाधनोपादानस्य परमात्माभेदप्रतिपत्त्या प्रतिषेधः कृतो वेदितव्यः . कर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमात्माभेदप्रतिपत्तिविरुद्धत्वात् . संसारिणो हि कर्माणि विधीयन्ते तत्साधनानि च यज्ञोपवीतादीनि, न परमात्मनोऽभेददर्शिनः . भेददर्शनमात्रेण च ततोऽन्यत्वम् .. 30.. यदि कर्माणि कर्तव्यानि, न निवर्तयिषितानि, कर्मसाधनासम्बन्धिनः कर्मनिमित्तजात्याश्रमाद्यसम्बन्धिनश्च परमात्मनश्च आत्मनैवाभेदप्रतिपत्तिं नावक्ष्यत् ##'## स आत्मा तत्त्वमसि ##'## इत्येवमादिभिर्निश्चितरूपैर्वाक्यैः . भेदप्रतिपत्तिनिन्दां च नाभ्यधास्यत् ##'## एष नित्यो महिमा ब्राह्मणस्य##', '##अनन्वागतं पुण्येनानन्वागतं पापेन अत्र स्तेनोऽस्तेनः ##'## इत्यादिना .. 31.. कर्मासम्बन्धिस्वरूपत्वं कर्मनिमित्तवर्णाद्यसम्बन्धरूपतां च नाभ्यधास्यत्, कर्माणि च कर्मसाधनानि च यज्ञोपवीतादीनि यद्यपरितित्याजयिषितानि . तस्मात् ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा, परमात्माऽभेददर्शनविरोधात् . आत्मा च पर एवेति प्रतिपत्तव्यो यथाश्रुत्युक्तलक्षणः .. 32.. स यदि ब्रूयात्\-\-\-भगवन्, दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदना, अशनायादिनिमित्तं च प्रत्यक्षं दुःखं मम . परश्चायमात्मा, ##'##अयमात्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सर्वगन्धरसवर्जितः ##'## इति श्रूयते सर्वश्रुतिषु स्मृतिषु च . कथं तद्विलक्षणः अनेकसंसारधर्मसंयुक्तः परमात्मानमात्मत्वेन च मां संसारिणं परमात्मत्वेन अग्निमिव शीतत्वेन प्रतिपद्येयम्\? संसारी च सन् सर्वाभ्युदयनिःश्रेयससाधने अधिकृतः अभ्युदयनिःश्रेयससाधनानि कर्माणि तत्साधनानि च यज्ञोपवीतादीनि कथं परित्यजेयमिति .. 33.. तं प्रति ब्रूयात्\-\-\-यदवोचो दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदनोपलभ्यते ममेति तदसत् . कस्मात्\? दह्यमाने छिद्यमान इव वृक्षे उपलब्धुरुपलभ्यमाने कर्मणि शरीरे दाहच्छेदवेदनाया उपलभ्यमानत्वात् दाहादिसमानाश्रयैव वेदना . यत्र हि दाहः छेदो वा क्रियते तत्रैव व्यपदिशति दाहादिवेदनां लोकः, न वेदनां दाहाद्युपलब्धरीति . कथं\? क्व ते वेदनेति पृष्टः शिरसि मे वेदना उरसि उदरे इति वा यत्र दाहादिस्तत्रैव व्यपदिशति, न तूपलब्धरीति . यदुपलब्धरि वेदना स्यात्, वेदनानिमित्तं वा दाहच्छेदादि, वेदनाश्रयत्वेनोपदिशेद्दाहाद्याश्रयवत् .. 34.. स्वयं च नोपलभ्येत चक्षुर्गतरूपवत् . तस्मात् दाहच्छेदादिसमानाश्रयत्वेन उपलभ्यमानत्वाद्दाहादिवत् कर्मभूतैव वेदना . भावरूपत्वाच्च साश्रया तण्डुलपाकवत् . वेदनासमानाश्रय एव तत्संस्कारः . स्मृतिसमानकाल एवोपलभ्यमानत्वात् वेदनाविषयः . तन्निमित्तविषयश्च द्वेषोऽपि संस्कारसमानाश्रय एव . तथा चोक्तम्\-\-\-##'## रूपसंस्कारतुल्याऽऽधी रागद्वेषौ भयं च यत् . गृह्यते धीश्रयं तस्माज्ज्ञाता शुद्धोऽभयः सदा ##'## .. 35.. किमाश्रयाः पुना रूपादिसंस्कारादय इति . उच्यते . यत्र कामादयः . क्व पुनस्ते कामादयः\? ##'## कामः सङ्कल्पो विचिकित्सा ##'## इत्यादिश्रुतेः बुद्धावेव . तत्रैव रूपादिसंस्कारादयोऽपि##, '##कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदये ##'## इति श्रुतेः . ##'## कामा येऽस्य हृदि श्रिताः##', ## ##'##तीर्णो हि तदा सर्वान् शोकान् हृदयस्य##', '##असङ्गो ह्ययम्##', ## ##'##तद्वा अस्यैतदतिच्छन्दाः##'## इत्यादिश्रुतिभ्यः . ##'## अविकार्योऽयमुच्यते##',## ##'##अनादित्वान्निर्गुणत्वात्##'## इत्यादिभ्यः . इच्छाद्वेषादि च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति स्मृतिभ्यश्च कर्मस्थैवाशुद्धिः नात्मस्था इति .. 36.. अतो रूपादिसंस्काराद्यशुद्धिसम्बन्धाभावात् न परस्मादात्मनो विलक्षणस्त्वमिति प्रत्यक्षादिविरोधाभावात् युक्तं पर एवात्माऽहमिति प्रतिपत्तुम्\-\-\-##'##तदात्मानमेवावेदहं ब्रह्मास्मि ##', ## ##'##एकधैवानुद्रष्टव्यम्##', '##अहमेवाऽधस्तात्##', '##आत्मैवाऽधस्तात् ##', ## ##'##सर्वमात्मानं पश्येत्##', '##यत्रत्वस्य सर्वमात्मैव##', '##इदं सर्वं यदयमात्मा##', '##स एषोऽकलः##', '##अनन्तरमबाह्यम् ##', ## ##'##सबाह्याभ्यन्तरो ह्यजः##', '##ब्रह्मैवेदम्##', '##एतया द्वारा प्रापद्यत##', '##प्रज्ञानस्य नामधेयानि##', '##सत्यं ज्ञानमनन्तं ब्रह्म##', '##तस्माद्वा ##', ## ##'##तत्सृष्ट्वा तदेवानुप्राविशत्##', '##एको देवः सर्वभूतेषु गूढः सर्वव्यापी##', '##अशरीरं शरीरेषु##', '##न जायते म्रियते ##', ## ##'##स्वप्नान्तं जागरितान्तम्##', '##स म आत्मेति विद्यात्##', '##यस्तु सर्वाणि भूतानि ##', ## तदेजति तन्नैजति##', '##वेनस्तत्पश्यन्##', '##तदेवाग्निः ##', ## ##'##अहं मनुरभवं सूर्यश्च##', '##अन्तः प्रविष्टः शास्ता जनानाम् ##', ## ##'##सदेव सोम्य##', '##तत्सत्यं स आत्मा तत्त्वमसि ##'## इत्यादिश्रुतिभ्यः .. 37.. स्मृतिभ्यश्च\-\-\-##'## पूः प्राणिनः सर्वगुहाशयम् ##', ## ##'##आत्मैव देवताः##', '##नवद्वारे पुरे##', '##समं सर्वेषु भूतेषु ##', ## ##'##विद्याविनयसम्पन्ने##', '##अविभक्तं विभक्तेषु##', '##वासुदेवः सर्वम् ##'## इत्यादिभ्यः एक एवात्मा परं ब्रह्म सर्वसंसारधर्मविनिर्मुक्तस्त्वमिति सिद्धम् ..38.. स यदि ब्रूयात्\-\-\-यदि भगवन् ##'## अनन्तरोऽबाह्यः ##' , ## ##'##सबाह्याभ्यन्तरो ह्यजः ##', ## ##'##कृत्स्नः ##'##, ##'##प्रज्ञानघन एव ##'## सैन्धवघनवदात्मा सर्वमूर्तिभेदवर्जितः आकाशवदेकरसः, तर्हि किमिदं दृश्यते श्रूयते वा साध्यं साधनं वा साधकश्चेति श्रुतिस्मृतिलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति .. 39.. आचार्यो ब्रूयात्\-\-\-अविद्याकृतमेतद्यदिदं दृश्यते श्रूयते वा, परमार्थतस्त्वेक एवात्मा अविद्यादृष्टेः अनेकवत् आभासते, तिमिरदृष्ट्या अनेकचन्द्रवत् . ##'## यत्र वा अन्यदिव स्यात्##', '##यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ##', ## ##'##मृत्योः स मृत्युमाप्नोति##', '##अथ यत्रान्यत्पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पं, अथ यदल्पं तन्मर्त्यमिति##', ## ##'##वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ##', ## ##'##अन्योऽसावन्योऽहम् ##'## इति भेददर्शननिन्दोपपत्तेरविद्याकृतं द्वैतं ##'##एकमेवाद्वितीयम्##', '##यत्र त्वस्य##', '##तत्र को मोहः कः शोकः ##'## इत्याद्येकत्वविधिश्रुतिभ्यश्चेति .. 40.. यद्येवं भगवन्, किमर्थं श्रुत्या साध्यसाधनादिभेद उच्यते उत्पत्तिः प्रलयश्चेति .. 41.. अत्रोच्यते\-\-\-अविद्यावत उपात्तशरीरादिभेदस्य इष्टानिष्टयोगिनमात्मानं मन्यमानस्य साधनैरेवेष्टानिष्टप्राप्तिपरिहारोपायविवेकमजानतः इष्टप्राप्तिं चानिष्टपरिहारं चेच्छतः शनैस्तद्विषयमज्ञानं निवर्तयितुं शास्त्रं न साध्यसाधनादिभेदं विधत्ते . अनिष्टरूपः संसारो हि स इति तद्भेददृष्टिमेवाविद्यां संसारमूलमुन्मूलयति उत्पत्तिः प्रलयाद्येकत्वोपपत्तिप्रदर्शनेन .. 42.. अविद्यायामुन्मूलितायां श्रुतिस्मृतिन्यायेभ्यः ##'## अनन्तरमबाह्यम् ##', ## ##'##सबाह्याभ्यन्तरो ह्यजः##', '##सैन्धवघनवत्##', '##प्रज्ञानघन एवैक आत्मा##', '##आकाशवत्परिपूर्णः ##'## इत्यत्रैव एका प्रज्ञाप्रतिष्ठा परमार्थदर्शिनो भवति . न साध्यसाधनोत्पत्तिप्रलयादिभेदेन अशुद्धिगन्धोऽप्युपपद्यते .. 43.. तच्चैतत् परमार्थदर्शनं प्रतिपत्तुमिच्छता वर्णाश्रमाद्यभिमानकृतपाङ्क्तरूपपुत्रवित्तलोकैषणादिभ्यो व्युत्थानं कर्तव्यम् . सम्यक्प्रत्ययविरोधात्तदभिमानस्य भेददर्शनप्रतिषेधार्थोपपत्तिश्चोपपद्यते . नह्येकस्मिन्नात्मन्यसंसारित्वबुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता बुद्धिर्भवति . नह्यग्नौ शीतत्वबुद्धिः शरीरे वा अजरामरणबुद्धिः . तस्मादविद्याकार्यत्वात् सर्वकर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमार्थदर्शननिष्ठेन त्यागः कर्तव्यः .. 44.. .. OM tat sat .. ## Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi and Kalyana Krrit kalyanakrrit at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}