% Text title : bRihatpArAsharahorAshAstram.h 1-10 % File name : par0110.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve, Ginda Lass, Abhisyanta Tejaswi % Latest update : December 22, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brihat Parashara Horashastram 1-10 ..}## \itxtitle{.. bR^ihatpArAsharahorAshAstram 1\-10 ..}##\endtitles ## || OM || श्रीगणेशाय नमः ॥ अथ बृहत्पाराशरहोराशास्त्रम् ॥ गजाननं भूतगणादिसेवितं कपित्थजम्बूफलसारभक्षणम् । उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥ \section{sR^iShTikramakathanAdhyAyaH || 1||} अथैकदा मुनिश्रेष्ठं त्रिकलज्ञं पराशरम् । पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः ॥ 1॥ भगवन् परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् । त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च ॥ 2॥ एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने । त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ॥ 3॥ कथं सृष्टिरियं जाता जगतश्च लयः कथम् । खस्थानां भूस्थतानां च सम्बन्धं वद विस्तरात् ॥ 4॥ साधु पृष्टं त्वया विप्र लोकानुग्रहकारिणा । अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ॥ 5॥ सूर्य नत्वा ग्रहपतिं जगदुत्पत्तिकारणम् । वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ॥ 6॥ शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने । आस्तिकाय प्रदातव्यं ततः श्रेयो ह्यवाप्स्यति ॥ 7॥ न देयं परशिष्याय नास्तिकाय शठाय वा । दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥ 8॥ एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः । शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥ 9॥ संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् । एकांशेन जगत्सर्व सृजत्यवति लीलया ॥ 10॥ त्रिपादं तस्य देवस्य ह्यमृतं तत्त्वदर्शिनः । विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ॥ 11॥ व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते । यदव्यक्तात्मको विष्णुः शक्तितद्वयसमन्वितः ॥ 12॥ व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान् । सत्त्वप्रधाना श्रीशक्तिर्भूशक्तिश्च रजोगुणा ॥ 13॥ शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी । वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा ॥ 14॥ सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् । तमःशक्त्याऽन्विता विष्णुर्देवः सङ्कर्षणाभिधः ॥ 15॥ प्रद्युम्नो रजसा शक्त्याऽनिरुद्धः सत्त्वया युतः । महान् सङ्कर्षणाज्जातः प्रद्युम्नाद्यदहङ्कृतिः ॥ 16॥ अनिरुद्धात् स्वयं जातो ब्रह्माहङ्काकमूर्तिधृक् । सर्वेषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः ॥ 17॥ अहङ्कारस्त्रिध भूत्वा सर्वमेतद्विस्तरात् । सात्त्विको राजसश्चैव तामसश्चेदहङ्कृतिः ॥ 18॥ देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि च । तामसच्चैवभू तानि खादीनि स्वस्वशक्तिभिः ॥ 19॥ श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् । भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥ 20॥ सर्वेषु चैव जीवेषु परमात्मा विराजते । सर्वं हि तदिदं ब्रह्मन् स्थितं हि परमात्मनि ॥ 21॥ सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित् । जीवांशो ह्यधिकस्तद्वत् परमात्मांशकः किल ॥ 22॥ सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः । एते चान्ये च बहवः परमात्मांशकाधिकाः ॥ 23॥ शक्तयश्च तथैतेषामधिकांशाः श्रियादयः । स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः ॥ 24॥ \section{athAvatArakathanAdhyAyaH || 2||} रामकृष्णादयो ये च ह्यवतारा रमापतेः । तेऽपि जीवांशसंयुक्ताः किंवा ब्रूहि मुनीश्वर ॥ 1॥ रामः कृष्णश्च भो विप्र नृसिंहः सूकरस्तथा । एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः ॥ 2॥ अवताराण्यनेकानि ह्यजस्य परमात्मनः । जीवानां कर्मफलदो ग्रहरूपी जनार्दनः ॥ 3॥ दैत्यानां बलनाशाय देवानां बलवृद्धये । धर्मसंस्तापनार्थाय ग्रहाज्जाताः शुभाः क्रमात् ॥ 4॥ रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः । नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च ॥ 5॥ वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च । कूर्मो भास्करपुत्रस्य सइंहिकेयस्य सूकरः ॥ 6॥ केतोर्मीनावतारश्च ये चान्ये तेऽपि खेटजाः । परात्मांशोऽधिको येषु ते सर्वे खेचराभिधाः ॥ 7॥ जीवांशोह्यधिको येषु जीवास्ते वै प्रकीर्तिताः । सूर्यादिभो ग्रहेभ्यश्च परमात्मांशनिःसृताः ॥ 8॥ रामकृष्णादयः सर्व ह्यवतारा भवन्ति वै । तत्रैव ते विलीयन्ते पुनः कार्योत्तर सदा ॥ 9॥ जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः । तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि ॥ 10॥ इदं ते कथितं विप्र सर्वं यस्मिन् भवेदिति । भूतान्यपि भविष्यन्ति तत्तज्जातन्ति तद्विदः ॥ 11॥ विना तज्ज्यैतिषं नान्यो ज्ञातुं शक्नोति कर्हिचित् । तत्मादवश्यमध्येयं ब्राह्मणेश्च विशेषतः ॥ 12॥ यो नरः शास्त्रमज्ञात्वा ज्यौतिषं खलु निन्दति । रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि ॥ 13॥ \section{atha grahaguNasvarUpAdhyAyaH || 3||} कथितं भवता प्रेम्णा ग्रहावतरणं मुने । तेषां गुणस्वरूपाद्यं कृपया कथ्यतां पुनः ॥ 1॥ शृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम् । आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बान्यनेकशः ॥ 2॥ तेषु नक्षत्रसञ्ज्ञानि ग्रहसञ्ज्ञानि कानिचित् । तानि नक्षत्रनामानि स्थिरस्थानानि यानि वै ॥ 3॥ गच्छन्तो भानि गृह्णन्ति सततं ये तु ते ग्रहाः । भचक्रस्य नगाश्व्यंशा अश्विन्यादिसमाह्वयाः ॥ 4॥ तद्द्वादशविभागास्तु तुल्या मेषादिसञ्ज्ञकाः । प्रसिद्धा राशयः सन्ति ग्रहास्त्वर्कादिसञ्ज्ञकाः ॥ 5॥ राशीनामुदयो लग्नं तद्वशादेव जन्मिनाम् । ग्रहयोगवियोगाभ्यां फलं चिन्त्यं शुभाशुभम् ॥ 6॥ सञ्ज्ञा नक्षत्रवृन्दानां ज्ञेयाः सामान्यशास्त्रतः । एतच्छास्त्रानुसारेण राशिखेटफलं ब्रुवे ॥ 7॥ यस्मिन् काले यतः खेटा यान्ति दृग्गणितैकताम् । तत एव स्फुटाः कार्याः दिक्कालौ च स्फुटौ विदा ॥ 8॥ स्वस्वदेशोद्भवैः साध्यं लग्नं राश्युदयैः स्फुटम् । अथादौ वच्मि खेटानां जातिरूपगुणानहम् ॥ 9॥ अथ खेटा रविश्चन्द्रो मङ्गलश्च बुधस्तथा । गुरुः शुक्रः शनी राहुः केतुश्चैते यथाक्रमम् ॥ 10॥ तत्रार्कशनिभूपुत्राः क्षीणेन्दुराहुकेतवः । क्रूराः शेषग्रहा सौम्याः क्रूरः क्रूरयुतो बुधः ॥ 11॥ सर्वात्मा च दिवानाथो मनः कुमुदबान्धवः । सत्त्वं कुजो बुधैः प्रोक्तो बुधो वाणीप्रदायकः ॥ 12॥ देवेज्यो ज्ञानसुखदो भृगुर्वीर्यप्रदयकः । ऋषिभिः प्राक्तनैः प्रोक्तश्छायासूनुश्च दुःखदः ॥ 13॥ रविचन्द्रौ तु राजानौ नेता ज्ञेयो धरात्मजः । बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ ॥ 14॥ प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ । एवं क्रमेण वै विप्र सूर्यादीन् प्रविचिन्तयेत् ॥ 15॥ रक्तश्यामो दिवाधीशो गौरगात्रो निशाकरः । नात्युच्चाङ्गः कुजो रक्तो दूर्वाश्यामो बुधस्तथा ॥ 16॥ गौरगात्रो गुरुर्ज्ञेयः शुक्रः श्यावस्तथैव च । कृष्णदेहो रवेः पुत्रो ज्ञायते द्विजसत्तम ॥ 17॥ वह्न्यम्बुशिखिजा विष्णुविढौजः शचिका द्विज । सूर्यादीनां खगानां च देवा ज्ञेयाः क्रमेण च ॥ 18॥ क्लीवौ द्वौ सौम्यसौरी च युवतीन्दुभृगू द्विज । नराः शेषाश्च विज्ञेया भानुर्भौमो गुरुस्तथा ॥ 19॥ अग्निभूमिनभस्तोयवायवः क्रमतो द्विज । भौमादीनां ग्रहाणां च तत्त्वानीति यथाक्रमम् ॥ 20॥ गुरुशुक्रौ विप्रवर्णौ कुजार्कौ क्षत्रियौ द्विज । शशिसोम्यौ वैश्यवर्णौ शनिः शूद्रो द्विजोत्तम् ॥ 21॥ जीवसूर्येन्द्रवः सत्त्वं बुधशुक्रौ रजस्तथा । सूर्यपुत्रभरापुत्रौ तमःप्रकृतिकौ द्विज ॥ 22॥ मधुपिङ्गलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज । पित्तप्रकृतिको धीमान् पुमानल्पकचो द्विज ॥ 23॥ बहुवातकफः प्राज्ञश्चन्द्रो वृत्ततनुर्द्विज । शुभदृङ्मधुवाक्यश्च चञ्चलो मदनातुरः ॥ 24॥ क्रूरो रक्तेक्षणो भौमश्चपलोदारमूर्तिकः । पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज ॥ 25॥ वपुःश्रेष्ठः श्लिष्टवाक्च ह्यतिहास्यरुचिर्बुधः । पित्तवान् कफवान् विप्र मारुतप्रकृतिस्तथा ॥ 26॥ बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्द्धजेक्षणे । कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः ॥ 27॥ सुखि कान्तवपु श्रेष्ठः सुलोचनो भृगोः सुतः । काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः ॥ 28॥ कृश्दीर्घतनुः शौरिः पिङ्गदृष्ट्यनिलात्मकः । स्थूलदन्तोऽलसः पङ्गुः खररोमकचो द्विज ॥ 29॥ धूम्राकारो नीलतनुर्वनस्थोऽपि भयङ्करः । वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी ॥ 30॥ अस्थि रक्तस्तथा मज्जा त्वग् वसा वीर्यमेव च । स्नायुरेषामधीशाश्च क्रमात् सूर्यादयो द्विज ॥ 31॥ देवालयजलं वह्निक्रीडादीनां तथैव च । कोशशय्योत्कराणान्तु नाथां सूर्यादयः क्रमात् ॥ 32॥ अयनक्षणवारर्तुमासपक्षसमा द्विज । सूर्यादीनां क्रमाज्ज्ञेया निर्विशङ्कं द्विजोत्तम ॥ 33॥ कटुक्षारतिक्तमिश्रमधुराम्लकषायकाः । क्रमेण सर्वे विज्ञेयाः सूर्यादीनां रसा इति ॥ 34॥ बुधेज्यौ बलिनौ पूर्वे रविभौमौ च दक्षिणे । पश्चिमे सूर्यपुत्रश्च सितचन्द्रौ तथोत्तरे ॥ 35॥ निशायां बलिनश्चन्द्रकुजसौरा भवन्ति हि । सर्वदा ज्ञो बली ज्ञेयो दिने शेषा द्विजोत्तम ॥ 36॥ कृष्णे च बलिनः क्रूराः सौम्या वीर्ययुताः सिते । सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः ॥ 37॥ वर्षमासाहहोराणां पतयो बलिनस्तथा । शमम्बुगुशुचंराद्या वृद्धितो वीर्यवत्तरः ॥ 38॥ सूर्ये जनयति स्थूलान् दुर्भगान् सूर्यपुत्रकः । क्षीरोपेतांस्तथा चन्द्रः कटुकाद्यान् धरासुतः ॥ 39॥ पुष्पवृक्षं भृगोः पुत्रो गुरुज्ञौ सफलाफलौ । नीरसान् सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ॥ 40॥ राहुश्चाण्डालजातिश्च केतुर्जात्यन्तरस्तथा । शिखिस्वर्भानुमन्दानां वल्मीकः स्थानमुच्यते ॥ 41॥ चित्रकन्था फनीन्द्रस्य केतुश्छिद्रयुतो द्विज! | सीसं रहोर्नीलमणिः केतोर्ज्ञेयो द्विजोत्तम ॥ 42॥ गुरोः पीताम्बरं विप्र भृगोः क्षौमं तथैव च । रक्तक्षौमं भास्करस्य इन्दोः क्षौमं सितं द्विज ॥ 43॥ बुधस्य कृष्णक्षौमं तु रक्तवस्त्रं कुजस्य च । वस्त्रं चित्रं शनेर्विप्र पट्टवस्त्रं तथैव च ॥ 44॥ भृगोरृतुर्वसन्तश्च कुजभान्वोश्च ग्रीष्मकः । चन्द्रस्य वर्षा विज्ञेया शरच्चैव तथा विदः ॥ 45॥ हेमन्तोऽपि गुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज । अष्टौ मासाश्च स्वर्भानोः केतोर्मासत्रयं द्विज ॥ 46॥ राह्वारपङ्गुचन्द्रश्च विज्ञेया धातुखेचराः । मूलग्रहौ सूर्यशुक्रौ अपरा जीवसञ्ज्ञकाः ॥ 47॥ ग्रहेषु मन्दो वृद्धोऽस्ति आयुर्वृद्धिप्रदायकः । नैसर्गिके बहुसमान् ददाति द्विजसत्तम ॥ 48॥ मेषो वृषो मृगः कन्या कर्को मीनस्तथा तुला । सूर्यादीनां क्रमादेते कथिता उच्चराशयः ॥ 49॥ भागा दश त्रयोऽष्टाश्व्यस्तिथ्योऽक्षा भमिता नखाः । उच्चात् सप्तमभं नीचं तैरेवांशैः प्रकीर्तितम् ॥ 50॥ रवेः सिम्हे नखांशाश्च त्रिकोणमपरे स्वभम् । उच्चमिन्दोर्वृषे tryaMshAstrikoNamapareM.ashakAH || 51|| मेषेऽर्कांशास्तु भौमस्य त्रिकोणमपरे स्वभम् । उच्चं बुधस्य कन्यायामुक्तं पञ्चदशांशकाः ॥ 52॥ ततः पञ्चांशकाः प्रोक्तं त्रिकोणमपरे स्वभम् । चापे दशांशा जीवस्य त्रिकोणमपरे स्वभम् ॥ 53॥ तुले शुक्रस्य तिथ्यंशास्त्रिकोणमपरे स्वभम् । शनेः कुम्भे नखांशाश्च त्रिकोणमपरे स्वभम् ॥ 54॥ त्रिकोणात् स्वात्सुखस्वाऽन्त्यधीधर्मायुःस्वतुङ्गपाः । सुहृदो रिपवश्वान्वे समाश्चोभयलक्षणाः ॥ 55॥ दशबन्ध्वायसहजस्वान्त्यस्थास्तु परस्परम् । तत्काले मित्रतां यान्ति रिपवोऽन्यत्र संस्थिताः ॥ 56॥ तत्काले च निसर्गे च मित्रं चेदधिमित्रकम् । मित्रं मित्रसमत्वे तु शत्रुः शत्रुसमत्वके ॥ 57॥ समो मित्ररिपुत्वे तु शत्रुत्वे त्वधिशत्रुता । एवं विविच्य दैवज्ञो जातकस्य फलं वदेत् ॥ 58॥ स्वोच्चे शुभं फलं पूर्ण त्रिकोणे पादवर्जितम् । स्वर्क्षेऽर्धं मित्रगेहे तु पादमात्रं प्रकीर्तितम् ॥ 59॥ पादार्धं समभे प्रोक्तं शून्यं नीचास्तशत्रुभे । तद्वद्दुष्टफलं ब्रूयद् व्यत्ययेन विचक्षणः ॥ 60॥ त्र्यंशाढ्यविश्वभागैश्च चतुर्भैः सहितो रविः । धूमो नाम महादोषः सर्वकर्मविनाशकः ॥ 61॥ धूमो मण्डलतः शुद्धो व्यतीपातोऽत्र दोषदः । सषद्भोऽत्र व्यतीपातः परिवेषोऽतिदोषकृत् ॥ 62॥ परिवेषश्च्युतश्चक्रादिन्द्रचापस्तु दोषदः । वित्र्यंशास्यष्टिभागाढ्यश्चापः केतुखगोऽशुभः ॥ 63॥ एकराशियुतः केतुः सूर्यतुल्यः प्रजायते । अप्रकाशग्रहाश्चैते पापा दोषप्रदाः स्मृताः ॥ 64॥ सूर्येन्दुलग्नगेष्वेषु वंशायुर्ज्ञाननाशनम् । इति धूमादिदोषाणां स्थितिः पद्मासनोदिता ॥ 65॥ रविवारादिशन्यन्तं गुलिकादि निरूप्यते । दिवसानष्टधा भक्त्वा वारेशाद् गणेयत् क्रमात् ॥ 66॥ aShTmoM.asho निरीशः स्याच्छन्यंशो गुलिकःस्मृतः । रात्रिमप्यष्टधा कृत्वा वारेशात् पञ्चमादितः ॥ 67॥ गणयेदष्टमः खण्डो निष्यतिः परिकीर्तितः । श्न्यंशो गुलिकः प्रोक्तो रव्यंशः कालसञ्ज्ञकः ॥ 68॥ भौमांशो मृत्युरादिष्टो गुर्वंशो यमघण्ट्कः । सोम्यांशोऽर्धप्रहरकः स्वस्वदेशोद्भवः स्फुटः ॥ 69॥ गुलिकेष्टवशाल्लग्नं स्फुटं यत् स्वस्वदेशजम् । गुलिकं प्रोच्यते तस्माज्जातकस्य फलं वदेत् ॥ 70॥ भांशपादसमैः प्राणैश्चराद्यर्कत्रिकोणभात् । उदयादिष्टकालान्तं यद्भं प्राणपदं हि तत् ॥ 71॥ स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत् । चरागद्विभसंस्थेऽर्के भानौ युङ् नवमे सुते ॥ 72॥ स्फुटं प्राणपदाख्यं तल्लग्नं ज्ञेयं द्विजोत्तम । लग्नाद् द्विकोणे तुर्ये च राज्ये प्राणपदं तदा ॥ 73॥ शुभं जन्म विजानीयात्तथैवैकादशेऽपि च । अन्यस्थाने स्थितं चेत् स्यात् तदा जन्माशुभं वदेत् ॥ 74॥ \section{atha rAshisvarUpAdhyAyaH || 4||} अहोरात्रस्य पूर्वान्त्यलोपाद् होराऽवशिष्यते । तस्य विज्ञानमात्रेण जातकर्मफलं वदेत् ॥ 1॥ यदव्यक्तात्मको विष्णुः कालरूपो जनार्दनः । तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराश्यः ॥ 2॥ मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः । tulAli.ashcha धनुर्नक्रे कुम्भो मीनस्ततः परम् ॥ 3॥ शीर्षानने तथा बाहू हृत्क्रोडकटिबस्तयः । गुह्योरुयुगले जानुयुग्मे वै जङ्घके तथा ॥ 4॥ चरनौ द्वौ तथा मेषात् ज्ञेयाः शीर्षादयः क्रमात् । चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ ॥ 5॥ पित्तानिलत्रिधात्वौक्यश्लेष्मिकाश्च क्रियादयः । रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी ॥ 6॥ पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी । पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥ 7॥ श्वेतः शुक्राधिपो दीर्घश्चतुष्पाच्छर्वरीबली । याम्येट् ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः ॥ 8॥ शीर्षोदयी नृमिथुनं सगदं च सवीणकम् । प्रत्यग्वायुर्द्विपाद्रात्रिबली ग्रामव्रजोऽनिली ॥ 9॥ समगात्रो हरिद्विर्णो मिथुनाख्यो बुधाधिपः । पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान् ॥ 10॥ बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली । पृष्ठोदयी कर्कराशिर्मृगाङ्काऽधिपतिः स्मृतः ॥ 11॥ सिंहः सूर्याधिपः सत्त्वी चतुष्पात् क्षत्रियो वनी । शीर्षोदयी बृहद्गात्रःपाण्डुः पूर्वेड् द्युवीर्यवान् ॥ 12॥ पार्वतीयाथ कन्याख्या राशिर्दिनबलान्विता । शीर्षोदया च मध्याङ्गा द्विपाद्याम्यचरा च सा ॥ 13॥ सा सस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी । कुमारी तमसा युक्ता बालभावा बुधाधिपा ॥ 14॥ शीर्षोदयी द्युवीर्याढ्यस्तुलः कृष्णो रजोगुणी । पश्चिमो भूचरो घाती शूद्रो मध्यतनुर्द्विपात् ॥ 15॥ शुक्राऽधिपोऽथ स्वल्पाङ्गो बहुपाद्ब्राह्मणो बिली । सौम्यस्थो दिनवीर्याढ्यः पिशङ्गो जलभूवहः ॥ 16॥ रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः । पृष्ठोदयी त्वथ धनुर्गुरुस्वामी च सात्त्विकः ॥ 17॥ पिङ्गलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपात् । आदावन्ते चतुष्पादः समगात्रो धनुर्धरः ॥ 18॥ पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः । मन्दाधिपस्तमी भौमी याम्येट् च निशि वीर्यवान् ॥ 19॥ पृष्ठोदयी बृहद्गात्रः कर्बुरो वनभूचरः । आदौ चतुष्पदोन्ते तु विपदो जलगो मतः ॥ 20॥ कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनुर्द्विपात् । द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः ॥ 21॥ शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः । मीनौ पुच्छास्यसंलग्नौ मीनराशिर्दिवाबली ॥ 22॥ जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः । अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी ॥ 23॥ सुराचार्याधिपश्चेति राशीनां गदिता गुणाः । त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च ॥ 24॥ अथातः सम्प्रवक्ष्यामि शृणुष्व मुनिपुङ्गव । जन्मलग्नं च संशोध्य निषेकं परिशोधयेत् ॥ 25॥ तदहं सम्प्रवक्ष्यामि मैत्रेय त्वं विधारय । जन्मलग्नात् परिज्ञानं निषेकं सर्वजन्तु यत् ॥ 26॥ यस्मिन् भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम् । लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते ॥ 27॥ मासादि तन्मितं ज्ञेयं जन्मतः प्राक् निषेकजम् । यद्यदृश्यदलेङ्गेशस्तदेन्दोर्भुक्तभागयुक् ॥ 28॥ तत्काले साधयेल्लग्नं शोधयेत् पूर्ववत्तनुम् । तस्माच्छुभाशुभं वाच्यं गर्भस्थस्य विशेषतः ॥ 29॥ शुभाशुभं वदेत् पित्रोर्जीवनं मरणं तथा । एवं निषेकलग्नेन सम्यग् ज्ञेयं स्वकल्पनात् ॥ 30॥ \section{atha visheShalagnAdhyAyaH || 5||} अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम । भावहोराघटीसञ्ज्ञलग्नानीति पृथक् पृथक् ॥ 1॥ सूर्योदयं समारभ्य घटिकानां तु पञ्चकम् । प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि ॥ 2॥ इष्टं घट्यादिकं भक्त्वा पञ्चभिर्भादिकं फलम् । योज्यमौदयिके सूर्ये भावलग्नं स्फुटं च तत् ॥ 3॥ तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज । प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते ॥ 4॥ इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत् । योज्यमौदयिके भानौ होरालग्नं स्फुटं हि तत् ॥ 5॥ कथयामि घटीलग्नं शृनु त्वं द्विजसत्तम । सूर्योदयत् समारभ्य जन्मकालावधि क्रमात् ॥ 6॥ एकैकघटिकामानात् लग्नं यद्याति भादिकम् । तदेव घटिकालग्नं कथितं नारदादिभिः ॥ 7॥ राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः । योज्यमौदयिके भनौ घटीलग्नं स्फुटं हि तत् ॥ 8॥ क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत् । ये ग्रहा यत्र भे तत्र ते स्थाप्या राशिलग्नवत् ॥ 9॥ वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः । यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम् ॥ 10॥ ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात् । समलग्नप्रसूतानाम् मीनादेरपसव्यतः ॥ 11॥ मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः । तथैव होरालग्नान्तं गणयित्वा ततः परम् ॥ 12॥ ओजत्वेन समत्वेन सजातीये उभे यदि । तर्हि सङ्ख्ये योजयीत वैजात्ये तु वियोजयेत् ॥ 13॥ मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः । एतत्प्रयोजनं वक्ष्ये शृणु त्वं द्विजपुङ्गवः । होरालग्नभयोर्नेया सबलाद्वर्णदा दशा ॥ 14॥ यत्सङ्ख्यो वर्णदो लग्नात् तत्तत्सङ्ख्याक्रमेण तु । क्रमव्युत्क्रमभेदेन दशा स्यादोजयुग्मयो ॥ 15॥ पापदृष्टिः पापयोगो वर्णदस्य त्रिकोणके । यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनम् ॥ 16॥ रुद्रशूले यथैवायुर्मरणादि निरूप्यते । तथैव वर्णदस्यापि त्रिकोणे पापसङ्गमे ॥ 17॥ वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम् । वर्णदात् सप्तमाद् भावात् कलत्रायुर्विचिन्तयेत् ॥ 18॥ एकादशादग्रजस्य तृतीयात्तु यवीयसः । सुतस्य पञ्चमे विद्यान्मातुश्चतुर्थभावतः ॥ 19॥ पितुश्च नवमाद् भावादायुरेवं विचिन्तयेत् । शूलराशिदशायां वै प्रबलायामरिष्टकम् ॥ 20॥ एवं तन्वादिभावानां कर्तव्या वर्णदा दशा । पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम् ॥ 21॥ ग्रहाणां वर्णदा नैव राशीनां वर्णदा दशा । कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वदेत् ॥ 22॥ एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत् । क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि ॥ 23॥ स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिहोच्यते । भावहोरादिलग्नानां सर्वत्रैव समक्रिया ॥ 24॥ \section{atha ShoDashavargAdhyAyaH || 6||} श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने । श्रोतुमिच्छामि भावानां भेदांस्तान् कृपया वद ॥ 1॥ वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः । तानहं सम्प्रवक्ष्यामि मैत्रेय श्रूयतामिति ॥ 2॥ क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः । नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः ॥ 3॥ विंशांशो वेदवाह्वंशो भांशस्त्रिंशांशकस्ततः । खवेदांशोऽक्षवेदांशः षष्ठ्यंशश्च ततः परम् ॥ 4॥ तत्क्षेत्रं तस्य खेटस्य राशेर्यो यस्य नायकः । सूर्येन्द्वोर्विषमे राशौ समे तद्विपरीतकम् ॥ 5॥ पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः । राशेरर्द्धं भवेद्धोरा ताश्चतुर्विंशतिः स्मृता । मेषादि तासां होराणां परिवृत्तिद्वयं भवेत् ॥ 6॥ राशित्रिभागाद्रेष्काणास्ते च षट्त्रिंशदीरिताः । परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत् ॥ 7॥ स्वपञ्चनवमानां च राशीनां क्रमशश्च ते । नारदाऽगस्तिदुर्वासा द्रेष्काणेशाश्चरादिषु ॥ 8॥ स्वर्क्षादिकेन्द्रपतयस्तुर्यांशेशाः क्रियादिषु । सनकश्च सनन्दश्च कुमारश्च सनातनः ॥ 9॥ सप्तांशपास्त्वोजगृहे गणनीया निजेशतः । युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादिनायकात् ॥ 10॥ क्षारक्षीरौ च दध्याज्यौ तथेक्षुरससम्भवः । मध्यशुद्धजलावोजे समे शुद्धजलादिकाः ॥ 11॥ नवांशेशाश्चरे तस्मात्स्थिरे तन्नवमादितः । उभये तत्पञ्चमादेरिति चिन्त्यं विचक्षणैः । देवा नृराक्षसाश्चैव चरादिषु गृहेषु च ॥ 12॥ दशमांशाः स्वतश्चउजे युग्मे तन्नवमात् स्मृताः । दश पूर्वादिदिक्पाला इन्द्राऽग्नियमराक्षसाः ॥ 13॥ वरुणो मारुतश्चैव कुबेरेशानपद्मजाः । अनन्तश्च क्रमादोजे समे वा व्युत्क्रमेण तु ॥ 14॥ द्वादशांशस्य गणना तत्तत्क्षेत्राद्विनिर्दिशेत् । तेषामघीशाः क्रमशो गणेशाऽश्वियमाहयाः ॥ 15॥ अजसिंहाऽश्वितो ज्ञेया षोडशांशाश्चरादिषु । अजविष्णू हरः सूर्यो ह्योजे युग्मे प्रतीपकम् ॥ 16॥ अथ विंशतिभागानामधिपा ब्रह्मणोदिताः । क्रियाच्चरे स्थिरे चापान् मृगेन्द्राद् द्विस्वभावके ॥ 17॥ काली गौरी जया लक्ष्मीविजया विमला सती । तारा ज्वालामुखी श्वेता ललिता बगलामुखी ॥ 18॥ प्रत्यङ्गिरा शची रौद्री भवानी वरदा जया । त्रिपुरा सुमुखी चेति विषमे परिचिन्तयेत् ॥ 19॥ समराशौ दया मेधा छिन्नशीर्षा पिशाचिनी । धूमावती च मातङ्गी बाला bhadra.aruNAnalA || 20|| पिङ्गला छुच्छुका घोरा वाराही वैष्णवी सिता । भुवनेशी भैरवी च मङ्गला ह्यपराजिता ॥ 21॥ सिद्धांशकानामधिपाः सिंहादोजभगे ग्रहे । कर्कद्युग्मभगे खेटे स्कन्दः पर्शुधरोऽनलः ॥ 22॥ विश्वकर्मा भगो मित्रो मयोऽन्तकवृषध्वजाः । गोविन्दो मदनो भीमः सिंहादौ विषमे क्रमात् । कर्कादौ समभे भीमाद्विलोमेन विचिन्तयेत् ॥ 23॥ भांशाधिपाः क्रमाद्दस्रयमवह्निपितामहाः । चन्द्रेशादितिजीवाहिपितरो भगसञ्ज्ञिताः ॥ 24॥ अर्यमार्कत्वष्ट्टमरुच्छक्राग्निमित्रवासवाः । निरृत्युदकविश्वेऽजगोविन्दो वसवोऽम्बुपः ॥ 25॥ ततोऽजपादहिर्बुध्न्यः पूषा चैव प्रकीर्तिताः । नक्षत्रेशास्तु भांशेशा मेषादिचरभक्रमात् ॥ 26॥ त्रिंशांशेशाश्च विषमे कुजर्कीज्यज्ञभार्गवाः । पञ्चपञ्चाष्टसप्ताक्षभागानां व्यत्ययात् समे ॥ 27॥ वह्निः समीरशक्रौ च धनदो जलदस्तथा । विषमेषु क्रमाज्ज्ञेयाः समराशौ विपर्ययात् ॥ 28॥ चत्वारिंशद्विभागानामधिपा विषमे क्रियात् । समभे तुलतो ज्ञेयाः स्वस्वाधिपसमन्विताः ॥ 29॥ विष्णुश्चन्द्रो मरीचिश्च त्वष्टा धाता शिवो रविः । यमो यक्षश्च गन्धर्वः कालो वरुण एव च ॥ 30॥ तथाक्षवेदभागानामधिपाश्चरभे क्रियात् । स्थिरे सिंहाद् द्विभेचापात् विधीशविष्णवश्चरे ॥ 31॥ ईशाच्युतसुरज्येष्ठा विष्णुकेशाः स्थिरे द्विभे । देवाः पञ्चदशावृत्त्या विज्ञेया द्विजसत्तम ॥ 32॥ राशीन् विहाय खेटस्य द्विघ्नमंशाद्यमर्कहृत् । शेषं सैकं तद्राशेर्भपाः षष्ट्यंशपाः स्मृताः ॥ 33॥ घोरश्च राक्षशो देवः कुबेरो यक्षकिन्नरौ । भ्रष्टः कुलघ्नो गरलो वह्निर्माया पुरीषकः ॥ 34॥ अपाम्पतिर्मरुत्वांश्च कालः सर्पामृतेन्दुकाः । मृदुः कोमलहेरम्बब्रह्मविष्णुमहेश्वराः ॥ 35॥ देवार्द्रौ कलिनाशश्च क्षितीशकमलाकरौ । गुलिको मृत्युकालश्च दावाग्निर्घोरसञ्ज्ञकः ॥ 36॥ यमश्च कण्टकसुधाऽमृतौ पूर्णनिशाकरः । विषदग्धकुलान्तश्च मुख्यो वंशक्षयस्तथा ॥ 37॥ उत्पातकालसौम्याख्याः कोमलः शीतलाभिधः । करालदंष्ट्रचन्द्रास्यौ प्रवीणः कालपावकः ॥ 38॥ दण्डभृन्निर्मलः सौम्यः क्रूरोऽतिशीतलोऽमृतः । पयोधिभ्रमणाख्यौ च चन्द्ररेखा त्वयुग्मपाः ॥ 39॥ समे भे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीर्तिताः । षष्ट्यांशस्वामिनस्त्वोजे तदीशादव्यत्पयः समे ॥ 40॥ शुभषष्टयंशसंयुक्ता ग्रहाः शुभफलप्रदाः । क्रूरषष्ट्यंशसंयुक्ता नाशयन्ति खचारिणः ॥ 41॥ वर्गभेदानहं वक्ष्ये मैत्रेय त्वं विधारय । षड्वर्गाः सप्तवर्गाश्च दिग्वर्गा नृपवर्गकाः ॥ 42॥ भवन्ति वर्गसंयोगे षडवर्गे किंशुकादयः । द्वाभ्यां किंशुकनामा च त्रिभिर्व्यञ्जनमुच्यते ॥ 43॥ चतुर्भिश्चामराख्यं च छत्रं पञ्चभिरेव च । षड्भिः कुण्डलयोगः स्यान्मुकुटाख्यं च सप्तभिः ॥ 44॥ सप्तवर्गेऽथ दिग्वर्गे पारिजातादिसञ्ज्ञकाः । पारिजातं भवेद्द्वाभ्यामुत्तमं त्रिभिरुच्यते ॥ 45॥ चतुर्भिर्गोपुराख्यं सयाच्छरैः सिंहासनं तथा । पारावतं भवेत् षड्भिर्देवलोकं च सप्तभिः ॥ 46॥ वसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम् । दिग्भिः श्रीधामयोगः स्यादथ षोडशवर्गके ॥ 47॥ भेदकं च भवेद्द्वाभ्यां त्रिभिः स्यात् कुमुमाख्यकम् । चतुर्भिर्नागपुष्पं स्यात् पञ्चभिः कन्दुकाह्वयम् ॥ 48॥ केरलाख्यं भवेत् षड्भिः सप्तभिः कल्पवृक्षकम् । अष्टभिश्चन्दनवनं नवभिः पूर्णचन्द्रकम् ॥ 49॥ दिग्भिरुच्चैःश्रवा नाम रुद्रैर्धन्वन्तरिर्भवेत् । सूर्यकान्तं भवेद् सूर्यैर्विश्वैः स्याद्विद्रुमाख्यकम् ॥ 50॥ शक्रसिंहासनं शक्रैर्गोलोकं तिथिभिर्भवेत् । भूपैः स्रीवल्लभाख्यं स्याद्वर्गा भेदैरुदाहृताः ॥ 51॥ स्वोच्चमूलत्रिकोणस्वभवनाधिपतेः शुभाः । स्वारुढात् केन्द्रनाथानां वर्गा ग्राह्याः सुधीमता ॥ 52॥ अस्तङ्गता ग्रहजिता नीचगा दुर्बलाश्च ये । शयनादिगतास्तेभ्य उत्पन्ना योगनाशकाः ॥ 53॥ \section{atha vargavivekAdhyAyaH || 7||} अथ षोडशवर्गेषु विवेकं च वदाम्यहम् । लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम् ॥ 1॥ द्रेष्काणे भ्रातृजं सौख्यं तुर्यांशे भाग्यचिन्तनम् । पुत्रपौत्रादिकानां वै चिन्तनं सप्तमांशके ॥ 2॥ नवमांशे कलत्राणां दशमांशे महत्फलम् । द्वादशांशे तथा पित्रोश्चिन्तनं षोडशांशके ॥ 3॥ सुखाऽसुखस्य विज्ञानं वाहनानां तथैव च । उपासनाया विज्ञानं साध्यं विंशतिभागके ॥ 4॥ विद्याया वेदबाह्वंशे भांशे चैव बलाऽबलम् । त्रिंशांशके रिष्टफलं खवेदांशे शुभाऽशुभम् ॥ 5॥ अक्षवेदांशके चैव षष्ट्यंशेऽखिलमीक्षयेत् । यत्र कुत्रापि सम्प्राप्तः क्रूरषष्ट्यंशकाधिपः ॥ 6॥ तत्र नाशो न सन्दे हो गर्गादीनां वचो यथा । यत्र कुत्रापि सम्प्राप्तः कलांशाधिपतिः शुभः ॥ 7॥ तत्र वृद्धिश्च पुष्टिश्च गर्गादिनां वचो यथा । इति षोडशवर्गाणां भेदास्ते प्रतिपादिताः ॥ 8॥ उदयादिषु भावेषु खेटस्य भवनेषु वा । वर्गविंशोपकं वीक्ष्य ज्ञेयं तेषां शुभाऽशुभम् ॥ 9॥ अथातः सम्प्रवक्ष्यामि वर्गविंशोपकं बलम् । यस्य विज्ञानमार्तेण विपाकं दृष्टिगोचरम् ॥ 10॥ गृहविंशोपकं वीक्ष्यं सूर्यादीनां खचारिणाम् । स्वगृहोच्चे बलं पूर्णं शून्यं तत्सप्तमस्थिते ॥ 11॥ ग्रहस्थितिवशाज्ज्ञेयं द्विराश्यधिपतिस्तथा । मध्येऽनुपाततो ज्ञेयं ओजयुग्मर्क्षभेदतः ॥ 12॥ सूर्यहोराफलं दद्युर्जीवार्कवसुधात्मजाः । चन्द्रास्फुजिदर्कपुत्राश्चन्द्रहोराफलप्रदाः ॥ 13॥ फलद्वयं बुधो दद्यात् समे चान्द्रं तदन्यके । रवेः फलं स्वहोरादौ फलहीनं विरामके ॥ 14॥ मध्येऽनुपातात् सर्वत्र द्रेष्काणेऽपि विचिन्तयेत् । गृहवत् तुर्यभागेपि नवांशादावपि स्वयम् ॥ 15॥ सूर्यः कुजफलं धत्ते भार्गवस्य निशापतिः । त्रिंशांशके विचिन्त्यौवमत्रापि गृहवत् स्मृतम् ॥ 16॥ लग्नहोरादृकाणाङ्कभागसूर्यका इति । त्रिंशांशकश्च षड्वर्गा अत्र विंशोपकाः क्रमात् ॥ 17॥ रमनेत्राबिधपञ्चाश्विभूमयः सप्तवर्गके । ससप्तमांशके तत्र विश्वकाः पञ्च लोचनम् ॥ 18॥ त्रयः सार्द्धं द्वयं सार्द्धवेदा द्वौ रात्रिनायकः । स्थूलं फलं च संस्थाप्य तत्सूक्ष्मं च ततस्ततः ॥ 19॥ दशवर्गां दिगंशाढ्याः कलांशाः षष्टिभागकाः । त्रयं क्षेत्रस्य विज्ञेयाः पञ्चषष्ट्यंशकस्य च ॥ 20॥ सार्द्धौकभागाः शेषाणां विश्वकाः परिकीर्तिता । अथ वक्ष्ये विशेषेण बलं विंशोपकाह्वयम् ॥ 21॥ क्रमात् षोडशवर्गाणां क्षेत्रादीनां पृथक् पृथक् । होरात्रिंशांशदृक्काणे कुचन्द्रशशिनः क्रमात् ॥ 22॥ कलांशस्य द्वयं ज्ञेयं त्रयं नन्दांशकस्य च । क्षेत्रे सार्द्धं च त्रितयं वेदाः षष्ट्यंशकस्य हि ॥ 23॥ अर्द्धमर्धं तु शेषाणां ह्येतत् स्वीयमुदाहृतम् । पूर्णं विंशोपकं विंशो धृतिः स्यादधिमित्रके ॥ 24॥ मित्रे पञ्चदश प्रोक्तं समे दश प्रकीर्तितम् । शत्रौ सप्ताधिशत्रौ च पञ्चविंशोपकं भवेत् ॥ 25॥ वर्गविश्वाः स्वविश्वघ्नाः पुनर्विंशतिभाजिताः । विश्वाफलोपयोग्यं तत्पञ्चोनं फलदो न हि ॥ 26॥ तदूर्ध्वं स्वल्पफलदं दशोर्ध्वं मध्यमं स्मृतम् । तिय्यूर्धं पूर्णफलदं बोध्यं सर्वं खचारिणाम् ॥ 27॥ अथाऽन्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय । खेटाः पूर्णफलं दद्युः सूर्यात् सप्तमके स्थिताः ॥ 28॥ फलाभावं विजानीयात् समे सूर्यनभश्चरे । मध्येऽनुपातात् सर्वत्र ह्युदयास्तविंशोपकाः ॥ 29॥ वर्गविंशोपकं ज्ञेयं फलमस्य द्विजर्षभ । यच्च यत्र फलं बुद्ध्वा तत्फलं परिकीर्तितम् ॥ 30॥ वर्गविंशोपकं चादावुदयास्तमतः परम् । पूर्णं पूर्णेतिपूर्नंस्यात् सर्वदैवं विचिन्तयेत् ॥ 31॥ हीनं हीनेतिहीनं स्यात् स्वल्पेल्पात्यल्पकं स्मृतम् । मध्यं मध्येतिमध्यं स्याद्यावत्तस्य दशास्थितिः ॥ 32॥ अथाऽन्यदपि वक्ष्यामि मैत्रेय शृणु सुव्रत् । लग्नतुर्यास्तवियतां केन्द्रसञ्ज्ञा विशेषतः ॥ 33॥ द्विपञ्चरन्ध्रलाभानां ज्ञेयं पणफराभिधम् । त्रिषष्ठभाग्यरिष्फानामापोक्लिममिति द्विज ॥ 34॥ लग्नात् पञ्चमभाग्यस्य कोणसञ्ज्ञा विधीयते । षष्ठाष्टव्ययभावानां दुःसञ्ज्ञास्त्रिकसञ्ज्ञकाः ॥ 35॥ चतुरस्रं तुर्यरन्ध्रं कथयान्ते द्विजोत्तम । स्वस्थादुपचयर्क्षाणि त्रिषडायाम्बराणि हि ॥ 36॥ तनुर्धनं च सहजो बन्धुपुत्रारयस्तथा । युवतीरन्ध्रधर्माख्यकर्मालाभव्ययाः क्रमात् ॥ 37॥ संक्षेपेणैतदुदितमन्यद् बुद्ध्यनुसारतः । किञ्चिद्विशेषं वक्ष्यामि यथा ब्रह्ममुखार्च्छुतम् ॥ 38॥ नवमेऽपि पितुर्ज्ञानं सूर्याच्च नवमेऽथवा । यत्किञ्चिद्दशमे लाभे तत्सूर्याद्दशमे भवे ॥ 39॥ तुर्ये तनौ धने लाभे भाग्ये यच्चिन्तनं च तत् । चन्द्रात्तुर्ये तनौ लाभे भाग्ये तच्चिन्तयेद् ध्रुवम् ॥ 40॥ लग्नाद् दुश्चिक्यभवने यत्कुजाद्विक्रमेऽखिलम् । विचार्यं षष्ठभावस्य बुधात् षष्ठे विलोकयेत् ॥ 41॥ पुत्रस्य च गुरोः पुत्रे जायायाः सप्तमे भृगोः । अष्टमस्य व्ययस्यापि मन्दान्मृत्यौ व्यये तथा ॥ 42॥ यद्भावाद्यत्फलं चिन्त्यं तदीशात्तत्फलं विदुः । ज्ञेयं तस्य फलं तद्धि तत्र चिन्त्यं शुभाऽशुभम् ॥ 43॥ \section{atha rAshidR^iShTikathanAdhyAyaH || 8||} अथ मेषादिराशीनां चरादीनां पृथक् पृथक् । दृष्टिभेदं प्रवक्ष्यामि शृणु त्वं द्विजसत्तम ॥ 1॥ राशयोऽभिमुखं विप्र तथा पश्यन्ति पार्श्वभे । यथा चरः स्थिरानेवं स्थिरः पश्यति वै चरान् ॥ 2॥ द्विस्वभावो विनाऽऽत्मानां द्विस्वभावान् प्रपश्यति । समीपस्थं परित्यज्य खेटास्तत्र गतास्तथा ॥ 3॥ चरेषु संस्थिताः खेटाः पश्यन्ति स्थिरसङ्गतान् । स्थिरेषु संस्थिता एवं पश्यन्ति चरसंस्थितान् ॥ 4॥ उभयस्थास्तु सूर्याद्या पश्यन्युभयसंस्थितान् । निकटस्थं विना खेटाः पश्यन्तीत्ययमागमः ॥ 5॥ दृष्टिचक्रमहं वक्ष्ये ययावद् ब्रह्मणोदितम् । तस्य विन्यासमात्रेण दृष्टिभेदः प्रकाश्यते ॥ 6॥ प्राचि मीषवृषौ लेख्यौ कर्कसिंहौ तथोत्तरे । तुलाऽली पश्चिमे विप्र मृगकुम्भौ च दक्षिणे ॥ 7॥ ईशकोणे तु मिथुनं वायव्ये कन्यकां तथा । नौरृर्त्यां चापमालिख्य वह्निकोणे झषं लिखेत् ॥ 8॥ एवं चतुर्भुजाकारं वृत्ताकारमथापि वा । दृष्टिचक्रं प्रविन्यस्यैवं ततो दृष्टिं विचारयेत् ॥ 9॥ \section{athAriShTAdhyAyaH || 9||} आदौ जन्माङ्गतो विप्र रिष्टाऽरिष्टं विचारयेत् । ततस्तन्वादिभावानां जातकस्य फलं वदेत् ॥ 1॥ चतुर्विंशतिवर्षाणि यावद् गच्छन्ति जन्मतः । जन्मारिष्टं तु तावत् स्यादायुर्दायं न चिन्तयेत् ॥ 2॥ षष्ठाष्टरिष्फगश्चन्द्रः क्रूरैः खेटैश्च वीक्षितः । जातस्य मृत्युदः सद्यस्त्वष्टर्षैः शुभेक्षितः ॥ 3॥ शशिवन्मृत्युदाः सौम्याश्चेद्वक्राः क्रूरवीक्षिताः । शिशोर्जातस्य मासेन लग्ने सौम्यविवर्जिते ॥ 4॥ यस्य जन्मनि धीस्थाः स्युः सूर्यार्कीन्दुकुजाभधाः । तस्य त्वाशु जनित्री च भ्राता च निधनं व्रजेत् ॥ 5॥ पापेक्षितो युतो भौमो लग्नगो न शुभेक्षितः । मृत्युदस्त्वष्टमस्थोऽपि सौरेणार्केण वा युतः ॥ 6॥ चन्द्रसूर्यग्रहे राहुश्चन्द्रसूर्ययुतो यदि । सौरिभौमेक्षितं लग्नं पक्षमेकं स जीवति ॥ 7॥ कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कलानिधिः । क्षितिजः सप्तमस्थाने सह मात्रा विपद्यते ॥ 8॥ लग्ने भास्करपुत्रश्च निधने चन्द्रमा यदि । तृतीयस्थो यदा जीवः स याति यममन्दिरम् ॥ 9॥ होरायां नवमे सूर्यः सप्तमस्थः शनैश्चरः । एकादशे गुरुः शुक्रो मासमेकं स जीवति ॥ 10॥ व्यये सर्वे ग्रहा नेष्टाः सूर्यशुक्रेन्दुराहवः । विशेषान्नाशकर्तारो दृष्ट्या वा भङ्गकारिणः ॥ 11॥ पापान्वितः शशी धर्मे द्यूनलग्नगतो यदि । शुभैरवेक्षितयुतस्तदा मृत्युप्रदः शिशोः ॥ 12॥ सन्ध्यायां चन्द्रहोरायां गण्डान्ते निधनाय वै । प्रत्येकं चन्द्रपापैश्च केन्द्रगैः स्याद्विनाशनम् ॥ 13॥ रवेस्तु मण्डलार्द्धास्तात् सायं संध्या त्रिनाडिका । तथैवार्द्धोदयात् पूर्वं प्रातः संध्या त्रिनाडिका ॥ 14॥ चक्रपूर्वापरार्द्धेषु क्रूरसौम्येषु कीटभे । लग्नगे निधनं याति नाऽत्र कार्या विचारणा ॥ 15॥ व्ययशत्रुगतैः क्रूरैर्मृत्युद्रव्यगतैरपि । पापमध्यगते लग्ने सत्यमेव मृतिं वदेत् ॥ 16॥ लग्नसप्तमगौ पापौ चन्द्रोऽपि क्रूरसंयुतः । यदा नावेक्षितः सौम्यैः शीघ्रान्मृत्युर्भवेत्तदा ॥ 17॥ क्षीणे शशिनि लग्नस्थे पापैः केन्द्राष्टसंस्थितैः । यो जातो मृत्युमाप्नोति स विप्रेश न संशयः ॥ 18॥ पापयोर्मध्यगश्चन्द्रो लग्नाष्टान्तिमसप्तमः । अचिरान्मृत्युमाप्नोति यो जातः स शिशुस्तदा ॥ 19॥ पापद्वयमध्यगते चन्द्रे लग्नसमाश्रिते । सप्ताष्टमेन पापेन मात्रा सह मृतः शिशुः ॥ 20॥ शनैश्चरार्कभौमेषु रिष्फधर्माष्टमेषु च । शभैरवीक्ष्यमाणेषु यो जातो निधनङ्गतः ॥ 21॥ यद्द्रेष्काणे च यामित्रे यस्य स्याद्दारुणो ग्रहः । क्षीणचन्द्रो विलग्नस्थः सद्यो हरति जीवितम् ॥ 22॥ आपोक्लिमस्थिताः सर्वे ग्रहा बलविवर्जिताः । षण्मासं वा द्विमासं वा तस्यायुः समुदाहृतम् ॥ 23॥ त्रिभिः पापग्रहैः सूतौ चन्द्रमा यदि दृश्यते । मातृनाशो भवेत्तस्य शुभर्दृष्टे शुभं वदेत् ॥ 24॥ धने राहुर्बुधः शुक्रः सौरिः सूर्यो यदा स्थितः । तस्य मातुर्भवेन्मृत्युर्मृते पितरि जायते ॥ 25॥ पापात्सप्तमरन्ध्रस्थे चन्द्रे पापसमन्विते । बलिभिः पापकैर्दृष्टे जातो भवति मातृहा ॥ 26॥ उच्चस्थो वाऽथ नीचस्थः सप्तमस्थो यदारविः । पानहीनो भवेद्बाल अजाक्षीरेण जीवति ॥ 27॥ चन्द्राच्चतुर्थगः पापो रिपुक्षेत्रे यदा भवेत् । तदा मातृवधं कुर्यात् केन्द्रे यदि शुभो न चेत् ॥ 28॥ द्वादशे रिपुभावे च यदा पापग्रहो भवेत् । तदा मातुर्भयं विद्याच्चतुर्थे दशमे पितुः ॥ 29॥ लग्ने क्रूरो व्यये क्रूरो धने सौम्यस्तथैव च । सप्तमे भवने क्रूरः परिवारक्षयङ्करः ॥ 30॥ लग्नस्थे च गुरौ सौरौ धने राहौ तृतीयगे । इति चेञ्जन्मकाले स्यान्माता तस्य न जीवति ॥ 31॥ क्षीणचन्द्रात्त्रिकोणस्थैः पापैः सौम्यविवर्जितैः । माता परित्यजेद्बालं षण्मासाच्च न संशयः ॥ 32॥ एकांशकस्थौ मन्दारौ यत्र कुत्रस्थितौ यदा । शशिकेन्द्रगतौ तौ वा द्विमातृभ्यां न जीवति ॥ 33॥ लग्ने सन्दो मदे भौमः षष्ठस्थाने च चन्द्रमाः । इति चेज्जन्मकाले स्यात् पिता तस्य न जीवति ॥ 34॥ लग्ने जीवो धने मन्दरविभौमबुधास्तथा । विवाहसमये तस्य बालस्य म्रियते पिता ॥ 35॥ सूर्यः पापेन संयुक्तो ह्यथवा पापमध्यगः । सूर्यात् सप्तमगः पापस्तदा पितृवधो भवेत् ॥ 36॥ सप्तमे भवने सूर्यः कर्मस्थो भूमिनन्दनः । राहुर्व्यये च युस्यैव पिता कष्टेन जीवति ॥ 37॥ दशमस्थो यदा भौमः शत्रुक्षेत्रसमाश्रितः । म्रियते तस्य जातस्य पिता शीघ्रं न संशयः ॥ 38॥ रिपुस्थाने यदा चन्द्रो लग्नस्थाने शनैश्चरः । कुजश्च सप्तमे स्थाने पिता तस्य न जीवति ॥ 39॥ भौमांशकस्थिते भानौ शनिना च निरीक्षिते । प्राग्जन्मनो निवृत्तिः स्यान्मृत्युर्वाऽपि शिशोः पितुः ॥ 40॥ चतुर्थे दशमे पापौ द्वादशे च यदा स्थितौ । पितरं मातरं हत्वा देशाद्देशान्तरं व्रजेत् ॥ 41॥ राहुजीवौ रिपुक्षेत्रे लग्ने वाऽथ चतुर्थके । त्रयोविंशतिमे वर्षे पुत्रस्तातं न पश्यति ॥ 42॥ भानुः पिता च जन्तूनां चन्द्रो माता तथैव च । पापदृष्टियुतो भानुः पापमध्यगतोऽपि वा ॥ 43॥ पित्ररिष्टं विजानीयाच्छिशोर्जातस्य निश्चितम् । भानोः षष्ठाष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः । सुखभावगतैर्वाऽपि पित्ररिष्टं विनिर्दिशेत् ॥ 44॥ एवं चन्द्रात् स्थितैः पापैर्मातु कष्टं विचारयेत् । बलाऽबलविवेकेन कष्टं वा मृत्युमादिशेत् ॥ 45॥ \section{athA.ariShTabha~NgAdhyAyaH || 10||} इत्यरिष्टं मया प्रोक्तं तद्भङ्गश्चापि कथ्यते । यत् समालोक्यं जातानां रिष्टाऽरिष्टं वदेद्बुधः ॥ 1॥ एकोऽपि ज्ञार्यशुक्राणां लग्नात् केन्द्रगतो यदि । अरिष्टं निखिलं हन्ति तिमिरं भास्करो यथा ॥ 2॥ एक एव बली जीवो लग्नस्थो रिष्टसञ्चयम् । हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः ॥ 3॥ एक एव विलग्नेशः केन्द्रसंस्थो बलान्वितः । अरिष्टं निखिलं हन्ति पिनाकी त्रिपुरं यथा ॥ 4॥ शुक्लपक्षे क्षपाजन्म लग्ने सौम्यनिरीक्षिते । विपरीतं कृष्णपक्षे तथारिष्टविनाशनम् ॥ 5॥ व्ययस्थाने यदा सूर्यस्तुलालग्ने तु जायते । जीवेत् स शतवर्षाणि दीर्घायुर्बालको भवेत् ॥ 6॥ गुरुभौमौ यदा युक्तौ गुरुदृष्टोऽथवा कुजः । हत्वाऽरिष्टमशेषं च जनन्याः शुभकृद्भवेत् ॥ 7॥ चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत् । पितुः सौख्यकरो योगः शुभैः केन्द्रत्रिकोणगैः ॥ 8॥ सौम्यान्तरगतैः पापैः शुभैः केन्द्रत्रिकोणगैः । सद्यो नाशयतेऽरिष्टं तद्भावोत्थफलं na tat ॥ 9॥ ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) Proofread by Ahto Jarve, Ginda Lass, Abhisyanta Tejaswi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}