% Text title : jAtakaparijAtaH % File name : jAtakaparijAta.itx % Category : jyotisha, sociology\_astrology % Location : doc\_z\_misc\_sociology\_astrology % Author : Vaidyanatha % Transliterated by : Radu Canahai clradu at yahoo.com % Proofread by : Radu Canahai clradu at yahoo.com % Latest update : March 6, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. jAtakapArijAtaH ..}## \itxtitle{.. jAtakapArijAtaH ..}##\endtitles ## ## Edition CHAUKHAMBHA SANSKRIT SANSTHAN Publishers and Distributors of Oriental Cultural Literature Varanasi (India) ## श्री दैवज्ञ वैद्यनाथ जातकपारिजातः अथ राशिशिलाध्यायः ॥ 1॥ अथ ग्रहनामस्वरूपगुणभेदाध्शाशः ॥ 2॥ अथ वियोनिजन्माद्यध्यायः ॥ 3॥ अथारिष्टाध्यायः ॥ 4॥ अथ आयुर्दायाध्यायः ॥ 5॥ अथ जातकभङ्गाध्यायः ॥ 6॥ अथ राजयोगाध्यायः ॥ 7॥ अथ द्व्यादिग्रहयोगाध्यायः ॥ 8॥ अथ मान्द्यब्दादिफलाध्यायः ॥ 9॥ अथाष्टकवर्गाध्यायः ॥ 10॥ अथ प्रथमद्वितीयभावफलाध्यायः ॥ 11॥ अथ तृतीयचतुर्थभावफलाध्यायः ॥ 12॥ अथ पङ्चमषष्ठभावफलाध्यायः ॥ 13॥ अथ सप्तमाष्टमनवमभावफलध्यायः ॥ 14॥ अथ दशमैकादशद्वादशभावफलाध्यायः ॥ 15॥ अथ स्त्रीजातकाध्यायः ॥ 16॥ अथ कालचक्रदशाध्यायः ॥ 17॥ अथ दशापहलाध्यायः ॥ 18॥ अथ ग्रन्थोपसंहारः । अथ राशिशिलाध्यायः ॥ 1॥ श्रीकान्ताजशिवस्वरूपममरज्योतिर्गणस्वामिनं मायातीतमशेषजीवजगतामीशं दिनेशं रविम् । नत्वा गर्गपराशरादिरचिंतम् सङ्गृह्य होराफलं वक्ष्ये जातलपारिजातमखिलज्योतिर्विदां प्रीतये ॥ 1॥ भारद्वाजकुलोद्भवस्य विदुषः श्रीज्यक्कटाद्रेरिह । ज्योतिःशास्त्रविशारदस्य तनयः श्रीवैद्यनाथा सुधीः । होरासारसुधारसज्ञविबुधश्रेणीमनःप्रीतये । राशीश्थाननिरूपणादि सकलं वक्ष्ये यथाऽनुक्रमन् ॥ 2॥ प्रणम्य वन्दारुजनाभिवन्द्यपदारविन्दं रधुनायकस्य । सङ्गृह्य सारावलिमुख्यतन्त्रं करोम्यहं जातकपारिजातम् ॥ 3॥ अथ राशीनां संज्ञविशेषाः । मेषाजः विश्वकृयतुम्बुराद्या वृषाभगाताबुरुगोकुलानि । द्वन्द्वं नृयुग्मां जितुमं यमं च युगं तृतीयं मिथुनं वदन्ति ॥ 4॥ कुलीरकर्कटककक्र्कटाख्याः कण्ठीरवः सिंहमृगेन्द्रलेयाः । पात्र्होनकन्यारमणीतरुण्यस्तौली वणिक्जूकतुलाघटाश्च ॥ 5॥ अल्यष्टमं वृश्चिककुर्पिकीटाः धन्वी धनुश्चापशराशनानि । मृगो मृगास्यो मकरश्च नक्रः कुम्भो घटस्तोयघराभिधानः ॥ 6॥ मीनान्त्यमत्स्यपृथुरोमभवा वदन्ति दस्त्रादिकर्क्षनवपादयुताः क्रियाद्याः । चक्रस्थिता दिविचरा दिननाथसंख्याः क्षेत्रर्क्षराशिभवनानि भसंज्ञितानि ॥ 7॥ कालात्मकस्य च शिरोमुखदेशवक्षोहृत्कृक्षिभागकटिबस्तिरहस्यदेशाः । उरू च जानुयुगलं परतस्तु जङ्गे पादद्वयं क्रियमुखावयवाः क्रमेण ॥ 8॥ अथ मीनादीनां स्वरूपवर्णनम् । ज्यत्यस्तोभयपुच्छमस्तकयुतौ मीनौ सकुम्भो नर- स्थौली चापधरस्तुरङ्गजधनो नक्रो मृगास्थो भवेत् । वीणाढ्यं सगदं नृयुग्ममबला नौस्था ससस्यानला शेषाः स्वस्वगुणाभिधानसदृशाः सर्वे स्वदेशाश्रयाः ॥ 9॥ अथ मेषादीनां स्थानवर्णनम् । मेषस्य धातुकररत्नधरातलं स्यात् उक्ष्णस्तु सातुकृषिगोकुलकाननानि । द्यूतकृयारतिविहारमही युगस्य वापीतटाकपुलिनानि कुलीरराशेः ॥ 10॥ कण्ट्ःईरवस्य धनशैलगुहावनानि षष्ठस्य शाद्वलवधूरतिशिल्पभूमिः । सर्वार्थसारपुरपण्यमही तुलायाः कीतस्य चाश्मविधकीटबिलप्रदेशाः ॥ 11॥ चापस्य वाजिरथवारणवासभूमिः एणाननस्य सरिदम्बुवनप्रदेशाः । कुम्भस्य तोयघटभाण्डगृहस्थलानि मीनाधिवाससरिदम्बुधितोयराशिः ॥ 12॥ अथ मेषादीनां स्वरूपविशेषादिवर्णनम् । ह्वस्वा गोऽजघटाः समा मृगयुक्चापान्त्यकर्कटकाः । दीर्घा वृश्किककन्यकाहरितुला मेषादिपुंयोषितौ । प्रागादिक्रियगोनृयुक्कटकभान्येतानि कोणान्विता- न्याहुः क्रूरशुभौ चरस्थिरतरद्वन्द्वानि तानि क्रमात् ॥ 13॥ दीर्योपेता निशि वृषनृयुक्कर्किचापाजनक्राः हित्वा युग्मं भवनमपरे पृष्टपूर्वोदयाश्च । शेषाः शीर्दीदयदिनबलाः श्रेष्ठता राशयस्ते मीनाकारद्वयमुभयतः काललग्नं समेति ॥ 14॥ अथ मीनादीनां सलिलादिसंज्ञाविशेषाः । मीनालिकर्कटमृगाः सलिलाभिनास्तोयाश्रया घटवधुयुगगोपसंज्ञाः । निस्तोयभूतलचराः क्रियचापतौलिकण्ठीरवाश्च बहवः प्रवदन्ति सन्तः ॥ 15॥ अथ भावविशेषसम्बन्धाम्मेषादीनां चतुष्पदादिसज्ज्ञापूर्वक्ं बलित्वकथनम् । चापापरार्धहरिगोमकरादिमेषा मानस्थिता बलयुताश्च चतुष्पदाख्याः । कन्यानृयुग्मघटटाऊळीशारषाणड्य लग्नान्विता यदि नरा द्विपदा बलाढ्याः ॥ 16॥ मृगापरार्द्धान्त्यकुलीरसंज्ञा जलाभिधाना बलिनश्चतुर्थे । जलाश्रयो वृश्चिकनामधेयः स सप्तमस्थानगतो बली स्यात् ॥ 17॥ केन्द्रं गतोऽहि द्विपदो बलाढ्यः चतुष्पदाः केन्द्रगता रजन्याम् । कीटास्तु सर्वे यदि कण्टकस्थाः सन्धिद्वये वीर्ययुता भवन्ति ॥ 18॥ अथ राशीनां घातु-मूल जीवसज्ज्ञाः । घातुर्मूलं जीवमित्वाहुरार्या मेषादीनामोजयुग्मे तथैव । स्वर्णाद्वातुर्मृत्तिकान्तं तृणान्तं वृक्षान्मूलं जीवकूटः स जीवः ॥ 19॥ अथ मेषादीनां विप्रत्वादिनरूपणाम् । मीनालिवृषभा विप्राश्चापाजहरयो नृपाः । कुम्भयुग्मतुला वैश्याः शूद्राः स्त्रीमृगकर्कटाः ॥ 20॥ अथ मेषादीनां कालविशेषे अन्धत्वादिनिरूपणम् । सदा निशान्धाः क्रियगोमृगेशा मध्यन्दिने कर्कटयुग्मकन्ताः । पूर्वाह्वकाले बधिरौ तुलाली धन्वी मृगाख्यश्च तथाऽपराहे ॥ 21॥ मृगान्नश्चापघरश्च पङ्गू सन्धिद्वये नाशकरौ भवेताम् । स्यादृक्षसन्धिः कटकालिमीनभान्तं प्रगण्ढान्तमिति प्रसिद्धम् ॥ 22॥ अथ मेषादीनां वर्णविशेषः । रक्तगौरशुककान्तिपाटलाः पाण्डुइत्ररुचिनीलकाङ्चनाः । पिङ्गलः शबलबभ्रुपाण्डुरास्तुम्बुरादिभवनेषु कलिताः ॥ 23॥ अथ मेषादीनां बलाबलफलम् । वस्त्राद्यं शालिमुख्यं, वनफलनिचयः, कन्दली मुख्यधान्यम्, स्वक्सारं, मुद्गपूर्वं, तिलवसनमुखं, त्विक्षुलोहादिकं च । शस्त्रावं, काङ्चनाद्यं जलजनिकुसुमं, तोयजातं समस्तम्, द्रव्याण्याहुः क्रियादिष्वबलयुतेष्वल्पताधिक्यभाङ्जि ॥ 24॥ अथ राशिस्वामिनिरूपणम् । धराजशुक्रज्ञशशिनसौम्यसितारजीवार्कजमन्दजीवाः । क्रमेण मेषादिषु राशिनाथस्तदंशपाश्चेति वदन्ति सन्तः ॥ 25॥ अथ सूर्यादीनां त्रिकोणराश्यादिवर्णनम् । मूलत्रिकोणा हरिताबुरुक्रिया वधूधनुस्तौलिघटा दिवाकरत् । सितासिताकर्कङ्गिरसां नखांशकास्त्रिकोणमादौ परतः स्वमन्दिरम् ॥ 26॥ वृषादिभागत्रयमुच्चमिन्दोर्मूलत्रिकोणं परतस्तु सर्वम् । मेषादिगा द्वादशभागसंज्ञाः कुजस्य कोणं परतः स्वभं स्यात् ॥ 27॥ कन्यार्द्धमुच्चं, शशिजस्य लोणं दशांशकाः स्वर्क्षफलं शरांशाः । कुम्भस्त्रिकोणं, फणिनायकस्य तुङ्गं नृयुग्मं, रमणी गृहं स्यात् ॥ 28॥ अथ सूर्यादीनामुच्चनीचराशिनिरूपणपूर्वकमत्युच्चनोचभागनिरूपणम् । मेषो वृषो मकरषष्ठकुलीरमीनाः तौली च तुङ्गभवनानि तदस्तनीचाः । नित्याङ्गनाहरिमणामनुसारनीरसङ्ख्या दिवाकरसुखादतितुङ्गभागाः ॥ 29॥ अथ दशवर्गीनिरूपणं तस्वामिनिरूपणङ्च । लग्नं होरा दृकाणं स्वरनवदशकद्वादशांशा कलांशाः त्रिंशत्षष्ट्यंशकाख्या व्ययदुरितचयश्रिकरा मानवानाम् । होरा राश्यर्धमोजे इनकरशशिनोरिन्दुमार्तण्ढोरे ##(2)## युग्मे राशौ, दृगाणा निजतनयतपःस्थानपानां भवन्ति ॥ 30॥ ##(3)## लग्नादिसप्तमांशेशास्त्वोजे राशौ यथाक्रमम् । युग्मे लग्ने स्वरांशानामधिपाः सप्तमादयः ॥ 31॥ ##(4)## चापाजसिंहराशीनां नवांशास्तुम्बुरादयः । वृषक्नयामृगाणां च मृगाद्या नव कीर्तिताः ॥ 32॥ नृयुक्तुलाघटानां च तुलाद्याश्चांशका नव । कर्किवृश्चिकमीनानां कर्कटाद्या नवांशकाः ॥ 33॥ चरे चाद्यंशको ज्ञेयः, स्थिरे मध्यनवांशकः । अन्त्यांशको द्विस्वभावे वर्गोत्तम इति स्मृतः ॥ 34॥ ##(5)## लग्नादिदशमांशेशात्वोजे, युग्मे शुभादिकाः ##(6)## द्वादशांशाधिपतयस्तत्तद्रासिवशानुगाः ॥ 35॥ ##(7)## ओजे कलांशप्रभुखास्तदीशा विरङ्चिशौरीशदिवाकराश्च । युग्मे विलग्ने सति भास्कराद्या विलोमतः षोडशभागनाथाः ॥ 36॥ ##(8)## अथ दयवर्गजाताः संज्ञावियेषाः । मूलत्रिकोणस्वगृहोच्चभागवर्गोत्तमानां दयवर्गजानम् । संबोगजातोत्तमनामपूर्वा वैशेषिकांशा इति ते वदन्ति ॥ 44॥ उत्तमं तु त्रिवर्गैक्यं चातुर्वर्गन्तु गोपुरम् । वर्गपङ्चकसंयोगं सिंहासनमिहोच्यते ॥ 45॥ वर्गह्वयं पारिजातं षड्णां पारावतांशकः । सप्तमं देवलोकः स्यादष्टमं च तथा भवेत् ॥ 46॥ ऐरवतम् तु नवकं फलं तेषां पृथक् पृथक् ॥ 1/2॥ अथषद्वर्गाः सप्तवर्गश्चा । विलग्नहोराद्रेष्काणनवांशद्वादशांशकाः ॥ 47॥ त्रिंशांशकश्च षड्वर्गः शुभकर्मसु शस्यते । सप्तांशयुक्तः षड्वर्गः सप्तवर्गोऽभिधीयते ॥ 48॥ जातकेषु च सर्वेषु ग्रहाणां बलकारणम् ॥ 1/2॥ अथ भावानां नामानि । कल्पोदयाद्यतनुजन्मविलग्नहोरा वागर्थभुक्तिन्यनस्वकुटुम्बभानि । दुश्चिक्यविक्रमसहोदरवीर्यधैर्यकर्णास्तृतीयभवनस्य भवन्ति संज्ञाः ॥ 49॥ पातालवृद्धिहिबुकक्षितिमातृविद्यायानाम्बुगेहसुखबन्धुचतुष्टयानि । धीदेवराजपितृनन्दनपङ्चकानि रोगांगशस्त्रभयषष्ठारिपुक्षतानि ॥ 50॥ जामित्रकामगमनानि कलत्रसम्पद्द्यूनास्तसप्तमगृहाणि वदन्ति चार्याः । रन्ध्रायुरष्टणमृत्युविनाशनानि धर्मो गुरुः शुभतपोनवभाग्यमानि ॥ 51॥ व्यापारमेषूर्णमध्यमानं ज्ञानं च राजास्पदकर्मसंज्ञाः । एकादशोपान्त्यभवायलाभा रिःफव्ययद्वादशकान्त्यभाति ॥ 52॥ अथ भावानां केन्द्रादिसंज्ञाः । मेषूरणोदयकलत्ररसातलानि स्युः केन्द्रकण्टकचतुष्टयसंज्ञितानि । लग्नात्रिकोणभवनं च स्यादित्रिकोणमुदयान्नव्मं वदन्ति ॥ 53॥ तनुसुखमदनाज्ञा राशयः केन्द्रसंज्ञाउ पणफरभवनानि स्वायपुत्राष्टमानि । व्ययरिपुगुरुदुश्चिक्यानि चापोक्लिमानि प्रभ्वति चतुरस्रं मृत्युबन्धुद्वयं च ॥ 54॥ दुश्चिक्यायारिमानान्युपचयभवनान्याहुराहुराचार्यमुख्याः शेषाः पीडर्क्षसंज्ञा नवधनजलधीकामरन्ध्रान्त्यहोराः । एते भावास्तदीशेन्दुजसितगुरुभिः संयुता वीक्षिता वा नान्यैर्युक्ता न दृष्टा यदि शुभफलदा जन्मतः पृच्छतो वा ॥ 55॥ अथ राशीनामुदयमानानि । नखा जिना विंशतिरष्टयुक्ता रदाङ्गलोका वियदर्णवाख्याः । मेषादिभानं क्रमशो वदन्ति तुलादिषत्कस्य विलोमतस्ते ॥ 56॥ अथ राशीनां शुभाशुभभागाः । तनुः शरा रारिखराः किरीटिनो धना गुरुर्हेयनखा नरा नुकाः । शशाङ्कभागा यदि तुम्बुरादिके मुहूर्तजन्मादिषु मृत्युसूचकाः ॥ 57॥ पुत्रो वतुर्दिव्यजनाधिको धनी विराटयो गोत्रवयो धिको धुनाः । मेषादिके पुष्करभागसंज्ञका मुहुर्तजन्मादिषु शोभनप्रदाः ॥ 58॥ अथ मेषादिराशीनां वासदेशाः । क्रमात्पाटलकर्नातचरचोलवसुन्ध्राः । पाण्ड्यकेरलकोल्लासमलयावनिसैन्धवाः ॥ 59॥ उदक्पङ्चालयवनकोशलक्षितिसंज्ञकाः । मेषादिसर्वराशीनां वासदेशाः प्रकीर्तिताः ॥ 60॥ अथ राशीनां ष्लवस्वनिरूपणम् । स्वाम्याशाख्यं यत्तदापप्लवस्वं भानुक्रान्तादम्बुसंज्ञोऽभिजित्स्यात् । होरातन्त्रे पारिजाताभिधाने संज्ञाध्यायः कीर्तितो राशिशीलः ॥ 61॥ इति श्रीनवग्रहकृपया वैद्याथविरचिते जातकपारिजाते राशिशीलाध्यायः प्रथमः ॥ 1॥ \medskip\hrule\medskip अथ ग्रहनामस्वरूपगुणभेदाध्शाशः ॥ 2॥ तत्रादौ सूर्यादीनां कालात्मत्वादिनिरूपणम् । कालस्यात्मा भास्कतश्चित्तमिन्दुः सत्वं भौमः स्याद्वचश्चन्द्रसूनुः । देवाचार्यः सौख्यविज्ञानसारः कामः शुक्रे दुखभेवार्कसूनुः ॥ 1॥ अथर्व्यादीनां राजत्वादिनिरूपणं दिनेशचन्द्रौ राजानौ सचिवौ जीवभार्गवौ । कुमारे वित् कुजो नेता प्रेष्यस्तपननन्दनः ॥ 2॥ अथ सूर्यदीनां नामान्तराणि । द्देलिः सूर्यस्तपनदिनकृद्भानुपूषारुणार्काः सोमः शीतद्युतिरुडुपतिग्लैर्मृगाङ्केन्दुचन्द्राः । आरो वक्रक्षितिजरुधिराङ्गारक्कूरनेत्राः सौम्यस्तारातनयबुधविद्वोधनाश्चेन्दुपुत्रः ॥ 3॥ मन्त्री वाचस्पतिगुरुसुराचार्यदेवेज्यजीवाः शुक्रः काव्यः सितभृगुसुताच्छास्फुजिद्दानवेज्याः । छायासूनुस्तरणितनयः कोणशन्यर्किमन्दाः राहुः सर्पासुरफणितमः सैहिकेयागवश्च ॥ 4॥ ध्वजः शिखी केतुरिति प्रसिद्धा वदन्ति तज्ज्ञा गुलिकश्च मान्दिः ॥ 4 1/2॥ अथरव्यादीनामुपग्रहाः । उप्रग्रहा भानुसुखग्ररांशाः कालादयः कष्टफलप्रदाः सुय्ः ॥ 5॥ क्रमशः कालपरिधिधूमार्द्धप्रहराह्वयाः । यमकण्टककोदण्डमान्दिपातोपकेतवः ॥ 6॥ अथ रव्यदीनां स्वरूपम् । भानुः शामललोहितद्युतितनुश्चन्द्रः सिताङ्गो युवा दूर्वाश्यमलकान्तिरिन्दुतनयः, संरक्तगौरः कुजः । मन्त्री गौरकलेवरः:, केतुर्विचित्रद्युति ॥ 7॥ अथ ग्रहाणां शुभाशुभत्वानिरूपणम् । प्रकाशकौ शीतकरप्रभाकरौ, ताराग्रहाः पङ्च धरासुतादयः । तमः स्वरूपौ शिखिसिंहिकासुतौ, शुभाः शशिज्ञामरवन्द्यभार्गवाः ॥ 8॥ क्षीणेन्दुमन्दरविराद्दुशिखिक्षमाजाः पापास्तु पापयुतचन्द्रसुतश्च पापः । तेयामतीच शुभदौ गुरुदानवेज्यौ, क्रूरौ दिवाकरसुतक्षितिजौ भवेताम् ॥ 9॥ शुक्लादिरात्रिदशकेऽहनि मध्यवीर्यशाली द्वितीयदशकेऽतिशुभप्रदोऽसौ । चन्द्रस्तृटीयदशके बलवर्जितस्तु सौम्येक्षणादिसहितो यदि शोभनः स्यात् ॥ 10॥ अथ रव्यादिनामुदयप्रकारः । रव्यारराहुमन्दाश्च पृष्टेनोद्यन्ति सर्वदा । शरिसा शुक्रचन्द्रज्ञा जीवस्तूभयतो व्रजेत् ॥ 11॥ अथ रव्यादीनामाकारविशेषाः । दिवाकरज्ञौ विहगस्वरूपौ सरीसृपाकारयुतः शशाङ्कः । पुरन्दरार्चायसितौ द्विपादौ चतुष्पदौ भानुसुतक्षमाजौ ॥ 12॥ अथ रव्यादीनां सङ्चारदेशाः । जलाशयु चन्द्रसुरारिवन्द्यौ बुधालयग्नामचरौ गुरुज्ञौ । कुजाहिमन्दध्वजवासरेशा भवन्ति शैलाटविसङ्चरन्तः ॥ 13॥ अथ रव्यादीनां बाल्यादिवयोनिरूपणम् । बालो धराजः कुमारकस्त्रिंशद्गुरुः षोडशवत्सरः सितः । पङ्चाशदर्को विधुरब्दसप्ततिः शताब्दसङ्ख्याः शनिराहुकेतवः ॥ 14॥ अथ ग्रहाणां शास्त्राधिपत्यनिरूपणं धातुमूलासिसंज्ञाश्च । शाखाधिपा जीवसितारबोधना धानुस्वरूपद्युचरौ कुजारुणौ । मूलप्रधानौ तुहिनाकरार्कजौ जीवौ सितार्थौ तु विमिश्र इन्दुजः ॥ 15॥ अथ ग्रहाणामवस्थेयत्ता । दीप्तः प्रमुदितः स्वस्थः शान्तः शक्तः प्रपीडितः । दीनः खलस्तु विकलो भीतोऽवस्था दश क्रमात् ॥ 16॥ अथ स्थानविशेषादवस्थाविशेषाः । स्वोच्चत्रिकोणोपगतः प्रदीप्तः स्वस्थः स्वहेगे मुदितः सुहृद्भे । शान्तस्तु सौम्यग्रहवर्गयातः शक्तोऽतिशुद्दः स्फुटरश्मिजालैः ॥ 17॥ ग्रहाभिभूतस्त्वतिपीडितः स्यादरातिराश्यंशगतोऽतिदीनः । खलस्तु पापग्रहवर्गयोगान्नी वेऽतिभीतो विकलोऽस्तयातः ॥ 18॥ अथ ग्रहणां वर्णविशेषाः । वर्णास्ताम्रसितारक्तहरितापीतकर्बुराः । कृष्णकान्तिरिनादीणां नष्टादौ च प्रकीर्तिताः ॥ 19॥ अथ रव्यादीनां द्रव्याणि अधिदेवताश्च । द्रव्याणि ताम्रमणिकाङ्चनशुक्तिरौष्यमुक्तान्ययश्च दिननाथमुखग्र्हाणाम् । वह्निअम्बुषण्मुखहरीन्द्रशचीविरङ्चिमुख्या दिवाकरमुखादधिदेवताः स्युः ॥ 20॥ अथ रव्यादीनां रत्नानि । माणिक्यं दिननायकस्य, विमलं मुक्ताफलं शीतगोः माहेयस्य च विद्रुमं मरकटं सौम्यस्य गारुत्मकम् । देवेज्यस्य च पुष्परागमसुराचार्यस्य गारुत्मकम् नीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥ 21॥ अथ ग्रहाणां वस्त्रादिनिरूपणम् । स्यूलाम्बरं नृतनचारुचेलं कृशानुतोयाहतम्ध्यमानि । दृढांशुकं जीर्णमिनादिकानां वस्त्राणि सर्वे मुनयो वदन्ति ॥ 22॥ प्रागादिका भानुसितारराहुमन्देन्दुविद्देवपुगोहिताः स्युः । शुक्रारचन्द्रज्ञौरेज्यमन्दा वसन्तमुख्यर्त्वधिपा दृगाणैः ॥ 23॥ देवतोयतटवह्निविहाराः कोशगेदृशयनोत्करदेशाः । भानुपूर्वनिलयाः परिकल्प्या वेश्मकोणनिलयावहिकेनू ॥ 24॥ अथ पर्देशविभाग इनाहीनाम् । लङ्कादीकृष्णासरिदन्तमारः सितस्ततो गौतभिकान्तभूमिः । विन्ध्यान्तमार्यः सुरनिग्नगान्तं बुधः शनिः स्यात्तुहिनाचकान्तः ॥ 25॥ अथ ग्रहाणां जातयो गुणाश्च । विप्रौ जीबसितौ दिनेशरुधिरौ भूपालकौ वैश्यराड् इन्दुः शूद्रकुलाधिपः शशिसुतो मन्दोऽवराणां पतिः । आदित्यामरमन्त्रिशीतकिरणाः सत्त्वप्रधानग्रहाः शुक्रज्ञौ सरजोगुणौ शनिधरापुत्रौ तमःस्वामिनौ ॥ 26॥ अथ ग्रहाणां नरादिसंज्ञा महाभूताधिपत्यश्च । नराकारा भानुक्षितिजगुरवः शुक्रशशिनौ वधूरूपौ षण्ढप्रकृतिपुरुषौ मन्दशशिजौ । वियत्क्षोणीतेजपवनपयसामेव पतयः सुराचार्यज्ञारधुमणिसुतदेवारिसचिवाः ॥ 27॥ अथ ग्रहाणां कक्षाक्रम । कक्षायां क्रमओ दिनेशतयाज्ज्योतिर्भचक्राश्रिताः छायासुनुगुरुक्षमाजदिनकृच्छुकेन्दुपुत्रेन्दवः ॥ 27 1/2॥ अथ सूर्यादीनां धातुविशेषादि । भज्जास्नायुवसाऽस्थिशुक्ररुधिरत्वग्धातुनाथा क्रमाद् । आरार्किज्यदिनेशशुक्रशशभृत्तारासुताः कीर्तिताः ॥ 28॥ लवणकटुकपायस्वादुतिक्ताम्लमिश्राः शशिरविशनिजीवारासुरेज्यज्ञनाथाः । अयनदिवसपक्षर्त्वब्दमासक्षणेशा रविकुजसितसौम्या मन्दजीवेन्दवश्च ॥ 29॥ अथ रव्यादीनां स्थानविशेषे दृष्टयः ॥ पादेक्षणं भवति सोदरमानराश्योरर्धं त्रिकोणयुगलेऽखिलखेचराणाम् । पादोनदृष्तिनचयश्चतुरस्त्रयुग्मे सम्पूर्णदृग्बलम्नङ्गगृहे वदन्ति ॥ 30॥ अथ रव्यादीनां दृष्टिविशेषे बलित्वम् । शनिरतिबलशाली पाददृग्वीर्ययोगे सुरकुलपतिमन्त्री कोणदृष्टौ सुभः स्यात् । त्रितयचरणदृष्टया भूकुमारः समर्थः सकलगगनवासाः सप्तमे दृग्बलाढ्याः ॥ 31॥ अथ ग्रहाणामृध्वार्दिदृष्टयः । अथोर्वदृष्टी दिननाथभौमौ दृष्टिः कटाक्षेण कवीन्दुसून्वोः । शशाङ्कगुर्वोः गमभागदृष्टिरधोऽक्षिपानस्त्यदिनाथशन्योः ॥ 32॥ अथ ग्रहाणां स्थानबलम् । स्वोच्चत्रिकोणस्वसुहृद्दृगाणराश्यंशवैशेषिकवर्गवन्तः । आरोहवीर्याधिकविन्दुकास्ते खेचारिणः स्थानबलाधिकाः स्युः ॥ 33॥ नीचारिपापस्वगयोगनिरीक्ष्यमाणास्तद्वर्गसन्धिलघुबिन्दुदुरंशकाश्च । आदित्यरश्मिपरिभूतपराजितास्ते दृष्टयादिशक्त्यसहिताश्च न शोभनाः स्युः ॥ 34॥ अथ ग्रहाणां दिग्बलम् । विलग्नपातालबधूनभोगा बुधामरेज्यौ भृगुसूनुचन्द्रौ । मन्दो धरासूनुदिवाकरौ चेत् क्रमेण ते दिग्बलशालिनः स्युः ॥ 35॥ अथ कालबलम् । निशीन्दुमन्दावनिजाः परेऽहनि स्वकीयहोरासममासवासराः । सितादिपक्षद्वयगाः शुभाशुभा बुधः सदा कालजवीर्यशालिनः ॥ 36॥ अथ चेष्टाबलम् । जैत्रा व्क्रसमागमोपगसितज्ञारामरेज्यासिताः, दिव्याशायनगेन्दुतिग्मकिरणौ चेष्टाबलांशाधिकाः ॥ 36 1/2॥ अथ ग्रहानां निसर्गबलम् । सौम्यक्षेपयुता महीसुतभुस्वा##(##खा##)##श्चेष्टाबलाढ्याः क्रमान् नैसर्गस्य बलाधिकाः शनिकुजज्ञाचार्यशुक्रेन्द्वनाः ॥ 37॥ क्रमेण दृक्स्थाननिसर्गचेष्टादिक्कालवीर्याणि च षड्बलानि । सुधाकरेष्विन्दुशरेन्दुशैलभेदानि तानि प्रवदन्ति सन्तः ॥ 38॥ स्वरूपषष्ट्यंशविषष्टिकांशा मृगादिवीर्योपगषड्बलाढ्याः । क्रमेण तद्योगभवं बलं हि पूर्ण त्रिपदं दलं वा ॥ 39॥ अथ बलप्रमाणम् । अर्धाधिकं षट्कमिनस्य सूरेः शुक्रस्य पङ्चाधिकमर्धरूपम् । सप्तेन्दुपुत्रस्य बलं षडिन्दोः सौरारयोः सायकरूपसंख्या ॥ 40॥ अथ ग्रहाणां तात्कालिक-मैत्रीविनारः । अन्योन्यतः सोदरलाभमानपातालवित्तव्ययराशिसंस्थाः । तत्कालमित्राणि स्वगा भवन्ति तदन्ययाता यदि शत्रवस्ते ॥ 41॥ अथ सूर्यादीनां नैसर्गिकाः शत्रुमित्रोदासीनाः । मित्राणि भानोः कुजचन्द्रजीवाः शत्रू सितार्की शशिजः समानः । चन्द्रस्य मित्रे दिननायकज्ञे समा गुरुक्ष्माजसितासिताः स्युः ॥ 42॥ आरस्य मित्राणि रवीन्दुजीवाश्चान्द्री रिपुः शुक्रशनी समानौ । सूर्यासुरेज्यौ बुधस्य समाः शनीज्यावनिजास्त्वरीन्दुः ॥ 43॥ सूर्यारचन्द्राः सुहृदस्तु सूरेः शत्रू सितज्ञौ रविजः समानः । मित्रे शनिज्ञौ भृगुन्दनस्येन्द्वनावरी जीवकुजौ समानौ ॥ 44॥ मन्दस्य सूर्येन्दुकुजाश्च शत्रवः समः सुरेज्यः सुहृदौ सितेन्दुजौ ॥ 1/2॥ ## LOST PAGE ## ## LOST PAGE ## ## LOST PAGE ## अथ सूर्यादिभ्यः फलविशेषचिन्ता । सूर्यादात्मपितृप्रभावनिरुजाशक्तिश्रियश्चिन्तयेत् चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः । सत्त्वं रोगगुणानुजावनिसुतज्ञातीर्धरासूनुना विद्याबन्धुविवेकमातुलसुहृत्त्वक्कर्मकृद्धोधनः ॥ 49॥ प्र्ज्ञानित्यशरीरपुष्टितनयज्ञानानि वागीश्वरात् पत्नीवाहनभूषणनि मदनव्यापारसउम्ख्यं भृगोः । आयुर्जीवनमृत्युकारणविपत्सम्पत्प्रदाता शनिः सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत् ॥ 50॥ अथ ग्रहाणां भावकारकत्वम् । द्युमणिरमरमन्त्री भूसुतः सोमसौम्यौ गुरुरिनतनयारौ भार्गवो भानुपुत्रः । दिनकरदिविजेज्यौ जीवभानुज्ञमन्दाः सुरगुरुरिनसूनुः कारकाः स्युर्विलग्नात् ॥ 51॥ अथ ग्रहाणां स्थाननविशेषे शुभाशुभप्रदता । कामावनीनन्दनराशियाताः सितेन्दुपुत्रामरवन्द्यमानाः । अरिष्ट्दास्तेऽखिलजातकेषु सदाऽष्टमस्थः शनिरिष्टदः स्यात् ॥ 52॥ अथ सूर्यादीनां स्वरूपाणि । प्रतापशाली चतुरस्रदेहः श्यामारुणाङ्गो मधुपिङ्गलाक्षः । पित्तात्मकः स्वल्पकचाभिरामो देवाकरः सत्त्वगुणप्रधानः ॥ 53॥ सङ्जारशीलो मृदुवाग्विवेकी शुभेक्षणश्चारुतरस्थिराङ्गः । सदैव धीमांस्थनुवृत्तकायः कफानिलात्मा च सुधाकरः स्यात् ॥ 54॥ क्रूरेक्षणस्तरूणमूर्त्तिरुदारशीलः पित्तात्मकः सुचपलः कृशमध्यदेशः । संरक्तगौररुचिरावयवः प्रतापी कामी तमोगुणरतस्तु धराकुमारः ॥ 55॥ दूर्वादलद्युतितनुः स्फुटवाक् कृशाङ्गः स्वामी रजोगुणवतामतिहास्यलोलः । हानिप्रियो विपुलपित्तकफानिलात्मा सद्यः प्रतापविभवः शशिजश्च विद्वान् ॥ 56॥ बृहदुदरशरीरः पीतवर्णः कफात्मा सकलगुणसमेतः सर्वशास्त्राधिकारी । कपिलरुचिकचाक्षः सात्त्विकोऽतिव धीमान् अलधुनृपतिचिह्नः श्रीधरो देवमन्त्री ॥ 57॥ असितकुटिलकेशः श्यामसौन्दर्यशाली समततरुचिराङ्गः सौम्यदृक् कामशीलः । अतिपवनकफात्मा राजसः श्रीनिधानः सुखबलसुगुणानामाकरश्चासुरेज्यः ॥ 58॥ काठीन्यरोमावयवः कृशात्मा दूर्वासिताङ्गः कफमारुतात्मा । पीनद्विजश्चारुपिशङ्गदृष्टिः सौरिस्तमो बुद्धिरतोऽलसः स्यात् ॥ 59॥ इतरयोगे ग्रहाणां वृद्धिमत्ता । अर्केण मन्दः, शनिना महिसुतः, कुजेन जीवो गुरुणा निशाकरः । सोमेन शुक्रोऽसुरमन्त्रिणा बुधो बुधेन चन्द्रः खलु वर्द्धते सदा ॥ 60॥ अथ ग्रहाणां स्थानबलविशेषः । स्वोच्चस्वकीयभवनस्वदृगाणद्दोरावारांशकोदगयनेषु दिन्स्य मध्ये । राशिप्रवेशसमये सुहृदंशकादौ मेषूरणे दिनमणिर्बलवानजस्रम् ॥ 61॥ चन्द्रः कर्किणि गोपतौ निजदिनद्रेक्काणहोरांशके राश्यन्ते शुभवीक्षणे निशि सुखे याम्यायने वीर्यवान् । इन्दुः सर्वकलाधरो यदि बली सर्वत्र सन्धि विना सर्वव्योमचरेक्षितस्तु कुरुते भूपालयोगं नृणाम् ॥ 62॥ आरः स्ववारनवभागदृगाणवर्गे मीनालिकन्भमृगसुन्बुरुयामिनीषु । वक्रे च याम्यदिशे राशिमुखे बलाढ्यो मीने कुलिरभवने च ददाति ॥ 63॥ अन्यानृयुग्मभवने निजवारवर्गे चापे विना रविमहुर्निशमिन्दुसूनुः । सौम्यायने च बलवानपि राशिमध्ये लग्ने सदा यदि यशोबलवृद्धिदः स्यात् ॥ 64॥ मीनालिचापकटके निजवर्गवारे मध्यन्दिनोदगयने यदि राशिमध्ये । कुम्भे च नीचभवनेऽपि बली सुरेज्यो लग्ने सुखे च दशमे बहुवित्तदः स्यात् ॥ 65॥ स्वोच्चस्ववर्गदिवसे यदि राशिमध्ये शत्रुव्ययानुजगृहे हिबुकेऽपराह्ण । युद्धे च शीतकरसङ्गमवक्रचारे शुकोऽरुणस्य पुरतो यदि शोभनः स्यात् ॥ 66॥ मन्दस्तुलामकरकुम्भगृहे कलत्रे याम्यायने निजदृगाणदिने दशायाम् । अन्ते गृहस्य समरे कृष्णपक्षे वक्रः समस्तभवनेषु बलाधिकः स्यात् ॥ 67॥ मेषालिकुम्भतरुणिवृषकर्कटेषु मेषूरणे च बलवानुरगाधिपः यात् । कन्यावसानवृषचापधरे निशायामुत्पातकेतुजनने च शिखी बली स्यात् ॥ 68॥ प्रोक्तप्रकारप्रबलान्विता ये मूलं विबला भवन्ति । भावेषु योगेषु दशाकलषु न सम्यगुक्तानि फलानि सन्ति ॥ 69॥ अथ ग्रहाणामधिमुखत्वादि । अधोमुखा दिनेशस्य पूर्वषट्कस्थिता ग्रहाः । अपरार्द्धस्थिताः भानोरूर्ध्वास्याः सुखवित्तदाः ॥ 70॥ भानामवस्थानगताः क्रमेण मदार्यभौमार्किसितज्ञचन्द्राः । तेषामधःस्थानगतो बलीयान् राहुर्भहीमण्डलमूर्धि संस्थः ॥ 71॥ स्थानविशेषे स्थितिक्रमविशेषे च ग्रहाणां विफलता । सभानुरिन्धुः शशिजश्चतुर्थे गुरुः सुते भूमिसुतः कुतुम्बे । भृगुः सपत्ने रविजः कलत्रे विलग्नतस्ते विफला भवन्ति ॥ 72॥ अथ दोषापहरणम् । राहुदोषम्बुधो हन्यादुभयोस्तु शनैश्चरः । त्रयाणां भूमिजो हन्ति चतुर्णा दानवार्चितः ॥ 73॥ पङ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः । सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥ 74॥ अथ ग्रहाणां पीडाकरणप्रकारः । सदाऽग्निरोगज्वरवृद्धिदीपनक्षयातिसागदिकरोगसङ्कुलम् । नृपालदेवावनिदेवकिङ्करैः करोति चित्तव्यसनं देवाकरः ॥ 75॥ पाण्डुदोषजलदोषकामलापीनसादिरमणीकृतामयैः । कालिकासुरसुवासिनीगणैराकुलं च कुरुते तु चन्द्रमाः ॥ 76॥ पीनबीजकफशास्त्रपावकग्रन्थिरुग्व्रणदरिद्रजामयैः । वीरशैवगणभैरवादिभिर्भीतिमाशु कुरुते धरासुतः ॥ 77॥ गुह्योदरादृश्यसमीरकुष्ठमन्दाग्निशूलग्रहणीरुगाद्यैः । बुधादिविष्णुप्रियदासभूतैरतीव दुःखं शशिजः करोति ॥ 78॥ आचार्यदेवगुरुभूसुरशापदोषैः शोकं च गुल्मरुजमिन्द्रगुरुः करोति । अन्ताविकारजनिमेहरुजा सुराद्यैः स्वेष्टाङ्गनाजनकृतैर्भयमासुरेज्यः ॥ 79॥ दारिद्यदोषनिजकर्मपिशाचचौरेः क्लेशं करोति रविजः सह सन्धिरोगैः । कण्डूमसूरिरोपुकृत्रिमकर्मरोगैः स्वाचारहीनलघुजातिगणैश्च केतुः ॥ 80॥ करोत्यपस्मारमसूरिरज्जूक्षुद्दृक्कृमिप्रेतपिशाचभूतैः । उद्वन्घनेनारुचिकुष्ठरोगैर्विधुन्तुदश्चातिभयं नराणाम् ॥ 41॥ अथ राशौ ग्रहफलपरिपाककालः । आद्यन्तमध्यभवनोपगता नभोगाश्चादित्यभूमितनयौ शनिशीतरश्मी । जीवासुरेन्द्रसचिवौ फलदाःक्रमेण तारासुतः सकलकालफलप्रदः स्यात् ॥ 42॥ अथ धातुजरोगे धातुनाथोपासना । यद्धातुकोपजनिताखिलरोगशान्त्यै तन्नाथमाशु उपतर्पणहोमदानैः । सम्पूज्य रोगभयशोकविमुक्तचित्ताः सर्वे नराः सुखयशोबलशालिनः स्युः ॥ 43॥ अथ ग्रहाणां बाल्याद्यवस्थानिरूपणम् । बालः कुमारोऽथ युवा च वृद्धो मृतश्च राशावयुजि क्रमेण । त्रिंशल्जवैर्ष्यत्ययतः समे स्युरेकैकशोऽशाः पुनरेव कार्याः ॥ 84॥ अथ जाग्रदाद्यावस्थाः । उच्चांशे स्वनवांशे च जागरूकं वदन्ति हि । सुहृन्नवांशकं स्वप्नं सुप्तं नाचारिभांशकम् ॥ 85॥ अथ ग्रहाणां फलदानकालः । शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् । पृष्ठोदयस्थः पाकान्ते सदा चोभयराशिगः ॥ 86॥ समस्तहोराफलसारसान्द्रविराजिते जातकपारिजाते । ग्रहक्रियारूपगुणप्रभेदः सङ्कीर्र्तितः खेटकृपाकटाक्षात् ॥ 87॥ इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते ग्रहनामस्वरूपगुणमेदाध्यायः ॥ 2॥ \medskip\hrule\medskip अथ वियोनिजन्माद्यध्यायः ॥ 3॥ क्रूरग्रहैः सुबलिभिर्विबलैश्च सौम्यैः चतुष्टयगतेत दवेक्षणाद्वा । चन्द्रोपगद्विरसमागसमानरूपं सत्त्वं वदेद्यादि भवेत्स वियोनिसंज्ञः ॥ 1॥ पापा बलिनः स्वभागगाः पारक्ये विबलाश्च शोभनाः । लग्नं च वियोनिसंज्ञकं दृष्टाऽत्रापि वियोनिमादिशेत् ॥ 2॥ क्रियः शिरो वक्त्रगलो वृषोऽन्ये पादांसकं पृष्ठोमुरोऽथ पार्श्वे । कुक्षिस्त्वपानोऽघ्न्यथ मेद्रभुष्कौ स्फिक्पुच्छमित्याह चतुष्पदाङ्गे ॥ 3॥ लग्नांशकाद्ग्रहयोगेक्षणाद्वा वर्णान् वदेद्बलयुक्ताद् वियोनौ । दृष्टया समानान् प्रवदेत्तु संख्यां रेखां वदेत्स्मरसंस्थैश्च पृष्ठे ॥ 4॥ देहाम्बुगौ सुखाङ्गेशौ वतुष्पाज्जननं भवेत् । देहेशे सुखपे वाऽहिकेतुयुक्ते पशोर्जनिः ॥ 5॥ अथ ग्रहविशेषक्षणादिना पशुविशेषजनिः । श्क्रेक्षिते गोजननं महिष्यार्कियुतेक्षिते । राहुकेतुयुक्ते मेषः पापाढ्येऽन्यपशोजनिः ॥ 6॥ अथ स्थलाम्बुजनियोगकरी ग्रहस्थितिः । खगे दृकणे बलसंयुतेन वा ग्रहेण युक्ते चरभांशकोदये । बुधांशके वा विहगाः स्थलाम्बुजाः शनैश्चरेन्द्वीक्षणयोगसंभवाः ॥ 7॥ होरेन्दुसूरिरविभिर्विबलैस्तरूणां तेयस्थले तरुभुर्वोऽशकृतः प्रभेदः । लग्नाद्ग्रहः स्थलजलर्क्षपतिस्तु यावांस्तावन्त एव तरवः स्थलतोयजाताः ॥ 8॥ अथ रव्यादीनां वृक्षविशेषजनिकारणता । अन्तःसारान् जनयति रविर्दुर्भुगान् सूर्यसूनुः क्षीरोपेतांस्तुहिनकिरणः कण्टकाढ्यांश्च भौमः । वागीशज्ञौ सफलविफलान् पुष्पवृक्षांश्च शुक्रः स्निग्धानिन्दुः कटुकविटपान् भूमिपुत्रस्तु भूयः ॥ 9॥ शुभोऽशुभर्क्षे रुचिरं कुभूमिजं करोति वृक्षं विपरीतमन्यथा । परांशके थावति विच्युतः स्वकाद् भवन्ति तुल्यास्तरवस्तथाविधाः ॥ 10॥ अथ निषेकधिधिः । कुजेन्दुहेतु प्रतिमासमार्तवं गते तु पीडर्क्षमनुष्णदीधितौ । अतोऽन्यथास्थे शुभपुङ्ग्रहेक्षिते नरेण संयोगमुपैति कामिनी ॥ 11॥ यथाऽस्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुनप्रयोगः ॥ असद्ग्रहालोकितसंयुतेऽस्ते सरोष इष्टैः सविलामहासः ॥ 12॥ रवीन्दुशुक्रावनिजैः स्वभावगैः गुरौ त्रिकोणोदयसंस्थितेऽपि. वा । भवत्यपत्यं हि विबीजिनागिने करा हिमांशोर्विदृशामिवाफलाः ॥ 13॥ दिवाकरेन्द्वोः स्मरगौ कुजर्कजौ गदप्रदौ पुङ्गलयोषितोस्तदा । व्ययस्वगौ मृत्युकरौ युतौ तथा तदेकदृष्त्या मरणाय कल्पितौ ॥ 14॥ विवाऽर्कशुक्रौ पितृमातृसंज्ञितौ शनैश्चरेन्दू निशि तद्विपर्ययात् । पितृव्यमातृष्वसृसंज्ञितौ च तावथौजयुग्मर्क्षगतौ तयोः शुभौ ॥ 15॥ शीतज्योतिषि ज्योषितोऽनुपचयस्थाने कुजेनेक्षिते । जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् । दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निवेकं पुमान् । अत्याज्ये च समूलभे शुभगुणे पर्वादिकालोज्भिते ॥ 16॥ अथ स्त्रीणामृतुकालपरिमाणम् । विभावरीषोडश भामिनीनामृतुद्रमाद्या ऋतुकालमाहुः । नाद्याश्चतस्रोऽत्र निशेकयोग्याः पराश्च युग्माः सुतदाः प्रशस्ताः ॥ 17॥ अथ तुर्यादिरात्रिषु निषेके सताने विशेषः । पुत्रोऽल्पायुदारिका वंशकर्ता बन्ह्या पुत्रः सुन्दरीशो विरूपा । श्रीमान् पापा धर्मशीलस्तथा श्रीःसर्वज्ञः स्यातुर्यरात्रात् क्रमेण ॥ 18॥ अथ सुतादियोगकरी ग्रहस्थितिः । अष्टमाष्टमगे सूर्ये निषेकर्क्षात्सुतोद्भवाः । अथवाऽधानलग्नात्तु त्रिकोणस्थे दिनेश्वरे ॥ 19॥ अस्मिन्नाधनलग्ने तु शुभदृष्टियुतेऽथवा । दीर्घायुर्भाग्यवान् जातः सर्वविद्यान्नमेष्यति ॥ 20॥ ओजर्क्षे पुरुषांशकेषु बलिभिर्लग्नार्कगुर्विन्दुभिः पुङ्जन्म प्रवदेत्समांशकगतैर्युग्मेषु तयोर्षितः । गुर्वर्कौ विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियम् द्व्याङ्गस्था बुधवीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ॥ 21॥ विहाय लग्नं विषमर्क्षसंस्थः सौरोऽपि पुंजन्मकरो विलग्नात् । प्रोक्तग्रहाणावलोक्य वीर्यं वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥ 22॥ अथ क्रीयत्वकरा योगाः । अन्योन्यं यदि पश्यतः शशिरवी यद्यार्किसौम्यावपि वक्रो वा समगं दिनेशमसमे चन्द्रोदयौ चेत्स्थितौ । युग्मौजर्क्षगतावपिन्दुशशिजौ भूम्यात्मजेनेक्षितौ पुंभागे सितलग्नशीतकिरणाः षट् क्लीबयोगस्त्विमे ॥ 23॥ अथ थमलादिजनिकरा योगाः । युग्मे चन्द्रसितौ तथौजभवने स्युर्ज्ञारजीवोदयाः लग्नेन्दू नृनरीक्षितौ च समगौ युग्मेषु वा प्राणिनः । कुर्युस्ते मिथुनं गृहोदयगतान्द्व्यंगांशकान्पश्यति स्वांशे ज्ञे त्रितयं ज्ञगांशकवशाद्युग्मं त्वमिश्चैः समम् ॥ 24॥ अथ व्यदिकजननयोगः । धनुर्धरस्यान्त्यगते विलग्ने ग्रहैस्तदंशोपगतैर्बलिष्टैः । ज्ञेनार्किणा वीर्ययुतेन दृष्टे santi.prabhUtA आपि कोशसंस्थाः ॥ 25॥ द्विशरीरांशसंयुक्तान् ग्रहान् लग्नं च पश्यति । कन्यांशकगतश्चान्दिर्गर्भस्थं त्रितयं वदेत् ॥ 26॥ युग्मांशकस्तु कन्यैका द्वौ पुमांसौ च गर्भजाः । युग्मांशगान्विलग्नं च गर्भस्थाः पुरुषास्त्रयः ॥ 27॥ कन्यायुग्मांशकोपेतांस्तय्हा युग्मांशगो बुधः । कन्यानवांशकः सौम्यस्तिस्त्रो गर्भगताङ्गनाः ॥ 28॥ द्विस्वभावगतार्कगुरू बुधनिरीक्षितौ । पुंयुग्मं कुरुतस्तद्वत् शशिशुक्रमहीसुताः ॥ 29॥ कुर्वन्ति स्त्रीयुगं तत्र बलाबलविशेषतः ॥ 29 1/2॥ स्त्रीनपुंसकदश्चान्द्रिः पुंनपुंसक्दोऽर्कजः ॥ 30॥ निषेककाले चन्द्रार्कावन्योन्यं यदि पश्यतः । तथैव चन्द्रमन्दौ वा क्लीबजन्मप्रदौ तथा ॥ 31॥ निषेके भ्रातृलग्नेशयोगे यमलसम्भवः । लग्नेशे भ्रातृपक्षस्थे स्वोच्चे वा यमलोद्भवः ॥ 32॥ षष्ठेशो देहसम्बन्धी बुधः षष्ठगतो यदि । बुधक्षेत्रे च यस्य स स्त्रीनपुंसकः ॥ 33॥ बुधस्थानेन शनिना पुंनपुंसकता भवेत् ॥ 1/2॥ निषेकलग्नेशतृतीयनाथौ लग्नस्थितौ चेद्यमलोद्भवः स्यात् ॥ 1/2॥ अथ पादजातस्वप्रदौ योगौ । तृतीनाथेन युते निषेके भोगीशयुक्ते यदि पादजातः ॥ 34॥ राहूदये लग्ननाथे कर्मस्थे पादपूर्वजः ॥ 1/2॥ अथ सर्पवेष्टितदेहयदा योगाः । सराहौ रन्ध्रपे लग्ने जातः स्यात् सर्पवेष्टितः ॥ 35॥ रन्ध्रेश्वरे पापयुते विलग्ने जातो नगोर्वेष्टिदेहवान्स्यात् । केन्द्रे सरहौ गुलिकेन युक्ते लग्नेश्वरे वावा निधनेशयुक्ते ॥ 36॥ क्रूरग्रहाणां च दृगाणल्ग्ने जातो नगैर्वेष्टितदेहवान् स्यात् । लग्नत्रिभागेऽण्डजसर्पकोलास्रन्नाथयुक्तस्तु तथा त्रिभागः । शुभप्रदाणां च दृशा विहीने जातो नगैर्वेष्टितदेहवान् स्यात् ॥ 37॥ यशांके पापल्ग्ने वा वृश्चिकेशत्रिभागगे । शुभैः स्वायस्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा ॥ 38॥ चतुष्पादगते भानौ शेषैर्वीर्यसमन्वितैः । द्वितनुस्थैश्च यमलौ भवतः कोशवेष्टितौ ॥ 39॥ छागसिंहवृषे लग्ने तत्स्थे सौरेऽथवा कुजे । राश्यंशसदृशे गात्रे जतस्थेनालवेष्टितः ॥ 40॥ लग्ने सपापे बहुपापदृष्टे राहुध्वजाभ्यां सहितेऽथवाऽत्र । पापग्रहाणां विलग्नभे वा जातो नरो नालविदेष्टिताङ्गः ॥ 41॥ क्रूरान्तरे लनगते सराहौ लग्ने कुजे वासरनाथदृष्टे । लग्ने शनु भुमिसुतेन दृष्टे जातो नरो नालविवेष्टिताङ्गः ॥ 42॥ अथ प्रसूतिकालज्ञापिका ग्रहस्थितिः । तत्काल इन्दुसहितो द्विरसंशको यस्ततुल्यराशिसहिते पुरतः शशाङ्के । यावानुदेति दिनरात्रिसमानभागस्तावद्रते दिननिशोः प्रवदन्ति जन्म ॥ 43॥ उदयति मृदुभांशे सप्तमस्थे च मन्दे । यदि भवति निषेकः सूतिरब्दत्रय्ण । शशिनि तु विधिरेष द्वादशाब्दैः प्रकुर्यात् । निगदितमिह चिन्त्यं सूतिकालेऽपि युक्त्या ॥ 44॥ अथ संस्कारविहीनपुत्रजन्मज्ञापका योगाः । पितृकर्मेश्वरौ दुःस्थौ देहेशे बलसंयुते । विना सीमन्तकमादि जातः पुत्रो न संशयः । लाभे पापे पापगृहे न सीमन्तयुतो भवेत् ॥ 45 1/2॥ अथ पितुरसन्निधौ जन्मयोगाः । पितुर्जातः परोक्षस्य लग्नमिन्दावपश्यति । विदेशस्थस्य चरभे मध्याद्दष्टे दिवाकरे ॥ 46॥ उदयस्थेऽथवा मन्दे वाऽस्तं समागते । स्थिते वाऽन्तः चपानाथे शशाङ्कसुतशुक्रयोः ॥ 47॥ पितरय्रसः क्षेत्रजो वेति ज्ञपिका द्युचरस्थितिः । लग्ने वा यदि शीतांशौ शुभखेचरराशिगे । ओरसोऽयं भवेज्जातो गुरुर्गसमन्विते ॥ 48॥ जीवो न भौमसंदृष्टः स्ववर्गे चार्कचन्द्रमाः । क्षेत्रजोऽयं भवेज्जातः ससौम्यो वा बलान्वितः ॥ 49॥ मन्दवर्गगते चन्द्रे मन्दयुक्ते तु पङ्चमे । भानुभार्गवसंदृष्टे पुत्रः पौनर्भवो भवेत् ॥ 50॥ अथ अनूढापत्यत्व्सराधको ग्रहयोगः । व्यये भास्करसंदृष्टे वर्गे भास्करचन्द्रयोः । चन्द्रसूर्ययुते वाऽपि कानीनोऽयं भवेन्नरः ॥ 51॥ अथ दत्तपुत्रत्वसाधको योगः । चन्द्रदृष्टियुतो मान्दिर्भानुपुत्रसमन्वितः तद्वीक्षणयुतो वाऽपि दत्तपुत्रो भवेन्नरः । शन्यङ्गारकसंयुक्ते सप्तमे वाऽथ पङ्चमे अन्यैरवीक्षिते खेटैः कृत्रिमं तु विनिर्दिशेत् ॥ 52॥ अथ जारजत्वसाधका योगाः । परस्परक्षेत्रगतौ तु होरारसातकेशौ यदि जन्मलग्नात् । लग्नेश्वरो वा हिबुकेश्वरो वा ध्वजाहियुक्तो जननं परेण ॥ 54॥ लग्नं शशाङ्कं सुरराजमन्त्री न वीक्षते नैकगृहस्थितौ वा । न जीववर्गगेण युतौ तदानीं जातं वदेदन्यसमागमेन ॥ 55॥ स्वातीद्वितीया रविवारयुक्ता ससप्तमी सोमजरेवती च । सद्वादशीभानुसुतश्रविष्ठा चैतेषु जातः परतो वदन्ति ॥ 56॥ भद्राण्यतिथियुक्तेषु त्रिपादर्क्षन्वितेषु च । मन्दार्कभौमवारेषु जात्मन्योद्भवं विदुः ॥ 57॥ न लग्नमिन्दु च गुरुनिरीक्षते न वा शशाङ्कं रविणा समागतम् । सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात् ॥ 58॥ गुरुक्षेत्रगते चन्द्रे तद्युक्ते चान्यराशिगे । तद्द्रेष्काणे तदंशे वा न परैर्जात इष्यते ॥ 59॥ अथ जन्मनि पितुर्बद्धत्वादि । क्रूरर्क्षगतावशोभनौ सूर्याद् द्यूननवात्मजस्थितौ । बद्धस्तु पिता विदेशगः स्वे वा राशिवशात्तथा पथि ॥ 60॥ अथ जन्मदेशाः । पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे । लग्ने जलजोऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते ॥ 61॥ आओयोदयमाप्यगः शशी सम्पूर्णः समवेक्षतेऽथवा । मेषूरणबन्धुलग्नगः स्यात् सूतिः सलिले न संशयः ॥ 62॥ उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षिते यमे । अलिकर्कियुते विलग्नगे सौरे शीतलरेक्षितेऽवटे ॥ 63॥ मन्देऽब्जगते विलग्नगे बुधसूर्येन्दिनिरीक्षिते क्रमात् । कीडाभवने सुरालये जननं* चोषरभूमिषूदिशेत् ॥ 64॥ नृलग्नगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे । रविर्नरेन्द्रामरगोकुलेषु शिल्पालयो ज्ञः प्रसवं करोति ॥ 65॥ राश्यंशसमानगोचरे मार्गे जन्म चरे स्थिरे गृहे । स्वर्क्षाशगते स्वमन्दिरे बलयोगात्फलमशकर्क्षयोः ॥ 66॥ अथ मात्रा स्यक्तस्य दीर्घयुष्टम् । आरार्कजयास्त्रिकोणगे चन्द्रोऽस्ते च विसृज्यतेऽम्बया । दृष्टेऽमरराजमन्त्रिणा दीर्घयुः सुखभाक् च स स्मृतः ॥ 67॥ अथ मात्रा स्यक्तस्य विनाशयोगः । पापेक्षिते तुहिनगाबुदये कुजेऽस्ते स्यक्तो विनश्यति कुजार्कजयोस्तथाऽये । सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्ये तरेषु परहस्तगतोऽप्यनायुः ॥ 68॥ अथ प्रसवस्थानम् । पितृमातृगृहेषु तद्बलात्तरुशालाइषु नीचगतैः शुभैः । यदि नैकगतैश्च वीक्षितौ लग्नेन्दू विजने प्रसूयते ॥ 69॥ मन्दर्क्षाशे शशिनि हिबुके मन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयनं नीचसंस्थैश्च भूमौ । यद्भद्राशिर्ब्रजति हरिजं गर्भमोक्षस्तु तद्वत् ॥ 70॥ अथ सूतीगृहे दीपज्ञानं द्वारज्ञानं च । स्नेहः शशाङ्कादुदयाच्च वर्ती दीपोऽर्कयुक्तर्क्षवशाणराद्यः । द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्क्ष्यं ग्रहैर्वीर्यसमनिव्तैर्वा ॥ 71॥ अथ सूतीगृहस्वरूपम् । जीर्ण संस्कृतमर्कजे क्षितिसुते दग्धं नवं शीतगौ काष्ठाढ्यं सुदृढं रवौ शशिसुते चानेकशिल्प्युद्भवम् । रम्यं चित्रयुतं नवं च भृगुजे जीवे दृढं मन्दिरं चक्रस्थैस्तु यथोपदेशरचनां सामन्तपूर्वां वदेत् ॥ 72॥ अथ सुतीगृहदिशा । मेषकुलीरतुलालिघतैः प्रगुत्तरते गुरुसौम्यगृहेषु । पश्चिमतश्च वृषेण निवासो दक्षिणभागकरौ मृगसिंहौ ॥ 73॥ अथ सूतीगृहे जन्मस्थानम् । प्राच्यादिगृहे क्रियादयो द्वौ द्वौ कोणगता द्विमूर्त्तयः । शय्यास्वपि वास्तुवद्वदेत् पातैः षट्त्रिनवान्त्यसंस्थितैः ॥ 74॥ अथ उपसुतिकाज्ञानम् । लग्नचन्द्रान्रगतैर्ग्रहैः स्युरुपसूतिकाः । बहिरन्तश्च चक्रार्द्धे दृशादश्येऽन्षवा परे ॥ 75॥ अथ जातकस्य स्वरूपादिज्ञानम् । लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा । चन्द्रसमेतनवांशपर्वणः कादिविलग्नविभक्तभगात्रः ॥ 76॥ कन्दृक्ष्रोत्रनसाकपोलहनवो वक्त्रं च होरादय- स्ते कण्ठांसकबाहुपाश्वहृदयक्रोडानि नाभिस्ततः । बस्तिः शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी जडाङ्घ्रीत्युन्जयत्र वाममुदितैर्द्रेक्काणभागैर्स्त्रधा ॥ 77॥ अथ जाताङ्गे चिह्वज्ञानम् । तस्मिन्पापयुते व्रणं शुभयुते दृष्टे च लक्ष्मादिशेत् स्वर्क्षंशे स्थिरसंयुते च सहजः स्यादन्यथाऽगन्तुकः । मन्देऽश्मानिलजोऽग्निशस्त्रविषजो भौमे बुधे भूभवः सूर्ये काष्ठचतुष्पदेन हिमगौ शृङ्ग्यब्जजोऽन्यैः शुभम् ॥ 78॥ समनुपतिता यस्मिन् भागे त्रयः सबुधा ग्रहा भवति नियमातस्यावाप्तिः शुभेष्वशुभेषु वा । व्रणकृदशुभः षष्ठे देहे तनोर्भसमाश्रिते तिलकमशकृद्दृष्टः सौम्यैर्युतश्च स लक्ष्मवान् ॥ 79॥ वियोनिजन्मविज्ञानं निषेकोदयजं फलम् । जन्मकालप्रिज्ञानं यत्तदाचार्यभाषितम् ॥ 80॥ इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते आधानजन्माध्यायस्तृतीयः ॥ 3॥ \medskip\hrule\medskip अथारिष्टाध्यायः ॥ 4॥ तत्रादौ द्वादशाप्दीमध्ये आयुषोऽनिश्वितता आद्वादशाब्दान्तयोनिजन्मनामायुष्कला निश्चयुतिं न शक्यते । मात्रा च पित्रा कृतपापकर्मणा बालप्रहैर्नाशमुपैति बालकः ॥ 1॥ आद्ये चतूष्के जननीकृताधैर्मध्ये तु पित्राऽजितपापसैः । बालस्तदन्त्यासु चतुः समासु स्वकीयदोषैः समुपैति नाशम् ॥ 2॥ अथारिष्टपूर्वकमायुषां भेदाः । अष्टौ बालारिष्टमादौ नराणां योगारिष्टं प्राहुराविंशतिः स्यात् । अल्पं चान्द्रात्रिंशतान्मध्यमायुरासप्तत्याः पूर्णमायुः शतान्तम् ॥ 3॥ अथ अरिष्टदा ग्रहस्थितिः । विलग्नगतस्त्वपि देवमन्त्री विनाशरिःफारिगते शशाङ्के । विलोकिते पापवियचरेण विभानुना मृत्युमुपैति ग्र....H ॥ 4॥ गण्डान्ततारासहिते मृगाक्के पापेक्षिते पापसमन्विते वा । बालो लयं यति समृत्युभागे चन्द्रे तथा पापनिरीक्षिते वा ॥ 5॥ ताताविकासोदरभातुलाश्च मातामही मातृपता च बालः । सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥ 6॥ रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः । यदा यदा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ 7॥ अथ पित्रादीनामरिष्टयोगाः । तातान्विकासोदरमातुलाश्च मातामही मातृपिता च बालः । सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥ 6॥ रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः । यदा y##(##v##)##दा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ 7॥ क्रूरेक्षितौ चन्द्रविलग्नराशी सौम्यग्रहैर्वीच्चणयोगहीनौ । केन्द्रच्युतो यद्यमरेशमन्त्री जातस्य भाता समुपैति नाशम् ॥ 8॥ अथ सगर्भामृत्युयोगौ । सभानुजे शीतकरे विलग्नाद् दिवाकरे रिःफगृहोपयाति । धरासुते नधुगते तदानीं विपद्यते तज्जननी सगर्भा ॥ 9॥ विलग्नचन्द्रौ शुभदृक्विहीनावशोभनव्योमचरान्तरस्थौ । विनाशमेति प्रमदा सगर्भा वदन्ति सर्वे युगपत् पृथग्वा ॥ 10॥ षष्ठावसानाष्टमभावगेषु क्रूरेषु सौम्यग्रहवर्जितेषु । पापान्तरस्थे भृगुजे गुरौ वा नारी सपुत्रा म्रियते तु सद्यः ॥ 11॥ लग्नास्तयातौ यदि पापखेचरौ शुभैरयुक्तौ शुभदृष्टिवर्जितौ । शस्त्रेण मृत्यु समुपैति गर्भिणी मासाधिपो नष्टकरो यदा वदेत् ॥ 12॥ अथ जातस्य मातृमरणयोगाः । चन्द्राचतुर्थोपगतैरसद्भिर्वा नस्थितैः शोभनदृष्टिमुक्तैः । व्यापारगैर्वा यदि वासरेशाज्जातस्य माता निधनं प्रयाति ॥ 13॥ शुक्राद्रवौ विक्रमगे बलाध्ये मन्देक्षिते मन्दसमन्विते वा । क्षीणे शशाङ्ले यदि वा सपापे माता सपुत्रा म्रियते,अचिरेण ॥ 14॥ लग्नादिने वाऽष्टमगे धराजे पापेक्षिते सौम्यदृशा विहीने । ताराधिपे वृद्धिकलाविहीने माता कृतान्तस्य पदं समेति ॥ 15॥ शुक्रात् कुजेऽहनि तपः सुतराशियात् चन्द्रात्रिकोणगृहगे रविजे रजन्याम् । पापेक्षिते च शुभयोगदृशा विहीने नाशं समेति जननी विबले शशाङ्के ॥ 16॥ अथ गर्भस्य मासधिपाः##(##होरायाम्##)## कललग्ननाक्कुरास्थिचर्माङ्गज्चेतनताः सितकुजजीवरविचन्द्रार्कुबुधाः परतः । उदयकुजजीवरविचन्द्रार्किंबुधाः गदिता वदन्ति शुभाशुभं च मासाधिपतेः सदृशम् ॥ 17॥ अथ गर्भ सुखम् । शशाङ्कलग्नोपगतैः शुभग्रहैस्त्रिकोणजायार्थसुखास्पदस्थितैः । तृतीयलाभर्क्षगतैश्च पापकैः सुखी च गर्भो रविणा निरीक्षितः ॥ 18॥ अथ जातस्य पितृमरणयोगाः । व्ययस्थितेऽर्के ससुते विलग्नादपि क्षयेन्दौ मदनोपयाते । पितुर्वियोगं प्रव्दन्ति सद्यः शुभेक्षिते तु त्रिभिरब्दमानैः ॥ 19॥ चरोपगे चन्द्रमसि क्षपायां बुधेक्षिते दूरदिशं प्रयातः । चरे शनौ भानुयुते निशायां विदेशगो वाति पिता विनाशम् ॥ 20॥ अथ जातस्य मृत्युयोगाः । क्षीणे शशिन्युदयगे यदि कण्टकस्थे पापेऽथवा निधनगे म्रियतेऽथ बालः । रन्ध्ररिगैरशुभखेटदृशा समेतैः सौम्यैः कृतान्तनगरं समुपैति मासात् ॥ 21॥ एकत्र मन्दावनिनन्दनार्का रन्ध्रस्थिता वा रिपुराशियाताः । सौम्यैरयुक्ता अविलोकितास्ते जातस्य सद्यो मरणप्रदाः स्युः ॥ 22॥ चन्द्रांशे सओप्तमे भौमे सौम्यदृष्टिविवर्जिते । सप्तसप्ततितारायामुपैति मरणं शिशुः ॥ 23॥ मन्दावनिजमार्तण्डैः पुत्रस्यानसमन्वितैः । सप्तसप्ततिनक्षत्रे जातस्य मरणं वदेत् ॥ 24॥ धरसुते चन्द्रनवांशकस्थे लग्नांशके वा न च जीवदृष्टे । सुधाकरे नन्दनराशियाते समेति याम्यं पदभाशु बालः ॥ 25॥ नीचं गते लग्नपतौ विलग्नान्नाशं गते वा रविजे तथाऽस्ते । जातो मृतप्रायकलेवरः सन्कृच्छेण वैवस्वतलोकमिति ॥ 26॥ अपोक्लिमस्थानगता न भोगा विधूतवीर्यां यदि भानुमुख्याः । मासद्वयं तस्य वा जातस्य चायुः कथयन्ति तज्ज्ञाः ॥ 27॥ लग्नारिरन्ध्रव्ययगे शशाङ्के पापेन दृष्टे शुभदृष्टिहीने । केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैवियोगं व्रजति प्रजातः ॥ 28॥ सौरे मदस्थे यदि वा विलग्ने jalodaya.abje यदि कीटगे वा । सौम्येषु केन्द्रोपगतेषु सद्यो जातस्य नाशं यवनोपदिष्टम् ॥ 29॥ भौमक्षेत्रगते जीवे नीचराशिगतेऽथवा । सन्ध्यात्रये च सङ्जातो मासान्मृत्युमुपैति सः ॥ 30॥ रन्ध्रे धरासूनुदिनेशसौरा जातस्तु मृत्युं समुपैति मासात् । केतुस्तु यस्मिन्नुदितोऽत्र जातो मासद्वयेनैव यमं प्रयाति ॥ 31॥ पापाबुदयास्तगतौ क्रूरेण युतश्च शशी । दृष्टश्च शुभैर्न यदा मृत्युश्च भवेदचिरात् ॥ 32॥ क्षीणे हिमगौ व्ययगे पापैरुदयाष्टमगैः । केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥ 33॥ क्रूरेण संयुतः शशी स्मरान्त्यमृत्युलग्नगः । कण्टकाद्विःशुभैरवीक्षितश्च मृत्युदः ॥ 34॥ शशिन्यरिविनाशगे निधनमाशु पापेक्षिते । शुभैरथ समाष्टकं दलमतश्च मिश्रेक्षिते । असद्भिरवलोकिते बलिभिरत्र m##(##भ##)##आसं शुभे कलत्रसहिते च पापविजिते विलग्नाधिपे ॥ 35॥ अशुभसहिते ग्रस्ते चन्द्रे कुजे निधनाश्रिते जननिसुतयोर्मृत्युलग्ने रवौ तु सशस्त्रजः । उदयति रवौ शीतांशौ वा त्रिकोणविनाशगइ- र्निधनमशुभैर्वीर्योपेतैः शुभैरयुतेक्षिते ॥ 36॥ असितरविशशाङ्कभूमिजैर्व्ययनवमोदयनैधनाश्रितैः । भवति मरणमाशु देहनां यदि बलिना गुरुणा न वीक्षितैः ॥ 37॥ सुतमदननवान्त्यलग्नरन्ध्रेष्वशुभयुते मरणाय शीतश्मिः । भृगुसुतशशिपुत्रदेवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितां वा ॥ 38॥ अथ वर्षमध्ये मरणम् । योगे स्थानं बलनश्चन्द्रे स्वं वा तनुगृहमथवा । पपैर्दृष्टे बलवति मरणं वर्धस्यान्तः किल मुनिगदितम् ॥ 39॥ अथ वर्षद्भयमायुः । वक्री शनिभौमगृहोपयातः केन्द्रेऽथवा शत्रुगृहे विनाशे । कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥ 40॥ अथ वर्षत्रयमायुः । बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूनिः । अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रजातम् ॥ 41॥ अथ चतुर्थवर्ष मरणम् । षष्ठाष्टमे कर्किणि जन्मलग्नात् सौम्ये सुधारश्मिनिरीक्ष्यमाणो । अब्दैश्चतुर्भिः समुपैति नाशं जातो नरः सर्वबलान्वितोऽपि ॥ 42॥ अथ पङ्चमेऽब्दे मरणम् । रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्दुभिः सहैकस्थैः । रविशनिभौमशशाङ्कैर्मरणं खलु पङ्चमिवर्षैः ॥ 43॥ अथ षद्वर्षमायुः । यदा सुधारशिमनवांशकस्थे निरीक्षिते शीतकरेण मन्दे । लग्नाधिपे चन्द्रदृशा समेते जातस्य षद्वर्षमितं तदाऽयुः ॥ 44॥ अथ सप्तमेऽब्दे मरणम् । लग्ने यद्द्रेक्काणो निगलाहिहिहङ्गपाशधरसूज्ञः । मरणाय सप्तवर्षैः क्रूरयुतो न स्वपतिसंदृष्टः ॥ 45॥ अथ सप्ताष्टवर्षे मृत्युः । लग्ने रविशनिभौमाः शुक्रगृहे सप्तमे शशी क्षीणः । दृष्टो न देवगुरुणा सप्तभिरष्टभिरब्दकैर्वा स्यात् ॥ 46॥ अथ नवमेऽब्दे मृत्युः । दिवकरेन्दुभूपुत्रः पुत्रस्यानसमन्विताः । जातो यमपुरं याति नवमाब्दे न संशयः ॥ 47॥ पापो विलग्नाधिपतिः शशांकादन्यस्थतः क्रूरनिक्षितश्चेत् । चन्द्रांशकस्थे यदि वा तदीशो जातः शिशुर्याति लयं नवाब्दैः ॥ 48॥ अथ दशवर्शायुः । मृगांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते । जन्मप्रभृतिशत्रुत्वं तस्यायुर्दशवत्सरम् ॥ 49॥ अथ एकादशे वर्षे मरणम् । रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति । एकादशभिर्वर्षैर्जातं नृपतुल्यभोगसम्पन्नम् ॥ 50॥ अथ द्वादशेऽब्दे मरणम् । चन्द्रलग्नाधिपः सूर्यः स्वपुत्रेण समन्वितः । लग्नादष्तमराशिस्थो द्वादशाब्दे सितेक्षितः ॥ 51॥ अल्यांशकस्थिते मन्दे सूर्येणैव निरीक्षिते । पितृद्वषसमायुक्तो द्वादशाब्दं च जीवति ॥ 52॥ अथ त्रयोदशेऽब्दे मृत्युः । लग्नांशकस्थिते मन्दे जीवदृष्टिसमन्विते । त्रयोदशाब्दे मरणम् जातस्य पितृवैरिणः ॥ 53॥ अथ chaturthadasha.abde मृत्युः । कन्यांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते । चतुर्दशाब्दे मरणं जातः कोपी समेति च ॥ 54॥ अथ पङ्चदशाब्दय्युः । सिमांशकस्थिते मन्दे राहुणा च निरीक्षिते । शस्त्रपीडा भवेत्तस्य चायुः पङ्चदशाब्दकम् ॥ 55॥ अथ षोडशेऽब्दे मरणम् । कर्काशकस्थिते मन्दे जीवदृष्टिसमन्विते । सर्पपीडा भवेत्तस्य षोडशाब्दान्मृतिं वदेत् ॥ 56॥ अथ सप्तदशेऽब्दे मृत्युः । यमांशकस्थिते मन्दे लग्ननाथेन वीक्षिते । रणशूरो महाभोगी मृतः सप्तदशाब्दके ॥ 57॥ अथ अष्टादशेऽब्दे मृत्युः । परस्परक्षेत्रसमन्वितौ वा रन्ध्रेशलग्नाधिपती न सौम्यौ । रिःफारिभे वा गुरुणा वियुक्ते त्वष्टादशाब्दे निधनं प्रयाति ॥ 58॥ अथ सद्यो मृत्युः । जीवांशकस्थिते मन्दे राहुणा च निरीक्षिते । देहाधिपे शुभादृष्टे जातः सद्यो वुनश्यति ॥ 57॥ अथ 19 वर्षे मृत्युः । तदीशस्तुङ्गभागश्चेदायुरेकोनविंशतिः ॥ 58॥ अथ 20 वर्षे मृत्युः । केन्द्रेषु पापेषु निशाकरेण सौम्यग्रहैरीक्षणवर्जितेषु । षष्ठाष्टमे वा यदि शीतरश्मौ जातः सुखी विंशतिवत्सरान्तम् ॥ 59॥ अथ 22 वर्षे मृत्युः । जीवेन सहितः सूर्यो लग्नस्थः कीटराशिगः । अष्टमाधिपतौ केन्द्रे द्वाविंशत्यब्दके मृतिः ॥ 61॥ 26/27 वर्षे मृत्युः । मन्दोद्ये शत्रुराशौ सौम्यैरापोक्लिमोपगैः । षड्विंशत्यब्दके वा स्यात् सप्तविंशतिवत्सरे ॥ 62॥ अथ 28 वर्षे मरणम् । रन्ध्रेशे जीवसंदृष्टे पापे पापनिरीक्षिते। रन्ध्रस्थे जन्मपे मृत्युरष्टाविंशतुवत्सरे ॥ 63॥ अथ 29 वर्षे मृत्युः । चन्द्रे मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः । एकोनत्रिंशके वर्षे जातो यम्पुरं व्रजेत् ॥ 64॥ अथ 29 वा 30 वर्षे मृत्युः । जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ । सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः ॥ 65॥ अथ 32 वर्षे मरणम् । अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते । त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः ॥ 66॥ क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा । पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति ॥ 67॥ अथ अल्पायुर्योगाः । षष्ठाष्टमे व्यये पापे लग्नेशे दुर्बले सति । अल्पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ 68॥ क्रूरषष्ठ्यंशकए वाऽपि रन्ध्रेशे भानुजेऽपि वा । पापान्विते पापखेटे चाल्पमायुर्विनिर्दिशेत् ॥ 69॥ व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ । क्रूरषष्ठ्यंशसंयुक्तौ वाऽल्पमायुर्विनिरिदिशेत् ॥ 70॥ इति द्वात्रिंशद्वत्सरान्तर्भूतबालारिष्टयोगारिष्टस्वल्पायुर्भेदाः समाप्ताः । अथारिष्टभङ्गाः । अत्यन्तसत्त्वे यदि लग्ननाथे सौम्यान्विते तादृशदृष्टियोगे । केन्द्रस्थिते पापदृशा विहीने सद्भाग्ययुग् जीवति दीर्घमायुः ॥ 71॥ अथ चन्द्रकृतोऽरिष्टभङ्गः । चन्द्रः सन्पूर्णगात्रस्तु सौम्यक्षेत्रांशगोऽपि वा । सर्वारिष्टनिहन्ता स्याद् विशेषाच्छुक्रवीक्षितः ॥ 72॥ अथ शुभग्रहकृतोऽरिष्टभङ्गः । जीवभार्गवसौम्यानामेकः केन्द्रगतो बली । पापकृद्योगहीनश्चेत्सद्योऽरिष्टस्य भङ्गकृद् ॥ 73॥ अथ चद्रकृतोऽरिष्टभङ्गः । स्वोच्चस्थः स्वगृहेऽथवापि सुहृदां वर्गे च सौम्यस्य वा । सम्पूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽपि वा ॥ 74॥ शत्रूणामवलोकनादिरहितः पापैरयुक्तेक्षितो. अरिष्टं हन्ति उदुस्तरं दिनमणिः प्रालेयराशिं यथा ॥ 75॥ पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृष्टमूर्तिः । तं चन्द्रमा रिपुविनाशग्तोऽपि नूनमापत्सु रक्षति पितेव शिशुं प्रजातम् ॥ 76॥ अथ गुरुकृतोऽरिष्टभङ्गः । केन्द्रोपगोऽतिबलवान् स्फुरदंशुमली स्वर्लोकराजसचिवः शमयेदवश्यम् । एको बहुनि दुरितानि उदुतराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः ॥ 77॥ अथ लग्नेशकृतोऽरिष्टभङ्गः । लग्नेशे बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये । अरिष्टयोगजातोऽपि बालो जीवति निश्चयः ॥ 77॥ अथ ग्रहकृतोऽरिष्टभङ्गः । यस्य जन्मनि तुङ्गस्याः स्वक्षेत्रस्थान्माश्रिताः । चिरायुषं शिशु जातं कुर्वन्त्यत्र न संशयः ॥ 78॥ अथ राहुकृतोऽरिष्टभङ्गः । राहुस्त्रिषष्ठलाभे लग्नत्सौम्यैर्निरीक्षितः सद्यः । नाश्यति सर्वदुरितं मारुत् इव तलसङ्गातम् ॥ 79॥ अजव्वृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् । वृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥ 80॥ अथ पुमश्चन्द्रकृतोऽरिष्टभङ्गः । निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः । जानस्य निःशोषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान् ॥ 81॥ अथ राशीशकृतोऽरिष्टभङ्गः । चन्द्राधिष्ठतराशीशे लग्न्स्थे शुभवीक्षिते । भृगुणा वीक्षिते चन्द्रे स्वोच्चेऽरिष्टं हरेत्तदा ॥ 82॥ अथ लग्नेशकृतोऽरिष्टभङ्गः । लग्नाधिपोऽतिबलशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः । मृत्युंविधूय विदधाति स दीर्घमायुः सार्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥ 83॥ अथ मध्यमायुःप्रदता जीवस्य । बलहीने विलग्नेशे जीवे केन्द्रत्रिकोणगे । षष्ठामव्यये पापे मध्यमायुरुदाहृतम् ॥ 84॥ द्वात्रिंशद्वत्सरादुपति सप्ततिपर्यन्तं मध्यमायुर्योगः । अथ पूर्णयुःप्रदा योगाः । चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते । गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत् ॥ 85॥ केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते । ताम्यां निरिक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ 86॥ उच्चान्वितैर्स्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः । रन्ध्रे पापविहीने च दीर्घमायुविनिर्दिशेत् ॥ 87॥ रन्ध्रेस्थितैर्स्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः । लग्नेशे बलसंयुक्ते दीर्घमायुविनिर्दिशेत् ॥ 88॥ स्वोच्चस्थितेन केनापि खेचरेण समन्वितः । शनिर्वा रन्ध्रनाथो वा दीर्घमायुविनिर्दिशेत् ॥ 89॥ त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः । लग्नेशे बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत् ॥ 90॥ षट्सप्तर्न्ध्रभावेषु उभेषु सहितेषु च । त्रिषडायेषु पापेषु दीर्घमायुर्विनिर्दिशेत् ॥ 91॥ रिःफशत्रुगताः पापा ल्ग्नेशे यदि केन्द्रगः । रन्ध्रस्थानगता पापाः कर्मेशः बहुसम्मतम् ॥ 92॥ रन्ध्रे शस्थगृहाधीशो यस्मिन् राशौ व्यवस्थितः । तदीशो लग्ननाथश्च केन्द्रगो यदि ताद्दशम् ॥ 93॥ द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा । स्वोच्चमूलत्रिकोणे वा चिरं जीवति भाग्यवान् ॥ 94॥ द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि । द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत् ॥ 95॥ चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ । शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः ॥ 96॥ अथ पूर्णयुषः प्रमाणम् । सप्तत्युपरिशतान्तं पूर्णमायुः । अथ योगविदेषात् युगान्तमायुः । मन्दांशकस्था रविजीवभौमा धर्मस्थितास्तन्नवभागसंस्थाः । बलान्विता लग्नगतो हिमांशुर्युगान्तमायुः श्रियमादधाति ॥ 97॥ अथ मुनित्वप्रदो ग्रहयोगः । एकांशभागौ गुरुसूर्यपुत्रौ धर्मस्थितौ वा यदि कर्मसंस्थौ । अर्कोदये सौम्यनिरीक्ष्यमाणौ मुनिर्भवेदत्र भवश्चिरायुः ॥ 98॥ अथ अमितमायुः । गुरुशशिसहिते कुलिरलग्ने शशितनये भृगुजे च केन्द्रयाते । भवरिपुहजोपगैश्च शेषैरमितमिहायुरनुक्रममाद्विना स्यात् ॥ 99॥ अथ देवसादृश्यप्रदा ग्रहस्थितिः । त्रिकोणे पापनिर्मुक्ते केन्द्रे सौम्यविवर्जिते । रन्ध्रे पापविहीने च जातस्त्वमरसन्निभः ॥ 100॥ शन्यादिभौमपर्यन्तं लग्नादौ खेचराः स्थिताः । वैशेषिकांशसंयुक्ता जातस्त्वमरसन्निभः ॥ 101॥ अथ श्रसङ्ख्यायुःप्राप्तिः । मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे । सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः ॥ 102॥ अथ मुनिसमत्वम् । देवलोकांशके मन्दे भौमे पारावतांशके । सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत् ॥ 103॥ अथ युगान्तमायुः । गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके । त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति ॥ 104॥ अथ ब्रह्मपदप्राप्तिः । चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते । त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत् ॥ 105॥ लग्ने सेव्ये भृगौ कामे कन्यायामुडुनायके । चापे मेषांशके लग्ने जातो याति परं पदम् ॥ 106॥ अथ आयुषः सप्तविधता । बालारिष्टं योगसङ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः । दिव्यं योगाम्यासमन्त्रक्रियाद्यैरायुः सपतैतानि सङ्कीर्तितानि ॥ 107॥ इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते बालारिष्टाध्यायः चतुर्थः ॥ 4॥ \medskip\hrule\medskip अथ आयुर्दायाध्यायः ॥ 5॥ निसर्गपैड्यांशकरश्मिच्क्रनक्षत्रदायाष्टवर्गजाति । पराशराद्यिः कथितानि यानि संगृह्य तानि क्रमशः प्रवच्मि ॥ 1॥ अथ निसर्गायुषो वर्षसङ्ख्यः । नरवाः ययी द्वु धृतिय्च धृतिय्च कृतिः खबाणा राविपूर्वकाणाम् । इमा निरुक्ताः क्रमयो ग्रहाणां नैसर्गिके ह्वायुषि वर्षसंख्याः ॥ 2॥ अथ पिण्डायुषो वर्षसंख्यः । नवेन्दवो वाणयमाः शरक्ष्मा दिवाकराः पश्चभुवः कुपक्षाः । नखाश्च भाखत्प्रमुखप्रहाणां पिण्डायुषोऽब्दा निजतुङ्गानाम् ॥ 3॥ अथ पिण्डायुषः स्पष्टीकरणविधिः । निजोश्चशुद्धः खचरो विशोध्योः भमणडलात् षड्भवनोनकश्चेत् । यथास्थितः षड्भवनाधिकश्चेल्लीकृतः सङ्गुणितो निजाब्दैः ॥ 4॥ तत्र खाभ्ररसचन्द्रलोचनैरुद्धृते सति यदाप्यते फलम् । वर्षमासदिननाडिकार्दकं ताद्धि पीण्डभवमायुरुच्यते ॥ 5॥ स्वोच्चोनस्फुटखेचरं यदि रसादल्पं भचक्रोद्धृतम् लिप्तीकृत्य निजायुरब्दगुणितं तच्चक्रलिप्ताहृतम् । लब्धं वासरनायकादिखचरैर्दृत्तायुरब्दादिकम् नीचार्द्धक्रमशो वदन्ति भुनयः पैण्डये च नैसर्गिके ॥ 6॥ अथायुषो हरणं होरायाम् । नीचेऽतोऽर्त्द्धं ह्वसति हि तत्श्वान्तरस्थेऽनुपातो होरा त्वांशप्रतिभमपरे राशितुल्यं वदन्ति । हित्वा वक्रं रिपुगृहगतैर्हीयते स्वत्रिभागः सूर्योचिक्षत्रद्युतिषु च दलं प्रोज्भूय शुक्रार्कपुत्रौ ॥ 7॥ क्षोणीपुत्रं वर्जियत्वा रिपुस्थार्व्यंशं नीचस्थानगास्ते तदर्धम् । अस्तं याताः शर्व एवार्द्धहानिं कुर्युहित्वा शुक्रमार्तण्डपुत्रौ ॥ 8॥ अथ व्ययादिहरणम् सर्वार्द्धत्रिचरणपश्चषष्ठभागाः क्षीयन्ते व्ययभवनादसत्सु वामम् । सत्स्वर्धं हसति तथैकराशिगानामेकोऽम्श हरति बली तथाऽह सत्यः ॥ 9॥ एकर्क्षोपगानां यो भवति बलाधिको विशेषेण । क्षपयति यथोत्कभंशं स एव नान्योऽपि तत्रस्थः ॥ 10॥ अथ क्रुरोदयहरणम् । सार्द्धोदितोदितनवांशहतात्समस्ताद् भागोऽष्टयुक्तशतसद्ख्य उपैति नाशम् । क्रूरे विलग्नसहिते विधिना त्वनेन सौम्येक्षिते दलमतः प्रलयं प्रयाति ॥ 11॥ लिप्रिभूतैर्लग्नभावैर्नहन्यादायुर्द्धयं खेचराणां पृथक्स्यम् । व्योमाकाशत्विन्दुपक्षैर्भजेत्तत् स्वायुर्दायाच्छोध्यमब्दादि लब्धम् ॥ 12॥ एतत् क्रूरे लग्नके सौम्यदृष्टे तस्मिन्पापे तत्फलार्द्धं विशोध्यम् । एतरायेनां शसङ्ज्ञे विधेयं पिण्डायुर्वत् कर्म नैसर्गिके च ॥ 13॥ अथ लग्नायुःसाधनम् । आयुस्थैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्र । भक्ते द्विशत्या फलमब्दपूर्वं यत्स्याद्विलग्नायुषि तञ्च योज्यम् ॥ 14॥ लग्नराशिसमाश्वाब्दास्तन्मासाद्यनुपाततः । लग्नायुर्द्ष्यमिच्छन्ति होराशास्त्रविशारदाः ॥ 15॥ अथ षड्विधरणम् । क्रूरोदयास्तरिपुनीचस्वगीपगानां रिःफायमाननवरन्ध्रकलत्रगानाम् । कृत्वा यथाहरणषत्कमिनादिकानां लग्नायुषा सह युते यदि तुल्यमायुः ॥ 16॥ अथ अंशकायुः । स्वमतेन किलाह जीवशर्मा ग्रहदायं परमायुपः स्वरांशम् । ग्रहभुक्तनवांशराशितुल्यं बहुसाम्यं समुपैति सत्यवाक्यम् ॥ 17॥ सत्योक्ते ग्रहमिष्टं लिप्तिकृत्वा शतद्वयेनास्तम् । मण्डलभागविशुद्धेऽब्दाः स्युः शेषात्तु मासाद्याः ॥ 18॥ स्वतुङ्गवक्रोपगतैर्स्त्रसंगुणो द्विरुत्तमस्वाम्शकभत्रिभागगिः । इयान् विशेषस्तु मदन्तभाषिते समानमन्यत् प्रथमेऽप्युदीरितम् ॥ 19॥ किन्त्वत्र भांशप्रतिमं ददाति वीर्यान्विता राशिसमं च होरा । क्रूरोदये चोऽपचयः स नात्र कार्यं च नाब्दैः प्रथमोपदिष्टैः ॥ 20॥ सत्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणाभिः । वाचार्यकं त्वत्र बहुघ्नतायामेकं तु शद् तदेव कार्शम् ॥ 21॥ अथ राश्मिजायुः । दशगोशरबाणाद्रिवसुसायकरश्मयः दिननायकमुख्येषु निजतुङ्गतेषु च ॥ 22॥ स्वोच्चोनमिष्टखचरं यदि षड्गृहोनं चक्राद्विशोध्य कृलिप्तकमंशुमानैः ॥ हत्वा भचक्रकलिकाहृतमच्दपूर्वं रव्यादिरशिभजनितायुरिति ब्रुषन्ति ॥ 23 अथ रश्मेर्हरणम् । स्वराशिकुमतिसुहृत्गृहस्थे वक्रोपगे तद्राद्विगुणिकृताम्युः? | वक्रवसानेऽष्टमभागर्कज्यां सपत्नगे द्वादयभागहानिः ॥ 24॥ अस्तङ्गतेषु द्युचरेषु चार्द्धं हित्वा शानिं दानवपूजितं च । तद्राश्मियोगे ग्रहदत्तमायुर्महेन्द्रशास्त्रोदितमाहुरार्याः ॥ 25॥ अथ चक्रायुः । रव्यादिसप्तग्रहतारकांशभुक्तावशेषाब्दसमूहमायुः । सव्यापसव्योपगवाक्यजं वा वदन्ति चक्रायुरिनादिकानाम् ॥ 26॥ अथ दशायुः । आदित्यसुख्यनवखेचरयोगताराभुक्तावशिष्टघटिकाजनिवत्सराद्यम् । आयुर्दशाजनितमष्टकवर्गजातं यत्प्रोक्तमेव सकलं प्रवदन्ति तज्ज्ञाः ॥ 27॥ अथ बलोपेते शुभदृष्टेऽशसम्भवम् । रवौ पिण्डोद्भवं कुर्याच्चन्द्रे नैसर्गिकं क्रमात् ॥ 28॥ जच्चङ्गते रवौ चान्ये बलिष्ठाः केन्द्रकोणगाः । सर्वेषु स्वोच्चभावेषु बलिष्ठे शशहंसके ॥ 29॥ एवं चिरायुषां योगोष्वन्येषु गणितेषु च । चान्द्रयोगेषु त्र्ये तु चन्द्रे च बलसंयुते ॥ 30॥ महापुरुषयोगेषु वीर्योत्कटयुतेषु च । राजयोगेषु सर्वेषु पैणड्यमाह पराशरः ॥ 31॥ लग्ने गुरौ कर्मगते च भानौ चन्द्रे सुखे वाऽस्तगते बलाढ्ये । केन्द्रत्रिकोणोपचये च सौम्ये पापेष्चथापोक्लिमगेषु पैणड्यम् ॥ 32॥ पैणड्यं भानौ निसर्गप्रभवमुडुपतौ रश्मिजं सोमपुत्रे भौमे भिन्नाष्टवर्गोदितमसुरगुरौ कालचक्रोद्भवायुः । देवाचार्ये दशायुर्दिनकरतनये सामुदायं बलिष्टे लग्ने यद्यंशकायुर्भवति बलयुते चाहुराचार्यमुख्याः ॥ 33॥ अथायुषः पष्टीकरणम् । आयुरब्दादिकं सर्वं निश्चलेन गुणिकृतम् । मातङ्गेन हृतं लब्धं सौरमानायुरुच्यते ॥ 34॥ आयुषोऽधिकारिणः । ये धर्ममार्गनिरता द्विजदेवभक्ता ये पव्यभोजनरता विजितेन्द्रियश्च । येमानवाद्वृतिसत्कुलशीलसीमास्तेषामिदं कथितमायुरुदारधीभिः ॥ 35॥ ये पापलुब्धाश्वोराश्च देवब्राह्मणनिन्दकाः । सर्वाशिनश्च ये तेषामकालमरणं नृणाम् ॥ 36॥ धर्मे विकल्पबुद्धीनां दुःशीलानां च विद्विषाम् । ब्राह्मणानां च देवानां परद्रव्यापहारिणाम् ॥ 37॥ भयक्कराणां सर्वेषां मूर्खाणां पिशुनस्य च । स्वधर्माचारहीनानां पापकर्मोपजीविनाम् ॥ 38॥ शास्त्रेष्वनियतानां च मूढानामपमृत्यवः । अन्येषामुत्तमायुः स्यादिति शास्त्रविदो विदुः ॥ 39॥ अथ नानाजातीयमायुः । गृध्रोलुकशुकष्त्राड्क्षसर्पाणां च सहस्रकम् । श्येनवानरमल्लुकमणडुकानां शतत्रग्रम् ॥ 40॥ पश्चाशदुत्तरशवं राक्षसानां प्रकीर्तितम् । नराणां कुञ्जराणां च विंशोत्तरशतं विदुः ॥ 41॥ द्युत्रिंशदायुरश्चानां पश्चविंशत् खरोष्टूयोः । वृषमाहिषयोश्वैश्व चतुर्वशतिवत्सराः ॥ 42॥ विंशत्यायुर्मयूराणां छागादीनां च षोडश । हंसस्य पङ्चनवकं द्वादशाब्दाः पिकाः शुकाः ॥ 43॥ तद्वत्पारावतानां च कुक्कूटस्याष्टवत्सराः । बुद्बुदानामणडजानां सप्तसङ्गथाः समाः स्मृताः ॥ 44॥ आरिष्टदशा । त्रिमणडलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः । न सौम्यग्रहसंयुक्तस्तदशान्ते मृतिं वदेत् ॥ 45॥ राशिसन्धिस्थखेटानां दशा रोगप्रदा भवेत् । त्रिंशद्भागमनुक्रान्तदशायां मरणं नृणाम् ॥ 46॥ षष्ठाष्टमस्थो रिपुदृष्टमूर्त्तिः पापग्रहः पापगृहोपगश्चेत् । स्वान्तर्दशायां मरणं नराणां वदन्ति युद्धे विजितस्य दाये ॥ 47॥ पङ्चम्यारदशा मृत्युं दद्यात्षष्ठी गुरोर्दशा । शनेश्चतुर्थी मृत्युः स्यादशा राहोस्तु पञ्चमी ॥ 48॥ नीचारातिविमूढस्य विपत्प्रत्यारिनैधनाः । दशा दद्युर्मृतिं तस्यं पापयुक्ता विशेषतः ॥ 49॥ तत्तद्भावार्थकामेशदशास्वन्तर्दशासु च । तत्तद्भावविनाशः स्यात् तद्युक्तेक्षितकारकैः ॥ 50॥ अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ । तदीशानवभागर्क्ष गते वा मरणं भवेत् ॥ 51॥ अथ च्छिद्रग्रहाः । रन्ध्रेश्वरो रन्ध्रयुक्तो रन्ध्रष्टा स्वरेश्वरः । रन्ध्राधिपयुतश्चैव चतुःषष्टयंशनायकः ॥ 52॥ रन्ध्रे श्वरातिशत्रुश्च सप्त च्छिद्रग्रहाः स्मृताः । तेषां मध्ये बली यस्तु तस्य दाये मृतिं वदेत् ॥ 53॥ तत्तद्भावाद्वपयस्त्थस्य तद्भावाधीश्वरस्य वा । वीर्योर्पेतस्य खेटस्य पाके मृत्युर्न संशयः ॥ 54॥ अथ द्रेक्काणस्वरूपम् । कुलीरमीनालिगता दृगाणाः मध्यावसानप्रथमा भुजङ्गाः । अलिद्वितीयो मृगलेयपूर्वः क्रमेण पाशो निगडो विहङ्गः ॥ 55॥ विलग्नजन्मद्रेक्काणाद्यस्तु द्वाविंशाति स्वरः । सुधाकरोपगांशर्क्षात् चतुःषष्ट्यंशको भवेत् ॥ 56॥ अथ जीघदेहमृत्युसंज्ञाः । लग्नं पश्चहतं च मान्दिसहितं प्राणस्फुटं प्राणिनाम् चन्द्र्स्य स्फुटमष्टकेन गुणितं देहं समान्दिस्फुटम् । सप्तघ्नं गुलिकस्तुटं सह दिवानथेन मृत्युर्भवेत् तस्माज्जीवकलेवरैक्यविपुले जातश्विरं जीवति ॥ 57॥ अथ निर्याणसमयाः जीवमृत्युतनुयोगराशिगे गोचरेण रविजे धनक्षयः । तन्त्रिकोणगृहगेऽथवा नृणां तन्नवांशकयुते मृतिं वदेत् ॥ 58॥ भावत्रिकोणगे मन्दे भावनाशं वदेद्वुधः । भावाधिपतिकोणे वा गुरौ प्राप्ते मृतिर्भवेत् ॥ 59॥ लग्नाकर्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु । तद्राशिसंस्थे पुरुहूतवद्ये तत्कोणगे वा मृतिमेति जातः ॥ 60॥ स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् । तदेआशिवभागस्थे जीवे मृत्युर्न संशयः ॥ 61॥ मान्दिस्फुटे भानुस्फुतं विशोध्य राश्यंशकोणे रविजे मृतिः स्यात् । धूमादिपङ्चग्रहयोगराशिद्रेक्काणयातेऽर्कसुते च मृत्युः ॥ 62॥ मान्दिस्फुटोदितनवांशगतेऽमरेज्ये तद्द्वादशांशसहिते दिननाथसूलौ । द्रेक्कणकोणभवने दिनपे च mR^ityurlagnendumAndeyutabhe.asha..odaye स्यात् ॥ 63॥ विलग्नमान्दिस्फुटयोगमांशं निर्याणमांसं प्रवदन्ति तज्ज्ञाः । निर्याणचन्द्रे गुलिकेन्दुयोगो लग्नं विलग्नार्क्किसुतेन्दुयोगम् ॥ 64॥ गुलिकं रविसूनुं च गुणित्वा नवसङ्गयया । उभयोरैक्यराशगृहगे रविजे मृतिः ॥ 65॥ षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते । तत्रिकोणोपगे वाऽपि मन्द् मृत्युभयं नृणाम् ॥ 66॥ जीवे नन्दहते विरिङ्चिगुणितं मन्दं च मान्दिस्फुटम् संयोज्यं पुनरक्कवृद्धिभिनजं मन्दात्मजं योजयेत् ॥ तदेवेशपुरोहितस्फुटचयप्राप्तं नवांशं गते जीवे गोचरगे यदि नृणां निर्याणकालो भवेत् ॥ 67॥ भानुस्फुटे नवहते रविजं च मान्दिं हत्वा ग्रहैरतदिनराशिगणेषु योज्यम् । मान्दि पुनश्च नवकेन हतं च युव्ज्यात् तद्राशिकांशगतपूषणि मृत्युकालः ॥ 68॥ सुतेशसंयुक्तनभश्वराणाम् दशाब्दसङ्गया दिननायकाप्ताः । तच्छेषिते मासि मृतिं नराणां वदन्ति लग्नेशयुतग्रहैर्वा ॥ 69॥ चन्द्रस्फुटे नवकसङ्गुणिते तु मान्दिं मन्दं च नन्दहतमिन्दुनियोजनीयम् । कृत्वा पुर्ननवहतार्कसुतं समेतं यत्तन्नवांशकशशी मरणप्रदः स्यात् ॥ 70॥ जतोऽह्नि चेदर्कशानिस्फुटौक्यतारादिनिर्याणदशा प्रकल्प्या । तारेशराद्दुस्फुटयोगतारापूर्वा दशाऽनिष्टकरा रजन्याम् ॥ 71॥ अथ निर्याणहेतुः ॥ उदयाद्द्वाविंशतिकं द्रेक्काणं कारणं मृत्योः । तस्याधिपस्य निर्याणं सूच्येद्विधिवत्तमः ॥ 72॥ ज्ञेया जन्मानि यन्नवांशकगतो मान्दिस्तदोयास्तके राशौ तिष्ठति चेत् शुभस्तु बलवान् सौख्येन नूनं मृतिः । भूपुत्रे समरेण सूर्यतनये चोरादिभिर्दानवैः सर्पाद्यैश्च तथा नृपभयात्क्षिणोडुपे तोशजात् ॥ 73॥ रन्ध्रं येन निरीक्षितं बलवता तद्धातुकोपन्मृतिः सूर्यादभ्रिजलायुधव्वरककक्षुत्तृट्कृतैश्चामयैः । लग्नादष्टमधामपे तनुगते कालस्य कालस्य यदेहजैः छिद्राम्शे च चरस्थिरोभयगते देशान्तरे स्वे पाथि ॥ 74॥ शून्यागारे रन्ध्राशौ बलिष्ठैरादित्याद्यैर्वीक्षिते स्वेचरेन्दैः । नो चेन् छिद्रस्थानयातैश्च नो चेत् तद्रद्रेक्काणस्वामिना मृत्युमेति ॥ 75॥ रव्यादिखेटनिजधातुभवामयेन जातस्तदीयखललींकरपीडया वा । रन्ध्रे शुभग्रहयुते तु विलापहेतुं सौख्येन मृत्युभुपयाति शुभोपयाते ॥ 76॥ तुलायां रुधिरे प्राप्ते वृषभस्थे दिवाकरे । चन्द्रे मन्दगृहं प्राप्ते विणमध्ये मरणं भवेत् ॥ 77॥ बलिना शानिना दृष्टे क्षीणेन्दौ निधनाश्रिते । गुदाक्षिरुकपीडया वा मृत्युः शस्त्रकृतो भवेत् ॥ 78॥ लग्नाच्छिद्रत्रिकोणस्थैरर्कारार्किनिशाकरैः । मृत्युः स्याच्छैलपातेन वज्ञकुढ्यादिभिश्च वा ॥ 79॥ भौमारुणौ यदि परस्परराशियुक्तौ केन्द्रस्थितौ निधननावकखेचरेन्द्रात् । जातोऽघसानसमये क्षितिपालकोपात् शूलादिकायुधवरैनिधनं समेति ॥ 80॥ चन्द्रे तनौ दिनकरे विबलेऽष्टमस्थे लग्नाद्व्यये सुरगुरौ सुखगे च पापे । जातस्य तस्य शयनाच्च्युतहेतुमृत्युः शस्त्रेण वा निशि निधादकृतेन वा स्यात् ॥ 81॥ लग्नेशे निधनांशस्थे मूढे षष्ठगतेऽथवा । क्षुवाधया च मरणं बन्धुहीने महीतले ॥ 82॥ आयुर्विलग्नाधिपती बलेन हीनौ धरासूनुरृणोशयुक्तः । युद्धे मृतिं तस्य वदन्ति तज्ज्ञाः शस्त्रेण जातस्य मृतिं विशेषः ॥ 83॥ लग्नेश्वरे वाहननाथयुक्ते वागीश्वरेणापि युते त्वजीर्णात् । दारेश्वरे वाहनावित्तराशिनाथान्विते वा मरणं त्वजीर्णात् ॥ 84॥ भुक्त्यंशपो भानुसुतेन युक्तो दुःस्थानगो वा विषभक्षणे । सहार्हना वा शिखिना च तस्य मृत्युर्भवेद्रज्जुनिबन्धने ॥ 85॥ पिशाचपीडाऽग्निजले विपत्स्याद्भौमहिमन्दान्यतमेन युक्त । क्षीणे शशाङ्के निधनस्थिते च दुःस्थे त्वपस्मारभयान्मृतिः स्यात् ॥ 86॥ रन्ध्रस्यानगते सूर्ये भौमे वा बलवजिते । वित्ते पापग्रहैर्युक्ते पित्तरोगान्द्मृतिं वदेत् ॥ 87॥ जलराशिगते चन्द्रे चाष्टमस्थेऽथवा गुरौ । पापग्रहेण संदृष्टे क्षयरोगान्मृतिं वदेत् ॥ 88॥ अष्टमस्थानगे शुक्रे पापग्रहनिरीक्षिते । वातरोगात्क्षयाद्वाऽपि प्रमेहाद्वा मृतिं वदेत् ॥ 89॥ सूर्यस्थानगते सौम्ये पापग्रहनिरीक्षिते । त्रिदोषान्मरणं विन्द्याज् ज्वररोगेण वा वदेत् ॥ 90॥ मृत्युस्थानगते राहौ पापग्रहनिरीक्षिते । पिटकाद्युष्णरोगाद्वा सर्पदोषान्मृतिर्भवेत् ॥ 91॥ पराभवगते राहौ पापग्रहनिरीक्षिते । मसूरिकादिरोगाद्वा पित्तभ्रंशान्मृतिं वदेत् ॥ 92॥ अथ हस्तादिविच्छेदयोगाः । धर्मे शनौ चाथ गुरौ तृतीये करच्छिदः स्याग्निधने व्यये वा । कर्मस्थिताश्चेद्यदि राहुन्मन्दसौम्याः करच्छेद्युतोऽत्र जातः ॥ 93॥ शुक्रेण दृष्टे यदि रन्ध्रनाथे सूर्ये शनौ वा फाणिनाथयुक्ते । क्रूरादिषष्ट्यंशसमन्विते वा विच्छेदनं तच्छिरसो वदन्ति ॥ 94॥ मन्दे विलग्ने मदने सराहौ कन्यान्विते भार्गवनन्दने च । क्षीणे शशाङ्के मदराशियुक्ते विच्छिन्नहस्तश्च पदेन सार्द्धम् ॥ 95॥ भूसूनुलग्ने यदि वा तदंशे सूर्यान्विते कृष्णानिशाकरे तु । फणीशचन्द्रात्मजसंयुतेऽर्कराशौ यदा तर्ह्युदरप्रभेदम् ॥ 96॥ मन्दोदये सौम्यदृशा विहीने सर्पार्कयुक्ते यदि कृष्णचन्द्रे । नाभिप्रवेशोदरभेदमाहुः शस्त्रेण जातस्य प्राशराद्याः ॥ 97॥ अथ दुर्मरणयोगाः । षष्ठाष्तमव्यये चन्द्रे लग्ननाथेन वीक्षिते । मन्दमान्द्यगुसंयुत्क्ते तस्य दुर्मरणं वदेत् ॥ 98॥ मेषुरणस्थे यदि चित्रभानौ भौमे चतुर्थे न च सौम्युयुक्ते । सौम्ये विलग्नोपगते तु मृत्यु गोशृङ्गतः शूलनिपाततो वा ॥ 99॥ दशमसुखसमेतैः पापदृष्तैश्च सय्म्यै- रुदयनिधनयातैः शूलपातान्मृतिः स्यात् । शशिनि तनुगृहस्थे बन्धुगे न्भानुपुत्रे कलहजनितदोषैरम्बरस्थे च भौमे ॥ 100॥ लग्नं गते दिनकरे तरुणीगतेन्दौ पापेक्षिते कलहतोयभयान्मृतिः स्यात् । लग्ने दिनेशशशिनौ द्विशरीरकेऽन्ये पापेक्षिता यदि बहुदकशृङ्गदष्टात् ॥ 101॥ तुहिनकिरणलग्नात् पापखेटोपयाते नवमतनयराशौ पापखेटेक्षिते वा । भुजगनिगडपाशे रन्ध्रजन्मत्रिमागे जननसमयलग्नान्मृत्युद्बन्धनेन ॥ 102॥ मीनोदये शशिरवी यदि पापयुक्तो पापेऽष्टमे च मरणं रभणीकृतं स्यात् ॥ भौमे सुखे दिनकरे यदि वा मदस्थे मन्देऽष्टमे शशिनि चान्नविशेषजन्यम् ॥ 103॥ मन्दे धने सुखगते शशिनि क्षमाजे मानस्थिते व्रणकृतेन मृतिं समेति । बन्धुस्थेऽवनिसुते धनगे शशाङ्के भानौ नभस्थलगते तु गजाश्वयानात् ॥ 104॥ रन्ध्रे शनौ वियति हीनबले शशङ्के भानौ सुखे निभृतकाष्ठहतेन मृत्युः । पापान्तरे जनलग्नपतौ सकेतौ लग्नाष्तमे खलयुते साति मातृकोपात् ॥ 105॥ सुखास्प्दस्थैरशुभैर्ग्रहेन्दैस्त्रिकोणगैर्वाऽथ विलग्नराशौ । रन्ध्रेश्वरे भूतनयेन सार्द्ध उद्बन्धनात्तस्य मृतिं वदन्ति ॥ 106॥ लग्ने रवौ सुते मन्दे रन्ध्रस्थे तृडुनायके । धर्म गते धरासूनौ वृक्षाशबिभयान्मृतिः ॥ 107॥ पापेष्वाज्ञाबन्धुराशिस्थितेषु क्षीणे तारान्गयके शत्रुराशौ ॥ लग्नाच्छिद्रस्वानराशि गते वा यात्राकाले शत्रुदोषान्मृतिः स्यात ॥ 108॥ लग्नान्त्यगौ भानुधराक्रमारौ दिनेशचन्द्रेन्दुसुता मदस्थाः । सुरालथोद्यानवनप्रदेशे प्रवासभूमौ भ्रियते तु जातः ॥ 109॥ लग्नाष्तमे पापयुतेऽष्टमेशे रिःफोपयाते यदि केन्द्रगे वा । लग्नेश्वरे हीनबलेन युक्ते दुर्मार्गर्दोषात्प्रवदन्ति मृत्युम् ॥ 110॥ भौमार्कजक्षेत्रगते शशाङ्के पापेक्षिते पापखगान्तरस्थे । कन्यागृहे वा हिबुकोपयाते मृतिं वदेदग्निजशस्त्रपातैः ॥ 111॥ यादि विषघटिकायामष्टमे पापयुक्ते विंषशिखिभवसस्त्रैर्जायते तस्य मृत्युः । बहुदिविचरयुक्ते लग्नपे साष्टमेशे बहुजनमृतिकाले मृत्युमेति प्रजातः ॥ 112॥ लग्नेशस्थनवांशस्य राशिकोपोद्भवामयैः । मृत्युं तस्य वदन्त्येके हौरिका मुनिपुङ्ग्रवाः ॥ 113॥ horesha.ashagate तु तुम्दुरगृहे तापस्वराग्न्युद्भवै- रूक्षे श्वासविकारशूलजनितैर्युग्मे शिरशूलजैः । वातोन्मादमवैः कूलीरभवने सिंहे विषस्फोटकैः कन्यवां जठराम्निगुह्यजनितैर्जातस्य मृत्युं वदेत् ॥ 114॥ जूकेशोकचतुष्पदज्वरभषैः कीटेऽस्मशस्त्रादिभि- चापे तीव्रमरूद्भषैर्मृगसुखे ज्वाघ्रादिशूलामयैः । कुम्भे ज्याघ्रवधूकृतैरनिभिषे तोयातिसायिर्मृतिम् संघ्रस्थांशगता प्रचारधरणी जातस्य मृत्युप्रदा ॥ 115॥ अथ बिर्याणदिग्ज्ञनानम् । निशि बलयुतराशौ लग्नयातेऽह्निकाले यदि दिनबलयुक्ते जन्मलग्ने रजन्याम् । उदयगनवभागे स्वामियोगेक्षितानाम् दिशि मृतिमुपयाति स्थानवीर्याधिकस्य ॥ 116॥ अथ मोहकालः शषपरिणामश्च । होरशेषनवांशमानघटिका मोहः स्वभांशेक्षिते पापैस्तद्द्विगुणीकृतस्त्रिगुणितः सौम्यैरवस्थात्मकः । क्रूरापश्वरसौम्यमिश्रतनुगैर्द्वाविंशतित्र्यंशकै- र्न्नशं याति शशीरमग्निजलसंभिश्रश्वमुख्यैः क्रमात् ॥ 117॥ अथ मरणानन्तरं गतिज्ञनम् । देवमर्त्यपितृनारकालयप्राणिनो गुरुरिनक्षभासुतौ । कुर्युरिन्दुभृगुजौ बधार्कजौ मृत्युकालभवलग्नगा यदि ॥ 118॥ भूश्वक्रं स्यात् तुम्बुराद्यं चतुष्कं सिंहागाराद्यं भुवश्वक्रमाहुः । चापादिस्थं तत्सुवश्वक्रजन्यं जीवो मृत्युक्षेत्रलोकं समेति ॥ 119॥ रिःफाधीशे पापषष्त्यंशयाते पापैर्दृष्टे नारकं लोकमेति । राहौ रिःफे मान्दिरन्ध्रेशयुक्ते शत्रुस्थानस्वामिदृष्टे तथा स्यात् ॥ 120॥ उच्चस्थे शुभखेचरे व्ययगते पापग्रहैः शोभनैः सन्दृष्टे शुभवर्गके च विपुलं स्वर्गादिभोगं वदेत् । कर्मस्थानपतौ पुरन्दरगुरौ रिःफोपयातेऽथवा सौम्यव्योमनिवासदृष्टिसहिते तस्यामरत्वं भवेत् ॥ 121॥ बृहस्पतौ चापनवांशकस्थे बलान्विते कर्कटलग्नयाते । त्रिभिश्वतुभिः सह कण्टकेषु नभश्वरैर्ब्रह्मपदं प्रयति ॥ 122॥ धनुविलग्ने यादि तुम्बुरांशके लग्ने गुरौ दानवपूजितेऽस्तगे । कन्यागते शीतकरे बलान्विते परं पदं लोकमुपैति शावतम् ॥ 123॥ अध्यायोपसंहारः निसर्गदायप्रमुखायुरब्दस्फुटक्रियामृत्युदशाप्रभेदाः । निर्याणकालप्रभवाश्व सर्वे सक्कीर्तिता भानुमुखप्रसादात् ॥ 124॥ इति क्षीनवप्रहकृपया वैद्यनाथविरचिते जातकपारिजाते आयुर्दायाध्यायः पङ्चमः ॥ 5॥ \medskip\hrule\medskip अथ जातकभङ्गाध्यायः ॥ 6॥ तत्रादौ जातकभङ्गपरिभाषा । केचिद् योगा राजयोगस्य भङ्गाः केचिद्रेका नाम दारिद्र्ययोगाः । केचित्प्रेष्याः के च केमद्रुमाख्यास्ते चत्वारो जातभङ्गाकराः ॥ 1॥ राजभङ्गाः । मेषे जूकनवांशके दिनकरे पापेक्षिते निर्धनः कन्याराशिगते यदा भृगुसुते क्न्यांशके भिक्षुकः । नीचर्क्षे त्वातिनीचभागहिते जातो दिवानायके राजश्रेष्ठकुलाग्रजोऽपि विगतश्रीपुत्रदाराशनः ॥ 2॥ मन्दाराहिसमन्वितेऽमरगुरौ शुक्रेन्दुपुत्रेक्षिते जातः शूद्रकलेवरोऽपि निखिलां विद्यामुपैति श्रियम् । तारानाथविकर्तनौ गदगतौ सौरेण संवीक्षितौ जातोऽसौ समुपैति नीचविहितोपायेन सप्तीवनम् ॥ 3॥ केन्द्रस्थे वा विलग्ने दिनकरतनये सौम्यखेतैरदृष्टे भूसूनोः कालहोरासमयजमनुजो भिक्षुको दासभूतः । सौम्यादृष्टेऽर्क्किदृष्टे शशिनि सरुधिरे मेषगे भिक्षुकः स्या- दर्क्कीन्द्वर्क्कैः सकेन्द्रैर्जडतनुरधनश्चान्यभुक्ताशनः ॥ 4॥ मन्दे केन्द्रगते विलग्नगृहगे चन्द्रेऽन्त्यभे वाक्पतौ जातो भिक्षुक एव शोकजलधौ भग्नो विदेशं गतः । धर्मस्थानपतौ तु रिःफगृहगे पापग्रहे केन्द्रगे जातः पापरतः परन्नधनभुग् विद्याविहीनो भवेत् ॥ 5॥ जीवे रहुयुतेऽथवा शिखियुते पापेक्षिते नीचकृन् नीचे नीचसमीक्षिते सुरगुरौ विप्राऽतिदुष्कर्मकृत् । निद्री चन्द्रविलग्नपौ सह दिवानाथेन मन्देक्षितौ प्रेष्यः स्यादशुभैः शुभग्रहदृशा हीनैश्च मानस्थितैः ॥ 6॥ भागुएशेऽन्त्यगते सहादरगतैः पापैर्व्ययेशेऽर्थगे दुर्भोजी परिबन्धनादिसहितो जातोऽन्यजायारतः । सर्वैनीचसपत्नभागाहितैः कर्मेतस्थानगइ- र्विद्याबुद्धिकलत्रपुत्ररहितः कोपी सदा भैक्षकृत् ॥ 7॥ लग्नस्वामिनि रिःफगे तु वियति क्रूरे सचन्द्रे कुजे जातोऽसौ परदेशगः सुखधनत्यागी दरिद्रो भवेत् । होराजन्मपती न शोभन्युतावस्तंगतावन्त्यगे भाग्येशे यदि नष्टदारतनयो जातः कुलध्वंसकः ॥ 8॥ सौम्यासौम्ययुतेषु केन्द्रभनेष्विन्दौ तनुस्वामिना दृष्टे मन्दनवांशके सति कुलध्वंसी विदारात्मजः । कामेबोधनशुक्रयोः सुतगृहे जीवे सुखस्थे शुभे पापे रन्ध्रगते च चन्द्रभवनाज्जाताः कुलघ्वंसिनः ॥ 9॥ चरावसाने शशिनि स्थिरादौ द्विदेहमध्ये बलवर्जिते च । हीने विलग्ने यदि केचरेन्द्रैर्विनाशमेति क्षितिपालयोगात् ॥ 10॥ लग्नराशिनवभावनायका भानुशीतकरदेवपूजिताः । शत्रुभागसहिताः स्वनीचभस्वामिभांशसहिताः परानुगः ॥ 11॥ शशिनि गगनाते कामगे दानवेज्ये नवमभवनयाते पापखेटे कुलघ्नः । भृगुजशशिजचन्द्राः केन्द्रगा जन्मलग्ने तमसि विहितकर्मघ्वंसको नीचतुल्यः ॥ 12॥ नीचे भ्रिगौ म्न्दनवांशके वा दुःथानगे भानुसुतेक्षिते च । कामस्थिते शीतकरे सभानौ मात्रा सह प्रैष्यभुपैति नित्यम् ॥ 13॥ नीचे गुरौ वासर्नायके वा केन्द्रस्थिते पापयुते शिशुघ्नः । केन्द्रे सपापे शुभदृष्टिहीने रन्ध्रे गुरौ गोमृगजातिहन्ता ॥ 14॥ शशाङ्कसौम्यौ दशमोपयातौ पापेक्षितौ पापसमन्वितौ च । नीचांशगौ सौम्यदृशा विहीनौ जातस्तु नित्यं खलु पक्षिहन्ता ॥ 15॥ चन्द्रात्सुते लग्नपतौ धने वा सौम्येतरेष्वष्टमराशिगेषु । मानस्थिते शीतकरे तदग्नी जातस्तु जीवत्यतिहेयवृत्त्या ॥ 16॥ नीचारिभांशौ भृगुदेवपूज्यौ तदंशके वासरनाथपुत्रे । जातः सुदुःखःसुतदारहीनः कृच्छेण संजीवति भाग्यहीनः ॥ 17॥ सर्वे पापाः केन्द्रनीचारिसंस्थाः सौम्यर्दृष्टा रिःफरन्ध्रारियातः । निघ्नत्येते राजयोग्ं ग्रहेन्द्रा नीचारातिक्रूरषष्ठ्यंशकाश्च ॥ 18॥ केन्द्रस्थिता मन्दनिशाकरार्काः शुभैरदृष्टा यदि मद्यपायी । क्रूरारिषष्ठ्यंशकनीचभागा दुष्कर्मयुक्तोऽन्यकलत्रगामी ॥ 19॥ नीचे भृगौ धर्मगते सपापे द्विजप्रहर्ता यदि पापदृष्टे । व्यये शुभर्क्षेऽर्कसुतांशकस्थे भृगौ च दासीवरनन्दनः स्यात् ॥ 20॥ अथ रेकायोगाः । लग्नेशे बलवर्जिते परिभवस्थानाधिपेनेक्षिते सूर्योच्छन्नकरे पुरन्दरगुरौ रेकाख्ययोगो भवेत् । बन्धुस्थानप्संयुतांशकपतौ तिग्मांशुलुप्तद्युतौ रिःफेशेन निरीक्षिते सति यदा योगस्तु रेकाडयः ॥ 21॥ षष्थस्वामिनिरीक्षिते सुखपतौ रन्ध्रेशयुक्ते तथा मानेशे सुतगे विलग्नरमणे नीचं गते रेकभाक् । रन्ध्रारिव्ययराशिगा यदि शुभाः केन्द्रत्रिकोणोपगाः पापा लाभगृहाधिपे च विबले रेकाभिशस्तो भवेत् ॥ 22॥ होरशः खलसंयुतः सित गुरु चास्तं गतौ तद्वदेद् बन्धुस्थानपतिः शुभेतरयुतश्चास्तं गतो रेकदः । भाग्यस्थानपतौ विकर्तनकरच्छत्ने विलग्नाधिपे नीचस्थे धनपे च नीचगृहगे रेकाभिधानो भवेत् ॥ 23॥ नीचस्था यदि वा दिनेशाकिरणच्छन्नास्त्रयो लग्नपे दुष्टस्थानगतेऽथवा गतब्ले योगस्तु रेकप्रदः । होरावित्तनवास्पदायसुखधीकामानुस्थाः खला- स्तस्यायुर्नवभागरेकफलदा नीचारिपापेक्षिताः ॥ 24॥ एकद्विकत्रिकस्वलद्यचरा नराणां कल्पेस्वेविक्रमगताः परतस्तथैव । आदौ तु मध्यवयसि क्रमशस्तदन्त्ये रेकप्रदाः रिपुस्वलग्नहनीचदृष्टाः ॥ 25॥ रेकायोगफलम् । निर्विद्यो विधनो दरिद्रसहितो रेकोद्भवः कामुकः क्रोधी दुःखितमानसो रुचिकरः सौभाग्यहीनः पटुः । भिक्षाशी मलिनो विवादनिरतो मात्सर्यरोपान्वितो देवब्राह्मणदूषकः प्रतिदिनं दारात्मजैर्निदितः ॥ 26॥ दुष्टात्मा कुनखी कुमर्गनिरतो अभागायोगान्वितो बन्धूनामपकारदूषणपर्ः स्वल्पाधुराभिक्षुकः । मृकोऽन्धो बधिरः प्रमत्तह्वद्यः कामाहुरो रोषवां पङ्गुर्नेत्रविकारभावसहितो रेकोद्भवः स्यान्नरः ॥ 27॥ अथ दरिद्रयोगाः । भाग्येश्वरादतिबलो निधनेश्वरो वा लग्नाधिपस्त्रिदशनाथगुरुर्यदि स्यात् । केन्द्राद्वहिदिनकरस्य करामितप्तो लाभाधिपो यदि विहीनबलो दरिद्रः ॥ 28॥ लाभारिव्ययरन्ध्रपुत्रगृहगा जीवारमन्देन्दुजा नीचस्थानगता यदा रविकरच्छन्नास्तदा भिक्षुकः । भाग्यस्थानगतो दिनेशतनयः सौम्येतरैरीक्षितो लग्नस्थः शशिनन्दनो रवियुतो नीचांशगो भिक्षुक ॥ 29॥ जीवज्ञशुक्ररविनन्दनभूमिपुत्रा रन्ध्रारिरिःफसुरकर्मगता यदि स्यात् । लग्नेश्वरादतिबली व्ययभावनाथो नीचस्थितो रविकराभिहितो दरिद्रः ॥ 30॥ शुक्रार्यद्विजराजभूमितनया नीचस्थिता जन्मनि व्योमाये नवमे कलत्रतनये जातो दरिद्रो भवेत् । लग्ने दानवपूजितेऽमरगुरौ पुत्रे धरानन्दने लाभे रात्रिकरे तृतीयभवने नीचं गते भिक्षुकः ॥ 31॥ लग्ने चरे चरनवांशगतेऽसितेन दृष्टे च नीचगुरुणा यदि भिक्षुकः स्यात् । जातो विनाऽमरपुरोहितलग्नराशि जीवे रिपुव्ययगते तु भवेद्दरिद्रः ॥ 32॥ जातः स्थिरे लग्नगते तु पापाः केन्द्रत्रिकोणोपगताश्च सर्वे । केन्द्राद्वहिःस्थानगतास्तु सौम्या भिक्षाशनः स्यात्परपोषितश्च ॥ 33॥ चरे विलग्ने निशि सौम्यखेटस्त्रिकोणकेन्द्रोपगता नवीर्याः । स्वलग्नहाः केन्द्रबहिःस्थिताश्चेद् भिक्षाशनं नित्यमुपैति जातः ॥ 34॥ पापा नीचस्थानगाः पापकर्मा, सौम्या नीचस्थानगा गूढपापः । जीवे नीचस्थानगे कर्मराशौ, नीचे भौमे मन्दनस्थे तथैव ॥ 35॥ नीचांशगस्तुङ्गगृहोपयाता जातस्य नीचं फलमाशु दद्युः । नीचङ्गतास्तुङ्गनवांशकस्थाः सौम्यं फलं व्योमचराः प्रकुर्युः ॥ 36॥ अथ दरिद्रयोगफलम् । निर्भाग्यो विलएन्द्रयो विषमढीर्दारात्मजैर्निन्दतो भिक्षाशी विषमस्थितो विषमवाक् शिश्रोदरे तत्परः । अन्यायर्जनतत्परस्त्वनुदिनं मात्सर्यवाक् कण्टकी नित्यं त्यात्परदारसक्तहृदयो नीचोऽन्धमूको जडः ॥ 37॥ दारिद्रयोगे कलहप्रियः स्यात् कुष्टी परेषां हिरह्वत् कृतघ्नः । वाचालको भूसुरभक्तिहीनः कुदारयुक्तः कुनस्वी च जातः ॥ 38॥ अथ प्रेष्ययोगाः । माने रवौ मन्मथगे निशीशे गेहे शनौ सोदरगे धराजे । लग्ने चरे देवगुरौ धनस्थे जातो निशायां परकार्यकृत्स्यात् ॥ 39॥ धर्मे भृगौ कामगते मृगाङ्के वाचस्पतौ वित्तविलग्नपे वा । रन्ध्रस्थिते भूतनये च कीर्त्या लग्ने स्थिरे प्रेष्यभवा भवन्ति ॥ 40॥ प्रेष्यश्चरोदयपतौ निशि सन्धियाते केन्द्रस्थिते यदि प्खलद्युच तु जातः मन्देन्दुजीवभृगुजा दिवि केन्द्रकोणे सन्धिस्थिताः स्थिरविलग्नयुते तथा स्यात् । ऐरावतांशेन्द्रगुरौ ससन्धौ शीतद्युतौ चोत्तमवर्गयुक्ते । केन्द्राद् वहिःस्थे निशि कृष्णपक्षे शुक्रे विलग्ने परकर्मजीवी ॥ 42॥ प्रेष्यो भवेदरिसुखास्पदसन्धियाता भूपुत्रदेवगुरुवासरनायकाश्चेत् । पापांशके शशिनि शोभनराशियुक्ते जीवे विलग्नपयुतेपरकार्यकृत्स्यात ॥ 43॥ मृगाननस्थे पुरुहूतवन्द्ये सपत्नभावाष्टमरिःफराशौ । रसातलस्थे हिमगौ विलग्नाज्जातः परप्रेष्यमुपैति नित्यम् ॥ 44॥ अथ प्रेष्ययोगफलम् । पापात्मा कलहप्रियः काठिनवाः भूदेवतादूषको विद्याभाग्यविहीनदुष्टरसिको मात्सर्यकोपान्वितः । मिथ्यावादविनोदवङ्चनरतः शिश्नोदरे तत्परः कारुण्यास्थिरमानभङ्गिचतुरो योगे परप्रेष्यके ॥ 45॥ अथ अङ्गहीनयोगाः । मेषे वृषे चापधरे विलग्ने विकारदन्तो यदि पापदृष्टे । मन्दे मन्दस्थेऽहियुते कुजे वा बलैर्विहीनेऽङ्गविहीनवान् स्यात् ॥ 46॥ लग्नाद्दशमगश्चन्द्रः सप्तमस्थो धरासुतः । द्वितीयस्थानगो भानुरङ्गहीनो भवेन्नरः ॥ 47॥ त्रिकोणगे ज्ञे विबलैस्ततोऽपरैर्मुखाङ्घ्रिहस्तैर्द्विगुणैस्तदा भवेत् । अवाग्गवीन्दावशुभैर्भसन्धिगैः शुभेक्षिते चेत् कुरुते गिरं चिरात् ॥ 48॥ सौम्य्र्क्षाशे रविजरुधिरौ चेत् सदन्तोऽत्र जातः कुब्जः स्वर्क्षे शशिनि तनुगे मन्दमाहेयदृष्टे । पङ्गुर्मीने यमशशिकुजैर्वीक्षिते लग्नसंस्थे सन्धौ पापे शशिनि च जडः स्यान्न चेत्सौम्यदृष्टिः ॥ 49॥ सौरशशाङ्कदिवाकरदृष्टे वामनको मकरान्त्यविलग्ने । धीनवमोदयगैश्च दृगाणैः पापयुतैरभुजाङ्घ्रिशिराः स्याट् ॥ 50॥ लग्नद्रेक्काणगो भौमः सौरसूर्येन्दुवीक्षितः । कुर्यद्विशिरसन्तद्वत् पङ्चमे बाहुवर्जितम् ॥ 51॥ रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते नयनरहितः सौम्यासौम्यैः सबुद्बुदलोचनः । व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रवि- र्न शुभगदिता योगा याप्या भवन्ति शुभेकिताः ॥ 52॥ शूरः स्तब्धो मध्यदृष्टिर्विलग्ने मेषे स्वोच्चे रोगदृक् सिंहगेऽर्के । रात्रावन्धस्तौलिगे निर्द्धनी स्यात् कर्किण्यर्के लग्नगे बुद्बुदाक्षः ॥ 53॥ व्यये रवीन्दूयुगपत् पृथक्स्थौ नेत्रे हरेतामपसव्यसव्ये । षट्छिद्रगाश्चाक्षि हरन्ति सव्यं रिपौ दक्षिणमष्टमस्थाः ॥ 54॥ विकर्तनो लग्नगतोऽस्तगो वा दिनेशपुत्राभियुतेक्षितश्चेत् । तस्येक्षणं दक्षिणमाशु हन्यादहीक्षमासूनुयुतस्तु वामम् ॥ 55॥ दिनेशचन्द्रौ यदि रिष्फयातौ सपत्नरन्ध्रव्ययगास्त्वसौम्याः । हन्यादरिस्थो नयनं हि वामं रन्ध्रस्थितो दक्षिणभागनेत्रम् ॥ 56॥ कुजे धनेशे निधने रवीन्द्वोः शत्रुव्ययस्थानगते,अर्कजेऽन्धः । रन्ध्रावसानारिते शशाङ्के शनौ सभौमे यदि नष्टनेत्रः ॥ 57॥ षष्थे चन्द्रेऽष्टमे भौमे लग्नादन्त्यगतेऽर्क्कजे । वित्तस्थानगते भौमे शक्रोऽप्यन्धो भवेद् ध्रुवम् ॥ 58॥ लग्नेश्वरेण सहिते यदि चित्तनाथे दुःस्थेऽक्षिनाशनमथास्फुजिदिन्दुयुक्ते । नेत्रेश्वरे तनुगते यदि नैशिकोऽन्घः स्वोच्चे शुभग्रहयुते न तथा वदन्ति ॥ 59॥ अथ रोगयोगाः । राहौ विलग्ने सकुजेऽर्कपुत्रे साहौ बृहद्वीजमिवाहुएआर्याः । लग्नेश्वरे मृत्युगते सराहौ रन्ध्रे समान्दौ च तथैव वाच्यम् ॥ 60॥ लग्ने सराहौ गुलिके त्रिकोणे रन्ध्रे कुजे मन्दयुते तथैव । लग्नेश्वराक्रन्ततदंशनाथे राह्वारमान्द्यादियुते तथैव ॥ 61॥ लग्ने रवौ भूमिसुतेन दृष्टे गुल्मक्षयश्वासनिपीडितः स्यात् । भौमे विलग्ने शानिसूर्यदृष्टे वसूरिरोगाभिहतो मनुष्यः ॥ 62॥ पापेक्षिते रविसुते धनराशियुक्ते पापान्विते शुनकभीतिमुपैति मर्त्यः । तद्भावनाथसहिते दिननाथपुत्रे दृष्टेऽथ वा शुनकभीतिमुपैति जातः ॥ 63॥ वीर्यान्विते राहुसमेतराशिनाथान्विते राहुयुते विलग्ने । सर्पाद् भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगमेति ॥ 64॥ नीचे तृतीयेऽरिगृहे विभूढे पापेक्षिते तद्रलरोगवान् स्यात् । विषप्रयोगाद्विषभक्षणाद्वा तेषामभावेऽर्थविनाशनार्थः ॥ 65॥ पापे तृतीये लग्नरोगमत्र वदन्ति चान्द्रादियुते विशेषात् । भौमान्विते प्रेतपुरीशसूनौ तृतीयराशौ यदि कर्णरोगम् ॥ 66॥ पापेक्षिते सोदरभे सपापे कर्णोद्भवं रोगमुपैति जातः । क्रूराविषष्ट्यंशयुते तदीशे कर्णस्य रोगं कथयन्ति तज्ज्ञाः ॥ 67॥ पैतोल्बणं याति रवौ रिपुस्थे पापेक्षिते पापमन्विते च । भानौ सरन्ध्रे विबले धराजे पापे धनस्थे तु तथैव वाच्यम् ॥ 68॥ श्लेष्माभयं बुधयुतेऽवनिजे रिपुस्थे क्रुरांशके यदि सितेन्दुसमीक्षिते च । पापेक्षितेऽवनिसुते निधनोपयाते केतौ धनाष्टमगते व्रणरोगमेति ॥ 69॥ षष्ठेश्वरे पापयुते विलग्ने रन्ध्रस्थिते वा व्रणयुकशरीरः । कर्मस्थिते ताद्दशखेचरेन्द्रे व्रणाक्कितः स्याच्छुभदृग्विहीने ॥ 70॥ लग्नेशभूपुत्रशशाङ्लपुत्राः सह स्थितः सौम्यतरान्य्भावाः । अपानरोगं स्व्थवाऽपवित्रं पश्यन्ति षष्ठं मुनयो व्दन्ति ॥ 71॥ लग्नेशषष्ठाधिपती दिनेशयुक्तौ ज्वरं चन्द्रसमन्वितौ चेत् । जलप्रमादं क्षितिसूनुयुक्तौ युद्धेन वा स्फोटकराशिभिर्वा ॥ 72॥ पित्तात्प्रमादं यदि सौम्ययुक्तौ निर्व्याधिकः सूरसमन्वितौ चेत् । शुक्रेण भार्याविपदं वदन्ति मन्देन नीचानिलरोगमाहुः ॥ 73॥ सराहुकेतु यदि सर्पपीडां चोरादिभिर्भीभिर्तिमुपैति जातः । केन्द्रत्रिकोणे यदि साहिकेतू वदन्ति तज्ज्ञा निगलं तदानीम् ॥ 74॥ षष्ठेश्वरश्चन्द्रसुतेन युक्तः सागुविलग्ने स्वयमत्र शिश्नम् । छिनत्त्यसौ सौम्यद्दशा विहीनः सभूमिपुत्रो यदि लिङ्गरोगी ॥ 75॥ कामेश्वरः शुक्रयुतो रिपुस्थः कलत्रषण्ढत्वभुदीरयन्ति । षष्ठेशलग्नाधिपती समन्दौ केन्द्रत्रिकोणे यदि बन्धनं स्यात् ॥ 76॥ चरे विलग्ने रिपुनाथदृष्टेकुजे च लाभे स्थिरगे च धर्मे । द्वन्द्वेऽस्तराशौ प्रवदेन्नराणां रोगं रिपूणां कृतमाभिचारम् ॥ 77॥ जीवे समन्दे दशमेअर्धचन्द्र् वैकल्यभङ्गे क्षितिजे कलत्रे । दिनेशचन्द्रौ रविराशियुक्तौ चन्द्रर्क्षगौ वा यदि शोषणं स्यात् ॥ 78॥ लग्ने रवौ भूमिसुते कलत्रे सून्मादभाक् तत्र नरो हि जातः । उन्मादबुधिं समुपैति लग्ने शनौ कलत्रे सकुजे त्रिकोणे ॥ 79॥ लग्नत्रिकोणे दिननाथचन्द्रौ शौर्ये गुरौ केन्द्रसमन्विते वा । सोन्मादबुद्धिः स भवेत्तदानीं शरासनादौ यदि जन्मलग्ने ॥ 80॥ कन्द्रस्थितौ सौम्यनिशाक्रौ वा सौम्यांशहीनौ भ्रमसंयुतः स्यात् । केन्द्रस्थिता मन्दनिशाकरार्का जडो भवेदत्र मधूपभोक्ता ॥ 81॥ कुलीरकुम्भालिनवांशयुक्ते चन्द्रे समन्दे यदि गुह्यरोगी । चन्द्रे सुखे तद्भवनांशयुक्ते पापान्विते स्याद्यदि कुण्ठरोगी ॥ 82॥ चन्द्रे सपापे फणिनाथयुक्ते रिःफे सुते रन्ध्रगतेऽथवाऽपि । जन्मादभक् तत्र सरोषयुक्तो जातस्तु नित्यं कलहप्रियः स्यात् ॥ 83॥ चन्द्रेव्यये वा यदि वासुरेशे मन्दे त्रिकोणे मदरन्ध्रगेऽर्के । दन्ताक्षिरोगी च भवेत्तदानी नीचारिपापांशगतास्तथैव ॥ 84॥ सुताम्बुगौ पापखगौ विशेषाच्चेदष्टरिःफारिगतेऽन्धता स्यात् । शुभग्रहाणामवलोकहीने चान्धो भवत्येव शुभैर्न दोषः ॥ 85॥ हित्वा लग्नपति विलग्नसहितेष्वन्त्येषु कुष्ठं वदेत् नीलं भानुसुते तु चण्डकिरणे रक्तं सितं भूमिजे । मन्देन क्षितिजेन वा यदि युते कर्क्यन्त्यनक्रांशके केन्द्रे शोभनयोगदृष्टिरहिते कुष्टं वदेद् देहिनाम् ॥ 86॥ पापान्विते शशिनि रन्ध्रपलग्नराशौ सर्पेक्षिते निधनपे यदि गुह्यरोगी । रन्ध्रे चतुस्त्रितयपापयुते तथैव सौम्यग्रहेण सहिते यदि रोगहीनः ॥ 87॥ जलचरगृहरोगेन्दौ तत्पतौ षष्ठ्याते जलगृहगतखेटैरीक्षिते मूत्रकृच्छम् । परिभवरिपुयाते शीतगौ भौमदृष्टे रविसुतयुतलग्ने शोणितं रोगमेति ॥ 88॥ क्षीणे मन्दगृहोदये हिमकरे पापग्रहैरन्विते रन्ध्रारातिगतेऽथवा पवनकृद् गुल्मादिरोगं वदेत् । चन्द्रे पापवियच्चरान्तरंगते मन्दे मदस्थानगे जातो विद्रधिजन्मशोषजनितैः सन्तप्तदेहो भवेत् ॥ 89॥ अजीर्णगुल्मामयशूलमेति कुजे विलग्ने विबलेऽरिनाथे । लग्ने सपापे फणिनायके वा मन्देऽष्टमे कुक्षिरुगदितः स्यात् ॥ 90॥ ह्वच्छुलरोगमुपयाति सुखे फणीशे पापेक्षिते गतबले यदि लग्ननाथे । शूलाभयं तनुपतौ रिपुनीचराशौ भौमे सुखे रविसुते यदि पापदृष्टे ॥ 91॥ जातो भुक्तिविरोधरेगनिहतो रन्ध्रेश्वरे दुर्बले लग्ने पापनिरीक्षिते परिभवस्ताने समन्देक्षिते । वान्तिभ्रान्तिजपाण्डुमेति सकुजे चन्द्रे रिपुस्थान्गे जातः शूलविसर्पमेति दिनकृच्चन्द्रारयुक्ते यदा ॥ 92॥ आरेक्षिते यदि विलग्नगृहेऽरिनाथे भानेऽथवाऽस्ततनुगे कृतमाभिचारम् । लग्नाधिपेन सहितेऽवनिजे विलग्ने केन्द्रेऽथवा रिपुपतौ तनुगे तथा स्यात् ॥ 93॥ जातो निर्जरदर्शनेन जनितं रोगं सुखस्थानगे माने लग्नगतेऽथवाऽमरगुरौ केन्द्रे समन्दात्मजे । मन्देऽस्ते चरलग्नगे यदि शुभे पापेक्षिते शीतगौ भूतप्रेतपिशाचदर्शनवशाद् रोगं समेति ध्रुवम् ॥ 94॥ चन्द्रे पापनिरीक्षिते रिपुगते पापान्विते वातजम् जातः शोणितपित्तमेति वसुधापुत्रे तथाऽस्ते सति । सौम्ये वातकफाभयं भृगुसुते मूलातिसारं तथा मन्दे गुल्ममुपैति राहुशिखिनोः पैशाचरोगं वदेत् ॥ 95॥ कासश्वासक्षयजनिरुजं भानुभौमाहिदृष्टे षष्ठे सौरे गुलिकसहिते सौम्यदृग्योगहीने । रिःफे पापे शशिनि रिपुगे मानुजे रन्ध्रयाते पापांशस्थे तनुगृहपतौ मीनसं रोगमेति ॥ 96॥ मन्दे कुलीरभवनोपगते मृगस्थे चन्द्रे जलोदररुजं समुपैति जातः । सारे शनौ रिपुगते रविराहुदृष्टे लग्नाधिपे च विबले सति दीर्घरोगी ॥ 97॥ हस्वः कुजे निजगृहे सुखविक्रमस्थे चन्द्रात्मजे रविसुते यदि लग्नगे स्यात् । स्वर्क्षे कुजे सुखसहोदरगेन्दुसूनौ होरधिपे शनियुते तु तथा वदन्ति ॥ 98॥ अथ होरायाम् लग्नाद्व्ययारिगतयोः शशितिग्मरश्म्योः पत्न्या सहैकनयनस्य वदन्ति जन्म । द्यूनस्थयोर्नवमपङ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारभुशन्ति जातम् ॥ 99॥ नवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः । निथमाच्छवणोपघातदा रदवैकृत्यकराश्च सप्तमे ॥ 100॥ वर्गोत्तमादिशुभवर्गयुतेऽमरेज्ये लग्ने रसातलगते यदि वा बलाध्ये । वित्तायवृद्धिगृहगेषु वियच्चरेषु लग्नाधिपे बलयुते सुखमेति जातः ॥ 101॥ ये जातभङ्गा नृपयोगभङ्गाः प्रेष्या दरिद्राङ्गविहीनरेकाः । ये रोगभेदाः परिकीर्तितास्ते सूर्यादिसर्वद्युचरप्रसादात् ॥ 102॥ इति वैद्यनाथविरचिते जातकपारिजाते जातकभङ्गास्थे षष्ठाध्यायः ॥ 6॥ \medskip\hrule\medskip अथ राजयोगाध्यायः ॥ 7॥ कन्यमीननृयुग्मगोहरिधनुः कुम्भस्थितैः खेचरैः सेनामत्तमतङ्गचाजिविपुलो राजा यशस्वी भवेत् । तौलिच्छागवृधावसानगृहगैर्जातोऽखिलक्ष्मापति- र्गिचापान्त्यमकेन्द्रगैः पृथुयशाः पृथ्वीश्चरो जायते ॥ 1॥ कन्यामेषतुलामृगेन्द्रघटगैर्जतो महीपालको दुश्चिक्यप्रतिभारसातलगतैर्बहुर्र्थदेशाधिपः । खेटा विक्रमबन्धुपुत्रगृहगा द्वौ वित्तधर्मस्थितौ शेषौ लग्नकलत्रराशिसहितौ राजा भवेद्द्वार्मिकः ॥ 2॥ तारेशहोरासहिता गभोगा जातो यशस्वी मनुजाधिपः स्यात् । सौम्यास्तपोलाभगृहोपयाताः पापा रिपुव्योमगता नरेशः ॥ 3॥ लग्नास्पदानङ्गगृहोपयाता बलान्वितः शोभनखेचरेन्द्राः । कुजार्कपुत्रौ नवमायसंस्थौ नृपो भवेत्सर्वगुणाभिरांअः ॥ 4॥ वर्गोत्तमांशोपगते विलग्ने चन्द्रेऽथवा चन्द्रविमुक्तखेटैः । सुखास्पदानङ्गगृहोपयातैर्विलोकितैर्भानवनायकः स्यात् ॥ 5॥ अश्विन्यामुदयस्थिते भृगुसुते सर्वग्रहैरीक्षिते जातो राजकुलाग्नजो रिपुकुलघ्वंसी बहुस्त्रीरतः । हित्वा नीचनवांशमम्बरचरैस्त्र्याद्यैः स्वमागान्वितै- रेको लग्नगतो यदि क्षितिपतिः पङ्चादिकैर्वित्तवान् ॥ 6॥ शुक्रेऽरिनीचमपहाय कुतुम्बसंस्थे लग्नेश्वरे बलयुते पृथिवीपतिः स्यात् । चन्द्रेऽतिमित्रनिजभागगते निशायां शुक्रेक्षिते नृपतिरन्यविलोकहीने ॥ 7॥ मीने मीननवांशके bhR^iugusute लग्नस्थिते भूपतिः स्वोच्चे लग्नगृहाधिपे बलयुते राजा शशाङ्केक्षिते । लग्नस्वामिनि तुङ्गमन्दिरगते नीचारिभागंविना विना केन्द्रस्थानगते नभोगवियुते जातो महीपालकः ॥ 8॥ भाग्यस्थे निजतुङ्गमित्रभवने सम्पूर्णगात्रे विधौ लग्नादास्पदवित्तराशिगतयोः शन्यारयोर्भूपतिः । चन्द्रे पूर्णकलान्विते बलयुते लग्नं विना केन्द्रगे दृष्टे दानवमन्त्रिणा च गुरुणा राजा महीदानकृत् ॥ 9॥ एकस्मिन्परमोच्चगेऽतिसुहृदा दृष्टे यदि क्ष्मापति- स्तत्तुल्यो भृगुनन्दने बलयुते लाभेऽथवा रिःफगे । द्वित्रिव्योमचरेषु तुङ्गगृहगेष्विन्दौ कुलीरे स्थिते लग्ने पूर्णबलान्विते नरपतिः सर्वत्र पूज्यो भवेत् ॥ 20॥ सर्वे चोपचयस्थिताः शुभस्वगाः पापा विलग्नस्थिता मानस्था यदि वा जितारिनिचयः क्रूरो महीपालकः । भानौ सप्तमगे निशाकरयुते तुङ्गादिवर्गस्थिते सौम्यासौम्यनिरीक्षितेऽतिचपलो राजाऽथवा तत्समः ॥ 21॥ नीचङ्गतो जन्मनि यो ग्रहः स्यात्तद्राशिनाथोऽपि तदुच्चनाथः । स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धर्मिकचक्रवर्ती ॥ 23॥ नीचस्थितग्रहनवांशपतौ त्रिकोणे केन्द्रेऽथवा चरगृहे यदि जन्मलग्ने । तद्भावपे चरगृहांशसमन्विते वा जातो महीपतिरतिप्रबलोऽथवा स्यात् ॥ 24॥ मानस्थनपतौ पराभवगते पारावतांशेऽथवा स्वोच्चस्वर्क्षसुहृन्नवांशकगते राजाधिराजो भवेत् । लग्ने नीचगृहे पुरन्द्दरगुरौ रन्ध्रे सपापग्रहे तद्राश्यंशसमन्विते यदि तदा राजाधिराजो भवेत् ॥ 25॥ जीवस्य व्ययगे शनौ सहजपे लाभेऽथवा भास्करे रिःफे लग्नपतौ तु निर्जरगुरावुर्वीशराजो भवेत् । भाग्येशस्थन्वांशपे तनयगे बन्धुस्थिते वा नृपो दृष्टे वा शशिजे सुरेन्द्रगुरुणा युक्ते स राजप्रियः ॥ 26॥ भाग्शेयेन निरीक्षिते ययिसुते केन्द्रस्थिते भृगुजाम् तुल्शत्वं समुपैति जातमनुजो लग्नस्थिते वाक्पतौ । केन्द्रे वा शदि कोणगे रविसुते मूलत्रिकोणोच्चगे लाभेयेन निरीक्षिते बलशुते भूपालतुल्शो भवेत् ॥ 27॥ लग्ने शीतकरे गुरौ सुखगते कर्मस्थिते भार्गवे तुङ्गस्वर्क्षगते दिवाकरसुते राजाऽथवा तत्समः । अन्त्योपा न्त्वविलग्नवित्तसहजव्यापारगेहेषु वा सौम्यव्योमचरेपु भूपतिसमो राजाधिराजप्रियः ॥ 28॥ मन्दे चोत्तमवर्गके बलयुते नीचा