% Text title : sarvavedAntasiddhAntasArasa.ngrahaH % File name : ved.itx % Category : shankarAchArya % Location : doc\_z\_misc\_shankara % Author : Shankaracharya % Transliterated by : Sunder Hattangadi sunderh at hotmail.com % Proofread by : Sunder Hattangadi, Kalyana Krrit kalyanakrrit at gmail.com % Latest update : October 12, 1998, February 13, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sarvavedAntasiddhAntasArasangrahaH ..}## \itxtitle{.. sarvavedAntasid.hdhAntasArasa~NgrahaH ..}##\endtitles ## \chapter{anukramaNikA ## Verses and Topics##} 1 vandanam ##verses 1-3 Salutations to Brahman## 2 sAdhana\-chatuShTaya ##verses 4-15 The four indispensable qualifications## 3 vastu\-vivekaH ##verses 16-21 Discrimination## 4 naispR^ihyam ##verses 22-47 Desirelessness## 5 asaktabuddhiH ##verses 48-69 Dispassionateness## 6 nirlobhatvam ##verses 70-94 Non-covetousness## 7 shamaH ##verses 95-103 Tranquillity## 8 manaHprasAdaH ##verses 104-150 Serenity## 9 sa.nnyAsaH ##verses 151-209 sannyAsaH## 10 shraddhA ##verses 210-217 shraddhA## 11 samyagAdhAnam ##verses 218-225 Concentration ## 12 mumukShutvam ##verses 226-296 mumukShutvam## 13 adhyAropaH ##verses 297-309 Superimposition## 14 IshvaraH ##verses 310-317 Ishvara## 15 pratyagAtman.h ##verses 318-329 Pratyagatman## 16 IshvaraH ##verses 330-333 Ishvara,the cause of the universe## 17 pa~nchabhUtasR^iShTiH ##verses 334-337 Creation of the Five Elements## 18 sUkShmadehaH ##verses 338-341 The Subtle Body## 19 antaHkaraNam ##verses 342-349 The Internal Organ## 20 vij~nAnamayakoshaH ##verses 350-354 VijnAnamayakosha## 21 manomayakoshaH ##verses 355-374 Manomayakosha## 22 prANamayakoshaH ##verses 375-408 Pranamayakosha## 23 pa~nchIkaraNam ##verses 409-416 The quintuplication of the Elements## 24 indriyadevatAH ##verses 417-429 The deities presiding over the senses## 25 jagadutpattiH ##verses 430-433 The Creation of the gross Universe## 26 chaturvidhaM bhUtajAtam ##verses 434-456 The four different kinds of beings## 27 Atman ##verses 457-509 The nature of the Atman described## 28 aj~nAnanivR^ittiH ##verses 510-519 Knowledge destroys Ignorance, not Action## 29 kumata khaNDanam 520\-611 ##verses 520-611 Refutation of the false doctrines## 30 shAshvatalakShaNam ##verses 612-617 The eternal nature of the Atman## 31 chitsvarUpam ##verses 618-622 The intelligent nature of the Atman## 32 AnandasvarUpam ##verses 623-634 The blissful nature of the Atman## 33 duHkhaprada.n vastu sukha.n dAtu.n na samarhati 635\-672 ## verses 635-672 Atman the only way to happiness## 34 advitIyatvam ##verses 673-702 The non-dual nature of the Atman## 35 tattvampadayorarthaH ##verses 703-708 The meaning of the words 'That' and 'Thou'## 36 tatpadasya samyagarthaH ##verses 709-732 The direct meaning of the word 'That'## 37 vAchyArthAnupapattiH ##verses 733-759 The indirect meaning ascertained## 38 arthasamanvayaH ##verses 760-794 The unified meaning## 39 adhikAraH ##verses 795-818 The fitness of the aspirant## 40 savikalpaH\-nirvikalpaH samAdhiH ##verses 819-826 Samadhi, absolute and relative## 41 samAdhilakShaNam ##verses 827-865 The internal nature of samadhi## 42 shrutyavagamya.n tathyam ##verses 866-898 Deep concentration blended with the sruti## 43 samAdhirakalpakaH ##verses 899-908 Nirvikalpa samadhi, absolute concentration## 44 yogaH ##verses 909-921 Yoga, or union with Brahman## 45 yogavighnAH ##verses 922-923 The obstacles to yoga## 46 svAnubhUtiH ##verses 924-937 Direct experience gained by right knowledge## 47 saptabhUmikAH ##verses 938-948 The seven states of the mind## 48 j~nAnalakShaNam ##verses 949-978 The nature of knowledge## 49 videhamuktiH ##verses 978-1006 Videhamukti, incorporeal liberation## \chapter{sarvavedAntasid.hdhAntasArasa~NgrahaH granthaH} \section{##verses 1-3 Salutation to Brahman##} .. 1 .. vandanam .. akhaNDAnandasambodho vandanAdyasya jAyate . govindaM tamahaM vande chidAnandatanuM gurum .. 1.. akhaNDaM sachchidAnandamavA~N.hmanasagocharam . AtmAnamakhilAdhAramAshraye.abhIShTasid.hdhaye .. 2.. yadAlambo daraM hanti satAM pratyUhasambhavam . tadAlambe dayAlambaM lambodarapadAmbujam .. 3.. (arthato.pyadvayAnandamatItadvaitalakShaNam | AtmArAmahaM vande shrIguruM shivavigraham ||) \section{##verses 4-15 The four indispensable qualifications##} .. 2 .. sAdhana\-chatuShTaya .. vedAntashAstrasid.hdhAntasArasa~Ngraha uchyate . prekShAvatAM mumukShUNAM sukhabodhopapattaye .. 4.. asya shAstrAnusAritvAdanubandhachatuShTayam . yadeva mUlaM shAstrasya nirdiShTaM tadihochyate .. 5.. adhikArI cha viShayaH sambandhashcha prayojanam . shAstrArambhaphalaM prAhuranubandhachatuShTayam .. 6.. chaturbhiH sAdhanaiH samyaksampanno yuktidakShiNaH . medhAvI puruSho vidvAnadhikAryatra sammataH .. 7.. viShayaH shuddhachaitanyaM jIvabrahmaikyalakShaNam . yatraiva dR^ishyate sarvavedAntAnAM samanvayaH .. 8.. etadaikyaprameyasya pramANasyApi cha shruteH . sambandhaH kathyate sadbhirbodhyabodhakalakShaNaH .. 9.. brahmAtmaikatvavij~nAnaM santaH prAhuH prayojanam . yena niHsheShasa.nsArabandhAtsadyaH pramuchyate .. 10.. prayojanaM sampravR^itteH kAraNaM phalalakShaNam . prayojanamanuddishya na mando.api pravartate .. 11.. sAdhanachatuShTayasampattiryasyAsti dhImataH pu.nsaH . tasyaivaitatphalasaMsid.hdhirnAnyasya ki~nchidUnasya .. 12.. chatvAri sAdhanAnyatra vadanti paramarShayaH . muktiryeShAM tu sadbhAve nAbhAve sidhyati dhruvam .. 13.. AdyaM nityAnityavastuvivekaH sAdhanaM matam . ihAmutrArthaphalabhogavirAgo dvitIyakam .. 14.. shamAdiShaT.hkasampattistR^itIyaM sAdhanaM matam . turIyaM tu mumukShutvaM sAdhanaM shAstrasammatam .. 15.. \section{##verses 16-21 Discrimination##} .. 3 .. vastu\-vivekaH .. brahmaiva nityamanyattu hyanityamiti vedanam . so.ayaM nityAnityavastuviveka iti kathyate .. 16.. mR^idAdikAraNaM nityaM triShu kAleShu darshanAt . ghaTAdyanityaM tatkAryaM yatastannAsha IkShyate .. 17.. tathaivaitajjagatsarvamanityaM brahmakAryataH . tatkAraNaM paraM brahma bhavennityaM mR^idAdivat .. 18.. sargaM vaktyasya tasmAdvA etasmAdityapi shrutiH . sakAshAdbrahmaNastasmAdanityatve na sa.nshayaH .. 19.. sarvasyAnityatve sAvayavatvena sarvataH sid.hdhe . vaikuNThAdiShu nityatvamatirbhrama eva mUDhabuddhInAm .. 20.. anityatvaM cha nityatvamevaM yachChrutiyuktibhiH . vivechanaM nityAnityaviveka iti kathyate .. 21.. \section{##verses 22-47 Desirelessness##} .. 4 .. naispR^ihyam .. aihikAmuShmikArtheShu hyanityatvena nishchayAt . naiHspR^ihyaM tuchChabuddhyA yattadvairAgyamitIryate .. 22.. nityAnityapadArthavivekAtpuruShasya jAyate sadyaH . srakchandanavanitAdau sarvatrAnityavastuni viraktiH .. 23.. kAkasyaviShThAvadasahyabuddhirbhogyeShu sA tIvraviraktiriShyate . viraktitIvratvanidAnamAhurbhogyeShu doShekShaNameva santaH .. 24.. pradR^ishyate vastuni yatra doSho na tatra pu.nso.asti punaH pravR^ittiH . antarmahArogavatIM vijAnanko nAma veshyAmapi rUpiNIM vrajet .. 25.. atrApi chAnyatra cha vidyamAnapadArthasammarshanameva kAryam . yathAprakArArthaguNAbhimarshanaM sandarshayatyeva tadIyadoSham .. 26.. kukShau svamAturmalamUtramadhye sthitiM tadA viTkR^imida.nshanaM cha . tadIyakaukSheyakavahnidAhaM vichArya ko vA viratiM na yAti .. 27.. svakIyaviNmUtravimajjanaM tachchottAnagatyA shayanaM tadA yat . bAlagrahAdyAhatibhAkcha shaishavaM vichArya ko vA viratiM na yAti .. 28.. svIyaiH paraistADanamaj~nabhAvamatyantachApalyamasatkriyAM cha . kumArabhAve pratiShiddhavR^ittiM vichArya ko vA viratiM na yAti .. 29.. madoddhatiM mAnyatiraskR^itiM cha kAmAturatvaM samayAtila~Nghanam . tAM tAM yuvatyoditaduShTacheShTAM vichArya ko vA viratiM na yAti .. 30.. virUpatAM sarvajanAdavaj~nAM sarvatra dainyaM nijabuddhihainyam . vR^iddhatvasambhAvitadurdashAM tAM vichArya ko vA viratiM na yAti .. 31.. pittajvarArshaHkShayagulmashUlashleShmAdirogoditatIvraduHkham . durgandhamasvAsthyamanUnachintAM vichArya ko vA viratiM na yAti .. 32.. yamAvalokoditabhItikampamarmavyathochChvAsagatIshcha vedanAm . prANaprayANe paridR^ishyamAnAM vichArya ko vA viratiM na yAti .. 33.. a~NgAranadyAM tapane cha kumbhIpAke.api vIchyAmasipatrakAnane . dUtairyamasya kriyamANabAdhAM vichArya ko vA viratiM na yAti .. 34.. puNyakShaye puNyakR^ito nabhaHsthairnipAtyamAnAnshithilIkR^itA~NgAn . nakShatrarUpeNa divashchyutA.nstAnvichArya ko vA viratiM na yAti .. 35.. vAyvarkavahnIndramukhAnsurendrAnIshograbhItyA grathitAntara~NgAn . vipakShalokaiH paridUyamAnAnvichArya ko vA viratiM na yAti .. 36.. shrutyA niruktaM sukhatAratamyaM brahmAntamArabhya mahImahesham . aupAdhikaM tattu na vAstavaM chedAlochya ko vA viratiM na yAti .. 37.. sAlokyasAmIpyasarUpatAdibhedastu satkarmavisheShasid.hdhaH . na karmasid.hdhasya tu nityateti vichArya ko vA virati.n na yAti .. 38.. yatrAsti loke gatitAratamyamuchchAvachatvAnvitamatra tatkR^itam . yatheha tadvatkhalu duHkhamastItyAlochya ko vA viratiM na yAti .. 39.. ko nAma loke puruSho vivekI vinashvare tuchChasukhe gR^ihAdau . kuryAdratiM nityamavekShamANo vR^ithaiva mohAnmriyamANajantUn .. 40.. sukhaM kimastyatra vichAryamANe gR^ihe.api vA yoShiti vA padArthe . mAyAtamo.andhIkR^itachakShuSho ye ta eva muhyanti vivekashUnyAH .. 41.. avichAritaramaNIyaM sarvamudumbaraphalopamaM bhogyam . aj~nAnAmupabhogyaM na tu tajj~nAnAM yoShiti vA padArthe .. 42.. gate.api toye suShiraM kulIro hAtuM hyashakto mriyate vimohAt . yathA tathA gehasukhAnuShakto vinAshamAyAti naro bhrameNa .. 43.. koshakrimistantubhirAtmadehamAveShTya chAveShTya cha guptimichChan . svayaM vinirgantumashakta eva sa.nstatastadante mriyate cha lagnaH .. 44.. yathA tathA putrakalatramitrasnehAnubandhairgrathito gR^ihasthaH . kadApi vA tAnparimuchya gehAdgantuM na shakto mriyate mudhaiva .. 45.. kArAgR^ihasyAsya cha ko visheShaH pradR^ishyate sAdhu vichAryamANe . mukteH pratIpatvamihApi pu.nsaH kAntAsukhAbhyutthitamohapAshaiH .. 46.. gR^ihaspR^ihA pAdanibaddhashR^i~NkhalA kAntAsutAshA paTukaNThapAshaH . shIrShe patadbhUryashanirhi sAkShAtprANAntahetuH prabalA dhanAshA .. 47.. \section{##verses 48-69 Dispassionateness##} .. 5 .. asaktabuddhiH .. AshApAshashatena pAshitapado notthAtumeva kShamaH kAmakrodhamadAdibhiH pratibhaTaiH sa.nrakShyamANo.anisham . sammohAvaraNena gopanavataH sa.nsArakArAgR^ihA\- nnirgantu.n trividheShaNAparavashaH kaH shaknuyAdrAgiShu .. 48.. kAmAndhakAreNa niruddhadR^iShTirmuhyatyasatyapyabalAsvarUpe . na hyandhadR^iShTerasataH sato vA sukhatvaduHkhatvavichAraNAsti .. 49.. shleShmodgAri mukha.n sravanmalavatI nAsAshrumallochanaM svedasrAvi malAbhipUrNamabhito durgandhaduShTa.n vapuH . anyadvaktumashakyameva manasA mantu.n kvachinnArhati strIrUpa.n kathamIdR^isha.n sumanasAM pAtrIbhavennetrayoH .. 50.. dUrAdavekShyAgnishikhAM pata~Ngo ramyatvabuddhyA vinipatya nashyati . yathA tathA naShTadR^igeSha sUkShmaM katha.n nirIkSheta vimuktimArgam .. 51.. kAmena kAntAM parigR^ihya tadvajjano.apyaya.n nashyati naShTadR^iShTiH . mA.nsAsthimajjAmalamUtrapAtra.n striya.n svaya.n ramyatayaiva pashyati .. 52.. kAma eva yamaH sAkShAtkAntA vaitaraNI nadI . vivekinAM mumukShUNA.n nilayastu yamAlayaH .. 53.. yamAlaye vApi gR^ihe.api no nR^iNA.n tApatrayakleshanivR^ittirasti . ki~nchitsamAlokya tu tadvirAma.n sukhAtmanA pashyati mUDhalokaH .. 54.. yamasya kAmasya cha tAratamya.n vichAryamANe mahadasti loke . hita.n karotyasya yamo.apriyaH sankAmastvanartha.n kurute priyaH san .. 55.. yamo.asatAmeva karotyanartha.n satA.n tu saukhya.n kurute hitaH san . kAmaH satAmeva gati.n nirundhankarotyanartha.n hyasatA.n tu kA kathA .. 56.. vishvasya vR^iddhiM svayameva kA~NkShanpravartaka.n kAmijana.n sasarja . tenaiva lokaH parimuhyamAnaH pravardhate chandramaseva chAbdhiH .. 57.. kAmo nAma mahA~njagadbhramayitA sthitvAntara~Nge svayaM strIpu.nsAvitaretarA~NgakaguNairhAsaishcha bhAvaiH sphuTam . anyonyaM parimohya naijatamasA premAnubandhena tau baddhvA bhrAmayati prapa~ncharachanA.n sa.nvardhayanbrahmahA .. 58.. ato.antara~NgasthitakAmavegAdbhogye pravR^ittiH svata eva sid.hdhA . sarvasya jantordhruvamanyathA chedabodhitArtheShu kathaM pravR^ittiH .. 59.. tenaiva sarvajantUnA.n kAmanA balavattarA . jIryatyapi cha dehe.asminkAmanA naiva jIryate .. 60.. avekShya viShaye doShaM buddhiyukto vichakShaNaH . kAmapAshena yo muktaH sa mukteH pathi gocharaH .. 61.. kAmasya vijayopAya.n sUkShma.n vakShyAmyaha.n satAm . sa~Nkalpasya parityAga upAyaH sulabho mataH .. 62.. shrute dR^iShTe.api vA bhogye yasminkasmi.nshcha vastuni . samIchInatvadhItyAgAtkAmo nodeti karhichit .. 63.. kAmasya bIja.n sa~NkalpaH sa~NkalpAdeva jAyate . bIje naShTe.a~Nkura iva tasminnaShTe vinashyati .. 64.. na ko.api samyaktvadhiyA vinaiva bhogya.n naraH kAmayitu.n samarthaH . yatastataH kAmajayechChuretA.n samyaktvabuddhi.n viShaye nihanyAt .. 65.. bhogye naraH kAmajayechChuretA.n sukhatvabuddhi.n viShaye nihanyAt . yAvatsukhatvabhramadhIH padArthe tAvanna jetuM prabhaveddhi kAmam .. 66.. sa~NkalpAnudaye heturyathAbhUtArthadarshanam . anarthachintana.n chAbhyA.n nAvakAsho.asya vidyate .. 67.. ratne yadi shilAbuddhirjAyate vA bhaya.n tataH . samIchInatvadhIrnaiti nopAdeyatvadhIrapi .. 68.. yatArthadarshana.n vastunyanarthasyApi chintanam . sa~NkalpasyApi kAmasya tadvadhopAya iShyate .. 69.. \section{##verses 70-94 Non-covetousness##} .. 6 .. nirlobhatvam .. dhanaM bhayanibandhana.n satataduHkhasa.nvardhanaM prachaNDatarakardana.n sphuTitabandhusa.nvardhanam . vishiShTaguNabAdhana.n kR^ipaNadhIsamArAdhanaM na muktigatisAdhanaM bhavati nApi hR^ichChodhanam .. 70.. rAj~nobhaya.n choramayaM pramAdAdbhaya.n tathA j~nAtibhaya.n cha vastutaH . dhanaM bhayagrastamanarthamUla.n yataH satA.n naiva sukhAya kalpate .. 71.. Arjane rakShaNe dAne vyaye vApi cha vastutaH . duHkhameva sadA nR^INA.n na dhana.n sukha sAdhanam .. 72.. satAmapi padArthasya lAbhAllobhaH pravardhate . viveko lupyate lobhAttasmi.nllupte vinashyati .. 73.. dahatyalAbhe niHsvatva.n lAbhe lobho dahatyamum . tasmAtsantApaka.n vitta.n kasya saukhyaM prayachChati .. 74.. bhogena mattatA jantordAnena punarudbhavaH . vR^ithaivobhayathA vitta.n nAstyeva gatiranyathA .. 75.. dhanena madavR^iddhiH syAnmadena smR^itinAshanam . smR^itinAshAdbuddhinAsho buddhinAshAtpraNashyati .. 76.. sukhayati dhanamevetyantarAshApishAchyA dR^iDhataramupagUDho mUDhaloko jaDAtmA . nivasati tadupAnte santataM prekShamANo vrajati tadapi pashchAtprANametasya hR^itvA .. 77.. sampanno.andhavadeva ki~nchidapara.n no vIkShate chakShuShA sadbhirvarjitamArga eva charati protsAhito bAlishaiH . tasminneva muhuH skhalanpratipada.n gatvAndhakUpe pata\- tyasyAndhatvanivartakauShadhamida.n dAridryamevA~njanam .. 78.. lobhaH krodhashcha dambhashcha mado matsara eva cha . vardhate vittasamprAptyA katha.n tachchittashodhanam .. 79.. alAbhAd.hviguNa.n duHkha.n vittasya vyayasambhave . tato.api triguNa.n duHkha.n durvyaye viduShAmapi .. 80.. nityAhitena vittena bhayachintAnapAyinA . chittasvAsthya.n kuto jantorgR^ihasthenAhinA yathA .. 81.. kAntAre vijane vane janapade setau nirItau cha vA chorairvApi tathetarairnaravarairyukto viyukto.api vA . niHsvaH svasthatayA sukhena vasati hyAdrIyamANo janaiH klishnAtyeva dhanI sadAkulamatirbhItashcha putrAdapi .. 82.. tasmAdanarthasya nidAnamarthaH pumarthasid.hdhirna bhavatyanena . tato vanAnte nivasanti santaH sa.nnyasya sarvaM pratikUlamartham .. 83.. shraddhAbhaktimatI.n satI.n guNavatIM putrA~nshrutAnsammatA\- nakShayya.n vasudhAnubhogavibhavaiH shrIsundaraM mandiram . sarva.n nashvaramityavetya kavayaH shrutyuktibhiryuktibhiH sa.nnyasyantyapare tu tatsukhamiti bhrAmyanti duHkhArNave .. 84.. sukhamiti malarAshau ye ramante.atra gehe krimaya iva kalatrakShetraputrAnuShaktyA . surapada iva teShA.n naiva mokShaprasa~Nga\- stvapi tu nirayagarbhAvAsaduHkhapravAhaH .. 85.. yeShAmAshA nirAshA syAddArApatyadhanAdiShu . teShA.n sidhyati nAnyeShAM mokShAshAbhimukhI gatiH .. 86.. satkarmakShatapApmanA.n shrutimatA.n sid.hdhAtmanA.n dhImatAm ##var ## shuddhAtmAM nityAnityapadArthashodhanamida.n yuktyA muhuH kurvatAm . tasmAdutthamahAviraktyasimatAM mokShaikakA~NkShAvatAM dhanyAnA.n sulabha.n striyAdiviShayeShvAshAlatAchChedanam .. 87.. sa.nsAramR^ityorbalinaH praveShTu.n dvArANi tu trINi mahAnti loke . kAntA cha jihvA kanaka.n cha tAni ruNaddhi yastasya bhaya.n na mR^ityoH .. 88.. muktishrInagarasya durjayatara.n dvAra.n yadastyAdimaM tasya dve arare dhana.n cha yuvatI tAbhyAM pinaddha.n dR^iDham .. kAmAkhyArgaladAruNA balavatA dvAra.n tadetattrayaM dhIro yastu bhinatti so.arhati sukhaM bhoktu.n vimuktishriyaH .. 89.. ArUDhasya vivekAshva.n tIvravairAgyakhaDginaH . titikShAvarmayuktasya pratiyogI na dR^ishyate .. 90.. vivekajA.n tIvraviraktimeva mukternidAna.n nigadanti santaH . tasmAdvivekI viratiM mumukShuH sampAdayettAM prathamaM prayatnAt .. 91.. pumAnajAtanirvedo dehabandha.n jihAsitum . na hi shaknoti nirvedo bandhabhedo mahAnasau .. 92.. vairAgyarahitA eva yamAlaya ivAlaye . klishnanti trividhaistApairmohitA api paNDitAH .. 93.. shamo damastitikShoparatiH shraddhA tataH param . samAdhAnamiti prokta.n ShaDevaite shamAdayaH .. 94.. \section{##verses 95-103 Tranquillity##} .. 7 .. shamaH .. ekavR^ittyaiva manasaH svalakShye niyatasthitiH . shama ityuchyate sadbhiH shamalakShaNavedibhiH .. 95.. uttamo madhyamashchaiva jaghanya iti cha tridhA . nirUpito vipashchidbhiH tattallakShaNavedibhiH .. 96.. svavikAraM parityajya vastumAtratayA sthitiH . manasaH sottamA shAntirbrahmanirvANalakShaNA .. 97.. pratyakpratyayasantAnapravAhakaraNa.n dhiyaH . yadeShA madhyamA shAntiH shuddhasattvaikalakShaNA .. 98.. viShayavyApR^iti.n tyaktvA shravaNaikamanassthitiH . manasashchetarA shAntirmishrasattvaikalakShaNA .. 99.. prAchyodIchyA~NgasadbhAve shamaH sidhyati nAnyathA . tIvrA viraktiH prAchyA~NgamudIchyA~Nga.n damAdayaH .. 100.. kAmaH krodhashcha lobhashcha mado mohashcha matsaraH . na jitAH ShaDime yena tasya shAntirna sidhyati .. 101.. shabdAdiviShayebhyo yo viShavanna nivartate . tIvramokShechChayA bhikShostasya shAntirna sidhyati .. 102.. yena nArAdhito devo yasya no gurvanugrahaH . na vashya.n hR^idaya.n yasya tasya shAntirna sidhyati .. 103.. \section{##verses 104-150 Serenity##} .. 8 .. manaHprasAdaH .. manaHprasAdasid.hdhyartha.n sAdhana.n shrUyatAM budhaiH . manaHprasAdo yatsattve yadabhAve na sidhyati .. 104.. brahmacharyamahi.nsA cha dayA bhUteShvavakratA . viShayeShvativaitR^iShNya.n shaucha.n dambhavivarjanam .. 105.. satya.n nirmamatA sthairyamabhimAnavivarjanam . IshvaradhyAnaparatA brahmavidbhiH sahasthitiH .. 106.. j~nAnashAstraikaparatA samatA sukhaduHkhayoH . mAnAnAsaktirekAntashIlatA cha mumukShutA .. 107.. yasyaitadvidyate sarva.n tasya chittaM prasIdati . na tvetaddharmashUnyasya prakArAntarakoTibhiH .. 108.. smaraNa.n darshana.n strINA.n guNakarmAnukIrtanam . samIchInatvadhIstAsu prItiH sambhAShaNaM mithaH .. 109.. sahavAsashcha sa.nsargo.aShTadhA maithuna.n viduH . etadvilakShaNaM brahmacharya.n chittaprasAdakam .. 110.. ahi.nsA vA~NmanaHkAyaiH prANimAtrAprapIDanam . svAtmavatsarvabhUteShu kAyena manasA girA .. 111.. anukampA dayA saiva proktA vedAntavedibhiH . karaNatritayeShvekarUpatA.avakratA matA .. 112.. brahmAdisthAvarAnteShu vairAgya.n viShayeShvanu . yathaiva kAkaviShThAyA.n vairAgya.n taddhi nirmalam .. 113.. bAhyamAbhyantara.n cheti dvividha.n shauchamuchyate . mR^ijjalAbhyA.n kR^ita.n shauchaM bAhya.n shArIraka.n smR^itam .. 114.. aj~nAnadUrIkaraNaM mAnasa.n shauchamAntaram . antaHshauche sthite samyagbAhya.n nAvashyaka.n nR^iNAm .. 115.. dhyAnapUjAdika.n loke draShTaryeva karoti yaH . pAramArthikadhIhInaH sa dambhAchAra uchyate .. 116.. pu.nsastathAnAcharaNamadambhitva.n vidurbudhAH . yatsvena dR^iShTa.n samyakcha shruta.n tasyaiva bhAShaNam .. 117.. satyamityuchyate brahma satyamityapibhAShaNam . dehAdiShu svakIyatvadR^iDhabuddhivisarjanam .. 118.. nirmamatva.n smR^ita.n yena kaivalya.n labhate budhaH . guruvedAntavachanairnishchitArthe dR^iDhasthitiH .. 119.. tadekavR^ittyA tatsthairya.n naishchalya.n na tu varShmaNaH . vidyaishvaryataporUpakulavarNAshramAdibhiH .. 120.. sa~njAtAha~NkR^itityAgastvabhimAnavisarjanam . tribhishcha karaNaiH samyag.hhitvA vaiShayikI.n kriyAm .. 121.. svAtmaikachintana.n yattadIshvaradhyAnamIritam . ChAyeva sarvadA vAso brahmavidbhiH sahasthitiH .. 122.. yadyadukta.n j~nAnashAstre shravaNAdikameShu yaH . nirataH karmadhIhIno j~nAnaniShThaH sa eva hi .. 123.. dhanakAntAjvarAdInAM prAptakAle sukhAdibhiH . vikArahInataiva syAtsukhaduHkhasamAnatA .. 124.. shreShThaM pUjya.n viditvA mAM mAnayantu janA bhuvi . ityAsaktyA vihInatvaM mAnAnAsaktiruchyate .. 125.. sachchintanasya sambAdho vighno.aya.n nirjane tataH . stheyamityeka evAsti chetsaivaikAntashIlatA .. 126.. sa.nsArabandhanirmuktiH kadA jhaTiti me bhavet . iti yA sudR^iDhA buddhirIritA sA mumukShutA .. 127.. brahmacharyAdibhirdharmairbuddherdoShanivR^ittaye . daNDana.n dama ityAhurdamashabdArthakovidAH .. 128.. tattadvR^ittinirodhena bAhyendriyavinigrahaH . yogino dama ityAhurmanasaH shAntisAdhanam .. 129.. indriyeShvindriyArtheShu pravR^itteShu yadR^ichChayA . anudhAvati tAnyeva mano vAyumivAnalaH .. 130.. indriyeShu niruddheShu tyaktvA vegaM manaH svayam . sattvabhAvamupAdatte prasAdastena jAyate .. prasanne sati chitte.asya muktiH sidhyati nAnyathA .. 131.. manaHprasAdasya nidAnameva nirodhana.n yatsakalendriyANAm . bAhyendriye sAdhu nirudhyamAne bAhyArthabhogo manaso viyujyate .. 132.. tena svadauShTyaM parimuchya chittaM shanaiH shanaiH shAntimupAdadAti . chittasya bAhyArthavimokShameva mokSha.n vidurmokShaNalakShaNaj~nAH .. 133.. dama.n vinA sAdhu manaHprasAda\- hetu.n na vidmaH sukaraM mumukShoH . damena chitta.n nijadoShajAtaM visR^ijya shAnti.n samupaiti shIghram .. 134.. prANAyAmAdbhavati manaso nishchalatvaM prasAdo yasyApyasya pratiniyatadigdeshakAlAdyavekShya . samyagdR^iShTyA kvachidapi tayA no damo hanyate tat.h kuryAddhImAndamamanalasashchittashAntyai prayatnAt .. 135.. sarvendriyANA.n gatinigraheNa bhogyeShu doShAdyavamarshanena . IshaprasAdAchcha guroH prasAdA\- chChAnti.n samAyAtyachireNa chittam .. 136.. AdhyAtmikAdi yadduHkhaM prAptaM prArabdhavegataH . achintayA tatsahana.n titikSheti nigadyate .. 137.. rakShA titikShAsadR^ishI mumukSho\- rna vidyate.asau pavinA na bhidyate . yAmeva dhIrAH kavachIva vighnA\- ##var ## dhR^itvA nsarvA.nstR^iNIkR^itya jayanti mAyAm .. 138.. kShamAvatAmeva hi yogasid.hdhiH svArAjyalakShmIsukhabhogasid.hdhiH . kShamAvihInA nipatanti vighnai\- rvAtairhatA parNachayA iva drumAt .. 139.. titikShayA tapodAna.n yaj~nastIrtha.n vrata.n shrutam . bhUtiH svargo.apavargashcha prApyate tattadarthibhiH .. 140.. brahmacharyamahi.nsA cha sAdhUnAmapyagarhaNam . parAkShepAdisahana.n titikShoreva sidhyati .. 141.. sAdhaneShvapi sarveShu titikShottamasAdhanam . yatra vighnAH palAyante daivikA api bhautikAH .. 142.. titikShoreva vighnebhyastvanivartitachetasaH . sidhyanti sid.hdhayaH sarvA aNimAdyAH samR^iddhayaH .. 143.. tasmAnmumukShoradhikA titikShA sampAdanIyepsitakAryasid.hdhyai . tIvrA mumukShA cha mahatyupekShA chobhe titikShAsahakArikAraNam .. 144.. tattatkAlasamAgatAmayatateH shAntyai pravR^itto yadi syAttattatparihArakauShadharatastachchintane tatparaH . tadbhikShuH shravaNAdidharmarahito bhUtvA mR^itashchettataH ki.n sid.hdhaM phalamApnuyAdubhayathA bhraShTo bhavetsvArthataH .. 145.. yogamabhyasyato bhikShoryogAchchalitachetasaH . prApya puNyakR^itA.nlokAnityAdi prAha keshavaH .. 146.. na tu kR^itvaiva sa.nnyAsa.n tUShNImeva mR^itasya hi . puNyalokagatiM brUte bhagavAnnyAsamAtrataH .. 147.. na cha sa.nnyasanAdeva sid.hdhi.n samadhigachChati . ityanuShTheyasantyAgAtsid.hdhyabhAvamuvAcha cha .. 148.. tasmAttitikShayA soDhvA tattadduHkhamupAgatam . kuryAchChaktyanurUpeNa shravaNAdi shanaiH shanaiH .. 149.. prayojana.n titikShAyAH sAdhitAyAH prayatnataH . prAptaduHkhAsahiShNutve na ki~nchidapi dR^ishyate .. 150.. \section{##verses 151-209 sa.nnyAsaH##} .. 9 .. sa.nnyAsaH .. sAdhanatvena dR^iShTAnA.n sarveShAmapi karmaNAm . vidhinA yaH parityAgaH sa sa.nnyAsaH satAM mataH .. 151.. uparamayati karmANItyuparatishabdena kathyate nyAsaH . nyAsena hi sarveShA.n shrutyA prokto vikarmaNA.n tyAgaH .. 152.. karmaNA sAdhyamAnasyAnityatva.n shrUyate yataH . karmaNAnena ki.n nityaphalepsoH paramArthinaH .. 153.. utpAdyamApya.n sa.nskArya.n vikAryaM parigaNyate . chaturvidha.n karmasAdhyaM phala.n nAnyaditaH param .. 154.. naitadanyataraM brahma kadA bhavitumarhati . svataHsid.hdha.n sarvadApta.n shuddha.n nirmalamakriyam .. 155.. na chAsya kashchijjanitetyAgamena niShidhyate . kAraNaM brahmaNastasmAdbrahma notpAdyamiShyate .. 156.. AptrApyayostu bhedashchedAptrA chApyamavApyate . AptR^isvarUpamevaitadbrahma nApya.n kadAchana .. 157.. malinasyaiva sa.nskAro darpaNAderiheShyate . vyomavannityashuddhasya brahmaNo naiva sa.nskriyA .. 158.. kena duShTena yujyeta vastu nirmalamakriyam . yadyogAdAgata.n doSha.n sa.nskAro vinivartayet .. 159.. nirguNasya guNAdhAnamapi naivopapadyate . kevalo nirguNashcheti nairguNya.n shrUyate yataH .. 160.. sAvayavasya kShIrAdervastunaH pariNAminaH . yena kena vikAritva.n syAnno niShkarmavastunaH .. 161.. niShkala.n niShkriya.n shAnta.n niravadya.n nira~njanam . ityeva vastunastattva.n shrutiyuktivyavasthitam .. 162.. tasmAnna karmasAdhyatvaM brahmaNo.asti kutashchana . karmasAdhya.n tvanitya.n hi brahma nitya.n sanAtanam .. 163.. dehAdiH kShIyate loke yathaiva.n karmaNA chitaH . tathaivAmuShmiko lokaH sa~nchitaH puNyakarmaNA .. 164.. kR^itakatvamanityatve heturjAgarti sarvadA . tasmAdanitye svargAdau paNDitaH ko nu muhyati .. 165.. jagaddhetostu nityatva.n sarveShAmapi sammatam . jagaddhetutvamasyaiva vAvadIti shrutirmuhuH .. 166.. aitadAtmyamida.n sarva.n tatsatyamiti cha shrutiH . asyaiva nityatAM brUte jagaddhetoH sataH sphuTam .. 167.. na karmaNA na prajayA dhaneneti svaya.n shrutiH . karmaNo mokShahetutva.n sAkShAdeva niShedhati .. 168.. pratyagbrahmavichArapUrvamubhayorekatvabodhAdvinA kaivalyaM puruShasya sidhyati parabrahmAtmatAlakShaNam . na snAnairapi kIrtanairapi japairno kR^ichChrachAndrAyaNai\- rno vApyadhvarayaj~nadAnanigamairno mantratantrairapi .. 169.. j~nAnAdeva tu kaivalyamiti shrutyA nigadyate . j~nAnasya muktihetutvamanyavyAvR^ittipUrvakam .. 170.. vivekino viraktasya brahmanityatvavedinaH . tadbhAvechChoranityArthe tatsAmagrye kuto ratiH .. 171.. tasmAdanitye svargAdau sAdhanatvena choditam . nitya.n naimittika.n chApi sarva.n karma sasAdhanam .. 172.. mumukShuNA parityAjyaM brahmabhAvamabhIpsunA . mumukShorapi karmAstu shravaNa.n chApi sAdhanam .. 173.. hastavad.hvayametasya svakArya.n sAdhayiShyati . yathA vijR^imbhate dIpo R^ijUkaraNakarmaNA .. 174.. tathA shravaNajo bodhaH pu.nso vihitakarmaNA . ataH sApekShita.n j~nAnamathavApi samuchchitam .. 175.. mokShasya sAdhanamiti vadanti brahmavAdinaH . mumukShoryujyate tyAgaH katha.n vihitakarmaNaH .. 176.. iti sha~NkA na kartavyA mUDhavatpaNDitottamaiH . karmaNaH phalamanyattu shravaNasya phalaM pR^ithak .. 177.. vailakShaNya.n cha sAmagryoshchobhayatrAdhikAriNoH . kAmI##,## karmaNyadhikR^ito niShkAmI shravaNe mataH .. 178.. arthI samartha ityAdi lakShaNa.n karmiNo matam . parIkShya lokAnityAdi lakShaNaM mokShakA~NkShiNaH .. 179.. mokShAdhikArI sa.nnyAsI gR^ihasthaH kila karmaNi . karmaNaH sAdhanaM bhAryAsruksruvAdiparigrahaH .. 180.. naivAnyasAdhanApekShA shushrUShostu guru.n vinA . uparyuparyaha~NkAro vardhate karmaNA bhR^isham .. 181.. aha~NkArasya vichChittiH shravaNena pratikShaNam . pravartaka.n karmashAstra.n j~nAnashAstra.n nivartakam .. 182.. ityAdivaiparItya.n tatsAdhane chAdhikAriNoH . dvayoH parasparApekShA vidyate na kadAchana .. 183.. sAmagryoshchobhayostadvadubhayatrAdhikAriNoH . Urdhva.n nayati vij~nAnamadhaH prApayati kriyA .. 184.. kathamanyonyasApekShA katha.n vApi samuchchayaH . yathAgnestR^iNakUTasya tejasastimirasya cha .. 185.. sahayogo na ghaTate tathaiva j~nAnakarmaNoH . kimUpakuryAjj~nAnasya karma svapratiyoginaH .. yasya sa.nnidhimAtreNa svaya.n na sphUrtimR^ichChati .. 186.. koTIndhanAdrijvalito.api vahniH arkasya nArhatyupakartumIShat . yathA tathA karmasahasrakoTiH j~nAnasya ki.ntu svayameva lIyate .. 187.. ekakartrAshrayau hastau karmaNyadhikR^itAvubhau . sahayogastayoryukto na tathA j~nAnakarmaNoH .. 188.. kartrA kartumakartu.n vApyanyathA karma shakyate . na tathA vastuno j~nAna.n kartR^itantra.n kadAchana ..189 yathA vastu tathA j~nAnaM pramANena vijAyate . nApekShate cha yatki~nchitkarma vA yuktikaushalam .. 190.. j~nAnasya vastutantratve sa.nshayAdyudayaH katham . ato na vAstava.n j~nAnamiti no sha~NkyatAM budhaiH .. 191.. pramANAsauShThavavR^ita.n sa.nshayAdi na vAstavam . shrutipramANasuShThutve j~nAnaM bhavati vAstavam .. 192.. vastu tAvatparaM brahma nitya.n satya.n dhruva.n vibhu . shrutipramANe tajj~nAna.n syAdeva nirapekShakam .. 193.. rUpaj~nAna.n yathA samyagdR^iShTau satyAM bhavettathA . shrutipramANe satyeva j~nAnaM bhavati vAstavam .. 194.. na karma yatki~nchidapekShate hi rUpopalabdhau puruShasya chakShuH . j~nAna.n tathaiva shravaNAdijanyaM vastuprakAshe nirapekShameva .. 195.. kartR^itantraM bhavetkarma karmatantra.n shubhAshubham . pramANatantra.n vij~nAnaM mAyAtantramida.n jagat .. 196.. vidyA.n chAvidyA.n cheti sahoktiriyamupakR^iduditA sadbhiH . satkarmopAsanayorna tvAtmaj~nAnakarmaNoH kvApi .. 197.. nityAnityapadArthabodharahito yashchobhayatra sragA\- dyarthAnAmanubhUtilagnahR^idayo.anirviNNabuddhirjanaH . tasyaivAsya jaDasya karma.n vihita.n shrutyA virajyAbhito mokShechChorna vidhIyate tu paramAnandArthino dhImataH .. 198.. mokShechChayA yadahareva virajyate.asau nyAsastadaiva vihito viduSho mumukShoH . shrutyA tayaiva parayA cha tataH sudhIbhiH prAmANiko.ayamiti chetasi nishchitavyaH .. 199.. svAparokShasya vedAdeH sAdhanatva.n niShedhati . nAha.n vedairna tapasetyAdinA bhagavAnapi .. 200.. pravR^ittishcha nivR^ittishcha dve ete shrutigochare . pravR^ittyA badhyate janturnivR^ittyA tu vimuchyate .. 201.. yanna svabandho.abhimato mUDhasyApi kvachittataH . nivR^ittiH karmasa.nnyAsaH kartavyo mokShakA~NkShibhiH .. 202.. na j~nAnakarmaNoryasmAtsahayogastu yujyate . tasmAttyAjyaM prayatnena karma j~nAnechChunA dhruvam .. 203.. iShTasAdhanatAbuddhyA gR^ihItasyApi vastunaH . vij~nAya phalgutAM pashchAtkaH punastatpratIkShate .. 204.. uparatishabdArtho hyuparamaNaM pUrvadR^iShTavR^ittibhyaH . so.ayaM mukhyo gauNashcheti cha vR^ittyA dvirUpatA.n dhatte .. 205.. vR^itterdR^ishyaparityAgo mukhyArtha iti kathyate . gauNArthaH karmasa.nnyAsaH shrutera~NgatayA mataH .. 206.. pu.nsaH pradhAnasid.hdhyarthama~NgasyAshrayaNa.n dhruvam . kartavyama~NgahIna.n chetpradhAna.n naiva sidhyati .. 207.. sa.nnyasyetsuviraktaH sannihAmutrArthataH sukhAt . aviraktasya sa.nnyAso niShphalo.ayAjyayAgavat .. 208.. sa.nnyasya tu yatiH kuryAnna pUrvaviShayasmR^itim . tA.n tA.n tatsmaraNe tasya jugupsA jAyate yataH .. 209.. \section{##verses 210-217 shraddhA##} .. 10 .. shraddhA .. guruvedAntavAkyeShu buddhiryA nishchayAtmikA . satyamityeva sA shraddhA nidAnaM muktisid.hdhaye .. 210.. shraddhAvatAmeva satAM pumarthaH samIritaH sidhyati netareShAm . ukta.n susUkShmaM paramArthatattvaM shraddhatsva somyeti cha vakti vedaH .. 211.. shraddhAvihInasya tu na pravR^ittiH pravR^ittishUnyasya na sAdhyasid.hdhiH . ashraddhayaivAbhihatAshcha sarve majjanti sa.nsAramahAsamudre .. 212.. daive cha vede cha gurau cha mantre tIrthe mahAtmanyapi bheShaje cha . shraddhA bhavatyasya yathA yathAnta\- stathA tathA sid.hdhirudeti pu.nsAm .. 213.. astItyevopalabdhavya.n vastusadbhAvanishchayAt . sadbhAvanishchayastasya shraddhayA shAstrasid.hdhayA .. 214.. tasmAchChraddhA susampAdyA guruvedAntavAkyayoH . mumukShoH shraddadhAnasya phala.n sidhyati nAnyathA .. 215.. yathArthavAditA pu.nsA.n shraddhAjananakAraNam . vedasyeshvaravAkyatvAdyathArthatve na sa.nshayaH .. 216.. muktasyeshvararUpatvAdgurorvAgapi tAdR^ishI . tasmAttadvAkyayoH shraddhA satA.n sidhyati dhImatAm .. 217.. \section{##verses 218-225 Concentration ##} .. 11 .. samyagAdhAnam .. shrutyuktArthAvagAhAya viduShA j~neyavastuni . chittasya samyagAdhAna.n samAdhAnamitIryate .. 218.. chittasya sAdhyaikaparatvameva pumarthasid.hdherniyamena kAraNam . naivAnyathA sidhyati sAdhyamISha\- nmanaHpramAde viphalaH prayatnaH .. 219.. chitta.n cha dR^iShTi.n karaNa.n tathAnya\- dekatra badhnAti hi lakShyabhettA . ki~nchitpramAde sati lakShyabhettu\- rbANaprayogo viphalo yathA tathA .. 220.. sid.hdheshchittasamAdhAnamasAdhAraNakAraNam . yatastato mumukShUNAM bhavitavya.n sadAmunA .. 221.. atyantatIvravairAgyaM phalalipsA mahattarA . tadetadubhaya.n vidyAtsamAdhAnasya kAraNam .. 222.. bahira~Nga.n shrutiH prAha brahmacharyAdi muktaye . shamAdiShaTkamevaitadantara~Nga.n vidurbudhAH .. 223.. antara~Nga.n hi balavadbahira~NgAdyatastataH . shamAdiShaTka.n jij~nAsoravashyaM bhAvyamAntaram .. 224.. antara~NgavihInasya kR^itashravaNakoTayaH . na phalanti yathA yoddhuradhIrasyAstrasampadaH .. 225.. \section{##verses 226-296 mumukShutvam##} .. 12 .. mumukShutvam .. brahmAtmaikatvavij~nAnAdyadvidvAnmoktumichChati . sa.nsArapAshabandha.n tanmumukShutva.n nigadyate .. 226.. sAdhanAnA.n tu sarveShAM mumukShA mUlakAraNam . anichChorapravR^ittasya kva shrutiH kva nu tatphalam .. 227.. tIvramadhyamamandAtimandabhedAchchaturvidhAH . mumukShA tatprakAro.api kIrtyate shrUyatAM budhaiH .. 228.. tApaistribhirnityamanekarUpaiH santapyamAno kShubhitAntarAtmA . parigraha.n sarvamanarthabud.hdhyA jahAti sA tIvratarA mumukShA .. 229.. tApatraya.n tIvramavekShya vastu dR^iShTvA kalatra.n tanayAnvihAtum . madhye dvayorloDanamAtmano yat.h saiShA matA mAdhyamikI mumukShA .. 230.. mokShasya kAlo.asti kimadya me tvarA bhuktvaiva bhogAnkR^itasarvakAryaH . muktyai yatiShye.ahamatheti buddhi\- reShaiva mandA kathitA mumukShA .. 231.. mArge prayAturmaNilAbhavanme labheta mokSho yadi tarhi dhanyaH . ityAshayA mUDhadhiyAM matiryA saiShAtimandAbhimatA mumukShA .. 232.. janmAnekasahasreShu tapasArAdhiteshvaraH . tena niHsheShanirdhUtahR^idayasthitakalmaShaH .. 233.. shAstravidguNadoShaj~no bhogyamAtre vinispR^ihaH . nityAnityapadArthaj~no muktikAmo dR^iDhavrataH .. 234.. niShTaptamagninA pAtramudvAsya tvarayA yathA . jahAti geha.n tadvachcha tIvramokShechChayA dvijaH .. 235.. sa eva sadyastarati sa.nsR^iti.n gurvanugrahAt . yastu tIvramumukShuH syAtsa jIvanneva muchyate .. 236.. janmAntare madhyamastu tadanyastu yugAntare . chaturthaH kalpakoTyA.n vA naiva bandhAdvimuchyate .. 237.. nR^ijanma jantoratidurlabha.n vidu\- stato.api pu.nstva.n cha tato vivekaH . labdhvA tadetattritayaM mahAtmA yateta muktyai sahasA viraktaH .. 238.. putramitrakalatrAdisukha.n janmani janmani . martyatvaM puruShatva.n cha vivekashcha na labhyate .. 239.. labdhvA sudurlabhatara.n narajanma jantu\- statrApi pauruShamataH sadasadvivekam . samprApya chaihikasukhAbhirato yadi syA\- ddhiktasya janma kumateH puruShAdhamasya .. 240.. khAdate modate nitya.n shunakaH sUkaraH kharaH . teShAmeShA.n visheShaH ko vR^ittiryeShA.n tu taiH samA .. 241.. yAvannAshrayate rogo yAvannAkramate jarA . yAvanna dhIrviparyeti yAvanmR^ityu.n na pashyati .. 242.. tAvadeva naraH svasthaH sAragrahaNatatparaH . vivekI prayatetAshu bhavabandhavimuktaye .. 243.. devarShipitR^imartyarNabandhamuktAstu koTishaH . bhavabandhavimuktastu yaH kashchidbrahmavittamaH .. 244.. antarbandhena baddhasya kiM bahirbandhamochanaiH . tadantarbandhamuktyartha.n kriyatA.n kR^itibhiH kR^itiH .. 245.. kR^itiparyavasAnaiva matA tIvramumukShutA . anyA tu ra~njanAmAtrA yatra no dR^ishyate kR^itiH .. 246.. gehAdisarvamapahAya laghutvabud.hdhyA saukhyechChayA svapatinA.analamAvivikShoH . kAntAjanasya niyatA sudR^iDhA tvarA yA saiShA phalAntagamane karaNaM mumukShoH .. 247.. nityAnityavivekashcha dehakShaNikatAmatiH . mR^ityorbhItishcha tApashcha mumukShAvR^iddhikAraNam .. 248.. shiro vivekastvatyanta.n vairAgya.n vapuruchyate . shamAdayaH ShaDa~NgAni mokShechChA prANa iShyate .. 249.. IdR^ishA~NgasamAyukto jij~nAsuryuktikovidaH . shUro mR^ityu.n nihantyeva samyagj~nAnAsinA dhruvam .. 250.. uktasAdhanasampanno jij~nAsuryatirAtmanaH . jij~nAsAyai guru.n gachChetsamitpANirnayojjvalaH .. 251.. shrotriyo brahmaniShTho yaH prashAntaH samadarshanaH . nirmamo niraha~NkAro nirdvandvo niShparigrahaH .. 252 anapekShaH shuchirdakShaH karuNAmR^itasAgaraH . eva.nlakShaNasampannaH sa gururbrahmavittamaH .. upAsAdyaH prayatnena jij~nAsoH svArthasid.hdhaye .. 253.. janmAnekashataiH sadAdarayujA bhaktyA samArAdhito bhaktairvaidikalakShaNena vidhinA santuShTa Isha svayam . sAkShAchChrIgururUpametya kR^ipayA dR^iggocharaH sanprabhuH tattva.n sAdhu vibodhya tArayati tAnsa.nsAraduHkhArNavAt .. 254.. avidyAhR^idayagranthivimokSho.api bhavedyataH . tameva gururityAhurgurushabdArthavedinaH .. 255.. shiva eva guruH sAkShAt gurureva shivaH svayam . ubhayorantara.n ki~nchinna draShTavyaM mumukShubhiH .. 256.. bandhamuktaM brahmaniShTha.n kR^itakR^ityaM bhajedgurum . yasya prasAdAtsa.nsArasAgaro goShpadAyate .. 257.. shushrUShayA sadA bhaktyA praNAmairvinayoktibhiH . prasanna.n gurumAsAdya praShTavya.n j~neyamAtmanaH .. 258.. bhagavankaruNAsindho bhavasindhorbhavA.nstariH . yamAshrityAshrameNaiva paraM pAra.n gatA budhAH .. 259.. janmAntarakR^itAnantapuNyakarmaphalodayaH . adya sa.nnihito yasmAttvatkR^ipApAtramasmyaham .. 260.. samprItimakShNorvadanaprasAda\- mAnandamantaHkaraNasya sadyaH . vilokanaM brahmavidastanoti Chinatti moha.n sugati.n vyanakti .. 261.. hutAshanAnA.n shashinAminAnA\- mapyarbuda.n vApi na yannihantum . shaknoti taddhvAntamanantamAntaraM hantyAtmavettA sakR^idIkShaNena .. 262.. duShpAre bhavasAgare janimR^itivyAdhyAdiduHkhotkaTe ghore putrakalatramitrabahulagrAhAkare bhIkare . karmottu~Ngatara~Ngabha~NganikarairAkR^iShyamANo muhu\- ryAtAyAtagatirbhrameNa sharaNa.n ki~nchinna pashyAmyaham .. 263.. kena vA puNyasheSheNa tava pAdAmbujadvayam . dR^iShTavAnasmi mAmArtaM mR^ityostrAhi dayAdR^ishA .. 264.. vadantameva.n tva.n shiShya.n dR^iShTyaiva dayayA guruH . dadyAdabhayametasmai mA bhaiShTeti muhurmuhuH .. 265.. vidvanmR^ityubhaya.n jahIhi bhavato nAstyeva mR^ityuH kvachi\- nnityasya dvayavarjitasya paramAnandAtmano brahmaNaH . bhrAntyA ki~nchidavekShya bhItamanasA mithyA tvayA kathyate . mA.n trAhIti hi suptavatpralapana.n shUnyAtmaka.n te mR^iShA .. 266.. nidrAgADhatamovR^itaH kila janaH svapne bhuja~NgAdinA grasta.n sva.n samavekShya yatpralapati trAsAddhato.asmItyalam . Aptena pratibodhitaH karatalenAtADya pR^iShTaH svayaM ki~nchinneti vadatyamuShya vachana.n syAttatkimartha.n vada .. 267.. rajjostu tattvamanavekShya gR^ihItasarpa\- bhAvaH pumAnayamahirvasatIti mohAt . Akroshati pratibibheti cha kampate ta\- nmithyaiva nAtra bhujago.asti vichAryamANe .. 268.. tadvattvayApyAtmana uktameta\- jjanmApyayavyAdhijarAdhiduHkham . mR^iShaiva sarvaM bhramakalpita.n te samyagvichAryAtmani mu~ncha bhItim .. 269.. bhavAnanAtmano dharmAnAtmanyAropya shochati . tadaj~nAnakR^ita.n sarvaM bhaya.n tyaktvA sukhI bhava .. 270.. shiShyaH \- shrImadbhirukta.n sakalaM mR^iSheti dR^iShTAnta eva hyupapadyate tat . dArShTAntike naiva bhavAdiduHkhaM pratyakShataH sarvajanaprasid.hdham .. 271.. pratyakSheNAnubhUtArthaH kathaM mithyAtvamarhati . chakShuSho viShaya.n kumbha.n kathaM mithyA karomyaham .. 272.. vidyamAnasya mithyAtva.n katha.n nu ghaTate prabho . pratyakSha.n khalu sarveShAM pramANaM prasphuTArthakam .. 273.. martyasya mama janmAdiduHkhabhAjo.alpajIvinaH . brahmatvamapi nityatvaM paramAnandatA katham .. 274.. ka AtmA kastvanAtmA cha kimu lakShaNametayoH . AtmanyanAtmadharmANAmAropaH kriyate katham .. 275.. kimaj~nAna.n tadutpannabhayatyAgo.api vA katham . kimu j~nAna.n tadutpannasukhaprAptishcha vA katham .. 276.. sarvametadyathApUrva.n karAmalakavatsphuTam . pratipAdaya me svAmin shrIguro karuNAnidhe .. 277.. shrIguruH \- dhanyaH kR^itArthastvamaho vivekaH shivaprasAdastava vidyate mahAn . visR^ijya tu prAkR^italokamArgaM brahmAvagantu.n yatase yatastvam .. 278.. shivaprasAdena vinA na sid.hdhiH shivaprasAdena vinA na buddhiH . shivaprasAdena vinA na yuktiH shivaprasAdena vinA na muktiH .. 279.. yasya prasAdena vimuktasa~NgAH shukAdayaH sa.nsR^itibandhamuktAH . tasya prasAdo bahujanmalabhyo bhaktyekagamyo bhavamuktihetuH .. 280.. viveko jantUnAM prabhavati janiShveva bahuShu prasAdAdevaishAdbahusukR^itapAkodayavashAt . yatastasmAdeva tvamapi paramArthAvagamane kR^itArambhaH pu.nsAmidamiha vivekasya tu phalam .. 281.. martyatvasid.hdherapi pu.nstvasid.hdhe\- rvipratvasid.hdheshcha vivekasid.hdheH . vadanti mukhyaM phalameva mokShaM vyartha.n samasta.n yadi chenna mokShaH .. 282.. prashnaH samIchInatarastavAyaM yadAtmatattvAvagame pravR^ittiH . tatastavaitatsakala.n samUlaM nivedayiShyAmi mudA shR^iNuShva .. 283.. martyatva.n tvayi kalpitaM bhramavashAttenaiva janmAdayaH tatsambhAvitameva duHkhamapi te no vastutastanmR^iShA . nidrAmohavashAdupAgatasukha.n duHkha.n cha ki.n nu tvayA satyatvena vilokita.n kvachidapi brUhi prabodhAgame .. 284.. nAsheShalokairanubhUyamAnaH pratyakShato.aya.n sakalaprapa~nchaH . kathaM mR^iShA syAditi sha~NkanIyaM vichArashUnyena vimuhyatA tvayA .. 285.. divAndhadR^iShTestu divAndhakAraH pratyakShasid.hdho.api sa ki.n yathArthaH . tadvadbhrameNAvagataH padArtho bhrAntasya satyaH sumatermR^iShaiva .. 286.. ghaTo.ayamityatra ghaTAbhidhAnaH pratyakShataH kashchidudeti dR^iShTeH . vichAryamANe sa tu nAsti tatra mR^idasti tadbhAvavilakShaNA sA .. 287.. prAdeshamAtraH paridR^ishyate.arkaH shAstreNa sa.ndarshitalakShayojanaH . mAnAntareNa kvachideti bAdhAM pratyakShamapyatra hi na vyavasthA .. 288.. tasmAttvayIdaM bhramataH pratItaM mR^iShaiva no satyamavehi sAkShAt . brahma tvamevAsi sukhasvarUpaM tvatto na bhinna.n vichinuShva buddhau .. 289.. lokAntare vAtra guhAntare vA tIrthAntare karmaparamparAntare . shAstrAntare nAstyanupashyatAmiha svayaM paraM brahma vichAryamANe .. 290.. tattvamAtmasthamaj~nAtvA mUDhaH shAstreShu pashyati . gopaH kakShagata.n ChAga.n yathA kUpeShu durmatiH .. 291.. svamAtmAnaM paraM matvA paramAtmAnamanyathA . vimR^igyate punaH svAtmA bahiH kosheShu paNDitaiH .. 292.. vismR^itya vastunastattvamadhyAropya cha vastuni . avastutA.n cha taddharmAnmudhA shochati nAnyathA .. 293.. AtmAnAtmaviveka.n te vakShyAmi shR^iNu sAdaram . yasya shravaNamAtreNa muchyate.anAtmabandhanAt .. 294.. ityuktvAbhimukhIkR^itya shiShya.n karuNayA guruH . adhyAropApavAdAbhyA.n niShprapa~nchaM prapa~nchayan .. 295.. samyakprAbodhayattattva.n shAstradR^iShTena vartmanA . sarveShAmupakArAya tatprakAro.atra darshyate .. 296.. \section{##verses 297-309 Superimposition##} .. 13 .. adhyAropaH .. vastunyavastvAropo yaH so.adhyAropa itIryate . asarpabhUte rajjvAdau sarpatvAropaNa.n yathA .. 297.. vastu tAvatparaM brahma satyaj~nAnAdilakShaNam . idamAropita.n yatra bhAti khe nIlatAdivat .. 298.. tatkAraNa.n yadaj~nAna.n sakArya.n sadvilakShaNam . avastvityuchyate sadbhiryasya bAdhA pradR^ishyate .. 299.. avastu tatpramANairyadbAdhyate shuktiraupyavat . na bAdhyate yattadvastu triShu kAleShu shuktivat .. 300.. shukterbAdhA na khalvasti rajatasya yathA tathA . avastusa.nj~nita.n yattajjagadadhyAsakAraNam .. 301.. sadasadbhyAmanirvAchyamaj~nAna.n triguNAtmakam . vastu tattvAvabodhaikabAdhya.n tadbhAvalakShaNam .. 302.. mithyAsambandhatastatra brahmaNyAshritya tiShThati . maNau shaktiryathA tadvannaitadAshrayadUShakam .. 303.. sadbhAve li~Ngametasya kAryametachcharAcharam . mAna.n shrutiH smR^itishchAj~no.ahamityanubhavo.api cha .. 304.. aj~nAnaM prakR^itiH shaktiravidyeti nigadyate . tadetatsanna bhavati nAsadvA shuktiraupyavat .. 305.. sato bhinnamabhinna.n vA na dIpasya prabhA yathA . na sAvayavamanyadvA bIjasyA~Nkuravatkvachit .. 306.. ata etadanirvAchyamityeva kavayo viduH . samaShTivyaShTirUpeNa dvidhAj~nAna.n nigadyate .. 307.. nAnAtvena pratItAnAmaj~nAnAnAmabhedataH . ekatvena samaShTiH syAdbhUruhANA.n vana.n yathA .. 308.. iya.n samaShTirutkR^iShTA sattvA.nshotkarShataH purA . mAyeti kathyate tajj~naiH shuddhasattvaikalakShaNA .. 309.. \section{##verses 310-317 Ishvara##} .. 14 .. IshvaraH .. mAyopahitachaitanya.n sAbhAsa.n sattvabR^i.nhitam . sarvaj~natvAdiguNaka.n sR^iShTisthityantakAraNam .. 310.. avyAkR^ita.n tadavyaktamIsha ityapi gIyate . sarvashaktiguNopetaH sarvaj~nAnAvabhAsakaH .. 311.. svatantraH satyasa~NkalpaH satyakAmaH sa IshvaraH . tasyaitasya mahAviShNormahAshaktermahIyasaH .. 312.. sarvaj~natveshvaratvAdikAraNatvAnmanIShiNaH . kAraNa.n vapurityAhuH samaShTi.n sattvabR^i.nhitam .. 313.. Anandaprachuratvena ChAdakatvena koshavat . saiShAnandamayaH kosha itIshasya nigadyate .. 314.. sarvoparamahetutvAtsuShuptisthAnamiShyate . prAkR^itaH pralayo yatra shrAvyate shrutibhirmuhuH .. 315.. aj~nAna.n vyaShTyabhiprAyAdanekatvena bhidyate . aj~nAnavR^ittayo nAnA tattadguNavilakShaNAH .. 316.. vanasya vyaShTyabhiprAyAdbhUruhA ityanekatA . yathA tathaivAj~nAnasya vyaShTitaH syAdanekatA .. 317.. \section{##verses 318-329 Pratyagatman##} .. 15 .. pratyagAtman.h .. vyaShTirmalinasattvaiShA rajasA tamasA yutA . tato nikR^iShTA bhavati yopAdhiH pratyagAtmanaH .. 318.. chaitanya.n vyaShTyavachChinnaM pratyagAtmeti gIyate . sAbhAsa.n vyaShTyupahita.n sattAdAtmyena tadguNaiH .. 319.. abhibhUtaH sa evAtmA jIva ityabhidhIyate . ki~nchijj~natvAnIshvaratvasa.nsAritvAdidharmavAn .. 320.. asya vyaShTiraha~NkArakAraNatvena kAraNam . vapustatrAbhimAnyAtmA prAj~na ityuchyate budhaiH .. 321.. prAj~natvamasyaikAj~nAnabhAsakatvena sammatam . vyaShTernikR^iShTatvenAsya nAnekAj~nAnabhAsanam .. 322.. svarUpAchChAdakatvenApyAnandaprachuratvataH . kAraNa.n vapurAnandamayaH kosha itIryate .. 323.. asyAvasthA suShuptiH syAdyatrAnandaH prakR^iShyate . eSho.aha.n sukhamasvApsa.n na tu ki~nchidavediSham .. 324.. ityAnandasamutkarShaH prabuddheShu prdR^ishyate . samaShterapi cha vyaShterubhayorvanavR^ikShavat .. 325.. abheda eva no bhedo jAtyekatvena vastutaH . abheda eva j~nAtavyastatheshaprAj~nayorapi .. 326.. satyupAdhyorabhinnatve kva bhedastadvishiShTayoH . ekIbhAve tara~NgAbdhyoH ko bhedaH pratibimbayoH .. 327.. aj~nAnatadavachChinnAbhAsayorubhayorapi . AdhAra.n shuddhachaitanya.n yattatturyamitIryate .. 328.. etadevAvivikta.n sadupAdhibhyA.n cha tadguNaiH . mahAvAkyasya vAchyArtho vivikta.n lakShya iShyate .. 329.. \section{##verses 330-333 Ishvara,the cause of the universe##} .. 16 .. IshvaraH .. anantashaktisampanno mAyopAdhika IshvaraH . IkShAmAtreNa sR^ijati vishvametachcharAcharam .. 330.. advitIyasvamAtro.asau nirupAdAna IshvaraH . svayameva katha.n sarva.n sR^ijatIti na sha~NkyatAm .. 331.. nimittamapyupAdAna.n svayameva bhavanprabhuH . charAcharAtmaka.n vishva.n sR^ijatyavati lumpati .. 332.. svaprAdhAnyena jagato nimittamapi kAraNam . upAdAna.n tathopAdhiprAdhAnyena bhavatyayam .. 333.. \section{##verses 334-337 Creation of the Five Elements##} .. 17 .. pa~nchabhUtasR^iShTiH .. yathA lUtA nimitta.n cha svapradhAnatayA bhavet . svasharIrapradhAnatvenopAdAna.n tatheshvaraH .. 334.. tamaHpradhAnaprakR^itivishiShTAtparamAtmanaH . abhUtsakAshAdAkAshamAkAshAdvAyuruchyate .. 335.. vAyoragnistathaivAgnerApo.adbhyaH pR^ithivI kramAt . shaktestamaHpradhAnatva.n tatkArye jADyadarshanAt .. 336.. Arabhante kAryaguNAnye kAraNaguNA hi te . etAni sUkShmabhUtAni bhUtamAtrA api kramAt .. 337.. \section{##verses 338-341 The Subtle Body##} .. 18 .. sUkShmadehaH .. etebhyaH sUkShmabhUtebhyaH sUkShmadehA bhavantyapi . sthUlAnyapi cha bhUtAni chAnyonyA.nshavimelanAt .. 338.. apa~nchIkR^itabhUtebhyo jAta.n saptadashA~Ngakam . sa.nsArakAraNa.n li~NgamAtmano bhogasAdhanam .. 339.. shrotrAdipa~nchaka.n chaiva vAgAdInA.n cha pa~nchakam . prANAdipa~nchakaM buddhimanasI li~Ngamuchyate .. 340.. shrotratvakchakShurjihvAghrANAni pa~ncha jAtAni . AkAshAdInA.n sattvA.nshebhyo dhIndriyANyanukramataH .. 341.. \section{##verses 342-349 The Internal Organ##} .. 19 .. antaHkaraNam .. AkAshAdigatAH pa~ncha sAttvikA.nshAH parasparam . militvaivAntaHkaraNamabhavatsarvakAraNam .. 342.. prakAshakatvAdeteShA.n sAttvikA.nshatvamiShyate . prakAshakatva.n sattvasya svachChatvena yatastataH .. 343.. tadantaHkaraNa.n vR^ittibhedena syAchchaturvidham . mano buddhiraha~NkArashchitta.n cheti taduchyate .. 344.. sa~NkalpAnmana ityAhurbuddhirarthasya nishchayAt . abhimAnAdaha~NkArashchittamarthasya chintanAt .. 345.. manasyapi cha buddhau cha chittAha~NkArayoH kramAt . antarbhAvo.atra boddhavyo li~NgalakShaNasid.hdhaye .. 346.. chintana.n cha manodharmaH sa~NkalpAdiryathA tathA . antarbhAvo manasyeva samyakchittasya sidhyati .. 347.. dehAdAvahamityeva bhAvo dR^iDhataro dhiyaH . dR^ishyate.aha~NkR^itestasmAdantarbhAvo.atra yujyate .. 348.. tasmAdeva tu buddheH kartR^itva.n taditarasya karaNatvam . sid.hdhyatyAtmana ubhaya.n vidyAtsa.nsArakAraNaM mohAt .. 349.. \section{##verses 350-354 VijnAnamayakosha##} .. 20 .. vij~nAnamayakoshaH .. vij~nAnamayakoshaH syAt buddhirj~nAnendriyaiH saha . vij~nAnaprachuratvenApyAchChAdakatayAtmanaH .. 350.. vij~nAnamayakosho.ayamiti vidvadbhiruchyate . ayaM mahAnaha~NkAravR^ittimAnkartR^ilakShaNaH .. 351.. ahaM mametyeva sadAbhimAnaM dehendriyAdau kurute gR^ihAdau . jIvAbhimAnaH puruSho.ayameva kartA cha bhoktA cha sukhI cha duHkhI .. 352.. svavAsanAprerita eva nityaM karoti karmobhayalakShaNa.n cha . bhu~Nkte tadutpannaphala.n vishiShTaM sukha.n cha duHkha.n cha paratra chAtra .. 353.. nAnAyonisahasreShu jAyamAno muhurmuhuH . mriyamANo bhramatyeSha jIvaH sa.nsAramaNDale .. 354.. \section{##verses 355-374 Manomayakosha##} .. 21 .. manomayakoshaH .. mano manomayaH kosho bhavejj~nAnendriyaiH saha . prAchurya.n manaso yatra dR^ishyate.asau manomayaH .. 355.. chintAviShAdaharShAdyAH kAmAdyA asya vR^ittayaH . manute manasaivaiSha phala.n kAmayate bahiH . yatate kurute bhu~Nkte tanmanaH sarvakAraNam .. 356.. mano hyamuShya pravaNasya hetu\- rantarbahishchArthamanena vetti . shR^iNoti jighratyamunaiva chekShate vakti spR^ishatyatti karoti sarvam .. 357.. bandhashcha mokSho manasaiva pu.nsA\- martho.apyanartho.apyamunaiva sidhyati . shuddhena mokSho malinena bandho vivekato.artho.apyavivekato.anyaH .. 358.. rajastamobhyAM malina.n tvashuddha\- maj~nAnaja.n sattvaguNena riktam . manastamodoShasamanvitatvA\- jjaDatvamohAlasatApramAdaiH . tiraskR^ita.n sanna tu vetti vAstavaM padArthatattva.n hyupalabhyamAnam .. 359.. rajodoShairyukta.n yadi bhavati vikShepakaguNaiH pratIpaiH kAmAdyairanishamabhibhUta.n vyathayati . katha~nchitsUkShmArthAvagatimadapi bhrAmyati bhR^ishaM manodIpo yadvatprabalamarutA dhvastamahimA .. 360.. tato mumukShurbhavabandhamuktyai rajastamobhyA.n cha tadIyakAryaiH . viyojya chittaM parishuddhasattvaM priyaM prayatnena sadaiva kuryAt .. 361.. garbhAvAsajanipraNAshanajarAvyAdhyAdiShu prANinAM yadduHkhaM paridR^ishyate cha narake tachchintayitvA muhuH . doShAneva vilokya sarvaviShayeShvAshA.n vimuchyAbhita\- shchittagranthivimochanAya sumatiH sattva.n samAlambatAm .. 362.. yameShu nirato yastu niyameShu cha yatnataH . vivekinastasya chittaM prasAdamadhigachChati .. 363.. AsurI.n sampada.n tyaktvA bhajedyo daivasampadam . mokShaikakA~NkShayA nitya.n tasya chittaM prasIdati .. 364.. paradravyaparadrohaparanindAparastriyaH . nAlambate mano yasya tasya chittaM prasIdati .. 365.. AtmavatsarvabhUteShu yaH samatvena pashyati . sukha.n duHkha.n vivekena tasya chittaM prasIdati .. 366.. atyanta.n shraddhayA bhaktyA gurumIshvaramAtmani . yo bhajatyanisha.n kShAntastasya chittaM prasIdati .. 367.. shiShTAnnamIshArchanamAryasevAM tIrthATana.n svAshramadharmaniShThAm . yamAnuShakti.n niyamAnuvR^ittiM chittaprasAdAya vadanti tajj~nAH .. 368.. kaTvamlalavaNAtyuShNatIkShNarUkShavidAhinAm . pUtiparyuShitAdInA.n tyAgaH sattvAya kalpate .. 369.. shrutyA sattvapurANAnA.n sevayA sattvavastunaH . anuvR^ittyA cha sAdhUnA.n sattvavR^ittiH prajAyate .. 370.. yasya chitta.n nirviShaya.n hR^idaya.n yasya shItalam . tasya mitra.n jagatsarva.n tasya muktiH karasthitA .. 371.. hitaparimitabhojI nityamekAntasevI sakR^iduchitahitoktiH svalpanidrAvihAraH . anuniyamanashIlo yo bhajatyuktakAle sa labhata iha shIghra.n sAdhu chittaprasAdam .. 372.. chittaprasAdena vinAvagantuM bandha.n na shaknoti parAtmatattvam . tattvAvagatyA tu vinA vimukti\- rna sidhyati brahmasahasrakoTiShu .. 373.. manaHpramAdaH puruShasya bandho manaHprasAdo bhavabandhamuktiH . manaHprasAdAdhigamAya tasmA\- nmanonirAsa.n vidadhIta vidvAn .. 374.. \section{##verses 375-408 Pranamayakosha##} .. 22 .. prANamayakoshaH .. pa~nchAnAmeva bhUtAnA.n rajo.nshebhyo.abhavan kramAt . vAkpANipAdapAyUpasthAni karmendriyANyanu .. 375.. samastebhyo rajo.nshebhyo vyomAdInA.n kriyAtmakAH . prANAdayaH samutpannAH pa~nchApyAntaravAyavaH .. 376.. prANaH prAggamanena syAdapAno.arvAggamanena cha . vyAnastu viShvaggamanAdutkrAntyodAna iShyate .. 377.. ashitAnnarasAdInA.n samIkaraNadharmataH . samAna ityabhipreto vAyuryasteShu pa~nchamaH .. 378.. kriyaiva dishyate prAyaH prANakarmendriyeShvalam . tatasteShA.n rajo.nshebhyo janira~NgIkR^itA budhaiH .. 379.. rAjasI.n tu kriyAshakti.n tamaHshakti.n jaDAtmikAm . prakAsharUpiNI.n sattvashakti.n prAhurmaharShayaH .. 380.. ete prANAdayaH pa~ncha pa~nchakarmendriyaiH saha . bhavetprANamayaH koshaH sthUlo yenaiva cheShTate .. 381.. yadyanniShpAdyate karma puNya.n vA pApameva vA . vAgAdibhishcha vapuShA tatprANamayakartR^ikam .. 382.. vAyunochchAlito vR^ikSho nAnArUpeNa cheShTate . tasminvinishchale so.api nishchalaH syAdyathA tathA .. 383.. prANakarmendriyairdehaH preryamANaH pravartate . nAnAkriyAsu sarvatra vihitAvihitAdiShu .. 384.. koshatrayaM militvaitadvapuH syAtsUkShmamAtmanaH . atisUkShmatayA lInasyAtmano gamakatvataH .. 385.. li~Ngamityuchyate sthUlApekShayA sUkShmamiShyate . sarva.n li~NgavapurjAtamekadhIviShayatvataH .. 386.. samaShTiH syAttarugaNaH sAmAnyena vana.n yathA . etatsamaShTyupahita.n chaitanya.n saphala.n jaguH .. 387.. hiraNyagarbhaH sUtrAtmA prANa ityapi paNDitAH . hiraNmaye buddhigarbhe prachakAsti hiraNyavat .. 388.. hiraNyagarbha ityasya vyapadeshastato mataH . samasta li~NgadeheShu sUtravanmaNipa~NktiShu . vyApya sthitatvAtsUtrAtmA prANanAtprANa uchyate .. 389.. naikadhIviShayatvena li~Nga.n vyaShTirbhavatyatha . yadetadvyaShTyupahita.n chidAbhAsasamanvitam .. 390.. chaitanya.n taijasa iti nigadanti manIShiNaH . tejomayAntaHkaraNopAdhitvenaiva taijasaH .. 391.. sthUlAtsUkShmatayA vyaShTirasya sUkShmavapurmatam . asya jAgarasa.nskAramayatvAdvapuruchyate .. 392.. svapne jAgarakAlInavAsanAparikalpitAn . taijaso viShayAnbhu~Nkte sUkShmArthAnsUkShmavR^ittibhiH .. 393.. samaShTerapi cha vyaShTeH sAmAnyenaiva pUrvavat . abheda eva j~nAtavyo jAtyekatve kuto bhidA .. 394.. dvayorupAdhyorekatve tayorapyabhimAninoH . sUtrAtmanastaijasasyApyabhedaH pUrvavanmataH .. 395.. eva.n sUkShmaprapa~nchasya prakAraH shAstrasammataH . atha sthUlaprapa~nchasya prakAraH kathyate shR^iNu .. 396.. tAnyeva sUkShmabhUtAni vyomAdIni parasparam . pa~nchIkR^itAni sthUlAni bhavanti shR^iNu tatkramam .. 397.. khAdInAM bhUtamekaika.n samameva dvidhA dvidhA . vibhajya bhAga.n tatrAdya.n tyaktvA bhAga.n dvitIyakam .. 398.. chaturdhA suvibhajyAtha tamekaika.n vinikShipet . chaturNA.n prathame bhAge krameNa svArdhamantarA .. 399.. tato vyomAdibhUtAnAM bhAgAH pa~ncha bhavanti te . svasvArdhabhAgenAnyebhyaH prAptaM bhAgachatuShTayam .. 400.. sa.nyojya sthUlatA.n yAnti vyomAdIni yathAkramam . amuShya pa~nchIkaraNasyAprAmANya.n na sha~NkyatAm .. 401.. upalakShaNamasyApi tattrivR^itkaraNashrutiH . pa~nchAnAmapi bhUtAnA.n shrUyate.anyatra sambhavaH .. 402.. tataH prAmANika.n pa~nchIkaraNaM manyatAM budhaiH . pratyakShAdivirodhaH syAdanyathA kriyate yadi .. 403.. AkAshavAyvordharmastu vahnyAdAvupalabhyate . yathA tathAkAshavAyvornAgnyAderdharma IkShyate .. 404.. ato.aprAmANikamiti na ki~nchidapi chintyatAm . khA.nshavyAptishcha khavyAptirvidyate pAvakAdiShu .. 405.. tenopalabhyate shabdaH kAraNasyAtirekataH . tathA nabhasvato dharmo.apyagnyAdAvupalabhyate .. 406.. na tathA vidyate vyAptirvahnyAdeH khanabhasvatoH . sUkShmatvAda.nshakavyAptestaddharmo nopalabhyate .. 407.. kAraNasyAnurUpeNa kArya.n sarvatra dR^ishyate . tasmAtprAmANyameShTavyaM budhaiH pa~nchIkR^iterapi .. 408.. \section{##verses 409-416 The quintuplication of the Elements##} .. 23 .. pa~nchIkaraNam .. anenodbhUtaguNakaM bhUta.n vakShye.avadhAraya . shabdaikaguNamAkAsha.n shabdasparshaguNo.anilaH .. 409.. tejaH shabdasparsharUpairguNavatkAraNaM kramAt . ApashchaturguNaH shabdasparsharUparasaiH kramAt .. 410.. etaishchaturbhirgandhena saha pa~nchaguNA mahI . AkAshA.nshatayA shrotra.n shabda.n gR^ihNAti tadguNam .. 411.. tva~NmArutA.nshakatayA sparsha.n gR^ihNAti tadguNam . tejo.nshakatayA chakShU rUpa.n gR^ihNAti tadguNam .. 412.. aba.nshakatayA jihvA rasa.n gR^ihNAti tadguNam . bhUmya.nshakatayA ghrANa.n gandha.n gR^ihNAti tadguNam .. 413.. karoti khA.nshakatayA vAk shabdochchAraNakriyAm . vAyva.nshakatayA pAdau gamanAdikriyAparau .. 414.. tejo.nshakatayA pANI vahnyAdyarchanatatparau . jalA.nshakatayopastho retomUtravisargakR^it .. 415.. bhUmya.nshakatayA pAyuH kaThinaM malamutsR^ijet . shrotrasya daivata.n diksyAttvacho vAyurdR^isho raviH .. 416.. \section{##verses 417-429 The deities presiding over the senses##} .. 24 .. indriyadevatAH .. jihvAyA varuNo daiva.n ghrANasya tvashvinAvubhau . vAcho.agnirhastayorindraH pAdayostu trivikramaH .. 417.. pAyormR^ityurupasthasya tvadhidaivaM prajApatiH . manaso daivata.n chandro buddherdaivaM bR^ihaspatiH .. 418.. rudrastvaha~NkR^iterdaiva.n kShetraj~nashchittadaivatam . digAdyA devatAH sarvAH khAdisattvA.nshasambhavAH .. 419.. sammitA indriyasthAneShvindriyANA.n samantataH . nigR^ihNantyanugR^ihNanti prANikarmAnurUpataH .. 420.. sharIrakaraNagrAmaprANAhamadhidevatAH . pa~nchaite hetavaH proktA niShpattau sarvakarmaNAm .. 421.. karmAnurUpeNa guNodayo bhave\- dguNAnurUpeNa manaHpravR^ittiH . manonuvR^ittairubhayAtmakendriyai\- rnirvartyate puNyamapuNyamatra .. 422.. karoti vij~nAnamayo.abhimAnaM kartAhameveti tadAtmanA sthitaH . AtmA tu sAkShI na karoti ki~nchi\- nna kArayatyeva taTasthavatsadA .. 423.. draShTA shrotA vaktA kartA bhoktA bhavatyaha~NkAraH . svayametadvikR^itInA.n sAkShI nirlepa evAtmA .. 424.. AtmanaH sAkShimAtratva.n na kartR^itva.n na bhoktR^itA . ravivatprANibhirloke kriyamANeShu karmasu .. 425.. na hyarkaH kurute karma na kArayati jantavaH . svasvabhAvAnurodhena vartante svasvakarmasu .. 426.. tathaiva pratyagAtmApi ravivanniShkriyAtmanA . udAsInatayaivAste dehAdInAM pravR^ittiShu .. 427.. aj~nAtvaivaM para.n tattvaM mAyAmohitachetasaH . svAtmanyAropayantyetatkartR^itvAdyanyagocharam .. 428.. AtmasvarUpamavichArya vimUDhabuddhi\- rAropayatyakhilametadanAtmakAryam . svAtmanyasa~Ngachiti niShkriya eva chandre dUrasthameghakR^itadhAvanavadbhrameNa .. 429.. \section{##verses 430-433 The Creation of the gross Universe##} .. 25 .. jagadutpattiH .. AtmAnAtmaviveka.n sphuTataramagre nivedayiShyAmaH . imamAkarNaya vidvan jagadutpattiprakAramAvR^ittyA .. 430.. pa~nchIkR^itebhyaH khAdibhyo bhUtebhyastvIkShayeshituH . samutpannamida.n sthUlaM brahmANDa.n sacharAcharam .. 431.. vrIhyAdyoShadhayaH sarvA vAyutejombubhUmayaH . sarveShAmapyabhUdanna.n chaturvidhasharIriNAm .. 432.. kechinmArutabhojanAH khalu pare chandrArkatejo.ashanAH kechittoyakaNAshino.aparimitAH kechittu mR^idbhakShakAH . kechitparNashilAtR^iNAdanaparAH kechittu mA.nsAshinaH kechidvrIhiyavAnnabhojanaparA jIvantyamI jantavaH .. 433.. \section{##verses 434-456 The four different kinds of beings##} .. 26 .. chaturvidhaM bhUtajAtam .. jarAyujANDajasvedajodbhijjAdyAshchaturvidhAH . svasvakarmAnurUpeNa jAtAstiShThanti jantavaH .. 434.. yatra jAtA jarAyubhyaste narAdyA jarAyujAH . aNDajAste syuraNDebhyo jAtA ye vihagAdayaH .. 435.. svedAjjAtAH svedajAste yUkA lUkShAdayo.api cha . bhUmimudbhidya ye jAtA udbhijjAste drumAdayaH .. 436.. ida.n sthUlavapurjAtaM bhautika.n cha chaturvidham . sAmAnyena samaShTiH syAdekadhIviShayatvataH .. 437.. etatsamaShTyavachChinna.n chaitanyaM phalasa.nyutam . prAhurvaishvAnara iti virADiti cha vaidikAH .. 438.. vaishvAnaro vishvanareShvAtmatvenAbhimAnataH . virAT syAdvividhatvena svayameva virAjanAt .. 439.. chaturvidhaM bhUtajAta.n tattajjAtivisheShataH . naikadhIviShayatvena pUrvavadvyaShTiriShyate .. 440.. sAbhAsa.n vyaShTyupahita.n tattAdAtmyamupAgatam . chaitanya.n vishva ityAhurvedAntanayakovidAH .. 441.. vishvasminsthUladehe.atra svAbhimAnena tiShThati . yatastato vishva iti nAmnA sArtho bhavatyayam .. 442.. vyaShTireShAsya vishvasya bhavati sthUlavigrahaH . uchyate.annavikAritvAtkosho.annamaya ityayam .. 443.. deho.ayaM pitR^ibhuktAnnavikArAchChukla shoNitAt . jAtaH pravardhate.annena tadabhAve vinashyati .. 444.. tasmAdannavikAritvenAyamannamayo mataH . AchChAdakatvAdetasyApyaseH koshavadAtmanaH .. 445.. AtmanaH sthUlabhogAnAmetadAyatana.n viduH . shabdAdiviShayAnbhu~Nkte sthUlAnsthUlAtmani sthitaH .. 446.. bahirAtmA tataH sthUlabhogAyatanamuchyate . indriyairupanItAnA.n shabdAdInAmaya.n svayam . dehendriyamanoyukto bhoktetyAhurmanIShiNaH .. 447.. ekAdashadvAravatIha dehe saudhe mahArAja ivAkShavargaiH . sa.nsevyamAno viShayopabhogA\- nupAdhisa.nstho bubhuje.ayamAtmA .. 448.. j~nAnendriyANi nijadaivatachoditAni karmendriyANyapi tathA mana AdikAni . svasvaprayojanavidhau niyatAni santi yatnena ki~NkarajanA iva taM bhajante .. 449.. yatropabhu~Nkte viShayAnsthUlAneSha mahAmatiH . ahaM mameti saiShAsyAvasthA jAgraditIryate .. 450.. etatsamaShTivyaShTyoshchobhayorapyabhimAninoH . tadvishvavaishvAnarayorabhedaH pUrvavanmataH .. 451.. sthUlasUkShmakAraNAkhyAH prapa~nchA ye nirUpitAH . te sarve.api militvaikaH prapa~ncho.api mahAnbhavet .. 452.. mahAprapa~nchAvachChinna.n vishvaprAj~nAdilakShaNam . virADAdIshaparyanta.n chaitanya.n chaikameva tat .. 453.. yadanAdyantamavyakta.n chaitanyamajamakSharam . mahAprapa~nchena sahAvivikta.n sadayo.agnivat .. 454.. tatsarva.n khalvidaM brahmetyasya vAkyasya paNDitaiH . vAchyArtha iti nirNIta.n vivikta.n lakShya ityapi .. 455.. sthUlAdyaj~nAnaparyanta.n kAryakAraNalakShaNam . dR^ishya.n sarvamanAtmeti vijAnIhi vichakShaNa .. 456.. \section{##verses 457-509 The nature of the Atman described##} .. 27 .. Atman .. antaHkaraNatadvR^ittidraShTR^i nityamavikriyam . chaitanya.n yattadAtmeti bud.hdhyA budhyasva sUkShmayA .. 457.. eSha pratyaksvaprakAsho nira.nsho.a\- sa~NgaH shuddhaH sarvadaikasvabhAvaH . nityAkhaNDAnandarUpo nirIhaH sAkShI chetA kevalo nirguNashcha .. 458.. naiva pratyagjAyate vardhate no ki~nchinnApakShIyate naiva nAsham . AtmA nityaH shAshvato.ayaM purANo nAsau hanyo hanyamAne sharIre .. 459.. janmAstitvavivR^iddhayaH pariNatishchApakShatirnAshanaM dR^ishyasyaiva bhavanti ShaDvikR^itayo nAnAvidhA vyAdhayaH . sthUlatvAdi cha nIlatAdyapi mitirvarNAshramAdiprathA dR^ishyante vapuSho na chAtmana ime tadvikriyAsAkShiNaH .. 460.. asminnAtmanyanAtmatvamanAtmanyAtmatAM punaH . viparItatayAdhyasya sa.nsaranti vimohataH .. 461.. bhrAntyA manuShyo.ahamaha.n dvijo.ahaM tajj~no.ahamaj~no.ahamatIva pApI . bhraShTo.asmi shiShTo.asmi sukhI cha duHkhI\- tyevaM vimuhyAtmani kalpayanti .. 462.. anAtmano janmajarAmR^itikShudhA\- tR^iShNAsukhakleshabhayAdidharmAn . viparyayeNa hyatathAvidhe.asmi\- nnAropayantyAtmani buddhidoShAt .. 463.. bhrAntyA yatra yadadhyAsastatkR^itena guNena vA . doSheNApyaNumAtreNa sa na sambadhyate kvachit .. 464.. kiM marurmR^igatR^iShNAmbupUreNArdratvamR^ichChati . dR^iShTisa.nsthitapItena sha~NkhaH pItAyate kimu .. 465.. vAtakalpitanailyena vyoma kiM malinAyate . shiShyaH \-\-\- pratyagAtmanyaviShaye.anAtmAdhyAsaH kathaM prabho .. 466.. puro dR^iShTe hi viShaye.adhyasyanti viShayAntaram . taddR^iShTa.n shuktirajjvAdau sAdR^ishyAdyanubandhataH .. 467.. paratra pUrvadR^iShTasyAvabhAsaH smR^itilakShaNaH . adhyAsaH sa katha.n svAmin bhavedAtmanyagochare .. 468.. nAnubhUtaH kadApyAtmAnanubhUtasya vastunaH . sAdR^ishya.n sidhyati kathamanAtmani vilakShaNe .. 469.. anAtmanyAtmatAdhyAsaH kathameSha samAgataH . nivR^ittiH kathametasya kenopAyena sidhyati .. 470.. upAdhiyoga ubhayoH sama eveshajIvayoH . jIvasyaiva kathaM bandho neshvarasyAsti tatkatham .. 471.. etatsarva.n dayAdR^iShTyA karAmalakavatsphuTam . pratipAdaya sarvaj~na shrIguro karuNAnidhe .. 472.. shrIguruH \-\-\- na tAvadayamekAntenAtmA.aviShaya iShyate . asyAsmatpratyayArthatvAdaparokShAchcha sarvashaH .. 473.. prasid.hdhirAtmano.astyeva na kasyApi na dR^ishyate . pratyayo nAhamasmIti na hyasti pratyagAtmani .. 474.. na kasyApi svasadbhAve pramANamabhikA~NkShyate . pramANAnA.n cha prAmANya.n yanmUla.n ki.nnu bodhayet .. 475.. mAyAkAryaistirobhUto naiSha AtmAnubhUyate . meghavR^indairyathA bhAnustathAyamahamAdibhiH .. 476.. purastha eva viShaye vastunyadhyasyatAmiti . niyamo na kR^itaH sadbhirbhrAntirevAtra kAraNam .. 477.. dR^igAdyaviShaye vyomni nIlatAdi yathAbudhAH . adhyasyanti tathaivAsminnAtmanyapi matibhramAt .. 478.. anAtmanyAtmatAdhyAse na sAdR^ishyamapekShyate . pIto.aya.n sha~Nkha ityAdau sAdR^ishya.n kimapekShitam .. 479.. nirupAdhibhrameShvasya naivApekShA pradR^ishyate . ShvasminnaivA sopAdhiShveva taddR^iShTa.n rajjusarpabhramAdiShu .. 480.. tathApi ki~nchidvakShyAmi sAdR^ishya.n shR^iNu tatparaH . atyantanirmalaH sUkShma AtmAyamatibhAsvaraH .. 481.. buddhistathaiva sattvAtmA sAbhAsA bhAsvarAmalA . sA.nnidhyAdAtmavadbhAti sUryavatsphaTiko yathA .. 482.. AtmAbhAsa.n tato buddhirbud.hdhyAbhAsa.n tato manaH . akShANi mana AbhAsAnyakShAbhAsamida.n vapuH . ata evAtmatAbuddhirdehAkShAdAvanAtmani .. 483.. mUDhAnAM pratibimbAdau bAlAnAmiva dR^ishyate . sAdR^ishya.n vidyate buddhAvAtmano.adhyAsakAraNam .. 484.. anAtmanyahamityeva yo.ayamadhyAsa IritaH . syAduttarottarAdhyAse pUrvapUrvastu kAraNam .. 485.. suptimUrChotthiteShveva dR^iShTaH sa.nsAralakShaNaH . anAdireShAvidyA tatsa.nskAro.api cha tAdR^ishaH .. 486.. adhyAsabAdhAgamanasya kAraNaM shR^iNu pravakShyAmi samAhitAtmA . yasmAdidaM prAptamanarthajAtaM janmApyayavyAdhijarAdhiduHkham .. 487.. AtmopAdheravidyAyA asti shaktidvayaM mahat . vikShepa AvR^itishcheti yAbhyA.n sa.nsAra AtmanaH .. 488.. AvR^itistamasaH shaktistad.hdhyAvaraNakAraNam . mUlAvidyeti sA proktA yayA sammohita.n jagat .. 489.. vivekavAnapyatiyauktiko.api shrutAtmatattvo.api cha paNDito.api . shaktyA yayA sa.nvR^itabodhadR^iShTi\- rAtmAnamAtmasthamima.n na veda .. 490.. vikShepanAmnI rajasastu shaktiH pravR^ittihetuH puruShasya nityam . sthUlAdili~NgAntamasheShametad\- yayA sadAtmanyasadeva sUyate .. 491.. nidrA yathA pUruShamapramattaM samAvR^iNotIyamapi pratIcham . tathA vR^iNotyAvR^itishaktiranta\- rvikShepashaktiM parijR^imbhayantI .. 492.. shaktyA mahatyAvaraNAbhidhAnayA samAvR^ite satyamalasvarUpe . pumAnanAtmanyahameSha eve\- tyAtmatvabuddhi.n vidadhAti mohAt .. 493.. yathA prasuptipratibhAsadehe svAtmatvadhIreSha tathA hyanAtmanaH . janmApyayakShudbhayatR^iTChramAdI\- nAropayatyAtmani tasya dharmAn .. 494.. vikShepashaktyA parichodyamAnaH karoti karmANyubhayAtmakAni . bhu~njAna etatphalamapyupAttaM paribhramatyeSha bhavAmburAshau ..495 .. adhyAsadoShAtsamupAgato.ayaM sa.nsArabandhaH prabalaH pratIchaH . yadyogataH klishyati garbhavAsa\- janmApyayakleshabhayairajasram .. 496.. adhyAso nAma khalveSha vastuno yo.anyathAgrahaH . svAbhAvikabhrAntimUla.n sa.nsR^iterAdikAraNam .. 497.. sarvAnarthasya tadbIja.n yo.anyathAgraha AtmanaH . tataH sa.nsArasampAtaH santatakleshalakShaNaH .. 498.. adhyAsAdeva sa.nsAro naShTe.adhyAse na dR^ishyate . tadetadubhaya.n spaShTaM pashya tvaM baddhamuktayoH .. 499.. baddhaM pravR^ittito viddhi mukta.n viddhi nivR^ittitaH . pravR^ittireva sa.nsAro nivR^ittirmuktiriShyate .. 500.. AtmanaH so.ayamadhyAso mithyAj~nAnapuraHsaraH . asatkalpo.api sa.nsAra.n tanute rajjusarpavat .. 501.. upAdhiyogasAmye.api jIvavatparamAtmanaH . upAdhibhedAnno bandhastatkAryamapi ki~nchana .. 502.. asyopAdhiH shuddhasattvapradhAnA mAyA yatra tvasya nAstyalpabhAvaH . sattvasyaivotkR^iShTatA tena bandho no vikShepastatkR^ito leshamAtraH .. 503.. sarvaj~no.apratibaddhabodhavibhavastenaiva devaH svayaM mAyA.n svAmavalambya nishchalatayA svachChandavR^ittiH prabhuH . sR^iShTisthityadanapraveshayamanavyApAramAtrechChayA kurvankrIDati tadrajastama ubhe sa.nstabhya shaktyA svayA .. 504.. tasmAdAvR^itivikShepau ki~nchitkartu.n na shaknutaH . svayameva svatantro.asau tatpravR^ittinirodhayoH .. 505.. tameva sAdhukarmeti shrutirvakti maheshituH . nigrahe.anugrahe shaktirAvR^itikShepayoryataH .. 506.. rajasastamasashchaiva prAbalya.n sattvahAnataH . jIvopAdhau tathA jIve tatkAryaM balavattaram .. 507.. tena bandho.asya jIvasya sa.nsAro.api cha tatkR^itaH . samprAptaH sarvadA yatra duHkhaM bhUyaH sa IkShate .. 508.. etasya sa.nsR^iterheturadhyAso.arthaviparyayaH . adhyAsamUlamaj~nAnamAhurAvR^itilakShaNam ..509 .. \section{##verses 510-519 Knowledge destroys Ignorance, not Action##} .. 28 .. aj~nAnanivR^ittiH .. aj~nAnasya nivR^ittistu j~nAnenaiva na karmaNA . avirodhitayA karma naivAj~nAnasya bAdhakam .. 510.. karmaNA jAyate jantuH karmaNaiva pralIyate . karmaNaH kAryamevaiShA janmamR^ityuparamparA .. 511.. naitasmAtkarmaNaH kAryamanyadasti vilakShaNam . aj~nAnakArya.n tatkarma yato.aj~nAnena vardhate .. 512.. yadyena vardhate tena nAshastasya na sidhyati . yena yasya sahAvasthA nirodhAya na kalpate .. 513.. nAshakatva.n tadubhayoH ko nu kalpayitu.n kShamaH . sarva.n karmAvirodhyeva yato.aj~nAnasya sarvadA .. 514.. tato.aj~nAnasya vichChittiH karmaNA naiva sidhyati . yasya pradhvaMsajanako yatsa.nyogo.asti tatkShaNe .. 515.. tayoreva virodhitva.n yuktaM bhinnasvabhAvayoH . tamaHprakAshayoryadvatparasparavirodhitA .. 516.. aj~nAnaj~nAnayostadvadubhayoreva dR^ishyate . na j~nAnena vinA.aj~nAnanAshaH kenApi sidhyati .. 517.. tasmAdaj~nAnavichChittyai j~nAna.n sampAdayetsudhIH . AtmAnAtmavivekena j~nAna.n sidhyati nAnyathA .. 518.. yuktyAtmAnAtmanostasmAtkaraNIya.n vivechanam . anAtmanyAtmatAbuddhigranthiryena vidIryate .. 519.. \section{##verses 520-611 Refutation of the false doctrines##} .. 29 .. kumata khaNDanam .. 520\-611 AtmAnAtmavivekArtha.n vivAdo.aya.n nirUpyate . yenAtmAnAtmanostattva.n viviktaM prasphuTAyate .. 520.. mUDhA ashrutavedAntAH svayaM paNDitamAninaH . IshaprasAdarahitAH sadguroshcha bahirmukhAH .. 521.. vivadanti prakAra.n ta.n shR^iNu vakShyAmi sAdaram . atyantapAmaraH kashchitputra Atmeti manyate .. 522.. AtmanIva svaputre.api prabalaprItidarshanAt . putre tu puShTe puShTo.aha.n naShTe naShTo.ahamityataH .. 523.. anubhUtibalAchchApi yuktito.api shruterapi . AtmA vai putranAmAsItyeva.n cha vadati shrutiH .. 524.. dIpAddIpo yathA tadvatpituH putraH prajAyate . piturguNAnA.n tanaye bIjA~NkuravadIkShaNAt .. 525.. ato.ayaM putra Atmeti manyate bhrAntimattamaH . tanmata.n dUShayatyanyaH putra AtmA katha.n tviti .. 526.. prItimAtrAtkathaM putra AtmA bhavitumarhati . anyatrApIkShyate prItiH kShetrapAtradhanAdiShu .. 527.. putrAdvishiShTA dehe.asminprANinAM prItiriShyate . pradIpte bhavane putra.n tyaktvA jantuH palAyate .. 528.. ta.n vikrINAti dehArthaM pratikUla.n nihanti cha . tasmAdAtmA tu tanayo na bhavechcha kadAchana .. 529.. guNarUpAdisAdR^ishya.n dIpavanna sute pituH . avya~NgAjjAyate vya~NgaH suguNAdapi durguNaH .. 530.. AbhAsamAtrAstAH sarvA yuktayo.apyuktayo.api cha . putrasya pitR^ivadgehe sarvakAryeShu vastuShu .. 531.. svAmitvadyotanAyAsminnAtmatvamupacharyate . shrutyA tu mukhyayA vR^ittyA putra Atmeti nochyate .. 532.. aupachArikamAtmatvaM putre tasmAnna mukhyataH . ahampadapratyayArtho deha eva na chetaraH .. 533.. pratyakShaH sarvajantUnA.n deho.ahamiti nishchayaH . eSha puruSho.annarasamaya ityapi cha shrutiH .. 534.. puruShatva.n vadatyasya svAtmA hi puruShastataH . AtmAya.n deha eveti chArvAkeNa vinishchitam .. 535.. tanmata.n dUShayatyanyo.asahamAnaH pR^ithagjanaH . deha AtmA katha.n nu syAtparatantro hyachetanaH .. 536.. indriyaishchAlyamAno.aya.n cheShTate na svataH kvachit . AshrayashchakShurAdInA.n gR^ihavadgR^ihamedhinAm .. 537.. bAlyAdinAnAvasthAvA~nshuklashoNitasambhavaH . ataH kadApi dehasya nAtmatvamupapadyate .. 538.. badhiro.aha.n cha kANo.ahaM mUka ityanubhUtitaH . indriyANi bhavantyAtmA yeShAmastyarthavedanam .. 539.. indriyANA.n chetanatva.n dehe prANAH prajApatim . etametyetyUchuriti shrutyaiva pratipAdyate .. 540.. yatastasmAdindriyANA.n yuktamAtmatvamityamum . nishchaya.n dUShayatyanyo.asahamAnaH pR^ithagjanaH .. 541.. indriyANi katha.n tvAtmA karaNAni kuThAravat . karaNasya kuThArAdeshchetanatva.n na hIkShyate .. 542.. shrutyAdhidevatAmevendriyeShUpacharyate . na tu sAkShAdindriyANA.n chetanatvamudIryate .. 543.. achetanasya dIpAderarthAbhAsakatA yathA . tathaiva chakShurAdInA.n jaDAnAmapi sidhyati .. 544.. indriyANA.n cheShTayitA prANo.ayaM pa~nchavR^ittikaH . sarvAvasthAsvavasthAvAnso.ayamAtmatvamarhati . aha.n kShudhAvA.nstR^iShNAvAnityAdyanubhavAdapi .. 545.. shrutyAnyo.antara AtmA prANamaya itIryate yasmAt . tasmAtprANasyAtmatva.n yukta.n no karaNasa.nj~nAnA.n kvApi .. 546.. iti nishchayametasya dUShayatyaparo jaDaH . bhavatyAtmA katha.n prANo vAyurevaiSha AntaraH .. 547.. bahiryAtyantarAyAti bhastrikAvAyuvanmuhuH . na hita.n vA.ahita.n vA svamanyadvA veda ki~nchana .. 548 .. jaDasvabhAvashchapalaH karmayuktashcha sarvadA . prANasya bhAnaM manasi sthite supte na dR^ishyate .. 549.. manastu sarva.n jAnAti sarvavedanakAraNam . yattasmAnmana evAtmA prANastu na kadAchana .. 550.. sa~NkalpavAnaha.n chintAvAnaha.n cha vikalpavAn . ityAdyanubhavAdanyo.antara AtmA manomayaH .. 551.. ityAdishrutisadbhAvAdyuktA manasa AtmatA . iti nishchayametasya dUShayatyaparo jaDaH .. 552.. kathaM manasa Atmatva.n karaNasya dR^igAdivat . kartR^iprayojya.n karaNa.n na svaya.n tu pravartate .. 553.. karaNaprayoktA yaH kartA tasyaivAtmatvamarhati . AtmA svatantraH puruSho na prayojyaH kadAchana .. 554.. aha.n kartAsmyahaM bhoktA sukhItyanubhavAdapi . buddhirAtmA bhavatyeva buddhidharmo hyaha~NkR^itiH .. 555.. anyo.antara AtmA vij~nAnamaya iti vadati nigamaH . manaso.api cha bhinna.n vij~nAnamaya.n kartR^irUpamAtmAnam .. 556.. vij~nAna.n yaj~na.n tanute karmANi tanute.api cha . ityasya kartR^itA shrutyA mukhataH pratipAdyate . tasmAdyuktAtmatA buddheriti bauddhena nishchitam .. 557.. prAbhAkaratArkikashcha tAvubhAvapyamarShayA . tannishchaya.n dUShayato buddhirAtmA katha.n nviti .. 558.. buddheraj~nAnakAryatvAdvinAshitvAtpratikShaNam . buddhyAdInA.n cha sarveShAmaj~nAne layadarshanAt .. 559.. aj~no.ahamityanubhavAdAstrIbAlAdigocharAt . bhavatyaj~nAnamevAtmA na tu buddhiH kadAchana .. 560.. vij~nAnamayAdanya.n tvAnandamayaM para.n tathAtmAnam . anyo.antara AtmAnandamaya iti hi vadati vedo.api .. 561.. duHkhapratyayashUnyatvAdAnandamayatA matA . aj~nAne sakala.n suptau buddhyAdi pravilIyate .. 562.. duHkhino.api suShuptyAdAvAnandamayatA tataH . suptau ki~nchinna jAnAmItyanubhUtishcha dR^ishyate .. 563.. yata evamato yuktA hyaj~nAnasyAtmatA dhruvam . iti tannishchayaM bhATTA dUShayanti svayuktibhiH .. 564.. kathamaj~nAnamevAtmA j~nAna.n chApyupalabhyate . j~nAnAbhAve katha.n vidyuraj~no.ahamiti chAj~natAm . asvApsa.n sukhamevAha.n na jAnAmyatra ki~nchana .. 565.. ityaj~nAnamapi j~nAnaM prabuddheShu pradR^ishyate . praj~nAnaghana evAnandamaya ityapi shrutiH .. 566.. prabravItyubhayAtmatvamAtmanaH svayameva hi . AtmAtashchijjaDatanuH khadyota iva sammataH .. 567.. na kevalAj~nAnamayo ghaTakuDyAdivajjaDaH . iti nishchayameteShA.n dUShayatyaparo jaDaH .. 568.. j~nAnAj~nAnamayastvAtmA kathaM bhavitumarhati . parasparaviruddhatvAttejastimiravattayoH .. 569.. sAmAnAdhikaraNya.n vA sa.nyogo vA samAshrayaH . tamaHprakAshavajj~nAnAj~nAnayorna hi sidhyati .. 570.. aj~nAnamapi vij~nAnaM buddhirvApi cha tadguNAH . suShuptau nopalabhyante yatki~nchidapi vAparam .. 571.. mAtrAdilakShaNa.n ki.n tu shUnyamevopalabhyate . suShuptau nAnyadastyeva nAhamapyAsamityanu .. 572.. suptotthitajanaiH sarvaiH shUnyamevAnusmaryate . yattataH shUnyamevAtmA na j~nAnAj~nAnalakShaNaH .. 573.. vedenApyasadevedamagra AsIditi sphuTam . niruchyate yatastasmAchChUnyasyaivAtmatA matA .. 574.. asanneva ghaTaH pUrva.n jAyamAnaH pradR^ishyate . na hi kumbhaH puraivAntaH sthitvodeti bahirmukhaH .. 575.. yattasmAdasataH sarva.n sadida.n samajAyata . tataH sarvAtmanA shUnyasyaivAtmatva.n samarhati .. 576.. ityevaM paNDitammanyaiH parasparavirodhibhiH . tattanmatAnurUpAlpashrutiyuktyanubhUtibhiH .. 577.. nirNItamatajAtAni khaNDitAnyeva paNDitaiH . shrutibhishchApyanubhavairbAdhakaiH prativAdinAm .. 578.. yatastasmAttu putrAdeH shUnyAntasya visheShataH . susAdhitamanAtmatva.n shrutiyuktyanubhUtibhiH .. 579.. na hi pramANAntarabAdhitasya yAthArthyama~NgIkriyate mahadbhiH . putrAdishUnyAntamanAtmatattva\- mityeva vispaShTamataH sujAtam .. 580.. shiShyaH | suShuptikAle sakale vilIne shUnya.n vinA nAnyadihopalabhyate . shUnya.n tvanAtmA na tataH paraH ko.apyAtmAbhidhAnastvanubhUyate.arthaH .. 581.. yadyasti chAtmA kimu nopalabhyate suptau yathA tiShThati kiM pramANam . ki.n lakShaNo.asau sa katha.n na bAdhyate prabAdhyamAneShvahamAdiShu svayam .. 582.. etatsa.nshayajAta.n me hR^idayagranthilakShaNam . Chindhi yuktimahAkhaDgadhArayA kR^ipayA guro .. 583.. shrIguruH | atisUkShmataraH prashnastavAya.n sadR^isho mataH . sUkShmArthadarshana.n sUkShmabuddhiShveva pradR^ishyate .. 584.. shR^iNu vakShyAmi sakala.n yadyatpR^iShTa.n tvayAdhunA . rahasyaM parama.n sUkShma.n j~nAtavya.n cha mumukShubhiH .. 585.. buddhyAdi sakala.n suptAvanulIna.n svakAraNe . avyakte vaTavadbIje tiShThatyavikR^itAtmanA .. 586.. tiShThatyeva svarUpeNa na tu shUnyAyate jagat . kvachida~NkurarUpeNa kvachidbIjAtmanA vaTaH . kAryakAraNarUpeNa yathA tiShThatyadastathA .. 587.. avyAkR^itAtmanAvasthA.n jagato vadati shrutiH . suShuptyAdiShu taddheda.n tarhyavyAkR^itamityasau .. 588.. imamarthamavij~nAya nirNIta.n shrutiyuktibhiH . jagato darshana.n shUnyamiti prAhuratadvidaH .. 589.. nAsataH sata utpattiH shrUyate na cha dR^ishyate . udeti narashR^i~NgAtki.n khapuShpAtkiM bhaviShyati .. 590.. prabhavati na hi kumbho.avidyamAno mR^idashchet.h prabhavatu sikatAyA vAthavA vAriNo vA . na hi bhavati cha tAbhyA.n sarvathA kvApi tasmA\- dyata udayati yo.artho.astyatra tasya svabhAvaH .. 591.. anyathA viparIta.n syAtkAryakAraNalakShaNam . niyata.n sarvashAstreShu sarvalokeShu sarvataH .. 592.. kathamasataH sajjAyeteti shrutyA niShiddhyate tasmAt . asataH sajjanana.n no ghaTate mithyaiva shUnyashabdArthaH .. 593.. avyaktashabdite prAj~ne satyAtmanyatra jAgrati . katha.n sidhyati shUnyatva.n tasya bhrAntashiromaNe .. 594.. suShuptau shUnyameveti kena pu.nsA taveritam . hetunAnumita.n kena katha.n j~nAta.n tvayochyatAm .. 595.. iti pR^iShTo mUDhatamo vadiShyati kimuttaram . naivAnurUpaka.n li~Nga.n vaktA vA nAsti kashchana . suShuptisthitashUnyasya boddhA ko nvAtmanaH paraH .. 596.. svenAnubhUta.n svayameva vakti svasuptikAle sthitashUnyabhAvam . tatra svasattAmanavekShya mUDhaH svasyApi shUnyatvamayaM bravIti .. 597.. avedyamAnaH svayamanyalokaiH sauShuptika.n dharmamavaiti sAkShAt . buddhyAdyabhAvasya cha yo.atra boddhA sa eva AtmA khalu nirvikAraH .. 598.. yasyeda.n sakala.n vibhAti mahasA tasya svaya.njyotiShaH sUryasyeva kimasti bhAsakamiha praj~nAdi sarva.n jaDam . na hyarkasya vibhAsaka.n kShititale dR^iShTa.n tathaivAtmano nAnyaH ko.apyanubhAsako.anubhavitA nAtaH paraH kashchana .. 599.. yenAnubhUyate sarva.n jAgratsvapnasuShuptiShu . vij~nAtAramima.n ko nu katha.n veditumarhati .. 600.. sarvasya dAhako vahnirvahnernAnyo.asti dAhakaH . yathA tathAtmano j~nAturj~nAtA ko.api na dR^ishyate .. 601.. upalabhyeta kenAya.n hyupalabdhA svaya.n tataH . upalabdhyantarAbhAvAnnAyamAtmopalabhyate .. 602.. buddhyAdivedyavilayAdayameka eva suptau na pashyati shR^iNoti na vetti ki~nchit . sauShuptikasya tamasaH svayameva sAkShI bhUtvAtra tiShThati sukhena cha nirvikalpaH .. 603.. suShuptAvAtmasadbhAve pramANaM paNDitottamAH . viduH svapratyabhij~nAnamAbAlavR^iddhasammatam .. 604.. pratyabhij~nAyamAnatvaM li~NgamatrAnumApakam . smaryamANasya sadbhAvaH sukhamasvApsamityayam .. 605.. purAnubhUto no chettu smR^iteranudayo bhavet . ityAditarkayuktishcha sadbhAve mAnamAtmanaH .. 606.. yatrAtmano.akAmayitR^itvabuddhiH svapnAnavekShApi cha tatsuShuptam . ityAtma sadbhAva udIryate.atra shrutyApi tasmAchChrutiratra mAnam .. 607.. akAmayitR^itA svapnAdarshana.n ghaTate katham . avidyamAnasya tata AtmAstitvaM pratIyate .. 608.. etaiH pramANairastIti j~nAtaH sAkShitayA budhaiH . AtmAya.n kevalaH shuddhaH sachchidAnandalakShaNaH .. 609.. sattvachittvAnandatAdilakShaNaM pratyagAtmanaH . kAlatraye.apya bAdhyatva.n sattva.n nityasvarUpataH .. 610.. shuddhachaitanyarUpatva.n chittva.n j~nAnasvarUpataH . akhaNDasukharUpatvAdAnandatvamitIryate .. 611.. \section{##verses 612-617 The eternal nature of the Atman##} .. 30 .. shAshvatalakShaNam .. anusyUtAtmanaH sattA jAgratsvapnasuShuptiShu . ahamasmItyato nityo bhavatyAtmAyamavyayaH .. 612.. sarvadApyAsamityevAbhinnapratyaya IkShyate . kadApi nAsaM netyasmAdAtmano nityatA matA .. 613.. AyAtAsu gatAsu shaishavamukhAvasthAsu jAgranmukhA\- svanyAsvapyakhilAsu vR^ittiShu dhiyo duShTAsvaduShTAsvapi . ga~NgAbha~NgaparamparAsu jalavatsattAnuvR^ittAtmana\- stiShThatyeva sadA sthirAhamahamityekAtmatA sAkShiNaH .. 614.. pratipadamahamAdayo vibhinnAH kShaNapariNAmitayA vikAriNaste . na pariNatiramuShya niShkalatvA\- dayamavikAryata eva nitya AtmA .. 615.. yaH svapnamadrAkShamaha.n sukha.n yo.a\- svApsa.n sa evAsmyatha jAgarUkaH . ityevamachChinnatayAnubhUyate sattAtmano nAsti hi sa.nshayo.atra .. 616.. shrutyuktAH ShoDashakalAshchidAbhAsasya nAtmanaH . niShkalatvAnnAsya layastasmAnnityatvamAtmanaH .. 617.. \section{##verses 618-622 The intelligent nature of the Atman##} .. 31 .. chitsvarUpam .. jaDaprakAshakaH sUryaH prakAshAtmaiva no jaDaH . buddhyAdibhAsakastasmAchchitsvarUpastathA mataH .. 618.. kuDyAdestu jaDasya naiva ghaTate bhAna.n svataH sarvadA sUryAdiprabhayA vinA kvachidapi pratyakShametattathA . buddhyAderapi na svato.astyaNurapi sphUrtirvinaivAtmanA so.aya.n kevalachinmayashshrutimato bhAnuryathA ru~NmayaH .. 619.. svabhAsane vAnyapadArthabhAsane nArkaH prakAshAntaramIShadichChati . svabodhane vApyahamAdibodhane tathaiva chiddhAturayaM parAtmA .. 620.. anyaprakAsha.n na kimapyapekShya yato.ayamAbhAti nijAtmanaiva . tataH svaya.njyotiraya.n chidAtmA na hyAtmabhAne paradIptyapekShA .. 621.. ya.n na prakAshayati ki~nchidino.api chandraH no vidyutaH kimuta vahnirayaM mitAbhaH . yaM bhAntametamanubhAti jagatsamastaM so.aya.n svaya.n sphurati sarvadashAsu chAtmA .. 622.. \section{##verses 623-634 The blissful nature of the Atman##} .. 32 .. AnandasvarUpam .. AtmanaH sukhasvarUpAdAnandatva.n svalakShaNam . parapremAspadatvena sukharUpatvamAtmanaH .. 623.. sukhahetuShu sarveShAM prItiH sAvadhirIkShyate . kadApi nAvadhiH prIteH svAtmani prANinA.n kvachit .. 624.. kShINendriyasya jIrNasya samprAptotkramaNasya vA . asti jIvitumevAshA svAtmA priyatamo yataH .. 625.. AtmAtaH paramapremAspadaH sarvasharIriNAm . yasya sheShatayA sarvamupAdeyatvamR^ichChati .. 626.. eSha eva priyatamaH putrAdapi dhanAdapi . anyasmAdapi sarvasmAdAtmAyaM paramAntaraH .. 627.. priyatvena mata.n yattu tatsadA na priya.n nR^iNAm . vipattAvapi sampattau yathAtmA na tathAparaH .. 628.. AtmA khalu priyatamo.asubhR^itA.n yadarthA bhAryAtmajAptagR^ihavittamukhAH padArthAH . vANijyakarShaNa gavAvanarAjasevA\- bhaiShajyakaprabhR^itayo vividhAH kriyAshcha .. 629.. pravR^ittishcha nivR^ittishcha yachcha yAvachcha cheShTitam . AtmArthameva nAnyArtha.n nAtaH priyatamaH paraH .. 630.. tasmAdAtmA kevalAnandarUpo yaH sarvasmAdvastunaH preShTha uktaH . yo vA asmAnmanyate.anyaM priya.n yaM so.aya.n tasmAchChokamevAnubhu~Nkte .. 631.. shiShyaH | aparaH kriyate prashno mayAya.n kShamyatAM prabho . aj~navAgaparAdhAya kalpate na mahAtmanAm .. 632.. AtmAnyaH sukhamanyachcha nAtmanaH sukharUpatA . AtmanaH sukhamAshAsya.n yatate sakalo janaH .. 633.. AtmanaH sukharUpatve prayatnaH kimu dehinAm . eSha me sa.nshayaH svAmin kR^ipayaiva nirasyatAm .. 634.. ## verses 635-672 Atman the only way to happiness## .. 33 .. duHkhaprada.n vastu sukha.n dAtu.n na samarhati .. 635\-672 shrIguruH | AnandarUpamAtmAnamaj~nAtvaiva pR^ithagjanaH . bahiHsukhAya yatate na tu kashchidvidanbudhaH .. 635.. aj~nAtvaiva hi nikShepaM bhikShAmaTati durmatiH . svaveshmani nidhi.n j~nAtvA ko nu bhikShAmaTetsudhIH .. 636.. sthUla.n cha sUkShma.n cha vapuH svabhAvato duHkhAtmaka.n svAtmatayA gR^ihItvA . vismR^itya cha sva.n sukharUpamAtmano duHkhapradebhyaH sukhamaj~na ichChati .. 637.. nahi duHkhaprada.n vastu sukha.n dAtu.n samarhati . ki.n viShaM pibato jantoramR^itatvaM prayachChati .. 638.. AtmAnyaH sukhamanyachchetyeva.n nishchitya pAmaraH . bahiHsukhAya yatate satyameva na sa.nshayaH .. 639.. iShTasya vastuno dhyAnadarshanAdyupabhuktiShu . pratIyate ya AnandaH sarveShAmiha dehinAm .. 640.. sa vastudharmo no yasmAnmanasyevopalabhyate . vastudharmasya manasi katha.n syAdupalambhanam .. 641.. anyatra tvanyadharmANAmupalambho na dR^ishyate . tasmAnna vastudharmo.ayamAnandastu kadAchana .. 642.. nApyeSha dharmo manaso.asatyarthe tadadarshanAt . asati vya~njake vya~Ngya.n nodetIti na manyatAm .. 643.. satyarthe.api cha nodeti hyAnandastUktalakShaNaH . satyapi vya~njake vya~NgyAnudayo naiva sammataH .. 644.. duradR^iShTAdika.n nAtra pratibandhaH prakalpyatAm . priyasya vastuno lAbhe duradR^iShTa.n na sidhyati .. 645.. tasmAnna mAnaso dharmo nirguNatvAnna chAtmanaH . ki.n tu puNyasya sA.nnidhyAdiShTasyApi cha vastunaH .. 646.. sattvapradhAne chitte.asmi.nstvAtmaiva pratibimbati . AnandalakShaNaH svachChe payasIva sudhAkaraH .. 647.. so.ayamAbhAsa Anandashchitte yaH pratibimbitaH . puNyotkarShApakarShAbhyAM bhavatyuchchAvachaH svayam .. 648.. sArvabhaumAdibrahmAnta.n shrutyA yaH pratipAditaH . sa kShayiShNuH sAtishayaH prakShINe kAraNe layam .. 649.. yAtyeSha viShayAnando yastu puNyaikasAdhanaH . ye tu vaiShayikAnandaM bhu~njate puNyakAriNaH .. 650.. duHkha.n cha bhogakAle.api teShAmante mahattaram . sukha.n viShayasampR^ikta.n viShasampR^iktabhaktavat .. 651.. bhogakAle.api bhogAnte duHkhameva prayachChati . sukhamuchchAvachatvena kShayiShNutvabhayena cha .. 652.. bhogakAle bhavennR^INAM brahmAdipadabhAjinAm . rAjasthAnapraviShTAnA.n tAratamyaM mata.n yathA .. 653.. tathaiva duHkhaM jantUnAM brahmAdipadabhAjinAm . na kA~NkShaNIya.n viduShA tasmAdvaiShayika.n sukham .. 654.. yo bimbabhUta AnandaH sa AtmAnandalakShaNaH . shAshvato nirdvayaH pUrNo nitya eko.api nirbhayaH .. 655.. lakShyate pratibimbenAbhAsAnandena bimbavat . pratibimbo bimbamUlo vinA bimba.n na sidhyati .. 656.. yattato bimba AnandaH pratibimbena lakShyate . yuktyaiva paNDitajanairna kadApyanubhUyate .. 657.. avidyAkAryakaraNasa~NghAteShu puroditaH . AtmA jAgratyapi svapne na bhavatyeSha gocharaH .. 658.. sthUlasyApi cha sUkShmasya duHkharUpasya varShmaNaH . laye suShuptau sphurati pratyagAnandalakShaNaH .. 659.. na hyatra viShayaH kashchinnApi buddhyAdi ki~nchana . Atmaiva kevalAnandamAtrastiShThati nirdvayaH .. 660.. pratyabhij~nAyate sarvaireSha suptotthitairjanaiH . sukhamAtratayA nAtra sa.nshaya.n kartumarhasi .. 661.. tvayApi pratyabhij~nAta.n sukhamAtratvamAtmanaH . suShuptAdutthitavatA sukhamasvApsamityanu .. 662.. duHkhAbhAvaH sukhamiti yaduktaM pUrvavAdinA . anAghrAtopaniShadA tadasAraM mR^iShA vachaH .. 663.. duHkhAbhAvastu loShTAdau vidyate nAnubhUyate . sukhalesho.api sarveShAM pratyakSha.n tadida.n khalu .. 664.. sadaya.n hyeSha eveti prastutya vadati shrutiH . sadghano.aya.n chidghano.ayamAnandaghana ityapi .. 665.. AnandaghanatAmasya svarUpaM pratyagAtmanaH . dhanyairmahAtmabhidhIrairbrahmavidbhiH saduttamaiH .. 666.. aparokShatayaivAtmA samAdhAvanubhUyate . kevalAnandamAtratvenaivamatra na sa.nshayaH .. 667.. svasvopAdhyanurUpeNa brahmAdyAH sarvajantavaH . upajIvantyamuShyaiva mAtrAmAnandalakShaNAm .. 668.. AsvAdyate yo bhakShyeShu sukhakR^inmadhuro rasaH . sa guDasyaiva no teShAM mAdhurya.n vidyate kvachit .. 669.. tadvadviShayasA.nnidhyAdAnando yaH pratIyate . bimbAnandA.nshavisphUrtirevAsau na jaDAtmanAm .. 670.. yasya kasyApi yogena yatra kutrApi dR^ishyate . AnandaH sa parasyaiva brahmaNaH sphUrtilakShaNaH .. 671.. yathA kuvalayollAsashchandrasyaiva prasAdataH . tathAnandodayo.apyeShA.n sphuraNAdeva vastunaH .. 672.. \section{##verses 673-702 The non-dual nature of the Atman##} .. 34 .. advitIyatvam .. sattva.n chittva.n tathAnandaH svarUpaM paramAtmanaH . tathAnandasvarUpaM nirguNasya guNAyogAdguNAstu na bhavanti te .. 673.. visheShaNa.n tu vyAvR^ittyai bhaveddrvyAntare sati . paramAtmAdvitIyo.ayaM prapa~nchasya mR^iShAtvataH .. 674.. vastvantarasyAbhAvena na vyAvartyaH kadAchana . kevalo nirguNashcheti nirguNatva.n niruchyate .. 675.. shrutyaiva na tatasteShA.n guNatvamupapadyate . uShNatva.n cha prakAshashcha yathA vahnestathAtmanaH .. 676.. sattvachittvAnandatAdi svarUpamiti nishchitam . ata eva sajAtIyavijAtIyAdilakShaNaH .. 677.. bhedo na vidyate vastunyadvitIye parAtmani . prapa~nchasyApavAdena vijAtIyakR^itA bhidA .. 678.. neShyate tatprakAra.n te vakShyAmi shR^iNu sAdaram . aherguNavivartasya guNamAtratvavat sataH .. 679.. vivartasyAsya jagataH sanmAtratvena darshanam . apavAda iti prAhuradvaitabrahmadarshinaH .. 680.. vyutkrameNa tadutpatterdraShTavya.n sUkShmabuddhibhiH . pratItasyAsya jagataH sanmAtratva.n suyuktibhiH .. 681.. chaturvidha.n sthUlasharIrajAtaM tadbhojyamannAdi tadAshrayAdi . brahmANDametatsakala.n sthaviShTha\- mIkSheta pa~nchIkR^itabhUtamAtram .. 682.. yatkAryarUpeNa yadIkShyate ta\- ttanmAtramevAtra vichAryamANe . mR^itkAryabhUta.n kalashAdi samya\- gvichArita.n sanna mR^ido vibhidyate .. 683.. antarbahishchApi mR^ideva dR^ishyate mR^ido na bhinna.n kalashAdi ki~nchana . grIvAdimadyatkalasha.n taditthaM na vAchyametachcha mR^ideva nAnyat .. 684.. svarUpatastatkalashAdinAmnA mR^ideva mUDhairabhidhIyate tataH . nAmno hi bhedo na tu vastubhedaH pradR^ishyate tatra vichAryamANe .. 685.. tasmAddhi kArya.n na kadApi bhinnaM svakAraNAdasti yatastato.a~Nga . yadbhautika.n sarvamida.n tathaiva tadbhUtamAtra.n na tato.api bhinnam .. 686.. tacchApi pa~nchIkR^itabhUtajAtaM shabdAdibhiH svasvaguNaishcha sArdhaM vapU.nShi sUkShmANi cha sarvameta\- dbhavatyapa~nchIkR^itabhUtamAtram .. 687.. tadapyapa~nchIkR^itabhUtajAtaM rajastamaHsattvaguNaishcha sArdham . avyaktamAtraM bhavati svarUpataH sAbhAsamavyaktamida.n svaya.n cha .. 688.. AdhArabhUta.n yadakhaNDamAdyaM shuddhaM paraM brahma sadaikarUpam . sanmAtramevAstyatha no vikalpaH sataH para.n kevalameva vastu .. 689.. ekashchandraH sadvitIyo yathA syA\- ddR^iShTerdoShAdeva pu.nsastathaikam . brahmAstyetadbuddhidoSheNa nAnA doShe naShTe bhAti vastvekameva .. 690.. rajjoH svarUpAdhigamena sarpadhI rajjvA.n vilInA tu yathA tathaiva . brahmAvagatyA tu jagatpratIti\- statraiva lInA tu saha bhrameNa .. 691.. bhrAnyoditadvaitamatiprashAntyA sadaikamevAsti sadAdvitIyam . tato vijAtIyakR^ito.atra bhedo na vidyate brahmaNi nirvikalpe .. 692.. yadAstyupAdhistadabhinna AtmA tadA sajAtIya ivAvabhAti . svapnArthavattasya mR^iShAtmakatvA\- ttadapratItau svayameSha AtmA . brahmaikyatAmeti pR^itha~N na bhAti tataH sajAtIyakR^ito na bhedaH .. 693.. ghaTAbhAve ghaTAkAsho mahAkAsho yathA tathA . upAdhyabhAve tvAtmaiSha svayaM brahmaiva kevalam .. 694.. pUrNa eva sadAkAsho ghaTe satyapyasatyapi . nityapUrNasya nabhaso vichChedaH kena sidhyati .. 695.. achChinnashChinnavadbhAti pAmarANA.n ghaTAdinA . grAmakShetrAdyavadhibhirbhinneva vasudhA yathA .. 696.. tathaiva paramaM brahma mahatA.n cha mahattamam . parichChinnamivAbhAti bhrAntyA kalpitavastunA .. 697.. tasmAdbrahmAtmanorbhedaH kalpito na tu vAstavaH . ata eva muhuH shrutyApyekatvaM pratipAdyate .. 698.. brahmAtmanostattvamasItyadvayatvopapattaye . pratyakShAdivirodhena vAchyayornopapadyate . tattvampadArthayoraikya.n lakShyayoreva sidhyati .. 699.. shiShyaH \- syAttattvampadayoH svAminarthaH katividho mataH . padayoH ko nu vAchyArtho lakShyArtha ubhayoshcha kaH .. 700.. vAchyaikatvavivakShAyA.n virodhaH kaH pratIyate . lakShyArthayorabhinnatve sa katha.n vinivartate .. 701.. ekatvakathane kA vA lakShaNAtrorarIkR^itA . etatsarva.n karuNayA samyaktvaM pratipAdaya .. 702.. \section{##verses 703-708 The meaning of the words 'That' and 'Thou'##} .. 35 .. tattvampadayorarthaH .. shR^iNuShvAvahito vidvannadya te phalita.n tapaH . vAkyArthashrutimAtreNa samyagj~nAnaM bhaviShyati .. 703.. yAvanna tattvampadayorarthaH samyagvichAryate . tAvadeva nR^iNAM bandho mR^ityusa.nsAralakShaNaH .. 704.. avasthA sachchidAnandAkhaNDaikarasarUpiNI . mokShaH sidhyati vAkyArthAparokShaj~nAnataH satAm .. 705.. vAkyArtha eva j~nAtavyo mumukShorbhavamuktaye . tasmAdavahito bhUtvA shR^iNu vakShye samAsataH .. 706.. arthA bahuvidhAH proktA vAkyAnAM paNDitottamaiH . vAchyalakShyAdibhedena prastuta.n shrUyatA.n tvayA .. 707.. vAkye tattvamasItyatra vidyate yatpadatrayam . tatrAdau vidyamAnasya tatpadasya nigadyate .. 708.. \section{##verses 709-732 The direct meaning of the word 'That'##} .. 36 .. tatpadasya samyagarthaH .. shAstrArthakovidairartho vAchyo lakShya iti dvidhA . vAchyArtha.n te pravakShyAmi paNDitairya udIritaH .. 709.. samaShTirUpamaj~nAna.n sAbhAsa.n sattvabR^i.nhitam . viyadAdivirADanta.n svakAryeNa samanvitam .. 710.. chaitanya.n tadavachChinna.n satyaj~nAnAdilakShaNam . sarvaj~natveshvaratvAntaryAmitvAdiguNairyutam .. 711.. jagatsraShTR^itvapAtR^itvasa.nhartR^itvAdidharmakam . sarvAtmanA bhAsamAna.n yadameya.n guNaishcha tat .. 712.. avyaktamaparaM brahma vAchyArtha iti kathyate . nIlamutpalamityatra yathA vAkyArthasa~NgatiH .. 713.. tathA tattvamasItyatra nAsti vAkyArthasa~NgatiH . paTAdvyAvartate nIla utpalena visheShitaH .. 714.. shauklyAdvyAvartate nIlenotpala.n tu visheShitam . itthamanyonyabhedasya vyAvartakatayA tayoH .. 715.. visheShaNavisheShyatvasa.nsargasyetarasya vA . vAkyArthatve pramANAntaravirodho na vidyate .. 716.. ataH sa~NgachChate samyagvAkyArtho bAdhavarjitaH . eva.n tattvamasItyatra vAkyArtho na sama~njasaH .. 717.. tadarthasya parokShatvAdivishiShTachiterapi . tvamarthasyAparokShatvAdivishiShTachiterapi .. 718.. tathaivAnyonyabhedasya vyAvartakatayA tayoH . visheShaNavisheShyatvasa.nsargasyetarasya vA .. 719.. vAkyArthatve virodho.asti pratyakShAdikR^itastataH . sa~NgachChate na vAkyArthastadvirodha.n cha vachmi te .. 720.. sarveshatvasvatantratvasarvaj~natvAdibhirguNaiH . sarvottamaH satyakAmaH satyasa~Nkalpa IshvaraH .. 721.. tatpadArthastvamarthastu ki~nchijj~no duHkhajIvanaH . sa.nsAryaya.n tadgatiko jIvaH prAkR^italakShaNaH .. 722.. kathamekatvamanayorghaTate viparItayoH . pratyakSheNa virodho.ayamubhayorupalabhyate .. 723.. viruddhadharmAkrAntatvAtparasparavilakShaNau . jIveshau vahnituhinAviva shabdArthato.api cha .. 724.. pratyakShAdivirodhaH syAdityaikye tayoH parityakte . shrutivachanavirodho bhavati mahAnsmR^itivachanavirodhashcha .. 725.. shrutyApyekatvamanayostAtparyeNa nigadyate . muhustattvamasItyasmAda~NgIkArya.n shrutervachaH .. 726.. vAkyArthatve vishiShTasya sa.nsargasya cha vA punaH . ayathArthatayA so.aya.n vAkyArtho na mataH shruteH .. 727.. akhaNDaikarasatvena vAkyArthaH shrutisammataH . sthUlasUkShmaprapa~nchasya sanmAtratvaM punaH punaH .. 728.. darshayitvA suShuptau tadbrahmAbhinnatvamAtmanaH . upapAdya sadaikatvaM pradarshayitumichChayA .. 729.. aitadAtmyamida.n sarvamityuktvaiva sadAtmanoH . tyuktaiva bravIti shrutirekatvaM brahmaNo.advaitasid.hdhaye .. 730.. sati prapa~nche jIve vA.advaitatvaM brahmaNaH kutaH . atastayorakhaNDatvamekatva.n shrutisammatam .. 731.. viruddhA.nshaparityAgAtpratyakShAdirna bAdhate . aviruddhA.nshagrahaNAnna shrutyApi virudhyate .. 732.. \section{##verses 733-759 The indirect meaning ascertained##} .. 37 .. vAchyArthAnupapattiH .. lakShaNA hyupagantavyA tato vAkyArthasid.hdhaye . vAchyArthAnupapattyaiva lakShaNAbhyupagamyate .. 733.. sambandho.anupapattyA cha lakShaNeti jagurbudhAH . ga~NgAyA.n ghoSha ityAdau yA jahallakShaNA matA .. 734.. na sA tattvamasItyatra vAkya eShA pravartate . ga~NgAyA api ghoShasyAdhArAdheyatvalakShaNaH .. 735.. sarvo viruddho vAkyArthastatra pratyakShatastataH . ga~NgAsambandhavattIre lakShaNA sampravartate .. 736.. tathA tattvamasItyatra chaitanyaikatvalakShaNe . vivakShite tu vAkyArthe.aparokShatvAdilakShaNaH .. 737.. virudhyate bhAgamAtro na tu sarvo virudhyate . tasmAjjahallakShaNAyAH pravR^ittirnAtra yujyate .. 738.. vAchyArthasya tu sarvasya tyAge na phalamIkShyate . nAlikeraphalasyeva kaThinatvadhiyA nR^iNAm .. 739.. ga~NgApada.n yathA svArtha.n tyaktvA lakShayate taTam . tatpada.n tvampada.n vApi tyaktvA svArtha.n yathAkhilam .. 740.. tvamartha.n vA tvadartha.n vA yadi lakShayati svayam . tadA jahallakShaNAyAH pravR^ittirupapadyate .. 741.. na sha~NkanIyamityAryairj~nAtArthe na hi lakShaNA . tatpada.n tvampada.n vApi shrUyate cha pratIyate .. 742.. tadarthashcha katha.n tatra sampravarteta lakShaNA . atra shoNo dhAvatIti vAkyavanna pravartate .. 743.. ajahallakShaNA vApi sA jahallakShaNA yathA . guNasya gamana.n loke viruddha.n dravyamantarA .. 744.. atastamaparityajya tadguNAshrayalakShaNaH . lakShyAdirlakShyate tatra lakShaNAsau pravartate .. 745.. vAkye tattvamasItyatra brahmAtmaikatvabodhake . parokShatvAparokShatvAdivishiShTachitordvayoH .. 746.. ekatvarUpavAkyArtho viruddhA.nshAvivarjanAt . na sidhyati yatastasmAnnAjahallakShaNA matA .. 747.. tatpada.n tvampada.n chApi svakIyArthavirodhinam . a.nsha.n samyakparityajya svAviruddhA.nshasa.nyutam .. 748.. tvamartha.n vA tvadartha.n vA samyaglakShayataH svayam . bhAgalakShaNayA sAdhya.n kimastIti na sha~NkyatAm .. 749.. aviruddhaM padArthAntarA.nsha.n svA.nsha.n cha tatkatham . ekaM pada.n lakShaNayA sa.nlakShayitumarhati .. 750.. padAntareNa sid.hdhAyAM padArthapramitau svataH . tadarthapratyayApekShA punarlakShaNayA kutaH .. 751.. tasmAttattvamasItyatra lakShaNA bhAgalakShaNA . vAkyArthasya tvakhaNDaikarasatAsid.hdhaye matA .. 752.. bhAga.n viruddha.n santyajyAvirodho lakShyate yayA . sA bhAgalakShaNetyAhurlakShaNaj~nA vichakShaNAH .. 753.. so.aya.n devadatta iti vAkya.n vAkyArtha eva vA . devadattaikyarUpasvavAkyArthAnavabodhakam .. 754.. deshakAlAdivaishiShTya.n viruddhA.nsha.n nirasya cha . aviruddha.n devadattadehamAtra.n svalakShaNam .. 755.. bhAgalakShaNayA samyaglakShayatyanayA yathA . tathA tattvamasItyatra vAkya.n vAkyArtha eva vA .. 756.. parokShatvAparokShatvAdivishiShTachitordvayoH . ekatvarUpavAkyArthaviruddhA.nshamupasthitam .. 757.. parokShatvAparokShatvasarvaj~natvAdilakShaNam . buddhyAdisthUlaparyantamAvidyakamanAtmakam .. 758.. parityajyAviruddhA.nsha.n shuddhachaitanyalakShaNam . vastu kevalasanmAtra.n nirvikalpa.n nira~njanam .. 759.. \section{##verses 760-794 The unified meaning##} .. 38 .. arthasamanvayaH .. lakShayatyanayA samyagbhAgalakShaNayA tataH . sarvopAdhivinirmukta.n sachchidAnandamadvayam .. 760.. nirvisheSha.n nirAbhAsamatAdR^ishamanIdR^isham . anirdeshyamanAdyantamananta.n shAntamachyutam . apratarkyamavij~neya.n nirguNaM brahma shiShyate .. 761.. upAdhivaishiShTyakR^ito virodho brahmAtmanorekatayAdhigatyAm . upAdhivaishiShTya udasyamAne na kashchidapyasti virodha etayoH .. 762.. tayorupAdhishcha vishiShTatA cha taddharmabhAktva.n cha vilakShaNatvam . bhrAntyA kR^ita.n sarvamidaM mR^iShaiva svapnArthavajjAgrati naiva satyam .. 763.. nidrAsUtasharIradharmasukhaduHkhAdiprapa~ncho.api vA jIveshAdibhidApi vA na cha R^ita.n kartu.n kvachichChakyate . mAyAkalpitadeshakAlajagadIshAdibhramastAdR^ishaH ko bhedo.astyanayordvayostu katamaH satyo.anyataH ko bhavet .. 764.. na svapnajAgaraNayorubhayorvisheShaH sa.ndR^ishyate kvachidapi bhramajairvikalpaiH . yaddraShTR^idarshanamukhairata eva mithyA svapno yathA nanu tathaiva hi jAgaro.api .. 765.. avidyAkAryatastulyau dvAvapi svapnajAgarau . draShTR^idarshanadR^ishyAdikalpanobhayataH samA .. 766.. abhAva ubhayoH suptau sarvairapyanubhUyate . na kashchidanayorbhedastasmAnmithyAtvamarhataH .. 767.. bhrAntyA brahmaNi bhedo.aya.n sajAtIyAdilakShaNaH . kAlatraye.api he vidvan vastuto naiva kashchana .. 768.. yatra nAnyatpashyatIti shrutirdvaita.n niShedhati . kalpitasya bhramAdbhUmni mithyAtvAvagamAya tat .. 769.. yatastato brahma sadAdvitIyaM vikalpashUnya.n nirupAdhi nirmalam . nirantarAnandaghana.n nirIhaM nirAspada.n kevalamekameva .. 770.. naivAsti kAchana bhidA na guNapratIti\- rno vAkpravR^ittirapi vA na manaHpravR^ittiH . yatkevalaM paramashAntamanantamAdya\- mAnandamAtramavabhAti sadadvitIyam .. 771.. yadidaM parama.n satya.n tattva.n sachchitsukhAtmakam . ajarAmaraNa.n nitya.n satyametadvacho mama .. 772.. na hi tva.n deho.asAvasurapi cha vApyakShanikaro mano vA buddhirvA kvachidapi tathAha~NkR^itirapi . na chaiShA.n sa~NghAtastvamu bhavati vidvan shR^iNu paraM yadeteShA.n sAkShI sphuraNamamala.n tattvamasi hi .. 773.. yajjAyate vastu tadeva vardhate tadeva mR^ityu.n samupaiti kAle . janmaiva te nAsti tathaiva mR^ityu\- rnAstyeva nityasya vibhorajasya .. 774.. ya eSha deho janitaH sa eva samedhate nashyati karmayogAt . tvametadIyAsvakhilAsvavasthA\- svavasthitaH sAkShyasi bodhamAtraH .. 775.. yatsvaprakAshamakhilAtmakamAsuShupte\- rekAtmanAhamahamityavabhAti nityam . buddheH samastavikR^iteravikAri boddhR^i yadbrahma tattvamasi kevalabodhamAtram .. 776.. svAtmanyanastamayasa.nvidi kalpitasya vyomAdisarvajagataH pradadAti sattAm . sphUrti.n svakIyamahasA vitanoti sAkShAt.h yadbrahma tattvamasi kevalabodhamAtram .. 777.. samyaksamAdhiniratairvimalAntara~Nge sAkShAdavekShya nijatattvamapArasaukhyam . santuShyate paramaha.nsakulairajasraM yadbrahma tattvamasi kevalabodhamAtram .. 778.. antarbahiH svayamakhaNDitamekarUpa\- mAropitArthavaduda~nchati mUDhabuddheH . mR^itsnAdivadvigatavikriyamAtmavedyaM yadbrahma tattvamasi kevalabodhamAtram .. 779.. shrutyuktamavyayamanantamanAdimadhya\- mavyaktamakSharamanAshrayamaprameyam . AnandasadghanamanAmayamadvitIyaM yadbrahma tattvamasi kevalabodhamAtram .. 780.. sharIratadyogatadIyadharmA\- dyAropaNaM bhrAntivashAttvayIdam . na vastutaH ki~nchidatastvajastvaM mR^ityorbhaya.n kvAsti tavAsi pUrNaH .. 781.. yadyaddR^iShTaM bhrAntimatyA svadR^iShTyA tattatsamyagvastudR^iShTyA tvameva . tvatto nAnyadvastu ki~nchittu loke kasmAdbhItiste bhavedadvayasya .. 782.. pashyatastvahameveda.n sarvamityAtmanAkhilam . bhaya.n syAdviduShaH kasmAtsvasmAnna bhayamiShyate .. 783.. tasmAttvamabhaya.n nitya.n kevalAnandalakShaNam . niShkala.n niShkriya.n shAntaM brahmaivAsi sadAdvayam .. 784.. j~nAtR^ij~nAnaj~neyavihIna.n j~nAturabhinna.n j~nAnamakhaNDam . j~neyAj~neyatvAdivimukta.n shuddhaM buddha.n tattvamasi tvam .. 785.. antaHpraj~natvAdivikalpairaspR^iShTa.n yattaddR^ishimAtram . sattAmAtra.n samarasameka.n shuddhaM buddha.n tattvamasi tvam .. 786.. sarvAkAra.n sarvamasarva.n sarvaniShedhAvadhibhUta.n yat . satya.n shAshvatamekamananta.n shuddhaM buddha.n tattvamasi tvam .. 787.. nityAnandAkhaNDaikarasa.n niShkalamakriyamastavikAram . pratyagabhinnaM paramavyakta.n shuddhaM buddha.n tattvamasi tvam .. 788.. tvaM pratyastAsheShavisheSha.n vyomevAntarbahirapi pUrNam . brahmAnandaM paramadvaita.n shuddhaM buddha.n tattvamasi tvam .. 789.. brahmaivAhamahaM brahma nirguNa.n nirvikalpakam . ityevAkhaNDayA vR^ittyA tiShTha brahmaNi niShkriye .. 790.. akhaNDAmevaitA.n ghaTitaparamAnandalaharIM paridhvastadvaitapramitimamalA.n vR^ittimanisham . amu~nchAnaH svAtmanyanupamasukhe brahmaNi pare ramasva prArabdha.n kShapaya sukhavR^ittyA tvamanayA .. 791.. brahmAnandarasAsvAdatatpareNaiva chetasA . samAdhiniShThito bhUtvA tiShTha vidvansadA mune .. 792.. shiShyaH \- akhaNDAkhyA vR^ittireShA vAkyArthashrutimAtrataH . shrotuH sa.njAyate ki.n vA kriyAntaramapekShate .. 793.. samAdhiH kaH katividhastatsid.hdheH kimu sAdhanam . samAdherantarAyAH ke sarvametannirUpyatAm .. 794.. \section{##verses 795-818 The fitness of the aspirant##} .. 39 .. adhikAraH .. shrIguruH \- mukhyagauNAdibhedena vidyante.atrAdhikAriNaH . teShAM praj~nAnusAreNAkhaNDA vR^ittirudeShyati .. 795.. udeShyate shraddhAbhaktipuraHsareNa vihitenaiveshvara.n karmaNA santoShyArjitatatprasAdamahimA janmAntareShveva yaH . nityAnityavivekatIvraviratinyAsAdibhiH sAdhanai\- ryuktaH saH shravaNe satAmabhimato mukhyAdhikAri dvijaH .. 796.. adhyAropApavAdakramamanusaratA deshikenAtra vetrA vAkyArthe bodhyamAne sati sapadi sataH shuddhabuddheramuShya . nityAnandAdvitIya.n nirupamamamala.n yatpara.n tattvamekaM tadbrahmaivAhamasmItyudayati paramAkhaNDatAkAravR^ittiH .. 797.. akhaNDAkAravR^ittiH sA chidAbhAsasamanvitA . AtmAbhinnaM paraM brahma viShayIkR^itya kevalam .. 798.. bAdhate tadgatAj~nAna.n yadAvaraNalakShaNam . akhaNDAkArayA vR^ittyA tvaj~nAne bAdhite sati .. 799.. tatkArya.n sakala.n tena samaM bhavati bAdhitam . tantudAhe tu tatkAryapaTadAho yathA tathA .. 800.. tasya kAryatayA chittavR^ittirbhavati bAdhitA . upaprabhA yathA sUryaM prakAshayitumakShamA .. 801.. tadvadeva chidAbhAsachaitanya.n vR^ittisa.nsthitam . svaprakAshaM paraM brahma prakAshayitumakShamam .. 802.. prachaNDAtapamadhyasthadIpavannaShTadIdhitiH . tattejasAbhibhUta.n sallInopAdhitayA tataH .. 803.. bimbabhUtaparabrahmamAtraM bhavati kevalam . yathApanIte tvAdarshe pratibimbamukha.n svayam .. 804.. mukhamAtraM bhavettadvadetachchopAdhisa~NkShayAt . ghaTAj~nAne yathA vR^ittyA vyAptayA bAdhite sati .. 805##,####,## ghaTa.n visphurayatyeShaH chidAbhAsa svatejasA . na tathA svaprabhe brahmaNyAbhAsa upayujyate .. 806.. ata eva mata.n vR^ittivyApyatva.n vastunaH satAm . na phalavyApyatA tena na virodhaH parasparam .. 807.. shrutyoditastato brahma j~neyaM buddhyaiva sUkShmayA . praj~nAmAndyaM bhavedyeShA.n teShA.n na shrutimAtrataH .. 808.. syAdakhaNDAkAravR^ittirvinA tu mananAdinA . shravaNAnmananAddhyAnAttAtparyeNa nirantaram .. 809.. buddheH sUkShmatvamAyAti tato vastUpalabhyate . mandapraj~nAvatA.n tasmAtkaraNIyaM punaH punaH .. 810.. shravaNaM manana.n dhyAna.n samyagvastUpalabdhaye . sarvavedAntavAkyAnA.n ShaDbhirli~NgaiH sadadvaye .. 811.. pare brahmaNi tAtparyanishchaya.n shravaNa.n viduH . shrutasyaivAdvitIyasya vastunaH pratyagAtmanaH .. 812.. vedAntavAkyAnuguNayuktibhistvanuchintanam . manana.n tachChrutArthasya sAkShAtkaraNakAraNam .. 813.. vijAtIyasharIrAdipratyayatyAgapUrvakam . sajAtIyAtmavR^ittInAM pravAhakaraNa.n yathA .. 814.. tailadhArAvadachChinnavR^ittyA taddhyAnamiShyate . tAvatkAlaM prayatnena kartavya.n shravaNa.n sadA .. 815.. pramANasa.nshayo yAvatsvabuddherna nivartate . prameyasa.nshayo yAvattAvattu shrutiyuktibhiH .. 816.. AtmayAtArthyanishchittyai kartavyaM mananaM muhuH . viparItAtmadhIryAvanna vinashyati chetasi . tAvannirantara.n dhyAna.n kartavyaM mokShamichChatA .. 817.. yAvanna tarkeNa nirAsito.api dR^ishyaprapa~nchastvaparokShabodhAt . vilIyate tAvadamuShya bhikSho\- rdhyAnAdi samyakkaraNIyameva .. 818.. \section{##verses 819-826 Samadhi, absolute and relative##} .. 40 .. savikalpaH\-nirvikalpaH samAdhiH .. savikalpo nirvikalpa iti dvedhA nigadyate . samAdhiH savikalpasya lakShaNa.n vachmi tachChR^iNu .. 819.. j~nAtrAdyavilayenaiva j~neye brahmaNi kevale . tadAkArAkAritayA chittavR^itteravasthitiH .. 820.. sadbhiH sa eva vij~neyaH samAdhiH savikalpakaH . mR^ida evAvabhAne.api mR^iNmayadvipabhAnavat .. 821.. sanmAtravastubhAne.api tripuTI bhAti sanmayI . samAdhirata evAya.n savikalpa itIryate .. 822.. j~nAtrAdibhAvamutsR^ijya j~neyamAtrasthitirdR^iDhA . manaso nirvikalpaH syAtsamAdhiryogasa.nj~nitaH .. 823.. jale nikShiptalavaNa.n jalamAtratayA sthitam . pR^itha~N na bhAti ki.n tvambha ekamevAvabhAsate .. 824.. yathA tathaiva sA vR^ittirbrahmamAtratayA sthitA . pR^itha~N na bhAti brahmaivAdvitIyamavabhAsate .. 825.. j~nAtrAdikalpanAbhAvAnmato.aya.n nirvikalpakaH . vR^itteH sadbhAvabAdhAbhyAmubhayorbheda iShyate .. 826.. \section{##verses 827-865 The internal nature of samadhi##} .. 41 .. samAdhilakShaNam .. samAdhisuptyordhyAna.n chAj~nAna.n suptyAM tu neShyate . savikalpo nirvikalpaH samAdhI dvAvimau hR^idi .. 827.. mumukShoryatnataH kAryau viparItanivR^ittaye . kR^ite.asminviparItAyA bhAvanAyA nivartanam .. 828.. j~nAnasyApratibaddhattva.n sadAnandashcha sidhyati . dR^ishyAnuviddhaH shabdAnuviddhashcheti dvidhA mataH .. 829.. savikalpastayoryattallakShaNa.n vachmi tachChR^iNu . kAmAdipratyayairdR^ishyaiH sa.nsargo yatra dR^ishyate .. 830.. so.aya.n dR^ishyAnuviddhaH syAtsamAdhiH savikalpakaH . ahammamedamityAdikAmakrodhAdivR^ittayaH .. 831.. dR^ishyante yena sa.ndraShTrA dR^ishyAH syurahamAdayaH . kAmAdisarvavR^ittInA.n draShTAramavikAriNam .. 832.. sAkShiNa.n sva.n vijAnIyAdyastAH pashyati niShkriyaH . kAmAdInAmaha.n sAkShI dR^ishyante te mayA yataH .. 833.. iti sAkShitayAtmAna.n jAnAtyAtmani sAkShiNam . dR^ishya.n kAmAdi sakala.n svAtmanyeva vilApayet .. 834.. nAha.n deho nApyasurnAkShavargo nAha~NkAro no mano nApi buddhiH . antasteShA.n chApi tadvikriyANAM sAkShI nityaH pratyagevAhamasmi .. 835.. vAchaH sAkShI prANavR^itteshcha sAkShI buddheH sAkShI buddhivR^itteshcha sAkShI . chakShuHshrotrAdIndriyANA.n cha sAkShI sAkShI nityaH pratyagevAhamasmi .. 836.. nAha.n sthUlo nApi sUkShmo na dIrgho nAhaM bAlo no yuvA nApi vR^iddhaH . nAha.n kANo nApi mUko na ShaNDaH sAkShI nityaH pratyagevAhamasmi .. 837.. nAsmyAgantA nApi gantA na hantA nAha.n kartA na prayoktA na vaktA . nAhaM bhoktA no sukhI naiva duHkhI sAkShI nityaH pratyagevAhamasmi .. 838.. nAha.n yogI no viyogI na rAgI nAha.n krodhI naiva kAmI na lobhI . nAhaM baddho nApi yukto na muktaH sAkShI nityaH pratyagevAhamasmi .. 839.. nAntaHpraj~no no bahiHpraj~nako vA naiva praj~no nApi chApraj~na eShaH . nAha.n shrotA nApi mantA na boddhA sAkShI nityaH pratyagevAhamasmi .. 840.. na me.asti dehendriyabuddhiyogo na puNyalesho.api na pApaleshaH . kShudhApipAsAdiShaDUrmidUraH sadA vimukto.asmi chideva kevalaH .. 841.. apANipAdo.ahamavAgachakShu\- raprANa evAsmyamanA hyabuddhiH . vyomeva pUrNo.asmi vinirmalo.asmi sadaikarUpo.asmi chideva kevalaH .. 842.. iti svamAtmAnamavekShamANaH pratItadR^ishyaM pravilApayansadA . jahAti vidvAnviparItabhAvaM svAbhAvikaM bhrAntivashAtpratItam .. 843.. viparItAtmatAsphUrtireva muktiritIryate . sadA samAhitasyaiva saiShA sidhyati nAnyathA .. 844.. na veShabhAShAbhiramuShya mukti\- ryA kevalAkhaNDachidAtmanA sthitiH . tatsid.hdhaye svAtmani sarvadA sthito jahyAdahantAM mamatAmupAdhau .. 845.. svAtmatattva.n samAlambya kuryAtprakR^itinAshanam . tenaiva mukto bhavati nAnyathA karmakoTibhiH .. 846.. j~nAtvA deva.n sarvapAshApahAniH kShINaiH kleshairjanmamR^ityuprahANiH . ityevaiShA vaidikI vAgbravIti kleshakShatyA.n janmamR^ityuprahANim .. 847.. bhUyo janmAdyaprasaktirvimuktiH kleshakShatyAM bhAti janmAdyabhAvaH . kleshakShatyA heturAtmaikaniShThA tasmAtkAryA hyAtmaniShThA mumukShoH .. 848.. kleshAH syurvAsanA eva jantorjanmAdikAraNam . j~nAnaniShThAgninA dAhe tAsA.n no janmahetutA .. 849.. bIjAnyagnipradagdhAni na rohanti yathA punaH . j~nAnadagdhaistathA kleshairnAtmA sampadyate punaH .. 850.. tasmAnmumukShoH kartavyA j~nAnaniShThA prayatnataH . niHsheShavAsanAkShatyai viparItanivR^ittaye .. 851.. j~nAnaniShThAtatparasya naiva karmopayujyate . karmaNo j~nAnaniShThAyA na sidhyati sahasthitiH .. 852.. na kadApi saha sthitiH parasparaviruddhatvAttayorbhinnasvabhAvayoH . kartR^itvabhAvanApUrva.n karma j~nAna.n vilakShaNam .. 853.. dehAtmabuddhervichChittyai j~nAna.n karma vivR^iddhaye . aj~nAnamUlaka.n karma j~nAna.n tUbhayanAshakam .. 854.. j~nAnena karmaNo yogaH katha.n sidhyati vairiNA . sahayogo na ghaTate yathA timiratejasoH .. 855.. nimeShonmeShayorvApi tathaiva j~nAnakarmaNoH . pratIchIM pashyataH pu.nsaH kutaH prAchIvilokanam . pu.nsAM pratyakpravaNachittasya kutaH karmaNi yogyatA .. 856.. j~nAnaikaniShThAniratasya bhikSho\- rnaivAvakAsho.asti hi karmatantre . tadeva karmAsya tadeva sandhyA tadeva sarva.n na tato.anyadasti .. 857.. buddhikalpitamAlinyakShAlana.n snAnamAtmanaH . tenaiva shuddhiretasya na mR^idA na jalena cha .. 858.. svasvarUpe manaHsthAnamanuShThAna.n tadiShyate . karaNatrayasAdhya.n yattanmR^iShA tadasatyataH .. 859.. viniShidhyAkhila.n dR^ishya.n svasvarUpeNa yA sthitiH . sA sandhyA tadanuShThAna.n taddAna.n taddhi bhojanam .. 860.. vij~nAtaparamArthAnA.n shuddhasattvAtmanA.n satAm . yatInA.n kimanuShThAna.n svAnusandhi.n vinAparam .. 861.. tasmAtkriyAntara.n tyaktvA j~nAnaniShThAparo yatiH . sadAtmaniShThayA tiShThennishchalastatparAyaNaH .. 862.. kartavya.n svochita.n karma yogamAroDhumichChatA . ArohaNa.n kurvatastu karma nArohaNaM matam .. 863.. yoga.n samArohati yo mumukShuH kriyAntara.n tasya na yuktamIShat . kriyAntarAsaktamanAH patatyasau tAladrumArohaNakartR^ivaddhruvam .. 864.. yogArUDhasya sid.hdhasya kR^itakR^ityasya dhImataH . nAstyeva hi bahirdR^iShTiH kA kathA tatra karmaNAm . dR^ishyAnuviddhaH kathitaH samAdhiH savikalpakaH .. 865.. \section{##verses 866-898 Deep concentration blended with the sruti##} .. 42 .. shrutyavagamya.n tathyam .. shuddho.ahaM buddho.ahaM pratyagrUpeNa nityasid.hdho.aham . shAnto.ahamananto.aha.n satataparAnandasindhurevAham .. 866.. Adyo.ahamanAdyo.aha.n vA~NmanasAsAdhyavastumAtro.aham . nigamavachovedyo.ahamanavadyAkhaNDabodharUpo.aham .. 867.. viditAviditAnyo.ahaM mAyAtatkAryaleshashUnyo.aham . kevaladR^igAtmako.aha.n sa.nvinmAtraH sakR^idvibhAto.aham .. 868.. aparo.ahamanaparo.ahaM bahirantashchApi pUrNa evAham . ajaro.ahamakSharo.aha.n nityAnando.ahamadvitIyo.aham .. 869.. pratyagabhinnamakhaNDa.n satyaj~nAnAdilakShaNa.n shuddham . shrutyavagamya.n tathyaM brahmaivAhaM para.n jyotiH .. 870.. eva.n sanmAtragAhinyA vR^ittyA tanmAtragAhakaiH . shabdaiH samarpita.n vastu bhAvayennishchalo yatiH .. 871.. kAmAdidR^ishyapravilApapUrvakaM shuddho.ahamityAdikashabdamishraH . dR^ishyeva niShThasya ya eSha bhAvaH shabdAnuviddhaH kathitaH samAdhiH .. 872.. dR^ishyasyApi cha sAkShitvasamullekhasya chAtmani . sAkShitvAtsamullekhanamAtmani nivartakamanovasthA nirvikalpa itIryate .. 873.. savikalpasamAdhi.n yo dIrghakAla.n nirantaram . satkArapUrvaka.n kuryAnnirvikalpo.asya sidhyati .. 874.. nirvikalpakasamAdhiniShThayA tiShThato bhavati nityatA dhruvam . udbhavAdyapagatirnirargalA nityanishchalanirantanirvR^itiH .. 875.. vidvAnahamidamiti vA ki~nchi\- dbAhyAbhyantaravedanashUnyaH . svAnandAmR^itasindhunimagna\- stUShNImAste kashchidananyaH .. 876.. nirvikalpaM paraM brahma yattasminneva niShThitAH . ete dhanyA eva muktA jIvanto.api bahirdR^ishAm .. 877.. yathA samAdhitritaya.n yatnena kriyate hR^idi . tathaiva bAhyadeshe.api kArya.n dvaitanivR^ittaye .. 878.. tatprakAraM pravakShyAmi nishAmaya samAsataH . adhiShThAnaM paraM brahma sachchidAnandalakShaNam .. 879.. tatrAdhyastamidaM bhAti nAmarUpAtmaka.n jagat . sattva.n chittva.n tathAnandarUpa.n yadbrahmaNastrayam .. 880.. adhyastajagato rUpa.n nAmarUpamida.n dvayam . etAni sachchindAnandanAmarUpANi pa~ncha cha .. 881.. ekIkR^ityochyate mUrkhairida.n vishvamiti bhramAt . shaitya.n shveta.n rasa.n drAvya.n tara~Nga iti nAma cha .. 882.. ekIkR^itya tara~Ngo.ayamiti nirdishyate yathA . Aropite nAmarUpe upekShya brahmaNaH sataH .. 883.. svarUpamAtragrahaNa.n samAdhirbAhya AdimaH . sachchidAnandarUpasya sakAshAdbrahmaNo yatiH .. 884.. nAmarUpe pR^ithakkR^itvA brahmaNyeva vilApayan . adhiShThAnaM paraM brahma sachchidAnandamadvayam . yattadevAhamityeva nishchitAtmA bhaveddhruvam .. 885.. iyaM bhUrna sannApi toya.n na tejo na vAyurna kha.n nApi tatkAryajAtam . yadeShAmadhiShThAnabhUta.n vishuddhaM sadekaM para.n sattadevAhamasmi .. 886.. na shabdo na rUpa.n na cha sparshako vA tathA no raso nApi gandho na chAnyaH . yadeShAmadhiShThAnabhUta.n vishuddhaM sadekaM para.n sattadevAhamasmi .. 887.. na saddravyajAta.n guNA na kriyA vA na jAtirvisheSho na chAnyaH kadApi . yadeShAmadhiShThAnabhUta.n vishuddhaM sadekaM para.n sattadevAhamasmi .. 888.. na deho na chAkShANi na prANavAyu\- rmano nApi buddhirna chitta.n hyaha.ndhIH . yadeShAmadhiShThAnabhUta.n vishuddhaM sadekaM para.n sattadevAhamasmi .. 889.. na desho na kAlo na digvApi satsyA\- nna vastvantara.n sthUlasUkShmAdirUpam . yadeShAmadhiShThAnabhUta.n vishuddhaM sadekaM para.n sattadevAhamasmi .. 890.. etaddR^ishya.n nAmarUpAtmaka.n yaH adhiShThAna.n tadbrahma satya.n sadeti . gachCha.nstiShThanvA shayAno.api nityaM kuryAdvidvAnbAhyadR^ishyAnuviddham .. 891.. adhyastanAmarUpAdipravilApena nirmalam . advaitaM paramAnandaM brahmaivAsmIti bhAvayet .. 892.. nirvikAra.n nirAkAra.n nira~njanamanAmayam . AdyantarahitaM pUrNaM brahmaivAha.n na sa.nshayaH .. 893.. niShkala~Nka.n nirAta~Nka.n trividhachChedavarjitam . AnandamakSharaM muktaM brahmaivAsmIti bhAvayet .. 894.. nirvisheSha.n nirAbhAsa.n nityamuktamavikriyam . praj~nAnaikarasa.n satyaM brahmaivAsmIti bhAvayet .. 895.. shuddhaM buddha.n tattvasid.hdhaM paraM pratyagakhaNDitam . svaprakAshaM parAkAshaM brahmaivAsmIti bhAvayet .. 896.. susUkShmamastitAmAtra.n nirvikalpa.n mahattamam . kevalaM paramAdvaitaM brahmaivAsmIti bhAvayet .. 897.. ityeva.n nirvikArAdishabdamAtrasamarpitam . dhyAyataH kevala.n vastu lakShye chittaM pratiShThati .. 898.. \section{##verses 899-908 Nirvikalpa samadhi, absolute concentration##} .. 43 .. samAdhirakalpakaH .. brahmAnandarasAveshAdekIbhUya tadAtmanA . vR^itteryA nishchalAvasthA sa samAdhirakalpakaH .. 899.. utthAne vApyanutthAne.apyapramatto jitendriyaH . samAdhiShaTka.n kurvIta sarvadA prayato yatiH .. 900.. viparItArthadhIryAvanna niHsheSha.n nivartate . svarUpasphuraNa.n yAvanna prasid.hdhyatyanargalam . tAvatsamAdhiShaTkena nayetkAla.n nirantaram .. 901.. na pramAdo.atra kartavyo viduShA mokShamichChatA . pramAde jR^imbhate mAyA sUryApAye tamo yathA .. 902.. svAnubhUtiM parityajya na tiShThanti kShaNa.n budhAH . svAnubhUtau pramAdo yaH sa mR^ityurna yamaH satAm .. 903.. asminsamAdhau kurute prayAsaM yastasya naivAsti punarvikalpaH . sarvAtmabhAvo.apyamunaiva sid.hdhyet.h sarvAtmabhAvaH khalu kevalatvam .. 904.. sarvAtmabhAvo viduSho brahmavidyAphala.n viduH . jIvanmuktasya tasyaiva svAnandAnubhavaH phalam .. 905.. yo.ahaM mametyAdyasadAtmagAhako granthirlaya.n yAti sa vAsanAmayaH . samAdhinA nashyati karmabandho brahmAtmabodho.apratibandha iShyate .. 906.. eSha niShkaNTakaH panthA mukterbrahmAtmanA sthiteH . shuddhAtmanAM mumukShUNA.n yatsadekatvadarshanam .. 907.. tasmAttva.n chApyapramattaH samAdhI\- nkR^itvA granthi.n sAdhu nirdahya yuktaH . nityaM brahmAnandapIyUShasindhau majjankrIDanmodamAno ramasva .. 908.. \section{##verses 909-921 Yoga, or union with Brahman##} .. 44 .. yogaH .. nirvikalpa samAdhiryo vR^ittinaishchalyalakShaNaH . tameva yoga ityAhuryogashAstrArthakovidAH .. 909.. aShTAva~NgAni yogasya yamo niyama Asanam . prANAyAmastathA pratyAhArashchApi cha dhAraNA .. 910.. dhyAna.n samAdhirityeva nigadanti manIShiNaH . sarvaM brahmeti vij~nAnAdindriyagrAmasa.nyamaH .. 911.. yamo.ayamiti samprokto.abhyasanIyo muhurmuhuH . sajAtIyapravAhashcha vijAtIyatiraskR^itiH .. 912.. niyamo hi parAnando niyamAtkriyate budhaiH . sukhenaiva bhavedyasminnajasraM brahmachintanam .. 913.. Asana.n tadvijAnIyAditaratsukhanAshanam . chittAdisarvabhAveShu brahmatvenaiva bhAvanAt .. 914.. nirodhaH sarvavR^ittInAM prANAyAmaH sa uchyate . niShedhanaM prapa~nchasya rechakAkhyaH samIraNaH .. 915.. brahmaivAsmIti yA vR^ittiH pUrako vAyurIritaH . tatastadvR^ittinaishchalya.n kumbhakaH prANasa.nyamaH .. 916.. aya.n chApi prabuddhAnAmaj~nAnAM prANapIDanam . viShayeShvAtmatA.n tyaktvA manasashchiti majjanam .. 917.. pratyAhAraH sa vij~neyo.abhyasanIyo mumukShubhiH . yatra yatra mano yAti brahmaNastatra darshanAt .. 918.. manaso dhAraNa.n chaiva dhAraNA sA parA matA . brahmaivAsmIti sadvR^ittyA nirAlambatayA sthitiH .. 919.. dhyAnashabdena vikhyAtA paramAnandadAyinI . nirvikAratayA vR^ittyA brahmAkAratayA punaH .. 920.. vR^ittivismaraNa.n samyaksamAdhirdhyAnasa.nj~nakaH . samAdhau kriyamANe tu vighnA hyAyAnti vai balAt .. 921.. \section{##verses 922-923 The obstacles to yoga##} .. 45 .. yogavighnAH .. anusa.ndhAnarAhityamAlasyaM bhogalAlasam . bhaya.n tamashcha vikShepastejasspandashcha shUnyatA .. 922 eva.n yadvighnabAhulya.n tyAjya.n tadbrahmavijjanaiH . vighnAnetAnparityaktvA pramAdarahito vashI . samAdhiniShThayA brahma sAkShAdbhavitumarhasi .. 923.. \section{##verses 924-937 Direct experience gained by right knowledge##} .. 46 .. svAnubhUtiH .. iti guruvachanAchChrutipramANA\- tparamavagamya satattvamAtmayuktyA . prashamitakaraNaH samAhitAtmA kvachidachalAkR^itirAtmaniShThito.abhUt .. 924.. bahukAla.n samAdhAya svasvarUpe tu mAnasam . utthAya paramAnandAdgurumetya punarmudA .. 925.. praNAmapUrvaka.n dhImAnsagadgadamuvAcha ha . namo namaste gurave nityAnandasvarUpiNe .. 926.. muktasa~NgAya shAntAya tyaktAhantAya te namaH . dayAdhAmne namo bhUmne mahimnaH pAramasya te . naivAsti yatkaTAkSheNa brahmaivAbhavamadvayam .. 927.. ki.n karomi kva gachChAmi ki.n gR^ihNAmi tyajAmi kim . yanmayA pUrita.n vishvaM mahAkalpAmbunA yathA .. 928.. mayi sukhabodhapayodhau mahati brahmANDabudbudasahasram . mAyAmayena marutA bhUtvA bhUtvA punastirodhatte .. 929.. nityAnandasvarUpo.ahamAtmAha.n tvadanugrahAt . pUrNo.ahamanavadyo.aha.n kevalo.aha.n cha sadguro .. 930.. akartAhamabhoktAhamavikAro.ahamakriyaH . Anandaghana evAhamasa~Ngo.aha.n sadAshivaH .. 931.. tvatkaTAkShavarachAndrachandrikApAtadhUtabhavatApajashramaH . prAptavAnahamakhaNDavaibhavAnandamAtmapadamakShaya.n kShaNAt .. 932.. ChAyayA spR^iShTamuShNa.n vA shIta.n vA duShThu suShThu vA . na spR^ishatyeva yatki~nchitpuruSha.n tadvilakShaNam .. 933.. na sAkShiNa.n sAkShyadharmA saMspR^ishanti vilakShaNam . avikAramudAsIna.n gR^ihadharmAH pradIpavat .. 934.. raveryathA karmaNi sAkShibhAvo vahneryathA vAyasi dAhakatvam . rajjoryathAropitavastusa~Nga\- stathaiva kUTasthachidAtmano me .. 935.. ityuktvA sa guru.n stutvA prashrayeNa kR^itAnatiH . mumukShorupakArAya praShTavyA.nshamapR^ichChata .. 936.. jIvanmuktasya bhagavannanubhUteshcha lakShaNam . videhamuktasya cha me kR^ipayA brUhi tattvataH .. 937.. \section{##verses 938-948 The seven states of the mind##} .. 47 .. saptabhUmikAH .. shrIguruH \- vakShye tubhya.n j~nAnabhUmikAyA lakShaNamAditaH . j~nAte yasmi.nstvayA sarva.n j~nAta.n syAt pR^iShTamadya yat .. 938.. j~nAnabhUmiH shubhechChA syAtprathamA samudIritA . vichAraNA dvitIyA tu tR^itIyA tanumAnasI .. 939.. sattvApattishchaturthI syAttato.asa.nsaktinAmikA . padArthAbhAvanA ShaShThI saptamI turyagA smR^itA .. 940.. sthitaH kiM mUDha evAsmi prekShye.aha.n shAstrasajjanaiH . vairAgyapUrvamichCheti shubhechChA chochyate budhaiH .. 941.. shAstrasajjanasamparkavairAgyAbhyAsapUrvakam . sadAchArapravR^ittiryA prochyate sA vichAraNA .. 942.. vichAraNAshubhechChAbhyAmindriyArtheShu raktatA . yatra sA tanutAmeti prochyate tanumAnasI .. 943.. bhUmikAtritayAbhyAsAchchitte.arthaviratervashAt . sattvAtmani sthite shuddhe sattvApattirudAhR^itA .. 944.. dashAchatuShTayAbhyAsAdasa.nsargaphalA tu yA . rUDhasattvachamatkArA proktA sa.nsaktinAmikA .. 945.. bhUmikApa~nchakAbhyAsAtsvAtmArAmatayA bhR^isham . AbhyantarANAM bAhyAnAM padArthAnAmabhAvanAt .. 946.. paraprayuktena chiraprayatnenAvabodhanam . padArthAbhAvanA nAma ShaShThI bhavati bhUmikA .. 947.. ShaDbhUmikAchirAbhyAsAdbhedasyAnupalambhanAt . yatsvabhAvaikaniShThatva.n sA j~neyA turyagA kShitiH .. 948.. \section{##verses 949-978 The nature of knowledge##} .. 48 .. j~nAnalakShaNam .. idaM mameti sarveShu dR^ishyabhAveShvabhAvanA . jAgrajjAgraditi prAhurmahAnto brahmavittamAH .. 949.. viditvA sachchidAnandamayIM dR^ishyaparamparAm . nAmarUpaparityAgo jAgratsvapnaH samIryate .. 950.. paripUrNachidAkAshe mayi bodhAtmatA.n vinA . na ki~nchidanyadastIti jAgratsuptiH samIryate .. 951.. mUlAj~nAnavinAshena kAraNAbhAsacheShTitaiH . bandho na me.atisvalpo.api svapnajAgraditIryate .. 952.. kAraNAj~nAnanAshAdyaddraShTR^idarshanadR^ishyatA . na kAryamasti tajj~nAna.n svapnasvapnaH samIryate .. 953.. atisUkShmavimarshena svadhIvR^ittiracha~nchalA . vilIyate yadA bodhe svapnasuptiritIryate .. 954.. chinmayAkAramatibhirdhIvR^ittiprasarairgataH . AnandAnubhavo vidvan suptijAgraditIryate .. 955.. vR^ittau chirAnubhUtAntarAnandAnubhavasthitau . samAtmatA.n yo yAtyeSha suptisvapna itIryate .. 956.. dR^ishyadhIvR^ittiretasya kevalIbhAvabhAvanAt . paraM bodhaikatAvAptiH suptisuptiritIryate .. 957.. parabrahmavadAbhAti nirvikAraikarUpiNI . sarvAvasthAsu dhAraikA turyAkhyA parikIrtitA .. 958.. ityavasthAsamullAsa.n vimR^ishanmuchyate sukhI . shubhechChAditrayaM bhUmibhedAbhedayuta.n smR^itam .. 959.. yathAvadbhedabuddhyeda.n jagajjAgraditIryate . advaite sthairyamAyAte dvaite cha prashama.n gate .. 960.. pashyanti svapnavalloka.n turyabhUmisuyogataH . pa~nchamIM bhUmimAruhya suShuptipadanAmikAm .. 961.. shAntAsheShavisheShA.nshastiShThedadvaitamAtrake . antarmukhatayA nitya.n ShaShThIM bhUmimupAshritaH .. 962.. parishrAntatayA gADhanidrA luriva lakShyate . kurvannabhyAsametasyAM bhUmyA.n samyagvivAsanaH .. 963.. turyAvasthA.n saptabhUmi.n kramAtprApnoti yogirAT . videhamuktirevAtra turyAtItadashochyate .. 964.. yatra nAsanna sachchApi nAha.n nApyanaha~NkR^itiH . kevala.n kShINamanana Aste.advaite.atinirbhayaH .. 965.. antaHshUnyo bahiHshUnyaH shUnyakumbha ivAmbare . antaHpUrNo bahiHpUrNaH pUrNakumbha ivArNave .. 966.. yathAsthitamida.n sarva.n vyavahAravato.api cha . asta.n gata.n sthita.n vyoma sa jIvanmukta uchyate .. 967.. nodeti nAstamAyAti sukhe duHkhe manaH prabhA . yathAprAptasthitiryasya sa jIvanmukta uchyate .. 968.. yo jAgarti suShuptistho yasya jAgranna vidyate . yasya nirvAsano bodhaH sa jIvanmukta uchyate .. 969.. rAgadveShabhayAdInAmanurUpa.n charannapi . yo.antarvyomavadatyachChaH sa jIvanmukta uchyate .. 970.. yasya nAha~NkR^ito bhAvo buddhiryasya na lipyate . kurvato.akurvato vApi sa jIvanmukta uchyate .. 971.. yaH samastArthajAleShu vyavahAryapi shItalaH . parArtheShviva pUrNAtmA sa jIvanmukta uchyate .. 972.. dvaitavarjitachinmAtre pade paramapAvane . akShubdhachittavishrAntaH sa jIvanmukta uchyate .. 973.. ida.n jagadaya.n so.aya.n dR^ishyajAtamavAstavam . yasya chitte na sphurati sa jIvanmukta uchyate .. 974.. chidAtmAhaM parAtmAha.n nirguNo.ahaM parAtparaH . AtmamAtreNa yastiShThetsa jIvanmukta uchyate .. 975.. dehatrayAtirikto.aha.n shuddhachaitanyamasmyaham . brahmAhamiti yasyAntaH sa jIvanmukta uchyate .. 976.. yasya dehAdika.n nAsti yasya brahmeti nishchayaH . paramAnandapUrNo yaH sa jIvanmukta uchyate .. 977.. ahaM brahmAsmyahaM brahmAsmyahaM brahmeti nishchayaH . chidaha.n chidaha.n cheti sa jIvanmukta uchyate .. 978.. \section{##verses 978-1006 Videhamukti, incorporeal liberation##} .. 49 .. videhamuktiH .. jIvanmuktipada.n tyaktvA svadehe kAlasAtkR^ite . vishatyadehamuktatvaM pavano.aspandatAmiva .. 979.. muktitvaM tatastatsambabhUvAsau yadgirAmapyagocharam . yachChUnyavAdinA.n shUnyaM brahma brahmavidA.n cha yat .. 980.. vij~nAna.n vij~nAnavidAM malAnA.n cha malAtmakam . puruShaH sA~NkhyadR^iShTInAmIshvaro yogavAdinAm .. 981.. shivaH shaivAgamasthAnA.n kAlaH kAlaikavAdinAm . yatsarvashAstrasid.hdhAnta.n yatsarvahR^idayAnugam . yatsarva.n sarvaga.n vastu tattattva.n tadasau sthitaH .. 982.. brahmaivAha.n chidevAhameva.n vApi na chintyate . chinmAtrameva yastiShThedvideho mukta eva saH .. 983.. yasya prapa~nchabhAna.n na brahmAkAramapIha na . atItAtItabhAvo yo videho mukta eva saH .. 984.. chittavR^itteratIto yashchittavR^ittyavabhAsakaH . chittavR^ittivihIno yo videho mukta eva saH .. 985.. jIvAtmeti parAtmeti sarvachintAvivarjitaH . sarvasa~NkalpahInAtmA videho mukta eva saH .. 986.. o~NkAravAchyahInAtmA sarvavAchyavivarjitaH . avasthAtrayahInAtmA videho mukta eva saH .. 987.. ahinrlvayanIsarpanirmoko jIvavarjitaH . valmIke patitastiShThetta.n sarpo nAbhimanyate .. 988.. eva.n sthUla.n cha sUkShma.n cha sharIra.n nAbhimanyate . pratyagj~nAnashikhidhvaste mithyAj~nAne sahetuke .. 989.. neti netItyarUpatvAdasharIro bhavatyayam . vishvashcha taijasashchaiva prAj~nashcheti cha te trayaH .. 990.. virAT hiraNyagarbhashcheshvarashcheti cha te trayaH . virAD te trayam brahmANDa.n chaiva piNDANDa.n lokA bhUrAdayaH kramAt .. 991.. svasvopAdhilayAdeva lIyante pratyagAtmani . tUShNImeva tatastUShNI.n tUShNI.n satya.n na ki~nchana .. 992.. kAlabheda.n vastubheda.n deshabheda.n svabhedakam . ki~nchidbheda.n na tasyAsti ki~nchidvApi na vidyate .. 993.. jIveshvareti vAkye cha vedashAstreShvaha.n tviti . ida.n chaitanyamevetyaha.n chaitanyamityapi .. 994.. iti nishchayashUnyo yo videho mukta eva saH . brahmaiva vidyate sAkShAdvastuto.avastuto.api cha .. 995.. tadvidyAviShayaM brahma satyaj~nAnasukhAtmakam . shAnta.n cha tadatIta.n cha paraM brahma taduchyate .. 996.. sid.hdhAnto.adhyAtmashAstrANA.n sarvApahnava eva hi . nAvidyAstIha no mAyA shAntaM brahmaiva tadvinA .. 997.. priyeShu sveShu sukR^itamapriyeShu cha duShkR^itam . visR^ijya dhyAnayogena brahmApyeti sanAtanam .. 998.. yAvadyAvachcha sadbuddhe svaya.n santyajyate.akhilam . tAvattAvatparAnandaH paramAtmaiva shiShyate .. 999.. yatra yatra mR^ito j~nAnI paramAkSharavitsadA . pare brahmaNi lIyeta na tasyotkAntiriShyate .. 1000.. yadyatsvAbhimata.n vastu tattyajanmokShamashnute . asa~Nkalpena shastreNa Chinna.n chittamida.n yadA .. 1001.. sarva.n sarvagata.n shAntaM brahma sampadyate tadA . iti shrutvA gurorvAkya.n shiShyastu Chinnasa.nshayaH .. 1002.. j~nAtaj~neyaH sampraNamya sadguroshcharaNAmbujam . sa tena samanuj~nAto yayau nirmuktabandhanaH .. 1003.. gurureSha sadAnandasindhau nirmagnamAnasaH . pAvayanvasudhA.n sarvA.n vichachAra niruttaraH .. 1004.. ityAchAryasya shiShyasya sa.nvAdenAtmalakShaNam . nirUpitaM mumukShUNA.n sukhabodhopapattaye .. 1005.. sarvavedAntasid.hdhAntasArasa~NgrahanAmakaH . grantho.aya.n hR^idayagranthivichChittyai rachitaH satAm .. 1006.. iti shrImatparamaha.nsaparivrAjakAchAryasya shrIgovindabhagavatpUjyapAdashiShyasya shrImachCha~NkarabhagavataH kR^itau sarvavedAntasid.hdhAntasArasa~NgrahaH sampUrNaH .. .. iti .. ## Encoded by Sunder Hattangadi sunderh at hotmail.com Proofread by Sunder Hattangadi, Kalyana Krrit kalyanakrrit at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}