% Text title : bhRigu sUtram % File name : bhrigusUtram.itx % Category : sUtra, sociology\_astrology, jyotisha % Location : doc\_z\_misc\_sociology\_astrology % Author : bhRigu muni % Transliterated by : Radu Canahai clradu at yahoo.com % Proofread by : Radu Canahai, Pradeep Date % Latest update : July 6, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bhRigu sUtram ..}## \itxtitle{.. bhR^igu sUtram ..}##\endtitles ## \section{atha तन्वादिद्वादश भावस्थित रवि फलमाह} तत्रादौ लग्ने रविफलं आरोग्यं भवति ॥ 1॥ पित्तप्रकृतिः नेत्ररोगी ॥ 2॥ मेधावी सदाचारी वा ॥ 3॥ उष्णो दरवान् ॥ 4॥ मूर्खः पुत्रहीनः ॥ 5॥ तीक्ष्णबुद्धिः ॥ 6॥ अल्पभाषी प्रवासशीलः सुखी ॥ 7॥ स्वोच्चे कीर्तिमान् ॥ 8॥ बलिनिरीक्षिते विद्वान् ॥ 9॥ नीचे प्रतापवान् ॥ 10॥ ज्ञानद्वेषी दरिद्रः अन्धकः ॥ 11॥ शुभदृष्टे न दोषः ॥ 12॥ सिंहे स्वांशे नाथः ॥ 13॥ कुलीरे ज्ञानवान् ॥ 14॥ रोगी बुदबुदाक्षह्ः ॥ 15॥ मकरो हृद्रोगी ॥ 16॥ मीने स्त्रीजनसेवी ॥ 17॥ कन्यायां रवौ कन्याप्रजः दारहीनः कृतघ्नः ॥ 18॥ क्षेत्री शुभयुक्तहः आरोग्यवान् ॥ 19॥ पापयुते शत्रुनीचक्षेत्रे तृतीये वर्षे ज्वरपीडा ॥ 20॥ शुभदृष्टे न दोषः ॥ 21॥ लग्नाद्द्वितीये रविफलं मुखरोगी ॥ 22॥ पञ्चविंशतिवर्षे राजदण्डेन द्रव्यच्छेदः ॥ 23॥ उच्चे स्वक्षेत्रे न दोषः ॥ 24॥ पापयुते नेत्ररोगी ॥ 25॥ स्वल्पविद्वान् रोगी ॥ 26॥ शुभवीक्षिते धनवान् दोषादीन् व्यपहरती ॥ 27॥ नेत्रसौख्यम् ॥ 28॥ स्वोच्चे स्वक्षेत्रे वा बहुधनवान् ॥ 29॥ बुधयुते पवनवाक् ॥ 30॥ धनाधिपःस्वोच्चे वाग्मी ॥ 31॥ शास्त्रज्ञः ज्ञानवान् नेत्रसौख्यं राजयोगश्च ॥ 32॥ लग्नातृतीये रविफलं बुद्धिमान् अनुजरहितः ज्येष्ठनाशः ॥ 33॥ पञ्चमे वर्षे चतुरष्ट द्वादशवर्षे वा किञ्चित्पीडा ॥ 34॥ पापयुते क्रूरकर्ता ॥ 35॥ द्विभ्रातृमान् पराक्रमी ॥ 36॥ युद्धे शूरश्च ॥ 37॥ कीर्तिमान् निजधनभोगी ॥ 38॥ शुभयुते सोदर वृद्धिः ॥ 39॥ भावाधिपे बलयुते भ्रातृदीर्घायुः ॥ 40॥ पापयुते पापेक्षणवंशान्नाशः ॥ 41॥ शुभवीक्षणवशाद्धनवान् भोगी सुखीच ॥ 42॥ लग्नाच्चतुर्थे रविफलं हीनाङ्गः अहङ्कारी जनविरोधी उष्णदेही मनः पीडावान् ॥ 43॥ द्वात्रिंशद्वर्षे सर्वकर्मानुकूलवान् ॥ 44॥ बहुप्रतिष्ठासिद्धिः सत्तापदवी ज्ञानशौर्य सम्पन्नः ॥ 45॥ धनधान्यहीनः ॥ 46॥ भावाधिपे बलयुते स्वक्षेत्रत्रिकोणे केन्द्रे लक्षणापेक्षया आन्दोलिकाप्राप्तिः ॥ 47॥ पापयुते पापविक्षणवशाद्दुष्टस्थाने दुर्वाहनसिद्धिः ॥ 48॥ क्षेत्रहीनः ॥ 49॥ परगृह एव वासः ॥ 50॥ लग्नात्पञ्चमे रविफलं निर्धनः स्थूलदेही सप्तमे वर्षे पित्रारिष्टवान् ॥ 51॥ मेधावी अल्प पुत्रः बुद्धिमान् ॥ 52॥ भावाधिपे बलयुते पुत्रसिद्धिः ॥ 53॥ राहुकेतुयुते सर्पशापात् सुतक्षयः ॥ 54॥ कुजयुते शत्रुयुते मूलात् ॥ 55॥ शुभदृष्टयुते न दोषः ॥ 56॥ सूर्यशरभादिषु भक्तः ॥ 57॥ बलयुते पुत्रसमृद्धिः ॥ 58॥ लग्नात्षष्ठे रविफलं अल्पज्ञातिः ॥ 59॥ शत्रुवृद्धिः धनधान्यसमृद्धिः ॥ 60॥ विंशतिवर्षे नेत्र वैपरीत्यं भवति ॥ 61॥ शुभदृष्टयुते न दोषः ॥ 62॥ अहिकानन पारकृन्मन्त्रसेवी ॥ 63॥ कीर्तिमान् शोकरोगी महोष्णदेही ॥ 64॥ शुभयुते भावाधिपे देहारोग्यम् ॥ 65॥ ज्ञातिशत्रुबाहुल्यम् ॥ 66॥ भावाधिपे दुर्बले शत्रुनाशः ॥ 67॥ पितृदुर्बलः ॥ 68॥ लग्नत्सप्तमे रविफलं विवाहविलम्बनं स्त्रीद्वेषी परदाररतः दारद्वयवान् ॥ 69॥ पञ्चविंशतिवर्षे देशान्तर प्रवेशः ॥ 70॥ अभक्ष्य भक्षणः विनोदशीलः दारद्वेषी ॥ 71॥ नाशान्तबुद्धिः ॥ 72॥ स्वर्क्षेबलवति एकदारवान् ॥ 73॥ शत्रुनीचवीक्षिते पापयुते वीक्षणैर्बहुदारवान् ॥ 74॥ लग्नादष्टमे रविफलं अल्पपुत्रः नेत्ररोगी ॥ 75॥ दशमे वर्षे शिरोव्रणी ॥ 76॥ शुभयुतदृष्टे तत्परिहारः ॥ 77॥ अल्पधनवान् गोमहिष्यादिनाशः ॥ 78॥ देहे रोगः ॥ 79॥ ख्यातिमान् ॥ 80॥ भावाधिपे बलयुते इष्टक्षेत्रवान् ॥ 81॥ स्वोच्चेस्वक्षेत्रे दीर्घायुः ॥ 82॥ लग्नान्नवमे रविफलं सूर्यादिदेवताभक्तः ॥ 83॥ धार्मिकः अल्पभाग्यः पितृद्वेषी सुतदारवान् स्वोच्चे स्वक्षेत्रे तस्य पिता दीर्घायुः ॥ 84॥ बहुधनवान् तपोध्यानशीलः गुरूदेवताभक्तः ॥ 85॥ नीचारिपापक्षेत्रे पापैर्युते दृष्टे वा पितृनाशः ॥ 86॥ शुभयुते वीक्षणवशाद् वा पिता दिर्घायुः ॥ 87॥ लग्नाद्दशमे रविफलं अष्टादशवर्षे विद्यादिकारेण प्रसिद्धो भवति द्रव्यार्जनसमर्थश्च ॥ 88॥ दृष्टत्रितः राजप्रियः सत्कर्मरतः राजशूरः ख्यातिमान् ॥ 89॥ स्वोच्चे स्वक्षेत्रे बल परः ॥ 90॥ कीर्तिप्रसिद्धिः ॥ 91॥ तटाकक्षेत्रगोपुरादिब्राह्मण प्रतिष्ठासिद्धिः ॥ 92॥ पापक्षेत्रे पापयुते पापदृष्टवशात् कर्मविघ्नकरः ॥ 93॥ दुष्टकृतिः ॥ 94॥ अनाचारः दुष्कर्मकृत्पापी ॥ 95॥ लग्नादेकादशे रविफलं बहुधान्यवान् पञ्चविंशतिवर्षे वाहनसिद्धिः ॥ 96॥ धनवाग्जालद्रव्यार्जनसमर्थः प्रभु ज्वरितभृत्यजनस्नेहः ॥ 97॥ पापयुते बहुधान्यव्ययः ॥ 98॥ वाहनहीनः ॥ 99॥ स्वक्षेत्रे स्वोच्चे अधिकप्राबल्यम् ॥ 100॥ वाहनेशयुते बहुक्षेत्रे वित्ताधिकारः ॥ 101॥ वाहनयोगेन बहुभाग्यवान् ॥ 102॥ लग्नाद्द्वादशे रविफलं षट्त्रिंशद्वर्षे गुल्मरोगी ॥ 103॥ अपात्रव्ययकारी पतितः धनहानिः ॥ 104॥ गोहत्यादोषकृत् परदेशवासी ॥ 105॥ भावाधिपे बलयुते वा देवतासिद्धिः ॥ 106॥ शय्याखट्वङ्गादि सौख्यम् ॥ 107॥ पापयुते अपात्रव्ययकारी सुखशय्याहीनः ॥ 108॥ षष्ठेशयुते कुष्ठरोगयुतः शुभदृष्टियुते निवृत्तिः ॥ 109॥ पापी रोगवृद्धिमान् ॥ 110॥ \section{अथ तन्वादिद्वादशभावस्थितचन्द्रफलमाह} तत्रादौ लग्ने चन्द्रफलं रूपलावण्ययुक्तश्चपलः व्याधिना जलाच्चसौख्यः ॥ 1॥ पञ्चदशवर्षे बहुयात्रावान् ॥ 2॥ मेषवृषभकर्कलग्ने चन्द्रेशास्त्र परः ॥ 3॥ धनी सुखी नृपालः मृदुवाक् बुद्धिरहितः मृदुगात्रः बली ॥ 4॥ शुभदृष्टे बलवान् ॥ 5॥ बुद्धिमान् आरोग्यवान् वाग्जालकः धनी ॥ 6॥ लग्नेशे बलरहिते व्याधिमान् ॥ 7॥ शुभदृष्टे आरोग्यवान् ॥ 8॥ लग्नाद्द्वितीये चन्द्रफलं शोभनवान् बहुप्रतापी धनवान अल्पसन्तोषी ॥ 9॥ अष्टादशवर्षे राजद्वरेण सेनाधिपत्योगः ॥ 10॥ पापयुतेविद्याहीनः ॥ 11॥ शुभयुते बहुविद्याधनवान् ॥ 12॥ एकेनैवपूर्णचन्द्रेण सम्पूर्णधनवान् ॥ 13॥ अनेक विद्यावान् ॥ 14॥ लग्नाद्तृतीये चन्द्रफलं भगिनीसामान्यः वातशरीरी अन्नहीनः अल्पभाग्यः ॥ 15॥ चतुर्विंशतिवर्षे भाविरुपेन राजदण्डेन द्रव्यच्छेदः ॥ 16॥ गोमहिष्यादिहीनः ॥ 17॥ पिशुनः मेधावी सहोदर वृद्धि ॥ 18॥ लग्नाच्चतुर्थे चन्द्रफलं राज्याभिषिक्तः अश्ववान् क्षीरसमृद्धिः धनधान्यसमृद्धिः मातृरोगी ॥ 19॥ परस्त्रीस्तनपानकारी ॥ 20॥ मिष्ठान्नसम्पन्नः परस्त्रीलोलः सौख्यवान् ॥ 21॥ पूर्णचन्द्रं स्वक्षेत्रे बलवान् मातृदीर्घायुः क्षीणचन्द्रे पापयुते मातृनाशः ॥ 22॥ वाहनहीनः बलयुते वाहनसिद्धिः ॥ 23॥ भावाधिपे स्वोच्चे अनेकाश्वादिवाहनसिद्धिः ॥ 24॥ लग्नात्पञ्चमे चन्द्रफलं स्त्रीदेवतासिद्धिः भार्यारूपवती ॥ 25॥ क्वचित् कोपवती ॥ 26॥ स्तनमध्येलाञ्छनं भवति ॥ 27॥ चतुष्पादलाभः स्त्रीद्वयं बहुक्षीरलाभः सत्त्वयुतः बहुश्रमोत्पन्नः चिन्तावान् स्त्रीप्रजावान् एकपुत्रवान् ॥ 28॥ स्त्रीदेवतोपासनावान् ॥ 29॥ शुभयुते वीक्षणवशादनुग्रहसमर्थः ॥ 30॥ पापयुतेक्षणवशान्निग्रहसमर्थः ॥ 31॥ पूर्णचन्द्रे बलवान् अन्नदानप्रीतिः अनेकबुधप्रसादैश्वर्यसम्पन्नः सत्कर्मकृत् भाग्यसमृद्धिः राजयोगी ज्ञानवान् ॥ 32॥ लग्नात्षष्ठे चन्द्रफलं अधिकदारिद्र्यदेही ॥ 33॥ षट्त्रिंशद्वर्षे विधवासङ्गमी तत्र पापयुते हीनपापकरः ॥ 34॥ राहुकेतुयुते अर्थहीनः ॥ 35॥ घोरः शत्रुकलहवान् सहोदरहीन अग्निमान्ददिरोगी ॥ 36॥ तटाककूपादिषु जलादिगण्डः ॥ 37॥ पापयुते रोगवान् ॥ 38॥ क्षीणचन्द्रे पुर्णफलानि ॥ 39॥ शुभयुते बलवान् अरोगी ॥ 40॥ लग्नात्सप्तमे चन्द्रफलं मृदुभाषी पार्श्वनेत्रः द्वात्रिंशद्वर्षे स्त्रीयुक्तः ॥ 41॥ स्त्रीलोलः स्त्रीमूलेन ग्रन्थिशस्त्रादिपीडा ॥ 42॥ राजप्रसादलाभः ॥ 43॥ भावाधिपे बलयुते स्त्रीद्वयम् ॥ 44॥ क्षीणचन्द्रे कलत्रनाशः पूर्णचन्द्रे बलयुते स्वोच्चे एकदारवान् ॥ 45॥ भोगलुब्धः ॥ 46॥ लग्नादष्टमे चन्द्रफलं अल्पवाहनवान् ॥ 47॥ तडाकादिषुगण्डः ॥ 48॥ स्त्रीमूलेनबन्धुजन परित्यागी ॥ 49॥ स्वर्क्षे स्वोच्चे दीर्घायुः क्षीणे वा मध्यमायुः ॥ 50॥ लग्नान्नवमे चन्द्रफलं बहुश्रुतवान् पुण्यवान् ॥ 51॥ तटाकगोपुरादिनिर्माण पुण्यकर्ता ॥ 52॥ पुत्रभाग्यवान् ॥ 53॥ पूर्णचन्द्रे बलयुते बहुभाग्यवान् ॥ 54॥ पितृदीर्घयुः ॥ 55॥ पापयुते पापक्षेत्रे भाग्यहीनः ॥ 56॥ नष्टपितृमातृकः ॥ 57॥ लग्नाद्दशमे चन्द्रफलं विद्यावान् ॥ 58॥ पापयुते सप्तविंशतिवर्षे विधवासङ्गमेन जनविरोधी ॥ 59॥ अतिमेधावी ॥ 60॥ सत्यकर्मनिरतः कीर्तिमान् दयावान् ॥ 61॥ भावाधिपे बलयुते विशेसत्कर्मसिद्धिः ॥ 62॥ पापनिरिक्षिते पापयुते वा दुष्कृतिः ॥ 63॥ कर्मविघ्नकरः ॥ 64॥ लग्नादेकादशे चन्द्रफलं बहुश्रुतवान् पुत्रवान् उपकारि ॥ 65॥ पञ्चादशवर्षेपुत्रर्णबहुप्राबल्ययोगः ॥ 66॥ गुणाढ्यः ॥ 67॥ भावाधिपे बलहीने बहुधन व्ययः ॥ 68॥ बलयुते लाभवान् ॥ 69॥ लाभेचन्द्रे निक्षेपलाभः ॥ 70॥ शुक्रयुतेन नरवाहन योग ॥ 71॥ बहुविद्यावान् ॥ 72॥ क्षेत्रवान् अनेकजनरक्षणभाग्यवान् ॥ 73॥ लग्नाद्द्वादशे चन्द्रफलं दुर्भोजनः दुष्पात्रव्ययः कोपोद्भवव्यसन समृद्धिमान् स्त्रीयोगयुक्तः अन्न हीनः ॥ 74॥ शुभयुते विद्वान् दयावान् पापशत्रुयुते\- \-पापलोकःशुभमित्रयुते श्रेष्ठलोकवान् ॥ 75॥ अथ तन्वादिद्वादशभावस्थित भौमफलं तत्रादौ लग्ने भौमफलं देहे व्रणं भवति ॥ 1॥ दृढगात्रः चौरबुभूषकः बृहन्नाभि रक्तपाणिः क्रूरो बलवान् मूर्खः कोपवान् सभानशौर्य धनवान् चापलवान् चित्तरोगी क्रोधी दुर्जनः ॥ 2॥ स्वोच्चे स्वक्षेत्रे आरोग्यं दृढ्गात्रवान् राजसन्मान कीर्तिः ॥ 3॥ दीर्घायुः ॥ 4॥ पापशत्रुयुते अल्पायु ॥ 5॥ स्वल्पपुत्रवान् वातशूलादिरोगः दुर्मुखः ॥ 6॥ स्वोच्चे लग्नर्क्ष धनवान् ॥ 7॥ विद्यावान् नेत्रविलासवान् ॥ 8॥ तत्र पापयुते पापक्षेत्रे पापदृष्टियुते नेत्र रोगः ॥ 9॥ लग्नाद्वितीये भौमफलं विद्याहीनः लाभवान् ॥ 10॥ पष्ठाधिपेनयुतः तिष्ठति चेन्नेत्रवैपरीत्यं भवति ॥ 11॥ शुभदृष्टे परिहारः ॥ 12॥ स्वोच्चे स्वक्षेत्रे विद्यावान् ॥ 13॥ नेत्र विलासः ॥ 14॥ तत्र पापयुतेक्षेत्रे पापदृष्टे नेत्ररोगः ॥ 15॥ लग्नात्तृतीये भौमफलं स्वस्त्री व्यभिचारिणी ॥ 16॥ शुभदृष्टे न दोष अनुजहीनः ॥ 17॥ द्रव्यलाभः ॥ 18॥ राहुकेतुयुते वेश्यासङ्गमः ॥ 19॥ भ्रातृद्वेषी क्लेशयुतः शुभगः ॥ 20॥ अल्पसहोदरः ॥ 21॥ पापयुते पापवीक्षणेन भ्रातृनाशः ॥ 22॥ उच्चस्वक्षेत्रे शुभयुते भ्राता दीर्घायुः धैर्यविक्रमवान् ॥ 23॥ युद्धे शूरः ॥ 24॥ पापयुते मित्रक्षेत्रे धृतिमान् ॥ 25॥ लग्नाच्चतुर्थे भौमफलं ग्रहच्छिद्रम् ॥ 26॥ अष्टमे वर्षे पित्रारिष्टं मातृरोगी ॥ 27॥ सौम्ययुते परगृहवासः ॥ 28॥ निरोगशरीरी क्षेत्रहीनः धनधान्यहीनः जीर्णगृहवासः ॥ 29॥ उच्चे स्वक्षेत्रे शुभयुते मित्रक्षेत्रे वाहनवान् क्षेत्रवान् मातृदीर्घायुः ॥ 30॥ नीचर्क्षे पापमृत्युयुते मातृनाशः ॥ 31॥ सौम्ययुते वाहन निष्ठावान् ॥ 32॥ बन्धुजनद्वेषी स्वदेशपरित्यागी वस्त्रहीनः ॥ 33॥ लग्नात्पञ्चमे भौमफलं निर्धनः पुत्राभावः दुर्मार्गी राजकोपः ॥ 34॥ षष्ठवर्षे आयुधेन किञ्चिदण्डकालः ॥ 35॥ दुर्वासन ज्ञानशीलवान् ॥ 36॥ मायावादी ॥ 37॥ तीक्षणधीः ॥ 38॥ उच्चे स्वक्षेत्रे पुत्रसमृद्धिः अन्नदानप्रियः ॥ 39॥ राजाधिकारयोगः शत्रुपीडा ॥ 40॥ पापयुते पापक्षेत्रे पुत्रनाशः ॥ 41॥ बुद्धि भ्रंशादिरोगः ॥ 42॥ रन्ध्रेशे पापयुते पापी ॥ 43॥ वीरः ॥ 44॥ दत्त पुत्र योगः ॥ 45॥ लग्नात्षष्ठे भौमफलं प्रसिद्धः ॥ 46॥ कार्यसमर्थः ॥ 47॥ शत्रुहन्ता पुत्रवान् सप्तविंशति वर्षे कन्यकाश्वादि युत ऊढवान् ॥ 48॥ शत्रुक्षयः ॥ 49॥ पापर्क्षे पापयुते पूर्णफलानि ॥ 50॥ वातशूलादिरोगः ॥ 51॥ बुधक्षेत्र युते कुष्ठरोगः ॥ 52॥ शुभदृष्टे परिहारः ॥ 53॥ लग्नात्सप्तमे भौमफलं स्वदार पीडा ॥ 54॥ पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः ॥ 55॥ शुभयुते जीवति पत्यौ स्त्रीनाशः ॥ 56॥ विदेशपरः ॥ 57॥ उच्चमित्र स्वक्षेत्र शुभयुते पापक्षेत्रे ईक्षणवशात्कलत्र नाशः ॥ 58॥ अथवा चोरव्यभिचार मूलेन कलत्रान्तरं दुष्टस्त्रीसङ्गः ॥ 59॥ भगचुम्बनवान ॥ 60॥ चतुष्पाद मैथुनवान् मद्यपानाप्रियः ॥ 61॥ मन्दयुते दृष्टे शिश्नचुम्बन परः ॥ 62॥ केतुयुते रजस्वला स्त्री सम्भोगी ॥ 63॥ तत्रशत्रुयुते बहुकलत्र\-नाशः ॥ 64॥ अवीरः अहङ्कारी वा शुभदृष्टे न दोषः ॥ 65॥ लग्नादष्टमे भौमफलं नेत्ररोगी अर्धायुः पित्रारिष्टं मूत्रकृच्छृरोगः ॥ 66॥ अल्पपुत्रवान् वातशूलादिरोगः दारसुखयुतः ॥ 67॥ शुभयुते देहारोग्यं दीर्घायु मुनष्यादि वृद्धिः ॥ 68॥ पापक्षेत्रे पापयुते ईक्षणवशाद् वातक्षयादिरोगः मुत्रकृच्छृधिक्यं वा ॥ 69॥ मध्यमायुः ॥ 70॥ भावाधिपबलयुते पूणोयुः ॥ 71॥ लग्नान्नवमे भौमफलं पित्रारिष्टम् ॥ 72॥ भाग्यहीनः ॥ 73॥ उच्चस्वक्षेत्रे गुरुदारगः ॥ 74॥ लग्नाद्दशमे भौमफलं जनवल्लभः ॥ 75॥ भावाधिपे बलयुते भ्राता दीर्घायुः ॥ 76॥ विशेष भाग्यवान् ध्यानशीलवान् गुरुभक्ति युतः ॥ 77॥ पापयुते कर्मविघ्नवान् ॥ 78॥ शुभयुते शुभक्षेत्रे कर्मसिद्धिः ॥ 79॥ कीर्तिप्रतिष्ठावान् अष्टादशवर्षे द्रव्यार्जन समर्थः ॥ 80॥ सर्वसमर्थः दृढगात्र चोरबुद्धिः पापयुते पापक्षेत्रे कर्मविघ्नकरः ॥ 81॥ दुष्कृतिः ॥ 82॥ भाग्येश कर्मेशयुते महाराजयौवराज्ये पट्टभिषेकवान् ॥ 83॥ गुरुयुते गजान्तैश्वर्यवान् ॥ 84॥ भूसमृद्धिमान् ॥ 85॥ लग्नादेकादशे भौमफलं बहुकृत्यवान् धनी स्वगुणे राशुलाभवान् ॥ 86॥ क्षेत्रेशयुते राजाधिपत्यवान् ॥ 87॥ शुभद्वययुते माहाराजाधिपत्ययोगः ॥ 88॥ भ्रातृवित्तवान् ॥ 89॥ लग्नाद्द्वादशे भौमफलं द्रव्याभावः वातपित्तदेहः ॥ 90॥ पापयुते दाम्भिकः ॥ 91॥ \section{अथ तन्वादि द्वादश भावस्थित बुधफलमाह} तत्रादौ लग्ने बुधफलं विद्यावान् विवाहादिबहुश्रुतवान् ॥ 1॥ अनेकदेशे सार्वभौमः मन्त्रवादी पिशाचोच्चाटन समर्थः मृदुभाषी विद्वान् क्षमीदयावान् ॥ 2॥ सप्तविंशतिवर्षे तीर्थयात्रायोगः बहुलाभवान् बहुविद्यावान् ॥ 3॥ पापयुते पापक्षेत्रे देहेरोगः पित्तपाण्डुरोगः ॥ 4॥ शुभयुते शुभक्षेत्रे देहारोग्यम् ॥ 5॥ स्वर्णकान्तिदेहः ज्योतिषशास्त्र पठितः अङ्गहीनः सज्जनद्वेषी नेत्ररोगी ॥ 6॥ सप्तदशवर्षे भ्रातृणामन्योन्यकलहः ॥ 7॥ वञ्चकः ॥ 8॥ उच्चस्वक्षेत्रे भ्रातृसौख्यम् ॥ 9॥ श्रेष्ठलोकं गमिष्यति ॥ 10॥ पापयुते पापदृष्टयुते नीचर्क्षे पापलोकं गमिष्यति ॥ 11॥ शय्यासुखवर्जितः क्षुद्रदेवतोपासकः ॥ 12॥ पापमन्दादियुते वामनेत्रे हानिः षष्ठेशयुते नीचेशयुते वा न दोषः ॥ 13॥ अपात्रव्ययवान् ॥ 14॥ पापहा ॥ 15॥ शुभयुते निश्चयेन धनधान्यादिमान् धार्मिक बुद्धिः ॥ 16॥ अस्त्रवित् गणितशास्त्रज्ञः सौख्यवान् तर्कशास्त्रविद्दृढगात्रः ॥ 17॥ लग्नाद्द्वितीये बुधफलं पुत्र समृद्धिः वाचालकः वेदशास्त्रविचक्षणः सङ्कल्पसिद्धया संयुतः धनी गुणाढ्यः सद्गुणी पञ्चदशवर्शे बहुविद्यावान् ॥ 18॥ बहुलाभप्रदः ॥ 19॥ पापयुते पापक्षेत्रे अरिनीचगे विद्याविहीनः ॥ 20॥ क्रूरत्ववान् पवनव्याधिः ॥ 21॥ शुभयुति वीक्षणाद्धनी ॥ 22॥ विद्यावान् ॥ 23॥ गुरुणा युते वीक्षिते वा गणितशास्त्राधिकारेण सम्पन्नः ॥ 24॥ लग्नात्तृतीये बुधफलं भ्रातृमान् बहुसौख्यवान् ॥ 25॥ पञ्चदशवर्षे क्षेत्रपुत्रयुतः ॥ 26॥ धनलाभवान् ॥ 27॥ सद्गुणशाली ॥ 28॥ भावाधिपे बलयुते दीर्घायुः धैर्यवान् ॥ 29॥ भावाधिपे भ्रातृपीडा भीतिमान् ॥ 30॥ बलयुते भ्राता दीर्घायुः ॥ 31॥ लग्नाच्चतुर्थे बुधफलं हस्तचापल्यवान् धैर्यवान् विशालाक्षः पितृमातृसौख्ययुतः ॥ 32॥ ज्ञानवान् सुखी ॥ 33॥ षोडशवर्षे द्रव्यापहाररूपेण अनेक वाहनवान् ॥ 34॥ भावाधिपे बलयुते आन्दोलिका प्राप्तिः ॥ 35॥ राहुकेतुशनियुते वाहनारिष्टवान् ॥ 36॥ क्षेत्रसुखवर्जितः बन्धुकुलद्वेषी कपटी ॥ 37॥ लग्नात्पञ्चमे बुधफलं मातुलगण्डः मात्रादिसौख्यम्पुत्र विघ्नमेधावी मधुरभाषी बुद्धिमान् ॥ 38॥ भावाधिपे पापयुते बलहीने पुत्रनाशः ॥ 39॥ अपुत्र दत्तपुत्रप्राप्तिः पापकर्मी मन्त्रवादी ॥ 40॥ लग्नात्षष्ठे बुधफलं राजपूज्यः विद्याविघ्नः दाम्भिकः विवादशूरः ॥ 41॥ त्रिंशद्वर्षे बहुराजस्नेहो भवति ॥ 42॥ पत्रादिलेखकः ॥ 43॥ कुजर्क्षे नीलकुष्ठादिरोगी ॥ 44॥ शनिराहुयुते केतुयुते वातशूलादिरोगी ज्ञातिशत्रुकलहः ॥ 45॥ भावाधिपे बलयुते ज्ञातिप्रबलः ॥ 46॥ अरिनीचर्क्षे ज्ञातिक्षयः ॥ 47॥ लग्नात्सप्तमे बुधफलं मातृसौख्यं अश्वाद्यारूढो धर्मज्ञः उदारमतिः ॥ 48॥ दिगन्तविश्रुतिकीर्तिः राजपूज्यः ॥ 49॥ तत्रशुभयुते चतुर्विंशतिवर्षे आन्दोलिकाप्राप्तिः ॥ 50॥ कलत्रमतिः ॥ 51॥ अभक्ष्यभक्षणः ॥ 52॥ भावेशे बलयुते एकदारवान् ॥ 53॥ दारेशे दुर्बले पापे पापर्क्षे कुजादियुते कलत्रनाशः ॥ 54॥ स्त्रीजातके पतिनाशः कलत्रं कुष्ठरोगी ॥ 55॥ अरूपवत् ॥ 56॥ लग्नादष्टमे बुधफलं आयुकारकः बहुक्षेत्रवान् ॥ 57॥ सप्तपुत्रवान् ॥ 58॥ पञ्चविंशतिवर्षे अनेकप्रतिष्ठासिद्धिः ॥ 59॥ कीर्तिप्रसिद्धिः ॥ 60॥ भावाधिपे बलयुतेपूर्णायुः ॥ 61॥ अरिनीचपापयुते अल्पायुः ॥ 62॥ अथवा उच्चस्वक्षेत्रे वा शुभयुते पूर्णायुः ॥ 63॥ लग्नान्नवमे बुधफलं बहुप्रजासिद्धिः ॥ 64॥ वेदशास्त्रविशारदः सङ्गीत पाठकः दाक्षिण्यवान् धार्मिकः प्रतापवान् बहुलाभवान् पितृ दीर्घायुः ॥ 65॥ तपोध्यान\-शीलवान् ॥ 66॥ लग्नाद्दशमे बुधफलं सत्कर्मसिद्धिः धैर्यवान् बहुलकीर्तिमान् बहुचितवान् ॥ 67॥ अष्टाविंशतिवर्षे नेत्ररोगवान् ॥ 68॥ उच्चस्वक्षेत्रे गुरुयुतेऽग्निष्टोमादि बहुकर्मवान् ॥ 69॥ अरिपापयुते मूढकर्मविघ्नवान् दुष्कृतिः अनाचारः ॥ 70॥ लग्नादेकादशे बुधफलं बहुमङ्गलप्रदः ॥ 71॥ अनेक प्रकारेण धनवान् ॥ 72॥ एकोनविंशतिवर्षादुपरि क्षेत्रपुत्रधनवान् दयावान् ॥ 73॥ पापर्क्षे पापयुते हीनमूलेन धनलोपः ॥ 74॥ उच्चस्वक्षेत्रे शुभमूलेन धनवान् ॥ 75॥ लग्नाद्द्वदशे बुधफलं ज्ञानवान् ॥ 76॥ वितरणशाली ॥ 77॥ पापयुते चञ्चलञ्चित्तः ॥ 78॥ नृपजनद्वेषी ॥ 79॥ शुभयुतेन धर्ममूलेन धनव्ययः ॥ 80॥ विद्याहीनः ॥ 81॥ अत्र तन्वादिद्वादशभावस्थित गुरूफलमाह तत्रादौ लग्ने गुरुफलं स्वक्षेत्रे शब्दशास्त्राधिकारी ॥ 1॥ त्रिवेदी बहुपुत्रवान् सुखी चिरायुः ज्ञानवान् ॥ 2॥ उच्चे पुर्णफलानि ॥ 3॥ षोडशवर्षे महाराजयोगः ॥ 4॥ अरिनीचपापानां क्षेत्रे पापयुते वा नीचकर्मवान् ॥ 5॥ मनश्चलत्ववान् मध्यायुः पुत्रहीनः स्वजनपरित्यागी कृतघ्नः गर्विष्ठः बहुजनद्वेषी साञ्चरवान् पापक्लेशभोगी ॥ 6॥ लग्नाद्द्वितीये गुरुफलं धनवान् बुद्धिमान् इष्टभाषी षोडशवर्षे धनधान्यसमृद्धिः बहुप्राबल्यवान् उच्चस्वक्षेत्रे धनुषि द्रव्यमान् ॥ 7॥ पापयुते विद्याविघ्नः ॥ 8॥ चोरवञ्चनवान् दुर्वचनः अनृतप्रियः ॥ 9॥ नीचक्षेत्रे पापयुते मद्यपानी भ्रष्टः ॥ 10॥ कुलनाशकः ॥ 11॥ कलत्रान्तरयुक्तः पुत्रहीनः ॥ 12॥ लग्नात्तृतीये गुरुफलं अतिलुब्धः भ्रातृवृद्धिः दाक्षिण्यवान् सङ्कल्प सिद्धिकरः ॥ 13॥ बन्धुदोषकरः ॥ 14॥ अष्टशत्रिन्द्वर्षे यात्रासिद्धिः ॥ 15॥ भावाधिपे बलयुते भ्रातृदीर्घायुः ॥ 16॥ भावाधिपे पापयुते भ्रातृनाशः ॥ 17॥ धैर्यहीनः जडबुद्धिः दरिद्रः ॥ 18॥ लग्नाच्चतुर्थे गुरुफलं सुखी क्षेत्रवान् बुद्धिमान् क्षीरसमृद्धिः सन्मनाः मेधावी ॥ 19॥ भावाधिपे बलयुते भृगुचन्द्रयुक्ते शुभवर्गेण नरवाहनयोगः ॥ 20॥ बहुक्षेत्रः अश्ववाहनयोगः गृहविस्तरवान् ॥ 21॥ पापयुतः पापिनः दृष्टवशात् क्षेत्रवाहनहीनः ॥ 22॥ परगृहवासः क्षेत्रहीनः मातृनाशः बन्धुद्वेषी ॥ 23॥ लग्नात्पञ्चमे गुरुफलं बुद्धिचातुर्यवान् विशालेक्षणः वाग्मी प्रतापी अन्नदानप्रियः कुलप्रियः अष्टादशवर्षे राजद्वारेण सेनाधिपत्य योगः ॥ 24॥ पुत्रसमृद्धिः ॥ 25॥ भावाधिपे बलयुते पापक्षेत्रे अरिनीचगे पुत्रनाशः ॥ 26॥ एकपुत्रवान् ॥ 27॥ धनवान् ॥ 28॥ राजद्वारे राजमूलेन धनव्ययः ॥ 29॥ राहु\-केतुयुते सर्पशापात् सुतक्षयः ॥ 30॥ शुभदृष्टे परिहारः ॥ 31॥ लग्नात्षष्ठे गुरुफलं शत्रुक्षयः ज्ञातिवृद्धिः पौत्रादिदर्शनं व्रणशरीरः शुभयुते रोगाभावः ॥ 32॥ पापयुते पापक्षेत्रे वातशैत्यादिरोगः ॥ 33॥ मन्दक्षेत्रे राहुयुते महारोगः ॥ 34॥ लग्नात्सप्तमे गुरुफलं विद्या धनेशः बहुलाभप्रदः चिन्ताधिकः विद्यवान् पातिव्रत्य भक्तियुत कलत्रः ॥ 35॥ भावाधिपे बलहीने राहुकेतुशनिकुजयुते पापवीक्षणाद्वाकलत्रान्तरम् ॥ 36॥ शुभयुते उच्चस्वक्षेत्रे एकदारवान् कलत्रद्वारा बहुवित्तवान् सुखी चतुस्त्रिम्शद्वर्षे प्रतिष्ठासिद्धिः ॥ 37॥ लग्नादष्टमे गुरुफलं अल्पायुः नीचकृत्यकारी ॥ 38॥ पापयुते पतितः ॥ 39॥ भावाधिपे शुभयुते रन्ध्रेदीर्घायुः ॥ 40॥ बलहीने अल्पायुः ॥ 41॥ पापयुते सप्तदशवर्षादुपरि विधवासङ्गमो भवति ॥ 42॥ उच्चस्वक्षेत्रे दीर्घायुः बलहीनः अरोगी योगपौरुषः विद्वान् वेदशास्त्रविचक्षणः ॥ 43॥ लग्नान्नवमे गुरुफलं धार्मिकः ॥ 44॥ तपस्वी साधुतारूढः धनिकः पञ्चत्रिंशद्यज्ञकर्ता पित्रुदीर्घायुः सत्कर्मसिद्धिः अनेकप्रतिष्ठावान् बहुजनपालकः ॥ 45॥ लग्नाद्दशमे गुरुफलं धार्मिक शुभकर्मकारी गीतापाठकः योग्यतावान् प्रौढकीर्तिः बहुजनपूज्यः ॥ 46॥ भावाधिपे बलयुते विशेषक्रतुसिद्धिः ॥ 47॥ पापयुते पापक्षेत्रे कर्मविघ्नः ॥ 48॥ दुष्कृतियात्रा लाभहीनः ॥ 49॥ लग्नादेकादशे गुरुफलं विद्वान् धनवान् बहुलाभवान् द्वात्रिंशद्वर्षे अश्वारूढः ॥ 50॥ अनेक प्रतिष्ठासिद्धिः ॥ 51॥ शुभपापयुते गजलाभः ॥ 52॥ भाग्यवृद्धिः चन्द्रयुते निक्षेपलाभः ॥ 53॥ लग्नाद्द्वादशे गुरुफलं निर्धनः पठितः अल्पपुत्रः गणितशास्त्रज्ञः सम्भोगी ॥ 54॥ ग्रन्थिव्रणी अयोग्यः ॥ 55॥ शुभयुते उच्चस्वक्षेत्रे स्वर्गलोकप्राप्तिः ॥ 56॥ पापयुते पापलोकप्राप्तिः ॥ 57॥ धर्ममूलेन धनव्ययः ब्राह्मण स्त्री सम्भोगी गर्भिणी सङ्गमी ॥ 58॥ \section{अथ तन्वादिद्वादश भावस्थित भृगुफलमाह} तत्रादौ लग्ने भृगुफलं गणितशास्त्रज्ञः ॥ 1॥ दीर्घायुः दारप्रियः वस्त्रालङ्कारप्रियः रूपलावण्यप्रियः गुणवान् ॥ 2॥ स्त्रीप्रियः धनीविद्वान् ॥ 3॥ शुभयुते अनेक भूषणवान् ॥ 4॥ स्वर्णकान्तिदेहः ॥ 5॥ पापवीक्षितयुते नीचास्तगते चोरवञ्चनवान् ॥ 6॥ वातश्लेष्मादिरोगवान् ॥ 7॥ भावाधिपे राहुयुते बृह द्विद्विजो भवति ॥ 8॥ वाहने शुभयुते गजान्तैश्वर्यवान् ॥ 9॥ स्वक्षेत्रे महाराजयोगः ॥ 10॥ रन्धरे षष्ठाष्ठव्ययाधिपेशुक्रे दुर्बले स्त्रीद्वयम् ॥ 11॥ चञ्चलभाग्यः ॥ 12॥ क्रूरबुद्धिः ॥ 13॥ लग्नाद्द्वितीये भृगुफलं धनवान् कुटुम्बी सुभोजनः विनयवान् ॥ 14॥ नेत्रे विलासधनवान् सुमुखः ॥ 15॥ द्यावान् परोपकारी ॥ 16॥ द्वत्रिंषद्वर्षे उत्तमस्त्रीलाभः ॥ 17॥ भावाधिपे दुर्बलः दुःस्थाने नेत्रवैपरीत्यं भवति ॥ 18॥ शशियुते निशान्धः कुटुम्बहीनो नेत्ररोगी धननाशकरः ॥ 19॥ लग्नात्तृतीये भृगुफलं अतिलुब्धः दाक्षिण्यवान् भ्रातृवृद्धिः सङ्कल्पसिद्धिः पश्चात् सहोदराभावः ॥ 20॥ क्रमेण भ्रातृतत्परः वित्तभोगपरः ॥ 21॥ भावाधिपे बलयुते उच्चस्वक्षेत्रे भ्रातृवृद्धिः दुःस्थाने पापयुते भ्रातृनाशः ॥ 22॥ लग्नाच्चतुर्थे भृगुफलं शोभनवान् बुद्धिमान् भ्रातृसौख्यं सुखी क्षमावान् ॥ 23॥ त्रिंशद्वर्षे अश्ववाहनप्राप्तिः ॥ 24॥ क्षीरसमृद्धिः भावाधिपे बलयुते अश्वान्दोलिकाकनकचतुरङ्गादिवृद्धिः ॥ 25॥ तत्रपापयुते पापक्षेत्रे अरिनीचगे बलहीने क्षेत्रवाहनहीनः ॥ 26॥ मातृक्लेशवान् ॥ 27॥ कलत्रान्तरभोगी ॥ 28॥ लग्नात्पञ्चमे भृगुफलं बुद्धिमान् मन्त्री सेनापतिः ॥ 29॥ मातामही दृश्वा यौवनदार पुत्रवान् ॥ 30॥ राजसन्मानी मन्त्री सुज्ञः स्त्रीप्रसन्नतावृद्धिः ॥ 31॥ तत्रपापयुते पापक्षेत्रे अरिनीचगे बुद्धिजाड्ययुतः पुत्राशः ॥ 32॥ तत्रशुभयुते बुद्धिमान् नीतिमत्पुत्रसिद्धिः वाहनयोगः ॥ 33॥ लग्नाषष्ठे भृगुफलं ज्ञातिप्रजासिद्धि शत्रुक्षयः पुत्रपौत्रवान् ॥ 34॥ अपात्रव्ययकारी मायावादी रोगवान् आर्यपुत्रवान् ॥ 35॥ भावाधिपे बलयुते शत्रुज्ञातिर्द्धिः शत्रुपापयुते नीचस्थे भावेशेन्दुस्थे शत्रुज्ञातिनाशः ॥ 36॥ लग्नात्सप्तमे भृगुफलं अतिकामुकः मुखचुम्बकः ॥ 37॥ अर्थवान् परदाररतः वाहनवान् सकलकार्यनिपुणः स्त्रीद्वेषी सत्प्रधान जनबन्धुकलत्रः ॥ 38॥ पापयुते शत्रुक्षेत्रे अरिनीचगे कलत्रनाशः ॥ 39॥ विवाहद्वयम् ॥ 40॥ बहुपापयुते अनेककलत्रान्तर प्राप्तिः ॥ 41॥ पुत्रहीनः ॥ 42॥ शुभयुते उच्चे स्वक्षेत्रे तुले कलत्रदेशे बहुवित्तवान् ॥ 43॥ कलत्रमूलेन बहुप्राबल्ययोगः स्त्रीगोष्ठिः ॥ 44॥ लग्नादष्टमे भृगुफलं सुखी चतुर्थे वर्षे मातृगण्डः ॥ 45॥ अर्धायुः रोगीहितदारवान् असन्तुष्टः ॥ 46॥ शुभक्षेत्रे पुर्णायुः ॥ 47॥ तत्र पापयुते अल्पायुः ॥ 48॥ लग्नान्नवमे भृगुफलं धार्मिकः तपस्वी अनुष्ठानपरः ॥ 49॥ पादेबहूत्तमलक्षणः धर्मी भोगवृद्धिः सुतदारवान् ॥ 50॥ पितृ दीर्घायुः ॥ 51॥ तत्र पापयुते पित्ररिष्टवान् ॥ 52॥ पापयुते पापक्षेत्रे अरिनीचगे धनहानिः ॥ 53॥ गुरुदारगः ॥ 54॥ शुभयुते भाग्यवृद्धिः ॥ 55॥ महाराजयोगः ॥ 56॥ वाहनकामेशयुते महाभाग्यवान् अश्वान्दोल्यादि वाहनवान् ॥ 57॥ वस्त्रालङ्कारप्रियः ॥ 58॥ लग्नाद्दशमे भृगुफलं बहुप्रतापवान् पापयुते कर्मविघ्नकरः गुरुबुधचन्द्रयुते अनेकवाहनारोहणवान् ॥ 59॥ अनेकऋतुसिद्धिः ॥ 60॥ दिगन्तविश्रुतकीर्तिः अनेकराजयोगः बहुभाग्यवान् वाचालः ॥ 61॥ लग्नादेकादशे भृगुफलं विद्वान् बहुधनवान् भूमिलाभवान् दयावान् शुभयुते अनेक वाहनयोगः ॥ 62॥ पापयुते पापमूलाद्धनलाभः ॥ 63॥ शुभयुते शुभमुलात् नीचर्क्षे पापरन्ध्रेशादि योगे लाभहीनः ॥ 64॥ लग्नाद्द्वादशे भृगुफलं बहुलदारिद्र्यवान् ॥ 65॥ पापयुते विषयलुब्धपरः ॥ 66॥ शुभयुक्तश्चेत् बहुधनवान् ॥ 67॥ शय्याखट्वाङ्गादिसौख्यवान् शुभलोकप्राप्तिः पापयुते नरकप्राप्तिः ॥ 68॥ \section{अथ तन्वादिद्वादश भावस्थित शनिफलमाह} तत्रादौ लग्ने शनिफलं वातपित्तदेहः ॥ 1॥ उच्चे पुरग्रामाधिपः धनधान्य समृद्धिः ॥ 2॥ स्वर्क्षे पितृधनवान् ॥ 3॥ वाहनेशकर्मेशक्षेत्रे बहुभाग्यम् ॥ 4॥ महाराजयोगः ॥ 5॥ चन्द्रमसा दृष्टे भिक्षुकी वृत्तिः ॥ 6॥ शुभदृष्टे निवृत्तः ॥ 7॥ लग्नाद्द्वितीये शनिफलं द्रव्याभावः दारद्वयम् ॥ 8॥ पापयुते दारवञ्चनामठाधिपः अल्पक्षेत्रवान् नेत्ररोगी ॥ 9॥ लग्नात्तृतीये शनिफलं भ्रातृहानिकारकः ॥ 10॥ अदृष्टः दुर्वृत्तः ॥ 11॥ उच्चस्वक्षेत्रे भ्रातृवृद्धिः ॥ 12॥ तत्रपापयुते भ्रातृद्वेषी ॥ 13॥ लग्नाच्चतुर्थे शनिफलं मातृहानिः द्विमातृवान् ॥ 14॥ सौख्यहानिः निर्धनः ॥ 15॥ उच्चस्वक्षेत्रे न दोषः ॥ 16॥ अश्वादिआन्दोलाद्यवरोही ॥ 17॥ लग्नेशेमन्दे मातृदीर्घयुः ॥ 18॥ सौख्यवान् ॥ 19॥ रन्ध्रेशयुक्ते मात्ररिष्टम् ॥ 20॥ सुखहानिः ॥ 21॥ लग्नात्पञ्चमे शनिफलं पुत्रहीनः अतिदरिद्री दुर्वृत्तः दत्तपुत्री ॥ 22॥ स्वक्षेत्रे स्त्रीप्रजासिद्धिः ॥ 23॥ गुरुदृष्टे स्त्रीद्वयम् ॥ 24॥ तत्र प्रथमाऽपुत्रा द्वितीया पुत्रवती ॥ 25॥ बलयुते मन्दे स्त्रीभिर्युक्तः ॥ 26॥ लग्नात्षष्ठे शनिफलं अल्पज्ञातिः शत्रुक्षयः ॥ 27॥ धनधान्यसमृद्धिः कुजयुते देशान्तर सञ्चारी ॥ 28॥ अल्पराजयोगः ॥ 29॥ भङ्गयोगात्क्वचित्सौख्यक्वचिद्योगभङ्गः ॥ 30॥ रन्ध्रेशे मन्दे अरिष्टं वातरोगी शूलव्रणदेही ॥ 31॥ लग्नात्सप्तमे शनिफलं शरीरदोषकरः कृशकलत्रः वेश्यासम्भोगवान् अतिदुखीः उच्चस्वक्षेत्रगते अनेकस्त्रीसम्भोगी ॥ 32॥ केतुयुते स्त्रीसम्भोगी ॥ 33॥ कुजयुते शिश्नचुम्बनपरः ॥ 34॥ शुक्रयुते भगचुम्बनपरः ॥ 35॥ परस्त्रीसम्भोगी ॥ 36॥ लग्नादष्टमे शनिफलं त्रिपादायुः दरिद्री शूद्रस्त्रीरतः सेवकः ॥ 37॥ उच्चस्वक्षेत्रे दीर्घायुः ॥ 38॥ अरिनीचगे भावाधिपे अल्पायुः ॥ 39॥ कष्टान्नभोगी ॥ 40॥ लग्नान्नवमे शनिफलं पतितः जीर्णोद्धारकरः एकोनचत्वारिंशद्वर्षे तटाकगोपुरनिर्माणकर्त्ता ॥ 41॥ उच्चस्वक्षेत्रे पितृदीर्घायुः ॥ 42॥ पापयुते दुर्बले पित्ररिष्टवान् ॥ 43॥ लग्नाद्दशमे शनिफलं पञ्चविंशतिवर्षे गङ्गास्नानी अतिलुब्धः पित्तशरीरी ॥ 44॥ पापयुते कर्मविघ्नकरः शुभयुते कर्मसिद्धिः ॥ 45॥ लग्नादेकादशे शनिफलं बहुधनी विघ्नकरः भूमिलाभः राजपूजकः ॥ 46॥ उच्चे स्वक्षेत्रे वा विद्वान् ॥ 47॥ महाभाग्ययोगः बहुधनी वाहनयोगः ॥ 48॥ लग्नाद्द्वादशे शनिफलं पतितः विकलाङ्गः ॥ 49॥ पापयुते नेत्रच्छेदः ॥ 50॥ शुभयुते सुखी सुनेत्रः पुण्यलोकप्राप्तिः ॥ 51॥ पापयुते नरक प्राप्तिः ॥ 52॥ अपात्रव्ययकारी निर्धनः ॥ 53॥ \section{अथ तन्वादिद्वादश भावस्थित राहुकेत्वोः फलमाह} तत्रादौ लग्ने राहुकेत्वोः फलं मृतप्रसूतिः ॥ 1॥ मेषवृषभकर्कराशिस्थे द्यावान् ॥ 2॥ बहुभोगी ॥ 3॥ अशुभे दृष्टे मुखलाञ्छनी ॥ 4॥ लग्नाद्द्वितीये राहुकेत्वोः फलं निर्धनः देहव्याधिः पुत्रशोकः श्यामवर्णः ॥ 5॥ पापयुते चुबुके लाञ्छनम् ॥ 6॥ लग्नात्तृतीये राहुकेत्वोः फलं तिलनिष्पावमुद्रकोद्रवसमृद्धिवान् ॥ 7॥ शुभयुते कण्ठलाञ्छनम् ॥ 8॥ लग्नाच्चतुर्थे राहुकेतुफलं बहुभूषणसमृद्धिः जायाद्वयं सेवकः मातृक्लेशः पापयुते निश्चयेन ॥ 9॥ शुभयुतदृष्टे न दोषः ॥ 10॥ लग्नात्पञ्चमे राहुकेत्वोः फलं पुत्राभावः सर्पशापात् सुतक्षयः ॥ 11॥ नाग प्रतिष्ठया पुत्रप्राप्तिः ॥ 12॥ पवनव्याधिः दुर्मार्गी राजकोपः दुष्टग्रामवासी ॥ 13॥ लग्नात्षष्ठे राहुकेत्वोः फलं धीरवान् अतिसुखी ॥ 14॥ इन्दुयुते राजस्त्रीभोगी ॥ 15॥ निर्धनः चोरः ॥ 16॥ लग्नात्सप्तमे राहुकेत्वोः फलं दारद्वयं तन्मध्ये प्रथमस्त्रीनाशः द्वितिये कलत्रे गुल्मव्याधिः ॥ 17॥ पापयुते गण्डोत्पत्तिः ॥ 18॥ शुभयुते गण्डनिवृत्तिः ॥ 19॥ नियमेन दारद्वयम् ॥ 20॥ शुभयुते एकमेव ॥ 21॥ लग्नादष्टमे राहुकेत्वोः फलं अतिरोगी द्वत्रिंशद्वर्षायुष्मान ॥ 22॥ शुभयुते पञ्चचत्वारिंशद्वर्षे भावाधिपे बलयुते स्वोच्चे षष्टिवर्षाणिवा जीवितम् ॥ 23॥ लग्नान्नवमे राहुकेत्वोः फलं पुत्रहीनः शूद्रस्त्रीसम्भोगी सेवकः धर्महीनः ॥ 24॥ लग्नाद्दशमे राहुकेत्वोः फलं वितन्तुसङ्गमः ॥ 25॥ दुर्ग्रामवासः ॥ 26॥ शुभयुते न दोषः ॥ 27॥ काव्यव्यसनः ॥ 28॥ लग्नादेकादशे राहुकेत्वोः फलं पुत्रैः समृध्दः ॥ 29॥ धनधान्य समृध्दः ॥ 30॥ लग्नाद्द्वादशे राहुकेत्वोः फलं अल्पपुत्रः ॥ 31॥ नेत्ररोगी पापगतिः ॥ 32॥ इति भृगुसूत्राणि समाप्ता । ## Encoded by Radu Canahai clradu at yahoo.com Proofread by Radu Canahai, Pradeep Date \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}