% Text title : daivaGYa vallabhA Astrologer's beloved by VarAhmihir % File name : daivaGYavallabha.itx % Category : jyotisha, sociology\_astrology, varAhamihira % Location : doc\_z\_misc\_sociology\_astrology % Author : varaahamihira % Transliterated by : Manish Shrivastaw shrimanishmaharaj at yahoo.co.in % Proofread by : Manish Shrivastaw shrimanishmaharaj at yahoo.co.in % Latest update : December 20, 2003 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. daivaGYa vallabhA Astrologer's beloved by VarAhmihir ..}## \itxtitle{.. varAhamihirarachitA daivaGYa vallabhA ..}##\endtitles ## || AUM||## DaivaGYa VallabhA text summary and encoding by Manish Shrivastaw Prashna shastra is a unique and spinal branch of astrology, after all everyone has queries to be answered primarily. Daivagya VallabhA is also unique amongst other books on the subject, yet has been low profile, so much so that it arises some doubts about it's authorship, as Acharya Varahamihir's other works are very popular, e.g. BrihajjAtakam or Hora shastra, panchasiddhantika, brihatsamhita etc. It seems Varaha wrote it as a key book or guide in his early days. Here he worships Nrihari in the beginning (mangalacharana) not Surya as in his later works. In the end we can see that the author is putting in his personal experiences as if in a diary, when he discusses planets changing the direction of travel in certain positions. (37-40\/ 15) Perhaps it was written before his famous Yogayatra, which deals with traveling in general. Varaha's son PrithuyashA wrote Hora SAra on the lines of his father's Hora shastra better known as Brihajjatakam. Prithuyasha is better known for his book on Prashna vidya, ShaTpanchashika which consists of 65 verses discussing some fundamental combinations of horary astrology. All these yogas exist in Daivagya Vallabha. A son gets inspired, if at all, by his father's magnificent work to preserve his heritage, not by someone else. May be Varahamihir wrote this book to teach his son Prithuysha, their traditional knowledge. We can see in the end as author explains thoroughly in Lagnachinta adhyAya (15th chapter) about wars, king and army's fate, subjects chiefly concerned and almost the question of survival, literally for an astrologer in 6th century. In many occasions, names of earlier experts like Manittha, Maya, Satya, Bali, Yavanacharya have been taken with respect, here we can observe Varahamihir never had any qualms in accepting Yavana (Greek) mata as he was progressive and liberal, not rigid in views. The language, poetic style, insight behind combinations, synonyms of planets, signs, houses etc. don't sound modern at all. The book has covered everything, prashna lagna, determining the lagna (ascendant) by various means, PrashnakShar paddhati (initial letter of query) Shakun vichar (omens), prediction by Dreshkana, Trimshamsha, all these methods contribute to prove this text's era. Apart from it's author's name this book alone is enough to praise the person who created it, simply for it's excellent contents. In 1st chapter Prashnavatar planet's conditions (avasthA) are described, definitions like Pravriddhavirya or ParihiyamAnvirya (for planet transiting towards it's exaltation or debilitation signs) are never heard of. Author discusses duties of answer seeker and astrologer both, the basics of making prediction. In 2nd chapter ShubhAshubha author describes 'significators' or things covered by all 12 houses (bhAva kArakatva) and some basic principles. In 3rd chapter LAbhAlAbha combinations indicating financial profit or loss, are given. In 4th chapter SamanyagamAgam some basic yogas of travel, arrival or departure, are discussed. 5th chapter ShatrugamAgam deals with enemy's attack on one's country. 6th chapter PravAsachinta deals exclusively with the state of person gone abroad, his well being, possible arrival or captivity. 7th chapter JayaparAjaya deals with war queries explicitly, who'll be victorious, aggressor (YAyi) or attacked one (SthAyi). 8th chapter Rogashubha points out combinations for patient's health, recovering from or succumbing to disease. 9th chapter is about larceny, lost wealth's recovery, identification of thief. 10th chapter ManomushtichintA answers silent queries in a rational way, explaining the size, color, sex of planets, leading to determine if it's living organism, animal, flora, or unanimated metal, a person is thinking about. 11th chapter Vrishtinirnaya briefly suggests rain indicating combinations. 12th chapter VivAhavichar is for concerns about marriage while 13th chapter Stripunjanma deals with child birth. 14th chapter Prakirna as the name suggests consists everything which the author thinks should not be left out. Relationship with others, planet's taste in food (e.g. if a planet is retrograde, dish having taste indicated by this planet, will be offered repeatedly to the person in question, yet he will refuse to eat it! 11\/14), body parts indicated by Dreshkana (1\/3rd of sign) wound marks etc on them for identifying or just surprising someone. Another method of telling whether a job can be accomplished or not, Shanku ChAya and Svapna (dreams) their result and timing of coming true, answering from 1st letter of question asked, dividing alphabets in 8 chapters governed by 7 planets (a, ka, cha, Ta, ta, pa, ya, sha varg) are all accumulated here. In 15th chapter Lagnachinta again the author describes fate of war strikes, army's every aspect, journey, food, camping, vehicles, loopholes etc are determined by Dreshkana. In the end he suggests favorable traveling times and combinations of unexpected journey. Reading a book on astrology not only improves our knowledge on this special subject but also introduces us to ancient times and lifestyle as Jyotish covers all walks of life. I hope readers will enjoy it! - Manish Shrivastaw. 21-12-2003.## \medskip\hrule\smallskip || 1 prashnAvatArAdhyAyaH|| natvodgirantamanalaM bhairavamadvaitamIshvaraM nR^iharim | varAheNaiShA kriyate prashne daivaGYavallabhArachanA|| 1|| dIptAdyaM dashabhedaM vyomacharANAM nirUpya bhAvaphalam | pR^iShTo yadyatkathayati shubhAshubhaM tattadanyathA noktam|| 2|| dIpto dInaH svastho muditaH suptaH prapIDito muShitaH | parihIyamAnavIryaH pravR^iddhavIryo.adhivIryashcha|| 3|| svochche dIpto nIche dInaH svagR^ihe vyavasthitaH svasthaH | mudito mitragR^ihastho ripugehastho bhavetsuptaH|| 4|| anyairvijito yuddhe nipIDito.astaMgato muShitaH | parihIyamAnavIryo nIchAbhimukhaM prasarpashcha|| 5|| gachChan svochchAbhimukhaM pravR^idhavIryaH samAkhyAtaH | shubhavargasthaH kheTo.adhikavIryo vipularashmishcha|| 6|| dIpte siddhiranuttamA narapaterdIne cha dainyAgamaH svasthe sve manasi sthitaM cha bhavati shrIkIrtisaukhyAdikam | Amodo mudite yathepsitaphalaprAptiH prasupte vipa\- \-tpIDAshatrukR^itA prapIDitatanau moShaM gate.arthaxayaH|| 7|| bhavati pravR^iddhavIrye gajaturaMgasuvarNabhUlAbhaH | tadvadadhivIryayukte shaktitrayasampadAdibAhulyam|| 8|| puShpaiH phalaiH kanakaratnayutaiH svabhUmau naxatrajAtisahitaM graharAshichakram | shraddhAM abhyarchyaM bhaktibharabaMdhukaMdharAgraH vidhAya nijachetasi nirvikalpe|| 9|| prAtaH pumAnvihitadevagurupraNAmaH pANau vahan kusumaratnaphalAxatAshcha | satkR^itya daivavidamAdaramAdadhAnaH pR^ichChetsakR^ichChubhamanAH shubhadi~NmukhasthaH|| 10|| prashnAxarairudayahetubhirullasadbhirbAhyasthitaishcha shakunairadhigamya samyaka | praShTuH shubhaM cha yadi vApyashubhaM prayatnAttatkAlajaM tadiha daivavidA.abhidheyam|| 11|| phalabharakusumAbhirAmabhUmiruhabhuvi gomayapuShpatoyavatyAm | charaNasukhakR^iti prapR^ichChatAM syAdabhimatasiddhirasaMshayena puMsAm|| 12|| dR^ikchetasoH sukhakarI yadi bhUmirasti mAMgalyavastuviShaye shubhadarshane chet | prachChAvidhau shubhamupasthitamAdareNa tatrApi vAchyamiti vakti mayo maNitthaH|| 13|| \medskip\hrule\smallskip || 2 shubhA.ashubhAdhyAyaH|| praShTuH shubhaiH pa~nchabhiriShTalAbho.aniShTapradaiH pa~nchabhirapyaniShTam | tulyairbalAbalavashAtphalamUhanIyaM GYeyaM chaturbhiratha vApiphalaM balAchcha|| 1|| bhAvaH sveshenexito vA yutaH syAtpApAdanyairvApi tasyAsti vR^iddhiH | saumyA yasyAntyAstakhasvAMbugA vA pApairevaM hAnirAdeshanIyA|| 2|| paryAyasaMGYA chaiteShAM kathyate munisaMmatA | kAryasaMGYA cha tasyoktA tasmAtprashnavichAraNA|| 3|| ArogyapUjAguNakalpavR^ittamAyurvayojAtiradoShasaukhyam | kleshAkR^itI laxaNarUpavarNAstadbhAgineyasya vadhUstanau syAt|| 4|| mANikyamuktAphalaratnadhAtudravyAmbarasvarNahayAdikAryam | rUpyaM sadhAnyakrayavikrayAdi sAdhAraNaMtadbhavati dvitIye|| 5|| snuShAnujaxemasubuddhilAbhabhR^ityAdidAsIbhaTakarmakartuH | bhrAtrAdichintAviShayaM samagraM paryAyametat kathitaM tR^itIye|| 6|| gR^ihaM nidhAnaM vivarapravesho mahauShadhaxetrakhalAdivATI | suhR^ijjalaM vai pitR^ipaprayogo gamAgamau grAmasukhAdikaM cha|| 7|| sthAnachyutirlAbhagR^ihapravesho vR^iddhirjanitrI janakashcha tadvat | deshAdikAryANyapi lAbhamasya paryAyametatkathayanti turye|| 8|| nAnAprayogo vinayaprabandhavineyavidyAnayabuddhimaMtrAH | saMdhAnagarbhA~NgabhavAdikaM cha praGYAsutArthasya cha paMchame syAt|| 9|| asvAsthyadausthityavipaxadAsakrUrograkarmAparakR^ityasha~NkAH | yuddhAditanmAtulamAhiShAdyaM rogo.api chintyo ripubhAvatulyaH|| 10|| vastukrayasvAsthyavaNijyavAdakAmodayo dAsakalatrachauryam | nivR^ittisvasreyagamAgamAdyaM kalatraparyAyamidaM niruktam|| 11|| Ayurvirodho nidhanaM cha rAjyaM bhedo.atha vA bandhujanasya Chidram | vaiShamya durgAdikalatrashatruvadho nadItAraNamaShTamarxe|| 12|| svAdhyAyadIxAsuragehayAtrA nR^ipAbhisheko gurudharmakR^ityam | jalAshayashyAlakadevarAdIn bhrAturgR^ihiNyo navamasya pUrvaiH|| 13|| AkAshavR^ittAntajalaprapAtaH sthAnaM pituH kAryasukhAdimAnam | puNyaM nR^ipatvaM cha tathA.adhikAro mudrAchyutistaddashamasya tulyam|| 14|| kAryasya vR^iddhiH krayavR^iddhilabdhirgajAshvavastrAdikayAnashayyAH | svarNAnuvittApahR^itAdikanyAlAbho gajAdeH shvasurAdyamAye|| 15|| tyAgAdibhogeShTivivAhadAnakR^iShyAdikarmavyayasaMxatishcha | pitR^ivyayamAtR^iShvasR^imAtulAnIyuddhexaNaM yuddhaparAjayo.antye|| 16|| yadyadbhAveShu yadvastu kathitaM yavanAdibhiH | tatkAryasaMGYamAkhyAtaM tataH prashnavichAraNA|| 17|| yasya bhAvasya yadvastu prashnamAtre prakAshitam | tatpR^ichChAyAM tu tallagnamevaM vA pUrvavad bhavet|| 18|| yadyadbhAveShu yatkarma tasmAllagnavyavasthitiH | atItAnAgate kArye tvatItAnAgatAdapi|| 19|| mUrddhodaye saumyavilagnage vA lagne.api vA saumyayute shubhaM syAt | ato.anyathAtve tu tadanyathAtvaM mishraM vimishrairadhikaM balADhyaiH|| 20|| kendropagA navamapaMchamagAshcha saumyAH kendrAShTavarjyamashubhAstriShaDAyasaMsthAH | sarvArthasAdhanakarAH paripR^ichChatAM syurebhirviparyayaguNaistu viparyayaH syAt|| 21|| kendrAdinAtho yadi lagnagaH syAttanmitrametasya cha kendragaM vA | vyayAShTakendrANyapahAya pApAshchAnyatra yAtA yadi tachChubhaM syAt|| 22|| nararAshilagnamabhivIxitaM shubhairudayAstabandhudashagaiH shubhaistathA | trikalAbhaShaShThbhagataistathAshubhaiH shubhalAbhavittaviShayAMstadA vadet|| 23|| kanyAtulA cha mithunaM cha ghaTo nR^irAshishchaiteShusaumyasahiteShu shubhaM vibhAvyam | pApA vyayAyabhagatA na shubhA vilagne pApaH shashI na shubhado dashame shubhashcha|| 24|| chatuShpade vA dvipade vilagne pApagrahastena tadIxiteshcha | shubhagrahaistvIxita eva vR^iddhiM nR^irAshilagne tu shubhaM samastam|| 25|| udayatuhinadIdhitI bhavetAM yadi cha shubhairabhivIxitau tadAnIm | shubhamashubhamato.anyathetyabhIShTaM guNigaNamaulimaNeH shashiprabhostu|| 26|| \medskip\hrule\smallskip || 3 lAbhA.alAbhAdhyAyaH|| lAbhAstapaMchasahajeShu shubhagrahAH syurlAbhapradA dadati neShTaphalAni pApAH | sthAnaM shubhA dashamasaptamagAshcha dadyurmAnArthadA dvitIyapaMchamalagnagAshcha|| 1|| chandraM saptadashadviShaShThasahajAyasthAnasaMsthaM shubhaH pashyedvai pramadAkR^itaM shubhaphalaM lAbhAdikaM syAttadA | lagnAShTatrinavAtmajeShu cha bhayaM kAyArthanAsho.ashubhai\- \-reteShveva gatAH shubhAstu shubhadA mAnArthasampattaye|| 2|| trikoNakendrAlayagAH shubhagrahAstathA.ashubhAshcha tryarilAbhagA yadi | bhavanti lAbhAya tadA.a.ashu pR^ichChatAM viparyayasthAstu na lAbhadA amI|| 3|| chandrashchaturthe yadi saptame shubho vilagnago vA dashame vivasvAn | sadyo.arthalAbho manujasya vAchyastadeti satyo balirevamAha|| 4|| vR^iShaharyyAlighaTaiH sthAnaprAptiM vadenna chararAshau | dvitanau lagnopagate charasthiroktaM phalaM dalataH|| 5|| \medskip\hrule\smallskip || 4 sAmAnyagamA.a.agamAdhyAyaH|| sthire vilagne na gamAgamau stashchare vilagne tu vinishchitau tau | mishraM phalaM syAdvi tanau tadardhaM dvaye charasthAvaravattadUhyam|| 1|| sUrasaurigurusaumyasitAnAmekako.api charalagnagatashchet | Ashu tarhi gamanaM spR^ihaNIyaM vakratAmupagatastu na hIti|| 2|| sthirarAshilagnavartI gurubudhasitabhAskareShu yadyekaH | gantuH patho nivR^ittiM janayati niHsaMshayaM prashne|| 3|| ravirvA gururvA budho vA sito vA bhavedAyarAshisthitaH prashnakAle | gatiH prachChataH shIghramevAbhidheyA nivR^ittiM patho.amIbhirantyAlayasthaiH|| 4|| saurAMgirasoH pashyedeko.api vA sthiraM samudyantam | praShTA.a.agamanaM prachChettasyAgamanaM na vaktavyam|| 5|| ShaShThatrikoNasaMsthaiH pApaishcha pApasaMdR^iShTaiH | gamanAgamanaM cha vAchyaM sthiralagne chechchare tu viparItam|| 6|| chandrato.ath yadi vA vilagnato dvAdashadvitayarAshigAminaH | shukravAkpatishashAnkanandanAH kA gamA.a.agamakathA.asti pR^ichChataH|| 7|| balena sarvottamatAmupAgato graho gR^ihe yAvati lagnato bhavet | pravAsatastatsamasaMkhyamAsato nivartanaM ganturasaMshayaM vadet|| 8|| charAMshakasthe kila kAla eSha sthirAMshake tadviguNastu vAchyaH | dvidehalagnAMshagate grahe tu vichintitastattriguNo vidheyaH|| 9|| yAtuH pR^ichChAlagnataH saptamasya svAmI yAyAdyAvatA vakrabhAvam | kAlenaiti prasthitastAvateti prAhustvete prashnatattvapravINAH|| 10|| \medskip\hrule\smallskip || 5 shatrugamAgamAdhyAyaH|| pApai ripusthairyadi vA sutasthairnivartate vartmata eva shatruH | chaturthagairantikasaMgato.api parA~Nmukho gachChati bhagnasainyaH|| 1|| chaturthagairalimInakarkaTaiH parAjayo bhavati shubhairvilokanAt | chatuShpadaiH punariha turyavartibhiH palAyate niyatamarAtirAgataH|| 2|| charodaye bhavati yadA shubhagrahastadA bhR^ishaM janayati yAyinAM shubham | charodaye tvashubhasamanvite shubhaM sthirodaye bhavati shubhaM vyavasthayA|| 3|| sthire shashAMke chararAshilagne navAMshake vA.asyaripustadaiti | chare shashAMke sthirarAshilagne navAMshake tasya tu vA gamaH syAt|| 4|| shItagau dvitanurAshisaMsthate lagnatAmupagato yadi sthiraH | shatruretya vinivartate.aribhe GYejtashukrasahite vinashyati|| 5|| lagne sthire gurushanaishcharadR^iShTidR^iShTe shatrornavA gamanamAgamanaM na vA syAt | pApAstripaMcharipugA ripusaMgamAya turye sthitAH punararAtinivartanAya|| 6|| chandrashchare dvitanulagnamatho patho.ardhamAgatyagachChati ripurdvitanau cha chandre | lagne chare ripurupaiti baladvayena pApexaNAdbhavati tasya parAjayo.api|| 7|| chandrArkau yadi hibuke sthitau bhavetAmatyugraM na hi parachakramabhyupaiti | AkrAntaM gurubudhabhArgavaishchaturthaM sthAnaM chettvaritamupaityaristadAnIm|| 8|| siMhAjakodaMDavR^iShA bhavanti vilagnagA vApi chaturthagA vA | graheNa yuktA yadi vA viyuktA dhruvaM tadA tiShThati naiva shatruH|| 9|| ravau gurau vA sthiralagnagAmini sthito ripuH svAshrama eva nishchalaH | ravau gurau vAtha charodayasthite vadedarAterachirAtsamAgamam|| 10|| surAchAryadevadviShanmantriNau dvau dvitIye tR^itIye yathA vA tathA vA | tadA xipramAyAtyarAtiH sthirasthairna lagneshadharmeshakarmeshabheshaiH|| 11|| yAvatsaMkhyaM bhavati rajanInAthagehaM vilagnA\- \-nnaiko.apisyAnniyatamanayormadhyavartI grahashchet | tAvatsaMkhyairapi gatadinaiH shatrurAgachChatIti jyotirvidyAvipulagaNakagrAmaNIrudgR^iNAti|| 12|| \medskip\hrule\smallskip || 6 pravAsachintAdhyAyaH|| lagnataH sahajaputravittagA dUragAgamanashaMsino grahAH | naShTalambhanakarAH shubhagrahAH shIghramAgamakarau tu mantriNau|| 1|| bR^ihaspatau keMdragate tu kashchana graho bhavet ShaShThagato.atha saptamaH | bhavettadA proShita pUruShAgamastrikoNage chandrasute site.api vA|| 2|| aShTame shashini pApavarjite kaMTake sukhamupaiti chAdhvagaH | kaNTakasthitashubhagrahaiH shubhaM svaM nivAsamayeti lAbhavAn|| 3|| pR^iShThe lagne pApadR^iShTe vadho vA bandho vA syAtsaumyadR^iShTe tu na syAt | pApe ShaShThe kendrage vA tR^itIye naShTo bhraShTaH sthAnataH prachyuto vA|| 4|| yathA tathA yadi bhavataH kathaMchana dvaye traye suragurudaityamaMtriNau | pravAsinAM bhavati tadA.a.agamo nR^iNAM turIyagau niyatagR^ihapraveshadau|| 5|| pApakaiH ShaShThalAbhatrikasthAyibhiH saumyakaiH kiMcha keMdratrikoNasthitaiH | dUragasyAgamo nirvishaMkaM sphuTaM jalpanIyo grahagraMthavidbhiH sadA|| 6|| ashubharxagato.ashubhaishchadR^iShTashchaturasragR^ihe.athavA trikoNake | divaseshvaranaMdano.adhvagAnAM niyataM shaMsati bandhanaM tadAnIm|| 7|| shubhayukte sthiralagne susthirabandhashchare tvashubhayukte | xipraM bhavati vimoxo dvitanau kAlakramAnmoxaH|| 8|| aribhiravalokyamAnAstrikoNayAmitragA pApAH | pR^iShThodayaM vilagnaM saumyAdR^iShTaM cha panthamaraNAya|| 9|| adhvasthAne saumyairadhvA nirupadravo.adhvanInasya | bhayarogaparikleshAH pApairlagnasthitaistasya|| 10|| gR^ihe graho yAvati lagnato bhavettadA hatA dvAdasha rAshayaH sphuTam | avehi tAvaddivasairgatAgamaM nivartanaM vakragatagraheNa cha|| 11|| \medskip\hrule\smallskip || 7 jayaparAjayAdhyAyaH|| dashamasaptamalagnagatAH shubhA nagaravAsinR^ipasya jayapradAH | shanikujau navame bhayabhaMgadau vijayadA gurubhArgavachandrajAH|| 1|| nAgarAshchakrabhAgaistR^itIyAditaH prashnalagnAshcha dharmAdito yAyinaH | tatra saumyena juShTau jayaprAptidaH pApajuShTastu bhAgo bhaved bhaMgabhAk|| 2|| mishrayukte vimishraM phalaM nirdishettadvirUpaM phalaM kechidAxate | paMktilAbhavyayasthAstu pApagrahA yAturiShTAH paraM tatpurasyAshubhAH|| 3|| mithunatulAghaTakanyAmeShANAmekako.api pApayutaH | yadi bhavati tadA vijayo gantuH sthAsnobhavedbhaMgaH|| 4|| lagne nR^irAshibhavane yadi santi saumyAH kendravyayAyabhavaneShvashubhA bhavanti | sandhistadA drutataraM pravadennarANAM pApairdvidehagR^ihagaistu virodhamAhuH|| 5|| kendrasthitA yadi shubhA yadi vA bhavanti lagne nR^irAshibhavane shubhadR^iShTi puShTaH | prItistadA bhavati pApavilokitaistu pApairamIShu bhavaneShu bhavedvirodhaH|| 6|| ashubhagrahasthalagne balibhistvashubhaishcha vIxite yukte | yuddhaM mahadAdeshyaM xudraM saumyagrahairdR^iShTe|| 7|| sUryasamIraNasuragurushukrAn samare pR^iShThataH kR^itvA | jayati parAnkevalamapi paramaphalaM prAha yavanendraH|| 8|| kendragamarkaM kendrI yadi shanirudvIxite tadA bhaMgaH | evaMvidhashanidR^iShTe mR^ityugate.arke bhavenmR^ityuH|| 9|| lagne ravAvaShTamage shashAMke kujArkajAbhyAmavalokyamAne | arke.aShTame lagnagate cha chandre bha~Ngo bhavet praShTurasaMshayena|| 10|| jIvaGYasUryabhR^igujAstanaye hi lokadushchikyalagnabhavane paripR^ichChataH syuH | lAbhasthitAshcha shashibhAskaribhUmiputrA yAyI vijitya ripumeti gR^ihaM kR^itArthaH|| 11|| lagne vA xitisutamandayoH sutasthe jIve.arke dashamagR^ihAshrite vilagnAt | lAbhe vA nabhasi sitenduputrayorvA prashnaivaM samiti ripU~njayatyavashyam|| 12|| jIvatIvrakarashItamayUkhairlagnashatrudashagairjayasiddhiH | tadvadeva gurubhArgavasUryairlagnashatrudashagairavadhAryam|| 13|| Aye gurau syAtsachivasya lAbhaH karmasthayoH sUryajabhaumayoshcha | chaturthage GYe.aShTamage shashAMke jAyAsthite chApi bhR^igau jayaH syAt|| 14|| dashamagehagate xitinandane kiraNamAlini lAbhagR^ihaM gate | sahajage.arkasute ripuge vidhau taditarairudayAlayagairjayaH|| 15|| bhUminandanatIvrabhAnushanaishcharaiH sahajasthitairlagnagaishcha shubhagrahairiha prachChatAM vijayaH sphuTaH | lagnashAlini vA gurau vishubhaistu lAbhagR^ihagataiH karmagairathavA jayo bhavatIti chAha parAsharaH|| 16|| xitisutasUryasutau yadi ShaShThe suraguruchandramasau yadi vilagne | shashisutadaityagurU yadi chAye divasakaro dashame jayAya|| 17|| navamAtmajalagnagairiha syAchChanishItAMshukujairnR^ipasya bhaMgaH | vasudhAsutadR^iShTayorvilagne shashabhR^inmandagayorbhavechcha mR^ityuH|| 18|| aShTame kujayute shanaishchare lagnage cha maraNaM divAkare | tryAyamR^ityuShu cha rohiNIpatau syAdvadhaH samiti bhAskarAnuge|| 19|| kujabudhashanibhiH smarasthitairbhavati ripUnatha gachChato vadhaH | udayagR^ihagayoH sitArayorapi cha ripUpachayaH xudhAmR^iti|| 20|| viGYeyAH xitisutamandayorvilagne ShaShTharxe budhasitayorihAShTamarxe | tIxNAMshordhruvamiti pApino ripUNAM saMgrAme paTutaramantriNo vadhAya|| 21|| vilagnAtmajasthAnasaMsthairavashyaM vadhaM praShTraputrasya jAnIhi pApaiH | sachandre kuje lagnage sauridR^iShTe punaH saMgare bhaMga evaM pradiShTaH|| 22|| dyUnanaidhanagate sitadyutau lagnagAmini cha tIxNadIdhitau | gachChataH samiti vA viparyaye trAsabhaMgamaraNAgamA dhruvam|| 23|| dvitrikendrasthitaiH pAparUpairgrahaiH shaktihAniM vahadbhiH svakIyAMshubhiH | aShTamasthe nishAnAyake bhUbhujAM bandhanAshAtyayAH syuH raNe pR^ichChatAm|| 24|| dyUne mahInandanachandrayoH syAd budho.arkalagne svabalasya bhedaH | yamArayostadvadavehi bha~NgaM yuddhe budhAhaskarayostathaiva|| 25|| sarvairamIbhirnavamasthitai.atu hanyAnnR^ipo maMtripurohitAdIn | atraiva yoge cha shashI vilagne sa deshikAshvasthapatisvaputrAn|| 26|| arkasUryasutayoshcha vilagne dR^iShTayoshchadharaNItanayena | astage shashadhare balahInairvAhinIpativadhaH kila saumyai|| 27|| astage shashinA lagnage ravAvaShTame kujashanaishcharau yadA | GYastR^itIyagR^ihagastadA raNe maMtriNA saha vihanyate nR^ipaH|| 28|| shIrShodayaM GYubhasuhR^idgrahayuktadR^iShTaM lagnaM shubhA balayutAH shubhavargalagne | sarvArthasiddhidamato.anyadaniShTameva prasthAnajanmaphalayuktibhiranyadUhyam|| 29|| \medskip\hrule\smallskip || 8 rogashubhAdhyAyaH|| lagnasthito vA.aShTamasaMsthito vA pApagraho yasya tu janmarAshim | nirIxate tasya gadArditasya niHsaMshayaM mR^ityumudAharanti|| 1|| pR^iShThodaye vilagne krUrAH kendre.aShTagaH shashI yasya | rogArtasya vinAsho dR^iShTe vA balayutaiH pApaiH|| 2|| shashinaM shashiputraM vA pashyati pApo vilagnagehastham | AdeShTavyaH praShTuH kaShTo vyAdhirna saMdehaH|| 3|| saumyagrahA yadi sutasmaramR^ityusaMsthAH pApA bhavanti cha shubhagrahadR^ishyamAnAH | AyatriShaDdashamagashcha nishAkaraH syAt tasmAchChubhAshcha yadi vA shubhamAhurasya|| 4|| pApexitaH pApayutaH shubhAnAM dR^igyogahIno navamaH shanishchet | tadA rujArtaH paradeshagaH syAt ShaShThAShTame mR^ityukarastvavashyam|| 5|| upachayagR^ihage chandre shubheShu kendratrikoNanidhaneShu | shubhadR^iShTe vA lagne rogI deshAntare nIruk|| 6|| lagnagataH paripUrNo rajanijAnirvilokito guruNA | kendre vA gurubhR^igujau rogArtastatra nIrogaH|| 7|| prashnashchetsthiralagne tadA na maraNaM na rogashAntirvA | charalagne viparItaM dvidehalagne tu pUrvamiva|| 8|| \medskip\hrule\smallskip || 9 naShTalAbhA.alAbhAdhyAyaH|| sthirodaye vA yadi vA sthirAMshe vargottame vA yadi vA vilagne | tatraiva tachchoritamasti vastu svakena kenApi chare paraistu|| 1|| dvisharIrarAshilagne prativeshijanena hR^itamudAhAryam | tatrasthaM sthirarashau chararashau tachcha sa~nchalitam|| 2|| lagne prajAte dvitanau hR^itaM svaM gR^ihAdbahirnirgamitaM vichintyam | hartA savIryyAstagakheTatulyo nauje nR^idR^iShTe dayitA.anyathAtaH|| 3|| lagnAMshakAdapahR^itadraviNasya jAtirdreShkANatastadapahartR^ijanasvarUpam | digdeshakAlakalanaM kila rAshitaH syAllagnAMshakAdbhavati jAtivayovibhAgaH|| 4|| vayAMsi teShAM stanapAnabAlyavratasthitA yauvanamadhyavR^iddhAH | atIva vR^iddhA iti chandrabhaumaGYashukrajIvArkashanaishcharANAm|| 5|| ravInduyukte shanibhaumadR^iShTe siMhodaye.andhaH kila taskaraH syAt | vAmena kANaH shashini vyayasthe sa chaxuShA.anyena ravau vyayasthe|| 6|| krUraH ShaShThaH krUrarAshau vilagnAdyasminrAshau tatpradeshe vraNo.asya | evaM proktaM yanmayA janmakAle chihnaM rUpaM tattadasminvidheyam|| 7|| Adye hR^itaM nipatitaM tadanu dvitIye dravyaM cha vismR^itamatho yadi vA tR^itIye | dreShkANakeShu parikalpyamidaM krameNa vAchyaM hR^itaM tadapi veshmamukhe.antare.antye|| 8|| grahairdishaH kendragatairvichintyA vilagnarAshestadasambhave vA | vilagnamadhyAchchalitairnavAMshairvichintanIyAni hi yojanAni|| 9|| shukre dhane devagurau vyayasthe mUrtau shubhe vA hR^italabdhiruktA | horenduyuktAlayadi~NmukheShu sUryeNa lagnAdhiparAshibhUmau|| 10|| pUrNaH shashI yadi vilagnataH shubho vA shIrShodaye yadi punaH shubhadR^iShTidR^iShTaH | lAbhasthito balayuto yadi vA shubhaH syAt naShTasya lAbhamachireNa tataH karoti|| 11|| lagnAdvitIye yadi vA tR^itIye shubhena yukte hibuke.athavA syAt | saumyaiH suhR^itsaptadashasthitairvA niHsaMshayaM choritavastulAbhaH|| 12|| lagne sampUrNatanurjIvena sitena vIxitashchandraH | kendropachayasthairvA yadi saumyaiH svopachayagairAptiH|| 13|| lagne pUrNashchandro jIvaH shukro budho.api vA bhavati | labhate.apahR^itaM dravyaM shubhayukte saptame yadi vA|| 14|| lagnAtpAtAlAdvA dvitIyastho.athavA tR^itIyasthaH | bhavati shubhagrahashchennUnaM prashne naShTaM dhanaM labhate|| 15|| pApavilagnaM pApe pashyati naShTaM vinaShTameva syAt | shubhakhagalagne tu shubhairdR^iShTe naShTAptireShTavyA|| 16|| siMhAlikumbhA yadi pApavIxitA yutAH smarasthAH svanavAMshagAminaH | tadA vinaShTaM tvathavA balAnvite kuje.aShTamasthe yadi tannavAMshe|| 17|| \medskip\hrule\smallskip || 10 manomuShTichintAdhyAyaH|| lagnasthaH shashibudhavIxitaH sudhAMshushchAndrirvA kathayati chintitAM kumArIm | vR^iddhAM strIM shanirinagIShpatI prasUtAM shukrArAvatha taruNIM nare.api chaivam|| 1|| aste sitArkaravijaiH parakIyajAyA svIyA gurau shashini tattanaye cha veshyA | vAchyA vayashcha shashivatparichintanIyaM saure.antyajAtiritarairapi chintitA syAt|| 2|| lagne grahairAtmasamo balasthairbhrAtA tR^itIyaistanayaH sutasthaiH | mAtA chaturthairathavA svasA syAchChatrusthitaiH shatrugataiva chintA|| 3|| bhAryA bhavetsaptamagairamIbhirdharmAshrito dharmasamAshritaishcha | khasthairguruH svAMshapamitrashatrusthAneShu tadvadbalavatsu vAchyam|| 4|| bhAge chare charavilagnagate cha madhyAd bhraShTapravAsaviShayA bhavatIha chintA | bhraShTaH sa chedbhavati saptamatastadA tu vyAvartate yadi na vakragato grahau.asau|| 5|| dIrghAstulAlimR^iganAyakakanyakAH syurmadhyA dhanurmakarakarkaTayugmasaMGYAH | hrasvAshcha meShavR^iShamInaghaTAH pradiShTA vastupramANamapi rAshisamAnameva|| 6|| raktau sUryamahIsutau shashisitau shvetau sudhAdIdhiteH sUnuH syAddharitAkR^itiH suraguruH pItaH shaniH shyAmalaH | sUryaH syAchchaturasrakaH xitisuto vR^ittastathA raMdhravAn saumyo dIrghatanustathA shashadharo dIrghAkR^itiH suMdaraH|| 7|| jIvo vR^ittavapuH sitastvatikR^ishaH saurishcha dIrghAkR^iti\- \-rmadhye raMdhrasamanvitashcha kathitaM rUpaM grahANAmidam | ityevaM kR^itachintitAdiviShayaprashneShu varNAkR^itI dravyasyApi balAnvitagrahavashAnniHsaMshayaM nirdishet|| 8|| lagne vAbhyuditaM trikoNabhavane svAMshaM nijAMshasthito yaH kashchidgraha Ixate tadiha vA syAddhAtuchintA dhruvam | anyAMshe samavasthitaH punarasau jIvasya chintAkarau mUlasyApi parAMshake parigataH pashyan parAMshaM grahaH|| 9|| vidyAdgrahe tu viShame kila dhAtumUla jIvAn same tu viparItamidaM vichintyam | lagnAMshakakramavashAdgaNanIyamevaM saMxepa eSha vivR^itistvatichintanena|| 10|| balinau bhAskarabhaumau dhAtukarau saMsthitau prashne | mUlakarau shanisaumyau shashigurubhR^igujAstathA jIvAH|| 11|| meShe siMhe vR^ishchike vA vilagne bhaumArkAbhyAmanvite vIxite vA | dhAtoshchintAM saurichandrAtmajAbhyAM mUlaM yugme kumbhakanyAmR^igeShu|| 12|| mInakarkavR^iShachApataulibhishchandrashukragurubhiryutexitaiH | jIvamAhuriti mishritaM dhanaM mishritagrahayutexaNAttathA|| 13|| \medskip\hrule\smallskip || 11 vR^iShTinirNayAdhyAyaH|| chandrArkayoH shanisitau yadi saptamasthau turye.aShTame cha bhavato yadi vA vilagnAt | syAtAM dhane cha sahaje yadi tau vilagnAdvarShAsu varShaNamachireNa tadA vidhattaH|| 1|| paxe site salilarAshigatAH shubhAshchet kendradvitIyasahajAlayagAshcha samyak | chandro.athavA salilarAshivilagnagashchet vR^iShTiM vadenniyatameva tadA dharitryAm|| 2|| karkaTamR^igamInAnAmudaye chandraM sito.api vR^iShTikaraH | tadvatkendropagatau sitachandrau vA shubhairdR^iShTau|| 3|| shItadyutiH salilarAshi vilagnagAmI vIryAnvitena bhR^igujena nirIxyamANaH | vR^iShTiM karoti mahatIM bhR^igujo.apitadvachChItAMshunA balayutena vilokitashchet|| 4|| \medskip\hrule\smallskip || 12 vivAhavichArAdhyAyaH|| lagnAchChashI trimadanAyasutArisaMsthaH sUryAmarejyashashijairavalokyamAnaH | praShTurbhavenniyatameva vivAhadAtA kendratrikoNabhavaneshvathavA shubhAshcha|| 1|| atraiva yadi yoge syAchChubhaH saptamaveshmani | tadA labhet sajjAyAM pApashchedrUpavarjitAm|| 2|| samasthite sUryasute varasya labhyA bhavennishchitameva kanyA | ato.anyathAtvaM viShamasthite.asminniHsaMshayaM praShTurudAharanti|| 3|| saptamavittopachayasthAnastho gurunirIxitashchandraH | vidadhAti yuvatilAbhaM tannAshaM pApayutadR^iShTaH|| 4|| yasya prashnavilagnAt ShaShThAShTamarAshigo bhavechchandraH | vyUDhavya tasya nUnaM mR^ityuH syAdaShTame varShe|| 5|| yadi lagnagataH krUraH pApastasmAchchasaptame bhavati | saptabhireva tadA.abdaiH puMso nidhanaM vinirdeshyam|| 6|| evaM lagnopagate chandre tasmAchcha saptame bhaume | parato vivAhakAlAjjIvenmAsAShTakaM sa pumAn|| 7|| udayAShTamarAshisaMsthite bhR^iguputre.apyathavendunaMdane | vidhavA xitije tu saptame mriyate nishchitameva kanyakA|| 8|| divAmaNiH saptamago lagnAtkanyAM mR^itaprajAM kurute | kulaTAmudayopagataH kurute naivAtra saMdehaH|| 9|| sakrUrau kuruto.amR^itAMshushashijau ShaShThe striyaM durbhagAM kurvAte shashibhArgavau cha kulaTAmAye cha jAyAsthitau | atraivendujabhArgavau janayato vaidhavyamAvashyakaM pratyekaM cha sapApakairyadi tato.avashyaM tu veshyA bhavet|| 10|| lagnAtsmareshatrisutArigashched gurvarkasaumyaiH shashabhR^inna chAnyaiH | dR^iShTo dishedAshu tadA vivAhaM chirAtsa vighnaM tvashubhexitashchet|| 11|| lagnagaM shashisutaM shashinaM vA vIxate balayuto yadi shukraH | yoShidAptirachireNa tadA syAtpApadR^iShTisahitaM tu na hIti|| 12|| charAlayasthau yadi lagnachandrau vilokyamAnau bhR^igunandanena | pApagrahAH kaNTakasaMgatAshchetprabhUtakAntAM labhate tadAnIm|| 13|| \medskip\hrule\smallskip || 13 strIpuMjanmAdhyAyaH|| sthire vilagne sthiralagnagAmibhirgrahaiH shubhaishchApi vilokite cha | bhR^itaM yuvatyA dhruvameva garbhaM brUyAditi shrIyavanAdhinAthaH|| 1|| lagnato viShamarAshigaH shaniH putrajanmani bhavetsakAraNam | strIjanishcha samage shanaishchare prAha divyagaNako bR^ihaspatiH|| 2|| puruShavargagate cha tathodaye naranabhogatinA.abhinirIxite | balini nishchitameva sutodbhavo varamapIha shubhaM labhate.a~NganA|| 3|| udayagate strIrAshau strInavabhAge.api puMgrahA.adR^iShTe | strIjanma bhavati tadvatstrIdreShkANodaye yavanaH|| 4|| ojarxe puruShAMshakeShu balibhirlagnArkagurvindubhiH puMjanma pravadetsamAMshakagatairyugmeShu tairyoShitaH | gurvarkau viShame naraM shashisitau vakrashcha yugme striyaM dhIlAbhopagataiH shubhairudayataH strI garbhayuktA dhruvam|| 5|| chandralagnAntaragatairgrahaiH syurUpasUtikAH | bahirantashcha chakrArdhe dR^ishyA.adR^ishyA.anyathA pare|| 6|| balayuktau svagR^ihAMsheShvarkasitAvupachayarxagau puMsAm | strINAM vA kujachandrau yadA tadA sambhavati garbhaH|| 7|| saurAMshe.abjAMshe vA chandraH saurAnvito.athavA hibuke | shAnto dIpo janmanyAdhAne prashnakAle vA|| 8|| pApadvayamadhyasaMsthitau lagnendUH na cha saumyavIxitau | yugapatpR^ithageva vA vadennArI garbhayutA vipadyate|| 9|| bhR^igusuto vasudhAtanayo gururdinapatiH shashabhR^idravinandanaH | shashisuto.api cha lagnapatIraviH shashadharo.api cha mAsapatiH kramAt|| 10|| ete yadA shatrugR^ihe vasanti yuddhe jitAH shatrubhirastagA vA | anyatra vA pIDitadehabhAjo garbhastha pAtaM janayanti kheTAH|| 11|| raktastIxNatanurdinesha uditaH saundaryavAn shItaguH krUrAxodharaNIsuto.ativinayI somAtmajo.api smR^itaH | jIvaH paNDitamaNDalIShu sahitaH shukrashcha kANaH shaniH kha~njo lagnasamanvito nijaphalaM datte balaM chintyAm|| 12|| \medskip\hrule\smallskip || 14 prakIrNAdhyAyaH|| chyutirlagnAjGYeyA hibukagR^ihato vR^iddhiruditA pravAsaH syAnmadhyAdbhavati vinivR^ittiH smaragR^ihAt | gR^ihairetatprashnodayasamayagairvAchyamakhilaM praviShTaH svaM gehaM hibukagR^ihage proShitapumAn|| 1|| lagnAddvitIyanidhanAstamayeShu saumyaiH pApaistriShaShThabhagataishcha shubhaM phalaM syAt | vyatvAsataH sapadi sevakasevyayoshcha nityaM pravAsakalahau pratipAdanIyau|| 2|| saumyairaShTamasaMsthairdvitIyasaMsthaistathaiva dIrghAyuH | bhavati praShTurnityaM tadanyathAtve.anyathAtvaM syAt|| 3|| dashamachaturtherebhiH sukhasampat xatistu viparIte | vittaikAdashasaMsthairvittAptiH praShTurAdeshyA|| 4|| pApairvilagne paripR^ichChatastu sharIrapIDA kalahashcha vAchyaH | sukhaxatiH syAtsukhagairgR^ihasya bhedastathA bAMdhavavigrahashcha|| 5|| astasthitaiH syAdgamanasya bAdhaH karmasthitaiH karmavinAshamAhuH | sarvatra chAmutra shubhairna dR^iShTe kR^ichChreNa saMsiddhimudAharanti|| 6|| shItadyutau pApayutexite vA nArIjanaiH syAtsaha vigrahastu | sukhasthitairdyUnagataishcha yadvA tathaiva pApairavadhAraNIyaH|| 7|| lagnAdaShTamage.arke shubhayukte vA shubhaena saMdR^iShTe | tasmAddeshAdanyaM deshaM gata iti pitA tasya|| 8|| sUryaH kaTuH shashadharo lavaNo mahIjastikto vimishritarasashcha shashAMkasUnuH | jIvo bhavechcha madhuro.amlakaShAyakau cha shukrArkajau cha balavAniha kendragAmI|| 9|| yastatra kAle kila lagnadR^ig vA graho rasastasya tu yaH pradiShTaH | sa eva tAvatpratipAdanIyo balakrameNa dvitaye rasAshcha|| 10|| saumyarxasaMsthasya sa shobhanaH syAtpAparxasaMsthasya tu nIrasaH syAt | grahasya vakrasya rasaM na bhoktA bhu~Nkte cha pAtre cha punaH pradattam|| 11|| sthire vilagne na gamAgamau sto na rogashAMtirna cha vittanAshaH | mR^ito na naShTo na parAbhavo.api chare vilagne viparItametat|| 12|| vimishritaM syAddvitanau tadaMshadvaye charasthAvaravadvadanti | shubhexaNAllagnashashAMkayorvA bhavechChubhaM chAshubhamanyathA tu|| 13|| kaMdR^ikShrotranasAkapolahanavo vakraM cha horAdaya\- \-stekaNThAsakabAhupArshvahR^idayakroDAni nAbhistataH | vastiH shishnagude tatashcha vR^iShaNAvUru tato jAnunI jaMghAMghrItyubhayatra vA samuditai dreShkANabhAgaistridhA|| 14|| tasminpApayute vraNaH shubhayute dR^iShTe cha laxmAdishe\- \-tsvarxAMshasthirasaMyute cha sahajaH syAdanyathA.a.agaMtukaH | mande.ashmAnilajo.agnishastraviShajo bhaume budhe bhUbhavaH sUrye kAShThachatuShpadena himagau shR^i~NgAbjajo.anyaiH shubhaH|| 15|| samanupatitA yasminbhAge trayaH sabudhA grahA bhavati niyamAttasyAvAptiH shubheShvashubheShu vA | vraNakR^idashubhaH ShaShTho lagnAttanau bhasamAshrite tilakamasakR^idR^iShTaH saumyairbhavetsa cha laxmavAn|| 16|| kriyaH shirovakragamI vR^iSho.anyaH pAdAMsakau pR^iShThamuro.athapArshve | kuxistvapAnoM.aghryatha meDhramuShkau sphik.hpuchChamityAha chatuShpadAMge|| 17|| shaMkuchChAyAMgulito GYAtvA tatkAlalagnaliptAstu | ChAyAMgulairviguNitA atha pR^ithak saptabhirvibhajet|| 18|| sheShagrahaguNakAro.arkendukujaGYejyashukrasurINAm | paMchaikaviMsha manavo navAShTa vahnIsha saMGYAshcha|| 19|| \( 5 \) \( 21 \) \( 14 \) \( 9 \) \( 8 \) \( 3 \) \( 11 \) hatvA smarAvasheShe syAdudayaH shubhagrahasya tadA | abhimatasiddhiH praShTurna krUrasyodaye kiMchit|| 20|| guNakAraikyavibhakte tasmin sUryAdiguNakaparishuddhe | yasya na shuddhayati vargo viGYeyastadvashAtkAlaH|| 21|| bhaumadivAkarasheShe divasAH shukrendusheShataH paxAH | suragurusheShe mAsAH saumye R^itavaH shanAvabdAH|| 22|| AdhAne tadanu jaye parAjaye vA shatrUNAM nidhanavidhau samAgame vA | arthAptau shubhamashubhaM cha sarva kAlaM pR^ichChAyAM samayamimaM vichintya vAchyam|| 23|| ravau vilagne jvalanaH pradIpo raktaM cha vastraM nR^ipa-darshanaM cha | shvetaM cha vastraM sitapuShpagandhA nArI cha pIyUShamayUkhagarbhe|| 24|| mahIsute vidrumahemaraktasrAvastathaivArdramR^igAdimAMsam | shashAMkaputre nabhasi prayANaM jIve surairbandhujanena yogaH|| 25|| shukre salilottaraNaM tuMgAkramaNaM kharAMshuputre cha | lagnasthe vaktavyaM svapnaprashne vimishritaM mishraiH|| 26|| shatrugrahanIchagR^ihagairduHsvapno nirjitairgrahairvAchyaH | ravikiraNaluptakAyaiH svapne praShTurbhavedbhaMgaH|| 27|| lagnachandrAntarAlasaMkhyayA phalapAkakAlo vAchyaH | svasvapnAntare yaM nirUpyaM pUrvapUrvavadityevaM prAha yavaneshvaraH|| 28|| akachaTatapayashavargA ravikujasitasaumyajIvasaurINAm | chandrasya cha nirdiShTA prashne prathamodbhavam varNam|| 29|| GYAtvA tasmAllagnaM saMgR^ihya shubhAshubhaM vadetpraShTuH | vargAdimadhyacharamairvarNaiH prashnodbhavairviShamam|| 30|| rAshiM lagnaM pravadechCheShairyugmaM sitaGYajIvAnAm | kujaravijayoshcha naivaM ravishashinorekarAshitvAt|| 31|| tasmAtprAgvatpravadetpR^ichChAsamaye shubhAshubhaM sarvam | kAlasyAviGYAnAdetachchintyaM sadA prashne|| 32|| \medskip\hrule\smallskip || 15 lagnachintAdhyAyaH|| dehaH kosho yodho vAhyaM maMtraH shatrurmArgo.athAyuH | chittaM karma prAptimantrI prAglagnAdyA bhAvAshchintyAH|| 1|| trilAbhavarjaM ravisauribhaumA nighnanti no karma cha sUryabhaumau | puShNanti saumyA ripurAshivarjyaM nAstaM bhR^igurmR^ityuminarxaminduH|| 2|| lagnopagataiH saumyairArogyaM vittasaukhyaM cha | arthasthairarthachayo yodhavivR^iddhistR^itIyasthaiH|| 3|| vAhanasuhR^idAM vR^iddhishchaturthagaiH paMchamaistu mantrabalam | ripunAshaM ShaShThasthA bhR^iguvarjyaM saptame.adhvahitAH|| 4|| raxatyAyurnidhane shashivarjyaM navamabhe yashaH sampat | karmaNi siddhirlAbho balasaMghAtashcha dashmAdyaiH|| 5|| bhaumArkArkishashAMkairlagne vadhabandhamaraNasaMtrAsAH | arthaxayo dvitIyaistR^itIya saMsthairyasho dyutimat|| 6|| vAhanamitraviyogo mantrasrAvo ripuxayashcheti | hibukAdiShu saptamagaiH svaviShayanAsho bhR^igusute cha|| 7|| mR^ityurnidhanopagataiH senAvyasanaM mahannavamasthaiH | dashamasthau kujasUryau jayadau bha~NgapradaH sauriH|| 8|| jaya ekAdashasaMsthaiH krUrairantyopagaiH svabalabhedaH | upachayavarjaM saumyairyattatpApairviparyastam|| 9|| krUro.apyanukUlasthaH shasto lagne shubho.api nAniShTaH | vakrI na shubhaH kendre tadahastadvargalagnaM cha|| 10|| prashnagatadreShkANe rAjA netA dvitIye.asya | parato gaNapurohitabhiShajAM parato.asya bhR^ityAnAm|| 11|| sthAnaparAkramachintA parato vyavahAranR^ipasainye | abhyavahAryaM shayanAsane cha tatpaMchasu kramashaH|| 12|| yAnAsanashayyAvAhanAni dashame parato.annapAnAni | vAhanayodhAH paratastrayodashe.api yuvarAjaH|| 13|| GYeyaM balaM prayAturmantrasya nishchayashcha tatparataH | parataH paMchadashAdye dreShkANachatuShTaye ripavaH|| 14|| ekonaviMshatitame sainikashayane xaNAni parato.arthaH | parato.asya daNDanetA sainyasyopadravaH parataH|| 15|| senAChidraM tasmAtsenAnetA bhavechchaturviMshe | senArogyaM sainyaM chatuHpaTaMcha kramAtritaye|| 16|| kAryaM koshaH phalasiddhayastraye bhUbhujastraye parataH | dharmakriyArthayodhArchanaM cha yAtrAsamAptishcha|| 17|| ityudayAdyA bhAvAdreShkANairye mayA.a.adiShTAH | sadasatphalamAdeshyaM sadasadyutavIxaNAtteShAm|| 18|| navamAMshe tigmAMshorvAhananAsho vilagnasamprApte | kR^ichChrAt svagR^ihagamanaM pratApamR^idulA cha chandrAMshe|| 19|| kauje.agnibhayaM baudhe mitra prAptirdhanAgamo jaive | bhogavivR^iddhi shaukre bhR^ityavinAsho ravisutAMshe cha|| 20|| yadudayati phalaM pradiShTaM janayati tasya navAMshako vilagne | shubhabhavananavAMshake sahAyaM ripubalabhAga upaiti yAturarthAt|| 21|| shubharxe tannavAMshe cha yo yAti manujeshvaraH | shatrubalAnnetA sAhAyyamupagachChati|| 22|| yatproktaM rAshyudaye dvAdashabhAge.api tatphalaM vAchyam | yachcha navAMshakavihitaM triMshAMshasyodaye tatsyAt|| 23|| udayamudayapaM vA janmapaM janmabhaM vA tadupachayagR^ihaM vA vIxya lagne yiyAsoH | vinihatamaripaxaM viddhi shatroridaM vA yadi hibukasametaM pR^ichChato.astasthitaM vA|| 24|| shatrorhorA rAshistadadhipatirjanmabhaM tadIsho vA | yadyaste hibuke vA tathApi shatrurhato vAchyaH|| 25|| xuttR^iShNArtirmArganAsho.axirogaH kleshasyAptistigmagoH prAgvilgne | shastaM chAndre devatArthaM svadeshe kauje pittavyAlashastrAgnipIDAH|| 26|| baudhe tuShTirvAMChitAptiryashashcha jaive.arthAptiH sthAnalAbho.arinAshaH | strIratnAptiH kAryasiddhishcha shaukre mAnde vAhnivyAdhinIchApamAnA|| 27|| vR^iShavR^ishchikakarkaTairnR^iNAmanukUlairapi lagnamAshritaiH | gamanaM cha vadantyashobhanaM munayo.antyarxasamAshritairapi|| 28|| mIne kuTilo mArgo bhavati tadaMshe.anyarAshilagne.api | no yAnamApyalagne kAryaM teShAM navAMshe.api|| 29|| sarvaM pramANaM muninoditatvAtkiM tvatra horAbalameva yogyam | yasminsahasrAMshuravasthito.ardhe tirya~NmukhI sA gaNayettato.anyAH|| 30|| dhatte vAMChitakAryamUrdhvavadanA kleshAdvinA lagnagA kleshAyAsaparixayAMshchakurute tirya~NmukhI gachChataH | sainyabhraMshamadhomukhI prakurute kR^ichChrAdgR^ihe chAgamaM sarvAH puShTaphalapradAH svapatinA dR^iShTA na pApagrahaiH|| 31|| ArudramIshA ravibhaumajIva vidbhArgavainIndava ityato.aguH | yAmArdhamindrAnilakAlashaMbhutoyAgnichandrAsuramadhyato.anyat|| 32|| vAra pravR^itterghaTikA dvinighnAH kAlAkhyahorApatayaH sharAptAH | dinAdhipAdyA ravishukrasaumyashashAMka saurIjyakujAH krameNa|| 33|| vyatipAtaviShTivaidhR^itipApagrahalagnadivaseShu | chauryAvaskandAnR^itasaMgrAmAH siddhimAyAnti|| 34|| prAchyAdidixu meShAdyAH svapaMchanavamairyutAH | tatrage yAminInAthe tadAshAgachChato.agrataH|| 35|| ojadaNDe purashchandre pR^iShTherAhau raNejayaH | siddhirdaxiNage chandre hAnirvAme pare mR^itiH|| 36|| yAtrAdigIshAdyadi paMchame.anyo gR^ihe graho vIryayuto.avatiShThet | samudyatAshAkathitAni bha~NktA phalAni vIryAnnayati svakAShThAm|| 37|| eko.api jIvaGYasitA.asitAnAM kujAttrikoNe ravito.athavenduH | yatrodyatastatra na yAti yAtA tayorbalIyAnnayati svakAShThAm|| 38|| parasparaM saurikujau ravIndU trikoNagau bhArgavalohitau cha | phalaM yaduktaM tadasheShameva vinAshya pashchAtsvadishaM nayetAm|| 39|| tArAgrahashchetxitijAttrikoNe sUryAdapi syAdyadi vA shashAMkaH | digIshvarAtpaMchamago balI vA grahaH svakAShThAM nayati prasahya|| 40|| dR^iShTA.adR^iShTaphalAptyai shAstraM hR^idaye nidhAya mihirasya | daivaGYavallabhAkhyaM dR^iShTvA prashnaM vadettajGYaH|| 41|| yadupachitamanyajanmani shubhA.ashubhaM tasya karmaNaH paMktim | vya~njayati shAstrametat tamasi dravyANi dIpa iva|| 42|| AdityadAsatanayastadavAptabodhaH kApitthalaH savitR^ilabdhavaraprasAdaH | Avantiko munimatAnyavalokya yatnAdetAM varAhamihiro rachayAMchakAra|| 43|| || shrI.N|| ## Summary and Transliteration by Manish Shrivastaw. shrimanishmaharaj at yahoo.co.in For the joy and enlightenment of lovers of Sanskrit and Astrology, only for personal reading and use, should not be exploited commercially by any means conceivable. ##graMtha GYAtavya ## Index ## adhyAya nAma shloka saMkhyA 1 prashnAvatAra 13 2 shubhA.ashubha 26 3 lAbhA.alAbha 5 4 sAmAnyagamA.a.agama 10 5 shatrugamAgama 12 6 pravAsachintA 11 7 jayaparAjaya 29 8 rogashubha 8 9 naShTalAbhA.alAbha 17 10 manomuShTichintA 13 11 vR^iShTinirNaya 4 12 vivAhavichAra 13 13 strIpuMjanma 12 14 prakIrNa 32 15 lagnachintA 43 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}