% Text title : chamatkArachintamaNI % File name : chamatkarachintamani.itx % Category : jyotisha, sociology\_astrology % Location : doc\_z\_misc\_sociology\_astrology % Author : bhattanArAyaNa % Transliterated by : Radu Canahai clradu at yahoo.com % Proofread by : Radu Canahai clradu at yahoo.com % Latest update : July 30, 2005, July 5, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. chamtkArachintAmaNi by भत्तनारायण ..}## \itxtitle{.. चमत्कारचिन्तामणिः भत्तनारायणकृतः ..}##\endtitles ## ओंसर्वविघ्नहर्त्रे श्रीगनेशाय नमः । श्रीसूर्यादिनवग्रहेभ्योनमः । अथ मालवियदय्वज्ञधर्मेश्वरकृत अन्वयार्थप्रबोधप्रदीपटीकासहित श्रीनारायणभत्त\-कृत चमत्कार\-चिन्तामणिः श्रीदुर्गाशरणाख्या मणिप्रभाटीका\-टिप्पणी सम्पादकीया अथ ग्रन्थकर्तुः भत्तनारायणस्य मंगलाचरणम् \- लसत् पीतपट्टाम्बरं कृष्णचन्द्रं मुदाराधयाऽलिङ्गतं विद्युतेव । धनं सम्प्रणभ्यात्र नारायणाख्यः चमत्कारचिन्तामणिं सम्प्रवक्ष्ये ॥ 1॥ क्वणत् किंकिंणीजाल कोलाहलाढ्यं लसत् पीतवासोवसानं चलंतम् । यशोदांगणे योगिनामप्यगम्यं भजेऽहं मुकुन्दं धनश्यामवर्णम् ॥ 2॥ चतुर्लक्षज्योतिर्महांबोधिमुच्चैः प्रमध्यैव विद्वद्जनानन्दहेतोः । परं युक्तिरम्यं सुसंक्षिप्तशब्दं भुजंगप्रयातैः प्रबन्धं करोमि ॥ 3॥ न चेत् खेचराः स्थापिताः किं भचक्रे न चेत् स्पष्टगाः स्थापिताः किं ग्रहेन्द्रैः । अभावोदिता स्पष्टाकोऽत्रहेतुः फलैरेवपूर्वं ब्रुवे तानि तस्मात् ॥ 4॥ \medskip\hrule\medskip अथ सूर्यफलम् \- तनुस्थो रविः तुंगयष्टिं विधत्ते मनः संतपेत् दारदायादवर्गात् । वपुः पीड्यते वातपित्तेन नित्यंस वै प्रयटन् ह्रासवृद्धिं प्रयाति ॥ 1॥ धनभाव \- धने यस्य भानुः स भाग्याधिकः स्यात् चतुष्पात् सुखं सद्व्यये स्वं च याति । कुटुम्बे कलिः जायया जायतेऽपि क्रिया निष्फला याति लाभस्य हेतोः ॥ 2॥ तृतीय भाव फल \- तृतीये यदोऽहर्मणिर्जन्मकाले प्रतापाधिकं विक्रमं cA.a.tanoti । तदा सोदरैस्तप्यते तीर्थचारी सदोऽरिक्षयः संगरे शं नरेशात् ॥ 3॥ चतुर्थभावफल \- तुरीये दिनेशेऽतिशोभाधिकारी जनः संल्लभेत् विग्रहे बंधुतोऽपि । प्रवासी विपक्षाहवे मानभङ्गं कदाचिन्न शान्तं भवेत् तस्य चेतः ॥ 4॥ पंचमभाव \- सुतस्थानगे पूर्वजन्मापत्यतापी कुशाग्रामतिः भास्करे मंत्रविद्या । रतिः वंचने संचकोऽपि प्रमादी मृतः क्रोडरोगादिजा भावनीया ॥ 5॥ षष्ट्ःअभाव \- रिपुध्वंसकृद्भास्करो यस्य षष्ठे तनोति व्ययं राजतो मित्रतोऽपि । कुले मातुरापद् चतुष्पादतोवा प्रयाणे निषादैः विषादं करोति ॥ 6॥ सप्तमभाव \- द्युनाथो यदा द्युनजातो नरस्य प्रियातापनं पिडपीडा च चिन्ता । भवेत् तुच्छलब्धिः क्रयेविक्रयेऽपि प्रतिस्पर्धया नैति निद्रांकदाचित् ॥ 7॥ अष्टमभाव \- क्रिया लम्पटं त्वष्टमे कष्टभाजं विदेशीयदारान् भजेद् वाप्यवस्तु । वसुक्षीणता दस्यु तो वा विलम्वाद् विपद् गुह्यतां भानुरुग्रां विधत्ते ॥ 8॥ नवमभाव \- दिवानायके दुष्टा कोणयाते न चाप्नोति चिंता विरामोऽस्य् चेतः । तपश्चर्ययाऽनिच्छयाऽपि प्रयाति क्रियातुंगतां तप्यते सोदरेण ॥ 9॥ दशमभाव \- प्रयार्तोऽशुभान् यस्य मेषूरणेऽस्य श्रमः सिधिदो राजतुल्यो नरस्य । जन्न्यास्तथा यातनामातनोतिक्लमः संक्रमेत् बल्लभैः विप्रयोगः ॥ 10॥ एकादशभाव \- रवौ संल्लभेत् स्वं च लाभोपयाते नृपद्वारतो राजमुद्राधिकारात् । प्रतापानले शत्रवः सम्पतन्ति श्रियोऽनेकधा दुःखमङ्गोद्भवानाम् ॥ 11॥ द्वादशभाव \- रविर्द्वादशे नेत्रदोषं करोति विपक्षाहवे जायतेऽसौ जयश्रीः । स्थितिर्लब्धया लीयते देहदुःखं पितृव्यापदो हानिरध्वप्रदेशे ॥ 12॥ \medskip\hrule\medskip अथ चन्द्रफल प्रथमस्थान का चन्द्र विधुर्गोकुलीराजगः सन् वपुस्थो धनाध्यक्षलावण्यमानंदपूर्णम् । विधते धनं क्षीणदेहं दरिद्रं जडं श्रोत्रहीनं शेषलग्ने ॥ 1॥ द्वितीयभाव का चन्द्र \- हिमांशौ वसुस्थानगे धान्यलाभः शरीरेऽतिसौख्यं विलासोऽगनानाम् । कुटुम्बे रतिः जायते तस्य तुच्छं वशं दर्शने याति देवांगनाऽपि ॥ 2॥ तृतीयभाव का चन्द्र \- विधौ विक्रमे विक्रमेर्णइति वित्तं तपस्वी भवेद्भामिनी रंजितोऽपि । कियच् चिंतयेत् साहजं तस्यशर्म प्रतापोज्ज्वलो धर्मिणो वैजयन्त्या ॥ 3॥ अथ चतुर्थ चन्द्र फल \- यदा बंधुग वान्धवैरत्रिजन्मा नृपद्वारि सर्वाधिकारी सदैव । वयस्यादिमे तादृशं नैव सौख्यं सुतस्त्रीगणात् तोप मायाति सम्यक् ॥ 4॥ अथ पञ्चम चन्द्र फल \- यदा पञ्चमे यस्य नक्षत्रनाथो ददातीह संतानसंतोषमेव । मतिनिर्मलां रत्नलाभं च भूमिं कुसीदेन नानाप्तयो व्यावसायात् ॥ 5॥ अथ छठे भाव में चन्द्र का फल \- रिपौ राजते विग्रहेणाऽपि राजा जितास्तेऽपि भूयो विधौ संभवन्ति । तदग्रेऽरयोनिष्प्रभा भूयसोऽपि प्रतापोज्वलो मातृशीलोनतद्वत् ॥ 6॥ अथ सप्तम चन्द्र फल \- ददेद् दारशं सप्तमे शीतरश्मिः धनित्वं भवेद्ध्ववाणिज्यतोऽपि । रतिं स्त्रीजने मिष्टभुक् लुब्धचेताः कृशः कृष्णपक्षे विपक्षाभिभूतः ॥ 7॥ अष्टमभावस्थित चन्द्र का भावफल \- सभा विद्यते भैषजी तस्यगेहे पचेत् कर्हिचित् क्वाथमुद्गोदकानि । महाव्याधयो भीतयो वारिभूताः शशीक्लेशकृत् संकटान्यष्टमस्थः ॥ 8॥ नवमभावस्थित चन्द्र का फलः \- तपोभावगस्तारकेशो जनस्य प्रजाश्च द्विजाः वेदिनः तं स्तुवन्ति । भवत्येव भाग्याधिको यौवनादेः शरीरे सुखं चन्द्रवत् साहसं च ॥ 9॥ दशमभावस्थित चन्द्रफल \- सुखं वान्धवेभ्यः खगे धर्मकर्मा समुद्रांगजेशं नरेशादितोऽपि । नवीनांगना वैभवे सुप्रियत्वं पुरा जातके सौख्यमल्पं करोति ॥ 10॥ एकादशभावस्थित चन्द्रफल \- लभद् भूमिपादिदुना लभगेन प्रतिष्ठाधिकाराम्बराणि क्रमेण । श्रियोऽथस्त्रियोऽन्तःपुरे विश्रमन्ति क्रिया वैकृती कन्यका वस्तुलाभः ॥ 11॥ द्वादशभावस्थित चन्द्रफल \- शशी द्वादशे शत्रुनेत्रादिचिंता विचिंत्या सदा सद्व्ययो मंगलेन । पितृव्यादि मात्रादितोऽन्तविषादो न चाप्नोति कामं प्रियाल्पप्रियत्वम् ॥ 12॥ \medskip\hrule\medskip अथ भौमस्य लग्नादि द्वादशभाव फलम् विलग्ने कुजे दण्डलोहाग्निभीतिस्तपेन् मानसं केसरी किं द्वितीयः । कलत्रादिघतः शिरोनेत्रपीडा विपाकेफलानां सदैवोपसर्गः ॥ 1॥ भवेत्तस्य किं विद्यमाने कुतुम्बे धनेऽङ्गारके यस्य लब्धे धने किम् । यथा त्रायते मर्कटः कंठहारं पुनः सम्भुखं को भवेद् वादभग्नः ॥ 2॥ कुतो बाहुवीर्यं कुतो बाहुलक्ष्मीस्तृतीयो न चेन् मङ्गलो मानवानाम् । सहोत्थव्यथा भण्यते केन नेषां तपश्चर्यया चोपहास्यः कथं स्यात् ॥ 3॥ यदा भूसुतः संभवेत्तुर्यभावे तदा किं ग्रहाः सानुकूला जनानाम् । सुहृद्वर्गसौख्यंनकिञ्चित् विचिन्त्यं कृपावस्त्रभूमीः लभेद्भूमिपालात् ॥ 4॥ कुजे पंचम जाठराग्निर्वलीयान् न जातं न जांत निहन्त्येक एव । तदानीमनल्पा मतिः किल्विषेऽपि स्ययं दुग्धवत् तप्यतेऽन्तः सदैव ॥ 5॥ न तिष्ठन्ति षष्ठेऽरयोऽंगारके वै तदंगैरिताः संगरे शक्तिमन्तः । मनीषी सुखी मातुलेयो न तद्वन् विलीयेत वित्तं लभेत्तापि भूरि ॥ 6॥ अनुद्धारभूतेन पाणिग्रहेण प्रयाणेन वाणिज्य तो नो निवृत्तिः । मुहुर्भगदः स्पर्धिनां मेदिनीजः प्रहारार्दनैः सप्तमे दम्पतिघ्नः ॥ 7॥ शुभास्तस्य किं खेचराः कुर्युरन्ये विधानेऽपिचेदष्टमे भूमिसूनुः । सखा किं न शत्रुयते सत्कृतोऽपि प्रयत्नेकृते भूयते चोपसर्गेः ॥ 8॥ महोग्रा मतिर्भग्यवित्तं महोग्रं तपोभाग्यगो मंगलस्तत् करोति । भवेन्नादियः श्यालकः सोदरो वा कुतो विक्रमस्तुच्छलाभे विपाके ॥ 9॥ कुले तस्य किं मंगलं मंगलोनो जनैर्भूयते मध्यभावे यदि स्यात् । स्वतः सिद्ध एवावतंसीयतेऽसौ वराकोऽपि कण्ठीरवः किं द्वितीयः ॥ 10॥ कुजः पीडयेल्लाभगोऽपत्यशत्रुन् भवेत् संमुखो दुर्मुखोऽपिप्रतापात् । धनं वर्धते गोधनैः वाहनैर्वा सकृच्छून्यतार्थे च पैशुन्यभावात् ॥ 11॥ शताक्षोऽपि तत् सक्षतो लोहघानैः कुजो द्वादशोऽर्थस्य नाशं करोति । मृपा किंवदंती भयं दस्युतो वा कलिः पारधी हेतु दुःखं विचिंत्यम् ॥ 12॥ \medskip\hrule\medskip अथ बुधस्य लग्नादि द्वादशभावफलम् \- बुधो मूर्तिगो मार्जयेदन्यरिष्टंवरिष्टाधिया वैखरी वृत्तिभाजः । जना दिव्यचामीकरीभूतदेहाश्चिकित्साविदो दुश्चिकित्स्या भवन्ति ॥ 1॥ धने बुद्धिमान् बोधने बाहुतेजाः सभासंगतो भासते व्यास एव । पृथूदारता कल्पवृक्षस्य तद्वद् बुधैर्भण्यते भोगतः षट्पदोऽयम् ॥ 2॥ तृतीय भाव \- वणिङ्मित्रता पण्यकृद्वृत्तिशीलो वशित्वं धियो दुर्वशानामुपैति । विनीतोऽतिभोगं भजेत् संन्यसेद्धा तृतीयेऽनुजैराश्रितो ज्ञे लताबान् ॥ 3॥ चतुर्थभाव चतुर्थे चरेत् चन्द्रजश्चारु मित्रो विशेषाधिकृद् भूमिनाथो गणस्य । भवेल् लेखको लिख्यते वा तदुक्तं तदाशापरः पैतृकं नो धनं च ॥ 4॥ पञ्चमभाव वयस्यादिमे पुत्रगर्भो न तिष्ठेत् भवेत् तस्य मेधाऽर्थसंवादयित्री । बुधैर्भण्यते पञ्चमे रोहिणेये कियद् विद्यते कैतवस्याभिचारम् ॥ 5॥ षष्ट्ःअभाव \- विरोधो जनानां निरोधो रिपुणां प्रबोधो यतीनां च रोधोऽनिलानाम् । बुधे सद्व्यये व्यावहारो निधीनां बलादर्थकृत् संभवेच्छत्रुभावे ॥ 6॥ सप्तमभाव \- सुतः शीतगोः सप्तमे शं युवत्या विधत्ते तथा तुच्छ वीर्यं च भोगे । जतस्तं गतो हेमवद् देहशोभां न शक्रोति सत्सम्पदो वानुकर्तुम् ॥ 7॥ अष्टमभाव \- शतंजीविनो रंध्रगे राजपुत्रे भवन्तीह देशान्तरे विश्रुतस्ते । निधानं नृपद् विक्रयाद् वा लभन्ते युवत्युद्भवं क्रीडनं प्रीतिमन्तः ॥ 8॥ नवमभाव \- बुधे धर्मगे धर्मशीलोऽतिधीमान् भवेद् दीक्षितः स्वर्धुनीस्नातकोवा । कुलोद्योतकृद्भानुवद भूमिपालात् प्रतापाधिको वाधको दुर्मुखानाम् ॥ 9॥ दशमभाव \- मितं संवदेन्नो मितं मंलभेत् प्रमादादिवैकारि सौराजवृत्तिः । बुधे कर्मगे पूजनोयो विशेपात् पितुः सम्पदो नीतिदण्डाधिकारात् ॥ 10॥ एकादशभाव \- विना लाभभावस्थितं भेशजातं न लाभो न लावण्यमानृण्यमस्ति । कुतः कन्यकोद्वाहदानं च देयं कथं भूसुरास्त्यक्ततृष्णा भवन्ति ॥ 11॥ द्वादशभाव \- न चेद् द्वादशे यस्य शीतांशुजातः कथं तद्गृहं भूमिदेवा भजन्ति । रणे वैरिणो भीतिभायान्ति कस्माद् हिरण्यादिकोशं शठः कोऽनुभूयात् ॥ 12॥ \medskip\hrule\medskip अथ गुरोः लग्नादि द्वादशभावफलम् \- गुरुत्वं गुणैर्लग्नगे देवपूज्ये सुवेशी शुखी दिव्यदेहोऽल्पवीर्यः । गतिर्भाविनी पारलोकी विचिन्त्या वसूनि व्ययं संबलेन ब्रजन्ति ॥ 1॥ द्वितीयभावस्थ गुरुफलम् कवित्वेमतिः दंडनेतृत्वशक्तिः मुखे दोषधृक् शीघ्रभोगार्त एव । कुतुम्बे गुरौ कष्टतो द्रव्यलब्धिः सदा नो धनं विश्रमेद् यत्नतोऽपि ॥ 2॥ तृतीयभावस्थ गुरुफल \- भवेद् यस्य दुश्चिक्यगो देवमंत्री लघूनां लघीयान् सुखं सोदरा नाम् । कृतघ्नो भवेत् मित्र सार्थे न मैत्रि ललाटोदयेऽप्यर्थलाभो न तद्वत् ॥ 3॥ चतुर्थभावस्थ गुरुर्फल \- गृहद्वारतः श्रियते वाजिह्वेषा द्विजोच्चारितो वेदघोषोऽपि तद्वत् । प्रातिस्पर्द्धिनः कुर्वते पारिचार्य्यं चतुर्थे गुरौ सप्तमन्तर्गतंच ॥ 4॥ पंचमभावगत गुरु का फल \- विलासे मतिः बुद्धिगेदेवपूज्ये भवेज्जल्पकः कल्पको लेखको वा । निदाने सुते विद्यमानेऽति भूतिः फलोपद्रवः पक्वकाले फलस्य ॥ 5॥ षष्ठमस्थ गुरुफलम् \- रुजार्तो जनन्या रुजः संभवेयू रिपौ वाक्पतौ शत्रुहंतृत्वमेति । वलादुद्धतः को रणे तस्य जेता महिष्यादिशर्मा न तन् मातुलानाम् ॥ 6॥ सप्तमभावस्थ गुरुफलम् \- मतिः तस्यबह्नी विभूतिश्चवह्नी रतिर्वैभवेद्भामिनीमवह्नीः । गुरुर्वर्गकृद् यस्य जामित्रभावे सम्पिडाधिकोऽखंड कंदर्प एव ॥ 7॥ अष्टमभावस्थ गुरुर्फलम् \- चिरं नो वसेत् पैतृके चैवगेहे चिरस्थायिनो तद्गृहं तस्य देहम् । चिरं नो भवेत् तस्य नीरोगभंगं गुरुर्मृत्यगो तस्य वैकुंठगता ॥ 8॥ नवमभावस्थितगुरुफलम् \- चतुर्भूमिकं तद्गृहं तस्य भूमिपतेर्वल्लभोवल्लभा भूमिदेवाः । गुरौ धर्मगे बान्धवाः स्युर्विनीताः सदालस्यतोधर्मवैगुण्यकारी ॥ 9॥ दशमस्थगुरुफलम् \- ध्वजामंडपे मंदिरे चित्रशाला पितुः पूर्वजेभ्योऽपि तेजोऽधिकत्वम् । न तुष्टोभवेच्छमणा पुत्रकाणो पचेत् प्रत्यहं प्रस्थसामुद्रमन्नम् ॥ 10॥ एकादशभावस्थगुरुफलम् \- अकुप्यं च लाभे गुरौ किं न लभ्यं वदन्त्यष्टधीमन्त मन्ये मुनीन्द्राः । पितुः भारभृतः स्वांगजास्तस्य पंच परार्थस्तदर्थो न चेद् वैभवाय ॥ 11॥ द्वादशस्थगुरुर्फलम् \- यशः कीदृशं सद्व्यये साभिमाने मतिः कीदृशी वंचनाचेत् परेषाम् । विधिः किदशोऽर्थस्त्य नाशो हि यने त्रयस्ते भवेयुः व्यये यस्य जीवः ॥ 12॥ \medskip\hrule\medskip प्रथमभावस्थ शुक्रफल \- समीचीनमंगं समीचीनमंगः ममीचीनवह्वंगना भोग युक्तः । समीचीनकर्मा समीचीनशर्मा समीचीन शुक्रो यदालग्नवर्ती ॥ 1॥ द्वितीयभावगत शुक्रफल \- मुखं चारुभापं मनीषापि चार्विं मुखं चारु चारूणि वासांसि तस्य । कुटुम्बे स्थितः पूर्वदेवस्य पूज्यः कुटुम्बेन चारु चार्वगिकामः ॥ 2॥ तृतीयभाव गतशुक्र का फल \- रतिः स्त्रीजने तस्य नो बंधुनाशो गुरुर्यस्य दुशिक्यगो दानवानाम् । न पूर्णो भवेत् पुत्रसौख्येऽपि सेनापतिः कातरो दानसंग्रामकाले ॥ 3॥ चतुर्थभाव का शुक्रफलः \- महित्वेऽधिको यस्य तुर्येऽऽसुरेज्यो जनैः किं जनैश्चापरैरुष्ट तुष्टैः । कियत् पोषयेत् जन्मतः संजनन्या अधीनापि तोपायनैरेव पूर्णः ॥ 4॥ पञ्चमभाव का शुक्रफल \- सपुत्रेऽपि किं यस्य शुक्रो न पुत्रे प्रयासेन किं यत्नसम्पादितोऽर्थ । व्युदर्कं विना मन्त्रमिष्टाशनाभ्यामधीतेन किं चेत् कवित्वेन शक्तिः ॥ 5॥ षष्ठभावगत शुक्र का फल \- सदा दानवेज्ये सुधासिक्त शत्रुः व्ययः शत्रुगे चउत्तमउ तौ भवेताम् । विपद्येत सम्पादितं चापिकृत्यं तपेत् मन्त्रतः पूज्यसौख्यं न धत्ते ॥ 6॥ सप्तमभावगत शुक्र का फल \- कलत्रे कलत्रात् सुखं नोकलत्रात् कलत्रं तु शुक्रे भवेत् रत्नगर्भम् । विलासाधिको गण्यते च प्रवासी प्रयासात्पकः के न मुह्यति तस्मात् ॥ 7॥ अष्टमभावगत् शुक्र का फल \- जनः क्षुद्रवादी चिरंचारु जीवेत् चतुष्पात् सुखं दैत्यपूज्यो ददाति । जनुष्यष्टमे कष्टसाध्योजयार्थः पुनः वर्धते दीयमानं धनर्णम् ॥ 8॥ नवमभावस्थित शुक्र का फल \- भृगौत्रिकोणे पुरे के न पौराः कुमिदेन ये वृद्धिमस्मै ददीरन् । गृहज्ञाय्ते तस्यधर्मध्वजादेः सहोत्थादि सौख्यं शरीरे सुखं च ॥ 9॥ दशमभावगत शुक्र का फल \- भृगुः कर्मगोगोत्रवीर्यम् । गोत्रबीजम् । रूणद्धि क्षयार्थोभ्रमः किन्न आत्मीय एव । तुलामानतो हाटकं विप्रवृत्या जनाडम्बरैः प्रत्यहं वा विवादात् ॥ 10॥ एकादशभावस्थित शुक्र के फल \- भृगुः लाभगो यस्य लग्नात् सुरूपं महीपं च कुर्य्यच्च सम्यक् । लसत् कीर्ति सत्यानुरागं गुणाढ्यं महाभोगमैश्वर्ययुक्तम् सुशीलम् ॥ 11॥ व्ययस्थानगत शुक्र के फल \- कदाप्येति वित्तं विलीयेत् पित्तं सितो द्वादशे केलिसत्कर्म शर्मा । गुणानां च कीर्तेः क्षयं मित्रवैरं जनानां विरोधं सदोऽसौ करोति ॥ 12॥ \medskip\hrule\medskip शनेः लग्नादिद्वादशभावफलम् शनि के प्रथमस्थान के फल \- धनेनातिपूर्णोऽतितृष्णो विवादी तनुस्थेऽर्कजे स्थूलदृष्टिर्नरः स्यात् । विपं दृष्टिजं स्वाधिकृत्व्याधिवाधाः स्वयं पीडितो मत्सरावेश एव ॥ 1॥ धनभावस्थ शनि के फल \- सुखापेक्षया वर्जितोऽसौ कुटुम्बात् कुटुम्बे शनौ वस्तु कि किन भुक्ते । समं वक्ति मित्रेण तिक्तं वचोऽपि प्रसक्ति विना लोहकं को लभेत् ॥ 2॥ तृतीयभावस्थ शनि के फल \- तृतीये शनौ शीतलं नैव चित्तांजना दुद्यभाज्जायते युक्तमापी । अविघ्नं भवेत् कर्विचिन्नैवभाग्यं दृढाशः सुखी दुर्मुखः सत्कृतोऽपि ॥ 3॥ चतुर्थभावस्थ शनि के फल \- चतुर्थे शनौ पैकृतं याति दूरं धनं मंदिरं बंधुवर्गापवादः । पितुश्चापि मातुश्च संतापकारी गृहे वाहने हानयो वातरोगी pa~mca भावस्थ शनि के फल \- शनौ पञ्चमे च प्रजा हेतु दुःखी विभूतिचला तस्यबुद्धिर्न शुद्धा । रति दैवते शब्दशास्त्रे न तद्वत् कलिर्मित्रतो मन्त्रतः क्रोडपीडा ॥ 5॥ षष्ठथान के शनि के फल \- अरेर्भूपतेश्चौरतो भीतयः कि यदिनस्य पुत्रो भवेद् यस्य शत्रौ । न युद्धे भवेत्संमुखे तस्य योद्धा महिष्यादिकं मातुलानां विनाशः ॥ 6॥ सप्तमस्थान मे शनि के फल \- सुदारा न मित्रं चिरं चारु वित्तं शनौ द्युनगे दम्पती रोगयुक्तौ । अनुत्साहसन्तप्तकृद् हीनचेताः कुतोवीर्यवान् विह्वलो लोलुपः स्यात् ॥ 7॥ अष्टमस्थान मे शनि के फल \- वियोगो जनानां त्वनौपाधिकानां विनाशो धनानां स को यस्य न स्यान् । शनौ रंध्रगे व्याधितः क्षुद्रदर्शी तदग्रे जनः कैतवं कि करोतु ॥ 8॥ नवमस्थान में शनि के फल \- मतिस्तस्यत्तिक्ता न तिक्तं सुशीलं रतिर्योगशास्त्रे गुनोराजसः स्यात् । सुहृद्वर्गतो दुःखितो दीनबुद्ध्या शनिः धर्मगः कर्मकृत् संन्यसेद्धा ॥ 9॥ दशमस्थान मे शनि के फल \- अजातम्य मातापिता बाहुरेव वृथा मर्वतो दुष्ट कर्माधिपत्यात् । शनैरेहने कर्मगः शर्म मंदो जये विग्रहे जीविकानां तु यस्य ॥ 10॥ लाभभावगत शनि के फल \- स्थिरं वित्तमायुः स्थिरं मानमं च स्थिरा नैव रोगादयो न स्थिराणि । अपत्यानि शूरः शतादेक एव प्रपंचाधिको लाभगे भानुपुत्रे ॥ 11॥ व्ययस्थान मे शनि के फल \- व्ययस्थे यदा सूर्यसूनौ नरः स्यादशूरोऽथवा निस्त्रयो मंदनेत्रः । प्रसन्नो वहिः नोगृहे लग्नपश्चेद् व्ययस्थोरिपुध्वंसकृद् yaGyabhoktA ॥ 12|| \medskip\hrule\medskip राहु के द्वादशभाव् फल \- स्ववाक्ये समर्थः परेषां प्रतापात् प्रभावात् समाच्छादयेत् स्वान् परार्थान् । तमोयस्य लग्ने स भग्नारिवीर्यः कलत्रेऽधृति भूरिदारोऽपि यायात् ॥ 1॥ धनभावगत राहु के फल \- कुटुंबे तमो नष्टभूतं कुटुंबं मृषाभाषिता निर्भयो वित्तपालः । स्ववर्गप्रणाशो भयंशस्त्रतः चेदवश्यं खलेभ्यो लभेत् पारवश्यम् ॥ 2॥ तृतीय भावस्थ राहु के फल \- न नागोऽथ सिंहो भुजाविक्रमेण प्रयाती ह सिंही सुते तत्समत्वम् । तृतीये जगत्सोदरत्वं समेति प्रयातोऽपि भाग्यं कुतो यत्न हेतुः ॥ 3॥ चतुर्थभावगत राहु के फल \- चतुर्थे तथं मातृनैरुर्ज्यदेहो हृदिज्वाल्या शीतलं किं वहिः स्यात् । स चेज्ञथा मेषगः कर्कगो वा बुधर्क्षेऽसुरो भूपतेर्वन्धुरेव ॥ 4॥ पञ्चभावगत्राहु के फल \- सुते तत्सुतोत्त्पति कृत् सिंहिकायाः सुतोभामिनिचिंतया चित्ततापः । सति क्रोडरोगे किमाहारहेतुः प्रपञ्चन किं प्रापकंदृष्टवर्ज्यम् ॥ 5॥ षष्ठभावगत राहु के फल \- वलं बुधिवीर्यं धनं तद्वशेन स्थितो वैरिभावेऽयेषां जनानाम् । रिपूणामरण्यं दहेदेव राहुः स्थिरं मानसं तत्तुला नो पृथिव्याम् ॥ 6॥ सप्तमभावगत राहु के फल \- विनाशंलभेयुः द्युने तद्युवत्यो रुजा धातुपाकादिना चन्द्रमर्दी । कटाहे यथा लोडयेत् जातवेदा वियोगापवादाः शर्मं न प्रयान्ति ॥ 7॥ अष्टम्भावगत राहु के फल \- नृपैः पण्डितैः वन्दितोनिन्दितः सकृद्भाग्यलाभोऽसकृद् भ्रंश एव । धनं जातकं तं जनाश्च त्यजंति श्रमग्रन्थि कृद्रंध्रगो व्रघ्नशत्रुः ॥ 8॥ नवमभावगत राहु के फल \- मनीषी कृतं न त्यजेत् बंधुवर्गं सदा पालयेत् पूजितः याद्गुणैः स्वैः । सभाद्योतको यस्य चेत् त्रित्रिकोणे तमः कौतुकी देवतीर्थे दयालुः ॥ 9॥ दशमभावगत राहु के फल सदाम्लेच्छसंसगेतोऽतीवगर्वं लभेत् मानिनी कामिनी भोगमुच्चैः । जनैर्व्याकुलोऽसौ सुखं नाधिशेते मदार्थव्ययी क्रूरकर्मा खगेऽगौ ॥ 10॥ एकादशथानगत राहु के फल \- सदा म्लेच्छतोऽर्थ लभेत् साभिमानः चरेत् किंकरेण व्रजेत् किं विदेशम । परार्थाननर्थी हरेद् धूर्तबन्धुः सुतोत्पत्तिसौख्यं तमो लाभगश्चेत् ॥ 11॥ द्वादशभावगत राहु के फल \- तमो द्वादशे दीनतांपार्श्वशूलं प्रयत्ने कृतेऽनर्थतमातनोति । खलैः मित्रतां साधुलोके रिपुत्वं विरामे मनोवांछितार्थस्य सिद्धिम् ॥ 12॥ \medskip\hrule\medskip केतु के द्वादशभावफल \- प्रथम स्थानस्थ केतु फल \- तनुस्थः शिखी बांधवक्लेशकर्ता तथा दुर्जनेभ्यो भयं व्याकुलत्वम् । कलत्रादिचिंता सदोद्वेगता च शरीरे व्यथा नैकधा मारुती स्यात् ॥ 1॥ द्वितीय भावस्थित केतु फल \- धने केतुरव्यग्रता किं नरेशात् धनेधान्यनाशो मुखेरोगकृच्च । कुटुम्वाद् विरोधो वचाः सत्कृतं वा भवेत् स्वेगृहे सौम्यगेहेऽतिसौख्यम् ॥ 2॥ तृतीयस्थकेतु के फल \- शिखी विक्रमे शत्रुनाशं विवादं धनं भोगमैश्वर्यतेजोऽधिकं च । सुहृद्वर्गनाशं सदा बाहुपीडां भयोद्वेगचिंताऽकुलत्वं विधत्ते ॥ 3॥ चतुर्थस्थानगत केतु के फल \- चतुर्थे च मातुः सुखेनो कदाचित् सुहृद्वर्गतः पैतृकं नाशयेति । शस्त्री बन्धुवर्गात् सुखं स्वोच्चगेहे चिरं नो वसेत् स्वेगृहे व्यग्रताचेत् ॥ 4॥ पंचमस्थान के केतु का फल \- यदा पंचमे राहपुच्छं प्रयाति तदा सोदरे घातवातादिकष्टम् । स्वबुद्धिव्यथा संततं स्वल्पपुत्रः स दासो भवेद् वीर्ययुक्तो नरोऽपि ॥ 5॥ षष्ठभावगत केतु के फल \- तमः षष्ठभागेगते षष्ठभावे भवेत् मातुलान् मनभंगो रिपूणाम् । विनाशश्चतुष्पात् सुखं तुच्छवित्तं शरीरं सदानामयं व्याधिनाशः ॥ 6॥ सप्तमस्थानगत केतु का फल \- शिखी सप्तमे भूयसी मार्गचिन्ता निवृत्तः स्वनाशोऽथवा वारिभीतिः । भवेत् कीटगः सर्वदालाभकारी कलत्रादिपीडा व्ययोव्यग्रता चेत् ॥ 7॥ अष्टमभावगत केतु के फल \- गुदा पीड्यतेऽर्शारोगैरवश्यं भयं वाहनादेः स्वद्रव्यस्यरोधः । भवेदष्टमे राहुच्छेऽर्थलाभः सदा कीटकन्याऽजगो युग्मगे तु ॥ 8॥ नवमभावगत केतु के फल \- शिखी धर्मभावे यदाक्लेशनाशः सुतार्थी भवेत् म्लेच्छतोभाग्यवृद्धिः । सहोत्थव्यथां बहुरोगं विधत्ते तपोदानतो हास्यवृद्धिं तदानीम् ॥ 9॥ दशमभावगत केतु के फल \- पितुर्नो सुखी कर्मगः यस्य केतुः दुर्भगं कष्टभाजे करोति । तदा वाहने पीडितं जातु जन्म वृषाजालिकन्यासु चेत् शत्रुनाशम् ॥ 10॥ लाभ भावगत केतु के फल \- सुभाग्यः सुविद्याधिको दर्शनीयः सुगात्रः सुवस्त्रः सुतेजोऽपितस्य । दरे पीड्यते संततिः दुर्भगा च शिखी लाभगः सर्वलाभे करोति ॥ 11॥ व्ययस्थानगत केतु के फल \- शिखीरिःफगो वस्तिगुह्यांध्रिनेत्रे रुजापीडानं मातुलान्नैव शर्म । सदा राजतुल्यं सद्व्ययं तद् रिपूणां विनाशं रणेऽसौ karoti ॥ 12॥ ## Encoded and proofread by Radu Canahai clradu at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}