% Text title : bRihatpArAsharahorAshAstram.h 21-30 % File name : par2130.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : November 1, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 21-30 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 21\-30 ..}##\endtitles ## \medskip\hrule\medskip अथ कर्मभावफलाध्यायः ॥ 21॥ \smallskip कर्मभावफलं चाऽथ कथयामि तवाग्रतः । सृणु मैत्रेय तत्त्वेन ब्रह्मगर्गादिभाषितम् ॥ 1॥ सबले कर्मभावेशे स्वोच्चे स्वांशे स्वराशिगे । जातस्तातसुखेनाढ्यो यशस्वी शुभकर्मकृत् ॥ 2॥ कर्माधिपो बलोनश्चेत् कर्मवैकल्यमादिशेत् । सैहिः केन्द्रत्रिकोणस्थो ज्योतिष्टोमादियागकृत् ॥ 3॥ कर्मेशे शुभसंयुक्ते शुभस्थानगते तथा । राजद्वारे च वाणिज्ये सदा लाभोऽन्यथान्यथा ॥ 4॥ दशमे पापसंयुक्ते लाभे पापसमन्विते । दुष्कृतिं लभते मर्त्यः स्वजनानां विदूषकः ॥ 5॥ कर्मेशे नाशराशिस्थे राहुणा संयुते तथा । जनद्वेषी महामूर्खो दुष्कृतिं लभते नरः ॥ 6॥ कर्मेशे द्यूनराशिस्थे मन्दभौमसमन्विते । द्यूनेशे पापसंयुते शिश्नोदरपरायणः ॥ 7॥ तुङ्गराशिं समाश्रित्य कर्मेशे गुरुसंयुते । भाग्येशे कर्मराशिस्थे मानैश्वर्यप्रतापवान् ॥ 8॥ लाभेशे कर्मराशिस्थे कर्मेशे लग्नसंयुते । तावुभौ केन्द्रगौ वापि सुखजीवनभाग् भवेत् ॥ 9॥ कर्मेशे बलसंयुक्ते मीने गुरुसमन्विते । वस्त्राभरणसौख्यादि लभते नात्र संशयः ॥ 10॥ लाभस्थानगते सूर्ये राहुभौमसमन्विते । रविपुत्रेण संयुक्ते कर्मच्छेत्ता भवेन्नरः ॥ 11॥ मीने जीवे भृगुयुते लग्नेशे बलसंयुते । स्वोच्चराशिगते चन्द्रे सम्यग्ज्ञानार्थवान् भवेत् ॥ 12॥ केन्द्रेशे लाभराशिस्थे लाभेशे लग्नसंस्थिते । कर्मराशिस्थिते शुक्रे रत्नवान् स नरो भवेत् ॥ 13॥ केन्द्रत्रिकोणगे कर्मनाथे स्वोच्चसमाश्रिते । गुरुणा सहिते दृष्टे स कर्मसहितो भवेत् ॥ 14॥ कर्मेशे लग्नभावस्थे लग्नेशेन समन्विते । केन्द्रत्रिकोणगे चन्द्रे सत्कर्मनिरतो भवेत् ॥ 15॥ कर्मस्थानगते मन्दे नीचखेचरसंयुते । कर्मांशे पापसंयुक्ते कर्महीनो भवेन्नरः ॥ 16॥ कर्मेशे नाशराशिस्थे रन्ध्रेशे कर्मसंस्थिते । पापग्रहेण संयुक्ते दुष्कर्म निरतो भवेत् ॥ 17॥ कर्मेशे नीचराशिस्थे कर्मस्थे पापखेचरे । कर्मभात्कर्मगे पापे कर्मवैकल्यमादिशेत् ॥ 18॥ कर्मस्थानगते चन्द्रे तदीशे तत्त्रिकोणगे । लग्नेशे केन्द्रभावस्थे सत्कीर्तिसहितो भवेत् ॥ 19॥ लाभेशे कर्मभावस्थे कर्मेशे बलसंयुक्ते । देवेन्द्रगुरुणा दृष्टे सत्कीर्तिसहितो भवेत् ॥ 20॥ कर्मस्थानाधिपे भाग्ये लग्नेशे कर्मसंयुते । लग्नात् पञ्चमगे चन्द्रे ख्यातनामा नरो भवेत् ॥ 21॥ इति कर्मफलं प्रोक्तं संक्षेपेण द्विजोत्तम । लग्नकर्मेशसम्बन्धादूह्यमन्यदपि स्वयम् ॥ 22॥ \medskip\hrule\medskip अथ लाभभावफलाध्यायः ॥ 22॥ \smallskip लाभभावफलञ्चाथ कथयामि द्विजोत्तम । श्रूयतां जातको लोके यच्छुभत्वे सदा सुखी ॥ 1॥ लाभाधिपो यदा लाभे तिष्टेत् केन्द्रत्रिकोणयोः । बहुलाभं तदा कुर्यादुच्चे सूर्यांशगोऽपि वा ॥ 2॥ लाभेशे धनराशिस्थे धनेशे केन्द्रसंस्थिते । गुरुणा सहिते भावे गुरुलाभं विनिर्दिशेत् ॥ 3॥ लाभेशे विक्रमे भावे शुभग्रहसमन्विते । षट्त्रिंशे वत्सरे प्राप्ते सहस्रद्वयनिष्कभाक् ॥ 4॥ केन्द्रत्रिकोणगे लाभनाथे शुभसमन्विते । चत्वारिंशे तु सम्प्राप्ते सहस्रार्धसुनिष्कभाक् ॥ 5॥ लाभस्थाने गुरुयुते धने चन्द्रसमन्विते । भाग्यस्थानगते शुक्रे षट्सहस्राधिपो भवेत् ॥ 6॥ लाभाच्च लाभगे जीवे बुधचन्द्रसमन्विते । धनधान्याधिपः श्रीमान्त्रत्नाद्याभरणैर्युतः ॥ 7॥ लाभेशे लग्नभावस्थे लग्नेशे लाभसंयुते । त्रयस्त्रिंशे तु सम्प्राप्ते सहस्रनिष्कभाग् भवेत् ॥ 8॥ धनेशे लाभराशिस्थे लाभेशे धनराशिगे । विवाहात्परतश्चैव बहुभाग्यं समादिशेत् ॥ 9॥ भ्रातृपे लाभराशिस्थे लाभेशे भ्रातृसंस्थिते । भ्रातृभावाद्धनप्राप्तिदिव्याभरणसंयुतः ॥ 10॥ लाभेशे नीचभेऽस्ते वा त्रिके पापसमन्विते । कृते भूरिप्रयत्नेऽपि नैव लाभः कदाचन ॥ 11॥ \medskip\hrule\medskip अथ व्ययभावफलाध्यायः ॥ 23॥ \smallskip अथाह व्ययभावस्य कथयामि फलं द्विज । व्ययेशे शुभसंयुक्ते स्वभे स्वोच्चगतेऽपि वा ॥ 1॥ व्यये च शुभसंयुक्ते शुभकार्ये व्ययस्तदा । चन्द्रो व्ययाधिपो धर्मलाभमन्त्रेषु संस्थितः ॥ 2॥ स्वोच्चे स्वर्क्षे निजांशे वा लाभधर्मात्मजांशके । दिव्यागारादिपर्यंको दिव्यगन्धैकभोगवान् ॥ 3॥ परार्ध्यरमणो दिव्यवस्त्रमाल्यादिभूषणः । परार्ध्यवित्तसंयुतो विज्ञो दिनानि नयति प्रभुः ॥ 4॥ एवंस्वशत्रुनीचांशेऽष्टमांशे वाऽष्टमे रिपौ । संस्थितः कुरुते जातं कान्तासुखविवर्जितम् ॥ 5॥ व्ययाधिक्यपरिक्लान्तं दिव्यभोगनिराकृतम् । स हि केन्द्रत्रिकोणस्थः स्वस्त्रियाऽलंकृतः स्वयम् ॥ 6॥ यथा लग्नात् फलं चैतदात्मनः परिकीर्तितम् । एवं भ्रात्रादिभावेषु तत्तत्सर्वं विचारयेत् ॥ 7॥ दृश्यचक्रार्धगाः खेटाः प्रत्यक्षफलदायकाः । अदृश्यार्धगताः खेटाः परोक्षे फलदाः स्मृताः ॥ 8॥ व्ययस्थानगतोः राहुर्भौमार्किरविसंयुतः । तदीशेऽप्यर्कसंयुक्ते नरके पतनं भवेत् ॥ 9॥ व्ययस्थानगते सौम्ये तदीशे स्वोच्चराशिगे । शुभयुक्ते सुभैर्दृष्टे मोक्सः स्यान्नात्र संशयः ॥ 10॥ व्ययेशे पापसंयुक्ते व्यये पापसमन्विते । पापग्रहेण संदृष्टे देशाद्देशान्तरं गतः ॥ 11॥ व्ययेशे शुभराशिस्थे व्ययर्क्षे शुभसंयुते । शुभग्रहेण संदृष्टे स्वदेशात् सञ्चरो भवेत् ॥ 12॥ व्यये मन्दादिसंयुक्ते भूमिजेन समन्विते । सु/भदृष्टेर्न सम्प्राप्तिः पापमूलाद्धनार्जनम् ॥ 13॥ लग्नेशे व्ययराशिस्थे व्ययेशे लग्नसंयुते । भृगुपुत्रेण संयुक्ते धर्ममूलाद्धनव्ययः ॥ 14॥ \medskip\hrule\medskip अथ भावेशफलाध्यायः ॥ 24॥ \smallskip लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी । मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि व ॥ 1॥ लग्नेशे धनगे बालो लाभवान् पण्डितः सुखी । सुशीलो धर्मविन्मानी बहुदारगुणैर्युतः ॥ 2॥ लग्नेशे सहजे जातः सिंहतुल्यपराक्रमी । सर्वसम्पद्युतो मानी द्विभार्यो मतिमान् सुखी ॥ 3॥ लग्नेशे सुखगे बालः पितृमातृसुखान्वितः । बहुभ्रातृयुतः कामी गुणरूपसमन्वितः ॥ 4॥ लग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम् । प्रथमापत्यनाशः स्यान्मानी क्रोधी नृपप्रियः ॥ 5॥ लग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः । पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जिते ॥ 6॥ लग्नेशे सप्तमे पापे भार्या तस्य न जीवति । शुभेऽटनो दरिद्रो वा विरक्तो वा नृपोऽपि वा ॥ 7॥ लग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः । रोगी चौरो महाक्रोधी द्यूती च परदारगः ॥ 8॥ लग्नेशे भाग्यगे जातो भाग्यवाञ्जनवल्लभः । विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्युतः ॥ 9॥ लग्नेशे दशमे जातः पितृसौख्यसमन्वितः । नृपमान्यो जने ख्यातः स्वार्जितस्वो न संशयः ॥ 10॥ लग्नेशे लाभगे जातः सदा लाभसमन्वितः । सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः ॥ 11॥ लग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः । व्यर्थव्ययी महाक्रोधी शुभदृग्योगवर्जिते ॥ 12॥ धनेशे लग्नगे जातः पुत्रवान् धनसंयुतः । कुटुम्बकण्टकः कामी निष्ठुरः परकार्यकृत् ॥ 13॥ धनेशे धनगे जातो धनवान् गर्वसंयुतः । द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते ॥ 14॥ धनेशे सहजे जातो विक्रमी मतिमान् गुणी । कामी लोभी शुभाढ्ये च पापाढ्ये देवनिन्दकः ॥ 15॥ धनेशे सुखभावस्थे सर्वसम्पतसमन्वितः । गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत् ॥ 16॥ धनेशे सुतभावस्थे जातो धनसमन्वितः । धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि ॥ 17॥ धनेशे रिपुभावस्थे सशुभे शत्रुतो धनम् । सपापे शत्रुतो हानिर्जंघावैकल्यवान् भवेत् ॥ 18॥ धनेशे सप्तमे जातः परदाररतो भिषेक् । पापेक्षितयुते तस्य भार्या च व्यभिचारिणी ॥ 19॥ धनेशेऽष्टमगे जातो भूरिभूमिधनैर्युतः । पत्नीसुखं भवेत् स्वल्पं ज्येष्ठभ्रातृसुखं न हि ॥ 20॥ धनेशे धर्मभावस्थे धनवानुद्यमी पटुः । बाल्ये रोगी सुखी पश्चात् तीर्थधर्मव्रतादिकृत् ॥ 21॥ धनेशे कर्मगे जातः कामी मानी च पण्डितः । बहुदार्यधनैर्युक्तः किञ्च पुत्रसुखोज्झितः ॥ 22॥ धनेशे लाभभावस्थे सर्वलाभसमन्वितः । सदोद्योगयुतो मानी कीर्तिमान् जायते नरः ॥ 23॥ धनेशे व्ययभावस्थे साहमी धनवर्जितः । परभाग्यरतस्तस्य ज्येष्ठापत्यसुखं नहि ॥ 24॥ लग्नगे सहजाधीशे स्वभुजार्जितवित्तवान् । सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धिमान् ॥ 25॥ द्वितीये सहजाधीशे स्थूलो विक्रमवर्जितः । स्वल्पारम्भी सुखी न स्यात् परस्त्रीधनकामुकः ॥ 26॥ सहजे सहजाधीशे सहोदरसुखान्वितः । धनपुत्रयुतो हृष्टो भुनक्ति सुखमद्भुतम् ॥ 27॥ सुखस्थे सहजाधीशे सुखी च धनसंयुतः । मतिमान् जायते बालो दुष्टभार्यापतिश्च सः ॥ 28॥ सुतस्थे सहजाधीशे पुत्रवान् गुणसंयुतः । भार्या तस्य भवेत् क्रूरा क्रूरग्रहयुतेक्षिते ॥ 29॥ षष्ठभावे त्र्तीयेशे भ्रातृशत्रुर्महाधनी । मातुलैश्च समं वैरं मातुलानीप्रियो नरः ॥ 30॥ सप्तमे सहजाधीशे राजसेवापरो नरः । बाल्ये दुःखी सुखी चान्ते जायते नाऽत्र संशयः ॥ 31॥ अष्टमे सहजाधीशे जातश्चैरो नरो भवेत् । दासवृत्त्योपजीवी च राजद्वारे मृतिर्भवेत् ॥ 32॥ नवमे सहजाधीशे पितुः सुखविवर्जितः । स्त्रीभिर्भाग्योदयस्तस्य पुत्रादिसुखसंयुतः ॥ 33॥ दशमे सहजाधीशे जातः सर्वसुखान्वितः । स्वभुजार्जिवित्तश्च दुष्टस्त्रीभरणे रतः ॥ 34॥ लाभगे सहजाधीशे व्यापारे लाभवान् सदा । विद्याहीनोऽपि मेधावी साहसी परसेवकः ॥ 35॥ व्ययस्थे सहजाधीशे कुतार्ये व्ययकृज्जनः । पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्योदयस्तथा ॥ 36॥ सुखेशे धनगे जातो विद्यागुणविभूषितः । भूमीवाहनसंयुक्तो मातुः सुखसमन्वितः ॥ 37॥ सुखेशे धनगे जातो भोगी सर्वधनान्वितः । कुटुम्बसहितो मानी साहसी कुहकान्वितः ॥ 38॥ सुखेशे सहजे जातो विक्रमी भृत्यसंयुतः । उदारोऽरुग् गुणी दाता स्वभुजार्जितवित्तवान् ॥ 39॥ सुखेशे सुखभावस्थे मन्त्री सर्वधनान्वितः । चतुरः शीलवान् मानी ज्ञानवान् स्त्रीप्रियः सुखी ॥ 40॥ सुखेशे पुत्रभावस्थे सुखी सर्वजनप्रियः । विष्णुभक्तो गुणी मानी स्वभुजार्जितवित्तवान् ॥ 41॥ सुखेशे रिपुभावस्थे मातुः सुखविवर्जितः । क्रोधी चोरोऽभिचारी च स्वेच्छाचारश्च दुर्मनाः ॥ 42॥ सुखेशे सप्तमे जातो बहुविद्यासमन्वितः । पित्रार्जितधनत्यागी सभायां मूकवद् भवेत् ॥ 43॥ सुखेशे रन्ध्रभावस्थे गृहादिसुखवर्जितः । पित्रोः सुखं भवेदल्पं जातः क्लीबसमो भवेत् ॥ 44॥ सुखेशे भाग्यभावस्थे जातः सर्वजनप्रियः । देवभक्तो गुणी मानी भवेत् सर्वसुखान्वितः ॥ 45॥ सुखेशे कर्मभावस्थे राजमान्यो नरो भवेत् । रसायनी महाहृष्टो सुखभोगी जितेन्द्रियः ॥ 46॥ सुखेशे लाभगे जातो गुप्तरोगभयान्वितः । उदारी गुणवान् दाता परोपकरणे रतः ॥ 47॥ सुखेशे व्ययभावस्थे गृहादिसुखवर्जितः । जातो दुर्व्यसनी मूढः सदाऽलस्यसमन्वितः ॥ 48॥ सुतेशे लग्नगे जातो विद्यान् पुत्रसुखान्वितः । कदर्यो वक्रचित्तश्च परद्रव्यापहारकः ॥ 49॥ सुतेशे धनगे जातो बहुपुत्रो धनान्वितः । कुटुम्बपोषको मानी स्त्रीप्रियः सुयशा भुवि ॥ 50॥ सुतेशे सहजे भावे जायते सोदरप्रियः । पिशुनश्च कदर्यश्च स्वकार्यनिरतः सदा ॥ 51॥ सुतेशे सुखभावस्थे सुखी मातृसुखान्वितः । लक्ष्मीयुक्तः सुबुद्धिश्च राज्ञोऽमात्योऽथवा गुरुः ॥ 52॥ सुतेशे सुतभावस्ते शुभाढ्ये पुत्रवान् नरः । पापाढ्येऽपत्यहीनोऽसौ गुणवान् मित्रवत्सलः ॥ 53॥ सुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत् । मृतापत्योऽथवा जातो दत्तक्रीतसुतोऽथवा ॥ 54॥ सुतेशे सप्तमे मानी सर्वधर्मसमन्वितः । पुत्रादिसुखयुक्तश्च परोपकरणे रतः ॥ 55॥ सुतेशे रन्ध्रभावस्थे स्वल्पपुत्रसुखान्वितः । कासश्वाससमायुक्तः क्रोधी च सुखवर्जितः ॥ 56॥ सुतेशे भाग्यगे पुत्रो भपो वा तत्समो भवेत् । स्वयं वा ग्रन्थकर्ता च विख्यातः कुलदीपकः ॥ 57॥ सुतेशे राज्यभावस्थे राजयोगो हि जायते । अनेकसुखभोगी च ख्यातकीर्तिर्नरो भवेत् ॥ 58॥ सुतेशे लाभगे जातो विद्यावान् जनवल्लभः । ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः ॥ 59॥ सुतेशे व्ययभावस्थे जातः पुत्रसुखोज्ज्ञितः । दत्तपुत्रयुतो वाऽसौ क्रीतपुत्रान्वितोऽथवा ॥ 60॥ षष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुतः । आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः ॥ 61॥ षष्ठेशे धनभावस्थे साहसी कुलविश्रुतः । परदेशी सुखी वक्ता स्वकर्मनीरतः सदा ॥ 62॥ षष्ठेशे सहजः जातः क्रोधी विक्रमवर्जितः । भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः ॥ 63॥ षष्ठेशे सुखभावस्थे मातुः सुखविवर्जितः । मनस्वी पिशुना द्वेषी चलचित्तोऽतिवित्तवान् ॥ 64॥ षष्ठेशे सुतगो यस्य चलं तस्य धनादिकम् । शत्रुता पुत्रमित्रैश्च सुखी स्वार्थी दयान्वितः ॥ 65॥ षष्ठेशे रिपुभावस्थे वैरं स्वज्ञातिमण्डलात् । अन्यैः सह भवेन् मैत्री सुखं मध्यं धनादिजम् ॥ 66॥ षष्ठेशे दारभावस्थे जातो दारसुखोज्झितः । कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः ॥ 67॥ षष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम् । परद्रव्याभिलाषी च परदाररतोऽशुचिः ॥ 68॥ षष्ठेशे भाग्यगे जातः काष्ठपाषाणविक्रयी । व्यवहारे क्वचिद्धानिः क्वचिद्वृद्धिश्च जायते ॥ 69॥ षष्ठेशे दशमे भावे मानवः कुलविश्रुतः । अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत् ॥ 70॥ षष्ठेशे लाभगे जातः शत्रुतो धनमाप्नुयात् । गुणवान् साहसी मानी किन्तु पुत्रसुखोज्झितः ॥ 71॥ षष्ठेशे व्ययभावस्थे व्यसने व्ययकृत् सदा । विद्वद्द्वेषी भवेज्जातो जीवहिंसासु तत्परः ॥ 72॥ दारेशे लग्नगे जातः परदारेषु लम्पटः । दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः ॥ 73॥ दारेशे धनगे जातो बहुस्त्रीभिः समन्वितः । दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः ॥ 74॥ दारेशे सहजे जातो मृतापत्यो हि मानवः । कदाचिज्जायते पुत्री यत्नात् पुत्रोऽपि जीवति ॥ 75॥ दारेशे सुखभावस्थे जाया नास्य वशे सदा । स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोगयुक् ॥ 76॥ दारेशे पञ्चमे जातो मानि सर्वगुणान्वितः । सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः ॥ 77॥ दारेशे रिपुभावस्थे भार्या तस्य रुजान्विता । स्त्रिया सहाऽथ वा वैरं स्वयं क्रोधी सुखोज्झितः ॥ 78॥ दारेशे सप्तमे भावे जातो दारसुखान्वितः । धीरो विचक्षणो धीमान् केवलं वातरोगवान् ॥ 79॥ दारेशे मृत्युभावस्थे जातो दारसुखोज्झितः । भार्याऽपि रोगयुक्ताऽस्य दुःशीलाऽपि न चानुगा ॥ 80॥ दारेशे धर्मभावस्थे नानास्त्रीभिः समागमः । जायाहृतमना जातो बह्वारम्भकरो नरः ॥ 81॥ दारेशे कर्मभावस्थे नास्य जाया वशानुगा । स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः ॥ 82॥ दारेशे लाभभावस्थे दारैरर्थसमागमः । पुत्रादिसुखमल्पं च जनः कन्यप्रजो भवेत् ॥ 83॥ दारेशे व्ययगे जातो दरिद्रः कृपणोऽपि वा । bhAryA;pi व्ययशीलाऽस्य वस्त्राजीवी नरो भवेत् ॥ 84॥ अष्टमेशे तनौ जातस्तनुसौख्यविवर्जितः । देवानां ब्राह्मणानां च निन्दको व्रणसंयुतः ॥ 85॥ अष्टमेशे धने बाहुबलहीनः प्रजायते । धनं तस्य भवेत् स्वल्पं नष्ट वित्तं न लभ्यते ॥ 86॥ रन्ध्रेशे सहजे भावे भ्रातृसौख्यं न जायते । सालस्यो भृत्यहीनश्च जायते बलवर्जितः ॥ 87॥ रन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः । गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः ॥ 88॥ रन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते । स्वल्पप्रज्ञो भवेज्जतो दीर्घायुश्च धनान्वितः ॥ 89॥ रन्ध्रेशे रिपुभावस्थे शत्रुजेता भवेज्जनः । रोगयुक्तशरीरश्च बाल्ये सर्पजलाद् भयम् ॥ 90॥ रन्ध्रेशे दारभावस्थे तस्य भार्याद्वयं भवेत् । व्यापारे च भवेद्हानिस्तस्मिन् पापयुते ध्रुवम् ॥ 91॥ रन्ध्रेशे मृत्युभावस्थे जाता दीर्घायुषा युतः । निर्बले मध्यमायुः स्याच्चौरो निन्द्योऽन्यनिन्दकः ॥ 92॥ अष्टमेशे तपःस्थाने धर्मद्रोही च नास्तिकः । दुष्टभार्यापतिश्चैव परद्रव्यापहारकः ॥ 93॥ रन्ध्रेशे कर्मभावस्ते पितृसौख्यविवर्जितः । पिशुनः कर्महीनश्च यदि नैव शुभेक्षिते ॥ 94॥ रन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः । बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च शुभान्विते ॥ 95॥ रन्ध्रेशे व्ययभावस्थे कुकार्ये व्ययकृत् सदा । अल्पायुश्च भवेज्जातः सपापे च विशेषतः ॥ 96॥ भाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः । सुशीलश्च सुरूपश्च विद्यावान् जनपूजितः ॥ 97॥ भाग्येशे धनभावस्थे पण्डितो जनवल्लभः । जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः ॥ 98॥ भाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः । धनवान् गुणवांश्चापि रूपशीलसमन्वितः ॥ 99॥ भाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः । सर्वसम्पत्तियुक्तश्च मातृभक्तो भवेन्नरः ॥ 100॥ भाग्येशे सुतभावस्थे सुतभाग्यसमन्वितः । गुरुभक्तिरतो धीरो धर्मात्मा पण्डितो नरः ॥ 101॥ भाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः । मातुलादिसुखैर्हीनः शत्रुभिः पीडितः सदा ॥ 102॥ भाग्येशे दारभावस्थे दारयोगात् सुखोदयः । गुणवान् कीर्तिमांश्चापि जायते द्विजसत्तमः ॥ 103॥ भाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत् । ज्येष्ठभ्रातृसुखं नैव तस्य जातस्य जायते ॥ 104॥ भाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः । गुणसौन्दर्यसम्पन्नो सहजेभ्यः सुखं बहु ॥ 105॥ भाग्येशे कर्मभावस्थे जातो राजाऽथ तत्समः । मन्त्री सेनापतिर्वाऽपि गुणवान् जनपुजितः ॥ 106॥ भाग्येशे लाभभावस्थे धनलाभो दिने दिने । भक्तो गुरुजनानां च गुणवान् पुण्यवानपि ॥ 107॥ भाग्येशो व्ययभावस्थो भाग्यहानिकरो नृणाम् । शुभकार्ये व्ययो नित्यं निर्धनोऽतिथिसङ्गमात् ॥ 108॥ कर्मेशे लग्नगे जातो विद्वान् ख्यातो धनी कवीः । बाल्ये रोगी सुखी पश्चाद् धनवृद्धिर्दिने दिने ॥ 109॥ राज्येशे धनभावस्थे धनवान् गुणसंयुतः । राजमान्यो वदान्यश्च पित्रादिसुखसंयुतः ॥ 110॥ कर्मेशे सहजे जातो भ्रातृभृत्यसुखान्वितः । विक्रमी गुणसम्पन्नः वाग्मी सत्यरतो नरः ॥ 111॥ कर्मेशे सुखभावस्थे सुखी मातृहिते रतः । यानभूमिगृहाधीशो गुणवान् धनवानपि ॥ 112॥ कर्मेशे सुतभावस्थे सर्वविद्यासमन्वितः । सर्वदा हृर्षसंयुक्तो धनवान् पुत्रवानपि ॥ 113॥ कर्मेशे रिपुभावस्थे पितृसौख्यविवर्जितः । चतुरोऽपि धनैर्हीनः शत्रुभिः परिपीडितः ॥ 114॥ राज्येशे दारभावस्थे जातो दारसुखान्वितः । मनस्वी गुणवान् वाग्मी सत्यधर्मरतः सदा ॥ 115॥ कर्मेशे रन्ध्रभावस्थे कर्महीनो भवेन्नरः । दीर्घायुरप्यसौ जातः परनिन्दापरायणः ॥ 116॥ राज्येशे भाग्यभे जातो राजा राजकुलोद्भवः । तत्समोऽन्यकुलोत्पन्नो धनपुत्रादिसंयुतः ॥ 117॥ कर्मेशे राज्यभावस्थे सर्वकर्मपटुः सुखी । विक्रमी सत्यवक्ता च गुरुभक्तिरतो नरः ॥ 118॥ राज्येशे लाभभावस्थे जातो धनसुतान्वितः । हर्षवान् गुणवांश्चापि सत्यवक्ता सदा सुखी ॥ 119॥ राज्येशे व्ययभावस्थे तस्य राजगृहे व्ययः । शत्रुतोऽपि भयं नित्यं चतुरश्चापि चिन्तितः ॥ 120॥ लाभेशे लग्नगे जातः सात्त्विको धनवान् सुखी । समदृष्टिः कविर्वाग्मी सदा लाभसमन्वितः ॥ 121॥ लाभेशे धनभावस्थे जातः सर्वधनान्वितः । सर्वसिद्धियुतो दाता धार्मिकश्च सुखी सदा ॥ 122॥ लाभेशे सहजे जातः कुशलः सर्वकर्मसु । धनी भ्रातृसुखोपेतः शूलरोगभयं क्वचित् ॥ 123॥ लाभेशे सुखभावस्थे लाभो मातृकुलाद् भवेत् । तीर्थयात्राकरो जातो गृहभूमिसुखान्वितः ॥ 124॥ लाभेशे सुतभावस्थे भवन्ति सुखिनः सुताः । विद्यवन्तोऽपि सच्छीलाः स्वयं धर्मरतः सुखी ॥ 125॥ लाभेशे रोगभावस्थे जातो रोगसमन्वितः । क्रूरबुद्धिः प्रवासी च शत्रुभि परिपीडितः ॥ 126॥ लाभेशे दारभावस्थे लाभो दारकुलात् सदा । उदारश्च गुणी कामी जनो भार्यावशानुगः ॥ 127॥ लाभेशे रन्ध्रभावस्थे हानिः कार्येषु जायते । तस्यायुश्च भवेद्दीर्घं प्रथमं मरणं स्त्रियः ॥ 128॥ लभेशे भाग्यभावस्थे भाग्यवान् जायते नरः । चतुरः सत्यवादी च राजपुज्यो धनाधिपः ॥ 129॥ लाभेशे कर्मभावस्थे भूपवन्द्यो गुणान्वितः । निजधर्मरतो धीमान् सत्यवादी जितेन्द्रियः ॥ 130॥ लाभेशे लाभभावस्थे लाभः सर्वेषु कर्मसु । पण्डित्यं च सुखं तस्य वर्द्धते च दिने दिने ॥ 131॥ लाभेशे व्ययभावस्थे सत्कार्येषु व्ययः सदा । कामुको बहुपत्नीको म्लेच्छसंसर्गकारकः ॥ 132॥ व्ययेशे लग्नगे जातो व्ययशीलो जतो भवेत् । दुर्बलः कफरोगी च धनविद्याविवर्जितः ॥ 133॥ व्ययेशे धनभावस्थे शुभकार्ये व्ययः सदा । धार्मिकः प्रियवादी च गुणसौख्यसमन्वितः ॥ 134॥ व्ययेशे सहजे जातो भ्रातृसौक्यविवर्जितः । भवेदन्यजनद्वेषी स्वशरीरस्य पोषकः ॥ 135॥ व्ययेशे सुखभावस्थे मातुः सुखविवर्जितः । भूमियानगृहादीनां हानिस्तस्य दिनेदिने ॥ 136॥ व्ययेशे सुतभावस्थे सुतविद्याविवर्जितः । पुत्रार्थे च व्ययस्तस्य तीर्थाटनपरो नरः ॥ 137॥ व्ययेशे रिपुभावस्थे जातः स्वजनवैरकृत् । क्रोधी पापी च दुःखी च परजायारतो नरः ॥ 138॥ व्ययेशे दारभावस्थे व्ययो दारकृतः सदा । तस्य भार्यासुखं नैव बलविद्याविवर्जितः ॥ 139॥ व्ययेशे मृत्युभावस्थे जातो लाभान्वितः सदा । प्रियवाङ् मध्यमायुश्च सम्पूर्णगुणसंयुतः ॥ 140॥ व्ययेशे भाग्यभावस्थे गुरुद्वेषी भवेन्नरः । मित्रैरपि भवेद्वैरं स्वार्थसाधनतत्परः ॥ 141॥ व्ययेशे राज्यभावस्थे व्ययो राजकुलाद्भवेत् । पितृतोऽपि सुखं तस्य स्वल्पमेव हि जायते ॥ 142॥ व्ययेशे लाभभावस्थे लाभे हानिः प्रजायते । परेण रक्षितं द्रव्यं कदाचिल्लभते नरः ॥ 143॥ व्ययेशे व्ययभावस्थे व्ययाधिक्यं हि जायते । न शरीरसुखं तस्य क्रोधी द्वेषपरो नृणाम् ॥ 144॥ इति ते कथितं विप्र भावेशानां च यत् फलम् । बलाबलविवेकेन सर्वेषं तत्समादिशेत् ॥ 145॥ द्विराशीशस्य खेटस्य विदित्वोभयथा फलम् । विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते ॥ 146॥ विभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद्ध्रुवम् । ग्रहे पूर्णबले पुर्णमर्धमर्धबले फलम् ॥ 147॥ पादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति । उक्तं भावस्थितानां ते भावेशानां पलं मया ॥ 148॥ \medskip\hrule\medskip अथाऽप्रकाशग्रहफलाध्यायः ॥ 25॥ \smallskip रव्यादिसप्तखेटानां प्रोक्तं भावफलं मया । अप्रकाशग्रहाणां च फलानि कथयाम्यहम् ॥ 1॥ शूरो विमलनेत्रांशः सुस्तब्धो निर्घृणः खलः । मूर्तिस्थे धूमसंज्ञे च गाढरोषो नरः सदा ॥ 2॥ रोगी धनी तु हीनाङ्गो राज्यापहृतमानसः । धूमे द्वितीये सम्प्राप्ते मन्दप्रज्ञो नपुंसकः ॥ 3॥ मतिमान् शौर्यसम्पन्न इष्टचितः प्रियंवदः । धूमे सहजभावस्थे जनाढ्यो धनवान् भवेत् ॥ 4॥ कलत्राङ्गपरित्यक्तो नित्यं मनसि दुःखितः । धूमे चतुर्थे सम्प्राप्ते सर्वशास्त्रार्थचिन्तकः ॥ 5॥ स्वल्पापत्यो धनैर्हीनो धूमे पञ्चमसंस्थिते । गुरुत सर्वभक्षं च सुहृन्मन्त्रविवर्जितः ॥ 6॥ बलवाञ्छत्रुवधको धूमे च रिपुभावगे । बहुतेजोयुतः ख्यातः सदा रोगविवर्जितः ॥ 7॥ निर्धनः सततं कामी परदारेषु कोविदः । धूमे सप्तमगे जातो निस्तेजाः सर्वदा भवेत् ॥ 8॥ विक्रमेण परित्यक्तः सोत्साहो सत्यसङ्गरः । अप्रियो निष्ठुरः स्वार्थी धूमे मृत्युगते सति ॥ 9॥ सुतसौभाग्यसम्पन्नो धनी मानी दयान्वितः । धर्मस्थाने स्थिते धूमे धर्मवान् बन्धुवत्सलः ॥ 10॥ सुतसौभाग्यसंयुक्तः सन्तोषी मतिमान् सुखी । कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थितः ॥ 11॥ धनधान्यहिरण्याढ्यो रूपवांश्च कलान्वितः । धूमे लाभगते चैव विनीतो गीतकोविदः ॥ 12॥ पतितः पापकर्मा च धूमे द्वादशसङ्गते । परदारेषु संसक्तो व्यसनी निर्घृणः शठः ॥ 13॥ लग्ने पाते च सम्प्राप्ते जातको दुःखीपीडितः । क्रूरो घातकरो मूर्खो द्वेषी बन्धुजनस्य च ॥ 14॥ जिह्मोऽतिपित्तवान् भोगी धनस्थे पातसंज्ञके । निर्घृणश्चाऽकृतज्ञश्च दुष्टात्मा पापकृत्तथा ॥ 15॥ स्थिरप्रज्ञो रणी दाता धनाढ्यो राजवल्लभः । सम्प्राप्ते सहजे पाते सेनाधीशो भवेन्नरः॥ 16॥ बन्धव्याधिसमायुक्तः सुतसौभाग्यवर्जितः । चतुर्थगो यदा पातस्तदा स्यान्मनुजश्च सः ॥ 17॥ दरिद्रो रूपसंयुक्तः पाते पञ्चमगे सति । कफपित्तानिलैर्युक्तो निष्ठुरो निरपत्रपः ॥ 18॥ शत्रुहन्ता सुपुष्टश्च सर्वास्त्राणां च चालकः । कलासु निपुणः शान्तः पाते शत्रुगते सति ॥ 19॥ धनदारसुतैस्त्यक्तः स्त्रीजितो दुःखसंयुतः । पाते कलत्रगे कामी निर्लज्जः परसौहृदः ॥ 20॥ विकलाक्षो विरूपश्च दुर्भगो द्विजनिन्दकः । मृत्युस्थाने स्थिते पाते रक्तपीडापरिप्लुतः ॥ 21॥ बहुव्यापारको नित्यं बहुमित्रो बहुश्रुतः । धर्मभे पातखेटे च स्त्रीप्रियश्च प्रियंवदः ॥ 22॥ सश्रीको धर्मकृछान्तो धर्मकार्येषु कोविदः । कर्मस्थे पातसंज्ञे हि महाप्राज्ञो विचक्षणः ॥ 23॥ प्रभूतधनवान् मानी सत्यवादी दृढव्रतः । अश्वढ्यो गीतसंसक्तः पाते लाभगते सति ॥ 24॥ कोपी च बहुकर्माढयो व्यंगो धर्मस्य दूषकः । व्ययस्थाने गते पाते विद्वेषी निजबन्धुषु ॥ 25॥ विद्वान् सत्यरतः शान्तो धनवान् पुत्रवाञ्छुचिः । परिधो तनुगे दाता जायते गुरुवत्सलः ॥ 26॥ ईश्वरो रूपवान् भोगी सुखी धर्मपरायणः । धनस्थे परिधौ जातः प्रभुर्भवति मानवः ॥ 27॥ स्त्रीवल्लभः सुरूपांगो देवस्वजनसंगतः । तृतीये परिधौ भृत्यो गुरुभक्तिसमन्वितः ॥ 28॥ परिधौ सुखभावस्थे विस्मितं त्वरिमंगलम् । अक्रूरं त्वथ सम्पूर्णं कुरुते गीतकोविदम् ॥ 29॥ लक्ष्मीवान् शीलवान् कान्तः प्रियवान् धर्मवत्सलः । पञ्चमे परिधौ जातः स्त्रीणां भवति वल्लभः ॥ 30॥ व्यक्तोऽर्थपुत्रवान् भोगी सर्वसत्त्वहिते रतः । परिधौ रिपुभावस्थे शत्रुहा जायते नरः ॥ 31॥ स्वल्पापत्यः सुखैर्हीनो मन्दप्रज्ञः सुनिष्ठुरः । परिधौ द्यूनभावस्थे स्त्रीणां व्याधिश्च जायते ॥ 32॥ अध्यात्मचिन्तकः शान्तो दृढकायो दृढव्रतः । धर्मवांश्च ससत्त्वश्च परिधौ रन्ध्रसंस्थिते ॥ 33॥ पुत्रान्वितः सुखी कान्तो धनाढयो लौल्यवर्जितः । परिधौ धर्मगे मानी स्वल्पसन्तुष्टमानसः ॥ 34॥ कलाभिज्ञस्तथा भोगी दृढकायो ह्यमत्सरः । परिधौ दशमे प्राप्ते सर्वशास्त्रार्थपारगः ॥ 35॥ स्त्रीभोगी गुणवांश्चैव मतिमान् स्वजनप्रियः । लाभगे परिधौ जातो मन्दाग्निरूपपद्यते ॥ 36॥ व्ययस्ते परिधौ जातो व्ययकृत् मानवः सदा । दुःखभाग् दुष्टबुद्धिश्च गुरुनिन्दापरायणः ॥ 37॥ धनधान्यहिरण्याढ्यः कृतज्ञः सम्मतः सताम् । सर्वदोषपरित्यक्तश्चापे तनुगते नरः ॥ 38॥ प्रियंवदः प्र्गल्भाढ्यो विनीतो विद्ययाऽन्वितः । धनस्थे चापखेटे च रूपवान् धर्मतत्परः ॥ 39॥ कृपणोऽतिकलाभिज्ञश्चौर्यकर्मरतः सदा । सहजे धनुषि प्राप्ते हीनाङ्गो गतसौहृदः ॥ 40॥ सुखी गोधनधान्याद्यै राजसन्मानपूजितः । कार्मुके सुखसंस्थे तु नीरोगो तनु जायते ॥ 41॥ रुचिमान् दीर्घदर्शो च देवभक्तः प्रियंवदः । चापे पञ्चमगे जातो विवृद्धः सर्वकर्मसु ॥ 42॥ शत्रुहन्ताऽतिधर्तश्च सुखी प्रीतिरुचिः शुचिः । षष्ठस्थानगते चापे सर्वकर्मसमृद्धिभाक् ॥ 43॥ ईश्वरो गुणसम्पूर्णः शास्त्रबिद्धार्भिकः प्रियः । चापे सप्तमभावस्थे भवतीति न संशयः ॥ 44॥ परकर्मरतः क्रूरः परदारपरायणः । अष्टमस्थानगते चापे जायते विकलांगकः ॥ 45॥ तपस्वी व्रतचर्यासु निरतो विद्ययाऽधिकः । धर्मस्थे जायते चापे मानवो लोकविश्रुतः ॥ 46॥ बहुपुत्रधनैश्वर्यो गोमहिष्यादिमान् भवेत् । कर्मभे चापसंयुक्ते जायते लोकविश्रुतः ॥ 47॥ लाभगे चपखेटे च लाभयुक्तो भवेन्नरः । निरोगो दृढकोपाग्निर्मन्त्रस्त्रीपरमास्त्रवित् ॥ 48॥ खलोऽतिमानी दुर्बुद्धिर्निर्लज्जो व्ययसंस्थिते । चापे परस्त्रीसंयुक्तो जायते निर्धनः सदा ॥ 49॥ कुशलः सर्वविद्यासु सुखी वाङ्निपुनः प्रियः । तनौ शिखिनि सञ्जातः सर्वकामान्वितो भवेत् ॥ 50॥ वक्ता प्रियंवदः कान्तो धनस्थानगते ध्वजे । काव्यकृत् पण्डितो मानी विनीतो वाहनान्वितः ॥ 51॥ कदर्यः क्रूरकर्ता च कृशाङ्गो धनवर्जितः । सहजस्थे तु शिखिनि तीव्ररोगी प्रजायते ॥ 52॥ रूपवान् गुणसम्पन्नः सात्त्विकोऽपि स्रुतिप्रियः । सुखसंस्थे तु शिखिनि सदा भवति सौख्यभाक् ॥ 53॥ सुखी भोगी कलाविच्च पञ्चमस्थानगे ध्वजे । युक्तिज्ञो मतिमान् वाग्मी गुरुभक्तिसमन्वितः ॥ 54॥ मातृपक्षक्षयकरः शत्रुहा बहुवान्धवः । रिपुस्थाने ध्वजे प्राप्ते शूरः कान्तो विचक्षणः ॥ 55॥ द्यूतक्रीडाष्वभिरतः कामी भोगसमन्वितः । ध्वजे तु सप्तमस्थागे वेश्यासु कृतसौहृदः ॥ 56॥ नीचकर्मरतः पापो निर्लज्जो निन्दकः सदा । मृत्युस्थाने ध्वजे प्राप्ते गतस्त्र्यपरपक्षकः ॥ 57॥ लिङ्गधारी प्रसन्नात्मा सर्वभूतहिते रतः । धर्मभे शिखिनि प्राप्ते धर्मकार्येषु कोविदः ॥ 58॥ सुखसौभाग्यसम्पन्नः कामिनीनां च वल्लभः । दाता द्विजैः समायुक्तः कर्मस्थे शिखिनि द्विज ॥ 59॥ नित्यलाभः सुधर्मी च लाभे शिखिनि पूजितः । धनाढ्यः सुभगः शूरः सुयज्ञश्चाति कोविदः ॥ 60॥ पापकर्मरतः शूरः श्रद्धाहीनोऽघृणो नरः । परदाररतो रौद्रः शिखिनि व्ययगे सति ॥ 61॥ रोगार्त्तः सततं कामी पापात्माधिगतः शठः । तनुस्थे गुलिके जातः खलभावोऽतिदुःखितः ॥ 62॥ विकृतो दुःखितः क्षुद्रो व्यसनी च गतत्रपः । धनस्थे गुलिके जातो निःस्वो भवति मानवः ॥ 63॥ चार्वङ्गो ग्रामपः पुण्यसंयुक्तः सज्जनप्रियः । सहजे गुलिके जातो मानवो राजपूजितः ॥ 64॥ रोगी सुखपरित्यक्तः सदा भवति पापकृत् । गुलिके सुखभावस्थे वातपित्ताधिको भवेत् ॥ 65॥ विस्तुतिर्विधनोऽल्पायुर्द्वेषी क्षुद्रो नपुंसकः । गुलिके सुतभावस्थे स्त्रीजितो नास्तिको भवेत् ॥ 66॥ वीतशत्रुः सुपुष्टाङ्गो रिपुस्थाने यमात्मजे । सुदीप्तः सम्मतः स्त्रीणां सोत्साहः सुदृढो हितः ॥ 67॥ स्त्रीजितः पापकृज्जारः कृशाङ्गो गतसौहृदः । जीवितः स्त्रीधनेनैव गुलिके सप्तमस्थिते ॥ 68॥ क्षुधालुर्दुःखित क्रूरस्तीक्ष्णरोषोऽतिनिर्घृणः । रन्ध्रगे गुलिके निःस्वो जायते गुणवर्जितः ॥ 69॥ बहुक्लेशः कृशतनुर्दुष्टकर्मातिनिर्घृणः । गुलिके धर्मगे मन्दः पिशुनो बहिराकृतिः ॥ 70॥ पुत्रान्वितः सुखी भोक्ता देवाग्न्यर्चनवत्सलः । दशमे गुलिके जातो योगधर्माश्रितः सुखी ॥ 71॥ सुस्त्रीभोगी प्रजाध्यक्षो बन्धूनां च हिते रतः । लाभस्थे गुलिके जातो नीचाङ्ग सार्वभौमकः ॥ 72॥ नीचकर्माश्तितः पापो हीनाङ्गो दुर्भगोऽलसः । व्ययगे गुलिके जातो नीचेषु कुरुते रतिम् ॥ 73॥ लग्ने प्राणपदे क्षणो रोगि भवति मानवः । मूकोन्मत्तो जडाङ्गस्तु हीनाङ्गो दुःखित कृशः ॥ 74॥ बहुधान्यो बहुधनो बहुभृत्यो बहुप्रजः । धनस्थानस्थिते प्राणे सुभगो जयते नरः ॥ 75॥ हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्लुचः । तृतीयगे प्राणपदे गुरुभक्तिविवर्जितः ॥ 76॥ सुखस्थे तु सुखी कान्तः सुहृद्रमासु वल्लभः । गुरौ परायणः शीतः प्राणे वै सत्यतत्परः ॥ 77॥ सुखिभाक् सुक्रियोपेतस्त्वपचारदयान्वितः । पञ्चमस्थे प्राणपदे सर्वकामसमन्वितः ॥ 78॥ बन्धुशत्रुवशस्तीक्ष्णो मन्दाग्निर्निर्दयः खलः । षष्ठे प्राणपदे रोगी वित्तपोऽल्पायुरेव च ॥ 79॥ ईर्ष्यालु सततं कामी तीव्ररौद्रवपुर्नरः । सप्तमस्थे प्राणपदे दुराराध्यः कुबुद्धिमान् ॥ 80॥ रोगसन्तापिताङ्गश्च प्राणपदेऽष्टमे सति । पीडितः पार्थिवैर्दुःखैर्मृत्यबन्धुसुतोद्भवैः ॥ 81॥ पुत्रवान् धनसम्पन्नः सुभगः प्रियदर्शनः । प्राणे धर्मस्थिते भृत्यः सदाऽदुष्टो विचक्षणः ॥ 82॥ वीर्यवान् मतिमान् दक्षो नृपकार्येषु कोविदः । दशमे वै प्राणपदे देवार्चनपरायणः ॥ 83॥ विख्यातो गुणवान् प्राज्ञो भोगीध नसमन्वितः । लाभस्थानस्थिते प्राणे गौराङ्गो मातृवत्सलः ॥ 84॥ क्षुद्रो दुष्टस्तु हीनाङ्गो विद्वेशी द्विजबन्धुषु । व्यये प्राणे नेत्ररोगी काणो वा जायते नरः ॥ 85॥ इत्यप्रकाशखेटानां फलान्युक्तानि भूसुर । तथा यानि प्रकाशानां सूर्यादीनां खचारिणाम् ॥ 86॥ तानि स्थितिवशात्तेषां स्फुटदृष्टिवशात् तथा । बलाऽबलविवेकेन वक्तव्यानि शरीरिणाम् ॥ 87॥ \medskip\hrule\medskip अथे ग्रहस्फुटदृष्टिकथनाध्ययाः ॥ 26॥ \smallskip भगवान् कतिधा दृष्टिर्बलं कतिविधं तथा । इति मे संशयो जातस्तं भवान् छेत्तुमर्हिति ॥ 1॥ एका राशिवशाद् दृष्टिः पूर्वमुक्ता च या द्विज । अन्या खेटस्वभावोत्था स्फुटा तां कथयाम्यहम् ॥ 2॥ त्रिदशे च त्रिकोणे च चतुरस्रे च सप्तमे । पादवृद्धया प्रपश्यन्ति प्रयच्छन्ति फलं तथा ॥ 3॥ पूर्णं च सप्तमं सर्वे शानिजीवकुजाः पुनः । विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान् ॥ 4॥ इति सामान्यतः पूर्वैराचार्यैः प्रतिपादिता । स्फुटान्तरवशाद्या च दृष्टिः साऽतिस्फुटा यथा ॥ 5॥ दृश्याद् विशोध्य द्रष्टारं षड्राशिभ्योऽधिकान्तरम् । दिगभ्यः संशोध्य तद्भागा द्विभक्ता दृक् स्फुटा भवेत् ॥ 6॥ पञ्चाधिके विना राशिं भागाद्विघ्नाश्च दृक् स्फुटा । वेदाधिके त्यजेद् भूताद् भागा दृष्टिः त्रिभाधिके ॥ 7॥ विशोध्यार्णवतो द्वाभ्यां लब्धं त्रिंशद्युतं च दृक् । द्व्यधिके तु विना राशिं भागास्तिथियुतास्तथा ॥ 8॥ रूपाधिके विना राशिं भागा द्वयाप्ताश्च दृग् भवेत् । एवं राश्यादिके शेषे शनौ द्रष्टरि भो द्विज ॥ 9॥ एकभे नवभे भागा भुक्ता भोग्या द्विसंगुणाः । dvibheM.ashArdhonitAH षष्टिरष्टभे खाग्नियुग् लवाः ॥ 10॥ त्रिसप्तभे तु भौमस्य षष्टिरत्र लवोनिता । सार्धांशास्तिथिसंयुक्ता द्विभे रूपं सदाऽङ्गभे ॥ 11॥ त्रिसप्तभे तु जीवस्य भागार्धं शरवेदयुक् । द्विगुणैस्तु लवैश्चोनाः खरसाश्चतुरष्टभे ॥ 12॥ एवं रव्यादिखेटानां स्फुटा दृष्टिः प्रजायते । तद्वशादेव भावानां जातकस्य फलं वदेत् ॥ 13॥ \medskip\hrule\medskip अथ स्पष्टबलाध्यायः ॥ 27॥ \smallskip अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम् । नीचोनां खचरं भार्धाधिक चक्राद् विशोधयेत् ॥ 1॥ भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत् । स्वत्रिकोणस्वगेहाधिमित्रमित्रसमारिषु ॥ 2॥ अधिशत्रुगृहे चापि स्थितानां क्रमशो बलम् । भूताब्धयः खाग्निनखास्तिथ्यो दश युगाः कराः ॥ 3॥ एवं होरादृकाणाद्रिभागांकद्वादशांशजम् । त्रिंशांशजं तदैक्यञ्च सप्तवर्गसमुद्भवम् ॥ 4॥ शुक्रेन्दू समभांशेऽन्ये विषमेऽङ्घ्रिमितं बलम् । केन्द्रादिषुस्थिताः खेटाः पूर्णाऽर्धाऽङ्घ्रिमितं क्रमात् ॥ 5॥ आद्यमध्यावसानेषु द्रेष्काणेषु स्थिताः क्रमात् । पुंनपुंसकयोषाख्या दद्युरङ्घ्रिमितं बलम् ॥ 6॥ सूर्यात् कुजात् सुखं जीवाज्ज्ञाच्चाऽस्तं लग्नमार्क्रितः । दशमं च भृगोश्चन्द्राद् हित्वा षड्भाधिके सति ॥ 7॥ चक्राद् विशोध्य तद्भागास्त्रिभिर्भक्ताश्च दिग्बलम् । इष्टाधटि निशीथात्तन्नतं त्रिंशच्च्युतं नतम् ॥ 8॥ चन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम् । षष्टिशुद्धं तदन्येषां सदा रूपं बुधस्य हि ॥ 9॥ अथ पक्षबलं वक्ष्ये सूर्ये चन्द्राद् विशोध्य च । षड्भाधिके विशोध्यार्काद् भागीकृत्त्य त्रिभिर्भजेत् ॥ 10॥ पक्षजं बलमिन्दुज्ञशुक्रेज्यानां तु षष्टितः । विशोध्य तब्दलं ज्ञेनं पापानां पक्षसंभवम् ॥ 11॥ दिनत्र्यंशेषु सौम्यार्कशनीनां निट्त्रिभागके । चन्द्रशुक्रकुजानां च बलं पूर्णं सदा गुरोः ॥ 12॥ वषमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवाम् । होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा ॥ 13॥ तन्मानां सप्तहृत्षष्टिरेकाद्येकोत्तरैर्हता । शमंबुगुशुचंरादिखेटानां क्रमतो द्विज ॥ 14॥ पञ्चाब्धयः सुराः सूर्याः खण्डकांशाः क्रमादमी । सायनग्रहदोराशितुल्यखण्डयुतिश्च स ॥ 15॥ भागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः । स्वमृणं तुलमेषादौ शनीन्द्वोश्च त्रिराशिषु ॥ 16॥ तथाऽरार्केज्यशुक्राणां व्यस्तं ज्ञस्य सदा धनम् । तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम् ॥ 17॥ यद्रवेरायनं वीर्यं चेष्टाख्यं तावदेव हि । विधोः पक्षबलं यावत् तावच्चेष्टाबलं स्मृतम् ॥ 18॥ पापदृक्पादहीनं तच्छुभदृक्पादयुक् तथा । बलैक्यं ज्ञेज्यदृक्युक्तमेवं खेटबलं भवेत् ॥ 19॥ अथ तारग्रहाणां तु युद्ध्यतोश्च द्वयोर्मिथः । बलान्तरं विजेतुः स्वं निर्जितस्य बले त्वृणम् ॥ 20॥ चक्रानुवक्रा विकला मन्दा मन्दतरा समा । चरा चाऽतिचरा चेति ग्रहाणामष्टधा गतिः ॥ 21॥ षष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम् । पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम् ॥ 22॥ पादो मन्दगतेस्तस्य दलं मन्दतरस्य हि । चरभुक्तेस्तु पादोनां दलं स्यादतिचारिणः ॥ 23॥ मध्यमस्फुटयोगार्धहीनं स्वस्वचलोच्चकम् । षड्भाधिकं च्युतं चक्राच्चेष्टाकेन्द्रं स्मृतं कुजात् ॥ 24॥ भागीकृतं त्रिभिर्भक्तं लब्धं चेष्टाबलं त्विति । स्थानदिक्कालदृक्चेष्टानिसर्गोत्थं च षड्विधम् ॥ 25॥ एवं ग्रहबलं प्रोक्तमथ भावबलं शृणु । कन्यायुग्मतुलाकुम्भचापाद्यार्धाश्च सप्तमम् ॥ 26॥ गोऽजसिंहमृगाद्यार्धचापान्त्यार्धात् सुखं त्यजेत् । कर्कवृश्चिकतो लग्नं मृगात्यार्धाज्झषाश्च खम् ॥ 27॥ शोध्यमङ्गाधिकं चक्राच्च्युतं भागीकृतं त्रिहृत् । सद्दृष्टिपादयुक्पापपापदृष्टिपादविवर्जितम् ॥ 28॥ ज्ञेज्यदृष्टियुतं तच्च स्वस्वस्वामिबलान्वितम् । इति भावबलं स्पष्टं सामान्यं च पुरोदितम् ॥ 29॥ बुधेज्ययुक्तभावस्य बलमेकेन संयुतम् । मन्दाररवियुक्तस्य बलमेकेन वर्जितम् ॥ 30॥ दिने शीर्षोदयो भावः सन्ध्यायामुभयोदयः । निशि पृष्ठोदयाख्यश्च दद्यात् पादमितं बलम् ॥ 31॥ अंकाग्नयोऽङ्गरामाश्च खाग्नया करसिन्धवः । नवाग्नयः सुरास्त्रिंशद् दशसंगुणिताः क्रमात् ॥ 32॥ रव्यादीनां बलैक्यश्चेत् तदा सुबलिनो मताः । अधिकं पूर्णमेव स्याद् बलं चेद्बलिनो द्विज ॥ 33॥ गुरुसौम्यरवीणां तु भूतषट्केन्दवो द्विज । पंचाग्नयः खभूतानि करभूमिसुधाकराः ॥ 34॥ खाग्नयश्च क्रमात्स्थानदिक्चेष्टासमयाऽयने । सितेन्द्वोस्त्र्यग्निचन्द्राश्च खेषवः खाग्नयः शतम् ॥ 35॥ चत्वारिंशत् कला भौममन्दयोः षण्णव क्रमात् । त्रिंशत् खवेदाः सप्ताङ्गा नखाश्चेत्युदिता द्विज ॥ 36॥ एवं कृत्वा बलैक्यंच ततश्चिन्त्यम् फलं द्विज । भावस्थानग्रहैः प्रोक्तयोगे ये योगहेतवः ॥ 37॥ तेषां मध्ये बली कर्ता स एवाऽस्य फलप्रदः । योगेष्वाप्तेषु बहुषु नीतिरेवं प्रकीर्तिता ॥ 38॥ गणितेषु प्रवीणो यः शब्दशास्त्रे कृतश्रमः । न्यायविद् बुद्धिमान् देशदिक्कालज्ञो जितेन्द्रियः ॥ 39॥ ऊहापोहपटुर्होरास्कन्धश्रवणसम्मतः । मैत्रेय सत्यतां यादि तस्य वाक्यं न संशयः ॥ 40॥ \medskip\hrule\medskip अथेष्टकष्टाध्यायः ॥ 28॥ \smallskip अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम् । यद्वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम् ॥ 1॥ स्वनीचोनो ग्रह शोध्यः षड्भाधिक्ये भमण्डलात् । सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः ॥ 2॥ चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत् । चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज ॥ 3॥ सायनार्कस्त्रिभोऽर्कस्य व्यर्केन्दुश्च विधोस्तथा । चेष्टाकेन्द्रं रसाल्पं तच्चक्राच्छोध्यं रसाधिके ॥ 4॥ चेष्टोच्चरश्मियोगार्धं शुभरश्मिः प्रकीर्त्यते । अष्टभ्यश्च विशुद्धोऽसाबशुभाख्यश्च कथ्यते ॥ 5॥ उच्चचेष्टाकरान् व्येकान् दिग्भिर्हत्वा तु योजयेत् । तदर्धमिष्टसंज्ञं स्यात् कष्टं तत्षष्टितश्च्युतम् ॥ 6॥ स्वोच्चे मूलत्रिकोणे च स्वभेऽधिसुहृदीष्टभे । समभे शत्रुभे चाधिशत्रुभे नीचभे क्रमात् ॥ 7॥ षष्टिरिष्वब्धयस्त्रिंशदाकृतिस्तिथयो गजाः । चत्वारो द्वौ च शून्यं च शुभमेतत्फलं गृहे ॥ 8॥ षष्टितः पतितं चैतच्छेषं स्यादशुभं गृहे । तदर्धमन्यवर्गेषु ज्ञेयं विप्र शुभाऽशुभम् ॥ 9॥ पञ्चस्विष्टफलं चाद्यात् समं षष्ठे ततः परम् । अशुभं त्रिषु विज्ञेयमिति शास्त्रेषु निश्चितम् ॥ 10॥ दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत् । तयोः फलं शुभं प्रोक्तमशुभं षष्टितश्च्युतम् ॥ 11॥ शुभेऽधिके शुभं ज्ञेयमशुभं त्वशुभेऽधिके । दशाफलं नभोगस्य तथा भावफलं द्विज ॥ 12॥ बलैः षड्भिः समोधित्वा बलैक्येन भजेत् पृथक् । तत्तद्बलफलानि स्युरशुभानि शुभानि च ॥ 13॥ शुभपापफलाभ्यां च हन्याद् दृष्टिं बलं तथा । दृष्टी ते शुभपापाख्ये बले स्यातां तदाह्वये ॥ 14॥ भावानां च फले प्रोक्ते पतीनां च फले उभे । राशौ शुभनभोगश्चेद् भावसाधनसंभवम् ॥ 15॥ फलं तस्य शुभे युञ्ज्यादशुभे वर्जयेत् तथा । पापश्चेदन्यथा चैवं बले दृष्ट्यां तथैव च ॥ 16॥ युञ्ज्यादुच्चादिगे खेटे फलं नीचादिगे त्यजेत् । एवं शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥ 17॥ अष्टवर्गफलं चैवं स्थाने च करणेऽन्यथा । राशिद्वयगते भावे तद्राश्यधिपतेः क्रिया ॥ 18॥ स्थानाधिकेन भावेन भावलाभः प्रकीर्तितः । तत्समाने च तद्भावे तदानीं स्थानदान् ग्रहान् ॥ 19॥ संयोज्ये स्थानसंख्याया दलमेतत्समं फलम् । एवं सखेटभावानां फलं ज्ञेयं शुभाऽशुभम् ॥ 20॥ \medskip\hrule\medskip अथ पदाध्यायः ॥ 29॥ \smallskip कथ्याम्यथा भावानां खेटानां च पदं द्विज । तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः ॥ 1॥ लग्नाद् यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात् । ततस्तावतिथे राशौ लग्नस्य पदमुच्यते ॥ 2॥ सर्वेषामाप भावानां ज्ञेयमेवं पदं द्विज । तनुभावपदं तत्र बुधा मुख्यपदं विदुः ॥ 3॥ स्वस्थानं सप्तमं नैवं पदं भवितुमर्हति । तस्मिन् पदत्वे विज्ञेयं मध्यं तुर्यं क्रमात् पदम् ॥ 4॥ यथा तुर्यस्थिते नाथे तुर्यमेव पदं भवेत् । सप्तमे च स्थिते नाथे विज्ञेयं दशमं पदम् ॥ 5॥ यस्माद् यावतिथे राशौ खेटात् तद्भवनं द्विज । ततस्तावतिथं राशिं खेटारूढं प्रचक्षते ॥ 6॥ द्विनाथद्विभयोरेवं विज्ञेयं सबलावधि । विगणय्य पदं विप्र ततस्तस्य फलं वदेत् ॥ 7॥ अथाऽहं पदमाश्रित्य फलं किञ्चिद् ब्रुवे द्विज । पदादेकादशे स्थाने ग्रहैर्युक्तोऽथवेक्षिते ॥ 8॥ धनवान् जायते बालस्तथा सुखसमन्वितः । शुभयोगात् सुमार्गेण धनाप्तिः पापतोऽन्तथा ॥ 9॥ मिश्रैर्मिश्रं फलं ज्ञेयं स्वोच्चमित्रादिगेहगैः । बहुधा जायते लाभो बहुधा च सुखागमः ॥ 10॥ पदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः । राजा वा राजतुल्यो वा स जातो नात्र संशयः ॥ 11॥ पदाल्लाभगृहं पश्येद् व्ययं कश्चिन्न पश्यति । अविध्नेन सदा लाभो जायते द्विजसत्तम ॥ 12॥ ग्रहदृग्योगबाहुल्ये पदादेकादशे द्विज । सार्गले चापि तत्रापि बह्वर्गलसमागमे ॥ 13॥ शुभग्रहार्गले विप्र तत्राप्युच्चग्रहार्गले । शुभेन स्वामिना दृष्टे लग्नभाग्यादिगेन वा ॥ 14॥ जातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम् । उक्तयोगेषु चेत् खेटे द्वादशं नैव पश्यति ॥ 15॥ पदस्थानाद् व्यये विप्र शुभपापयुतेक्षिते । व्ययबाहुल्यमित्येवं विशेषोपार्जनात् सदा ॥ 16॥ शुभग्रहे सुमार्गेण कुमार्गात् पापखेचरे । मिश्रे मिश्रफलं वाच्यमेवं लाभोऽपि लाभगे ॥ 17॥ पदारूढाद् व्यये शुक्रभानुस्वर्भानुभिर्युते । राजमूलाद् व्ययो वाच्यश्चन्द्रदृष्ट्या विशेषतः ॥ 18॥ पदारूढाद् व्यये सौम्ये शुभखेटयुतेक्षिते । ज्ञातिमध्ये व्ययो नित्यं पापदृक् कलहाद् व्ययः ॥ 19॥ पदाद् व्यये सुराचार्ये वीक्षिते चान्यखेचरैः । करमूलाद् व्ययो वाच्यः स्वस्यैव द्विजसत्तम ॥ 20॥ आरूढाद् द्वादशे सौरे धरापुत्रेण संयुते । अन्यग्रहेक्षिते विप्र भ्रातृवर्गाद् धनव्ययः ॥ 21॥ आरूढाद् द्वादशे स्थाने ये योगाः कथिता यथा । लाभभावे च ते योगा लाभयोगकरास्तथा ॥ 22॥ आरूढात् सप्तमे राहुरथवा संस्थितः शिखी । कुक्षिव्यथायुतो बालः शिखिना pIDito`tha वा ॥ 23॥ आरूधात् सप्तमे केतुः पापखेटयुतेक्षितः । साहसी श्वेतकेशी च वृद्धलिङ्गी भवेन्नरः ॥ 24॥ पदात्तु सप्तमे स्थाने गुरुशुक्रनिशाकराः । त्रयो द्वयमथैकोऽपि लक्ष्मीवान् जायते जनः ॥ 25॥ स्वतुङ्गे सप्तमे खेटः शुभो वाऽप्यशुभः पदात् । श्रीमान् सोऽपि भवेन्नुनं सत्कीर्तिसहितो द्विज ॥ 26॥ ये योगाः सप्तमे स्थाने पदाश्च कथिता मया । चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा द्विज ॥ 27॥ उच्चस्थो रौहिणेयो वा जीवो वा शुक्र एव वा । एवो बली धनगतः श्रियं दिशति देहिनः ॥ 28॥ ये योगाश्च पदे लग्ने यथावद् गदिता मया । ते योगाः कारकांशेऽपि विज्ञेया बांधवर्जिताः ॥ 29॥ आरूढाद् वित्तभे सौम्ये सर्वदेशाधिपो भवेत् । सर्वज्ञो यदि वा स स्यात् कविर्वादी च भार्गवे ॥ 30॥ आरूधात् केन्द्रकोणेषु स्थिते दारपदे द्विज । लग्नजायापदे वापि सबलग्रहसंयुते ॥ 31॥ स्र्/ईमांश्च जायते नूनं देशे विख्यातिमान् भवेत् । षष्ठेष्टमे व्ययस्थाने जातो दारपदेऽधनः ॥ 32॥ पदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके । सुवीर्यः संस्थितः खेतः भार्याभर्तृसुखप्रदः ॥ 33॥ पदाद्दारपदे चैवं केन्द्रे कोणे च संस्थिते । द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं न संशयः ॥ 34॥ एवं लग्नपदाद् विप्र तनयादिपदे स्थिते । मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः ॥ 35॥ लग्नदारपदे विप्र मिथः केन्द्रगते यदि । त्रिलाभयोस्त्रिकोणे वा तथा राजा धराधिपः ॥ 36॥ एवं लग्नपदादेव धनादिपदतो द्विज । स्थानद्वयं समालोक्य जातकस्य फलं वदेत् ॥ 37॥ \medskip\hrule\medskip अथोपपदाध्यायः ॥ 30॥ \smallskip अथोपपदमाश्रित्य कथयामि फलं द्विज । युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम् ॥ 1॥ तनुभावपदं विप्र प्रधानं पदमुच्यते । तनोरनुचराद्यत् स्यादुपारूढं तदुच्यते ॥ 2॥ तदेवोपपदं नाम तथा गौणपदं स्मृतम् । शुभखेटगृहे तस्मिन् शुभग्रहयुतेक्षिते ॥ 3॥ पुत्रदारसुखं पूर्णं जायते द्विजसत्तम । पापग्रहयुते तत्र पापभे पापवीक्षिते ॥ 4॥ प्रव्राजको भवेज्जतो दारहीनोऽथ वा नरः । शुभदृग्योगतो नैव योगोऽयं दारनाशकः ॥ 5॥ रविर्नैवात्र पापः स्यात् स्वोच्चमित्रस्वभस्थितः । नीचशत्रुगृहस्थश्चेत्तदाऽसौ पाप एव हि ॥ 6॥ शुभग्रहाणां दृष्टिश्चेदुपारूढाद् द्वितीयके । शुभर्क्षे शुभयुक्ते च पूर्वोक्तं हि फलं स्मृतम् ॥ 7॥ उपारूढाद् द्वितीयं च नीचांशे नीचखेटयुक् । क्रूरग्रहसमायुक्तं जातको दारहा भवेत् ॥ 8॥ स्वोच्चांशे स्वोच्चसंस्थे वा तुङ्गदृष्टिवशात् तथा । भवन्ति बहवो दारा रूपलक्षणसंयुताः ॥ 9॥ उपारूढे द्वितीये वा मिथुने संस्थिते सति । तत्र जातनरो विप्र बहुदारयुतो भवेत् ॥ 10॥ उपारूढे द्वितीयेऽपि स्वस्वामिग्रहसंयुते । स्वर्क्षगे तत्पतौ वापि यत्र कुत्रापि भूसुर ॥ 11॥ यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम । उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ 12॥ स्वराशौ संस्थितेऽप्येवं नित्याख्ये दारकारके । उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ 13॥ उपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथ वा । सुकुलाद् दारलाभः स्यान्नीचस्थे तु विपर्ययात् ॥ 14॥ उपारूढे द्वितीये वा शुभसम्बधतो द्विज । जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता ॥ 15॥ उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि । उपवादात् स्त्रियस्त्यागो नाशो वा जायते द्विज ॥ 16॥ उपारूढे द्वितीये वा शिखिशुक्रौ यदा स्थितौ । रक्तप्रदररोगार्ता जायते तस्य भामिनी ॥ 17॥ बुधकेतू स्थितौ तत्र तदाऽस्थिस्रावसंयुता । तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसंयुता ॥ 18॥ स्थूलाङ्गी बुधराहूभ्यां तत्रस्थाभ्यां द्विजोत्तम । बुधक्षेत्रे कुजार्की चेन्नसिकारोगसंयुता ॥ 19॥ कुजक्षेत्रेऽप्येवमेव फलं ज्ञेयं द्विजोत्तम । बृहस्पतिशनी तत्र कर्णनेत्ररुजान्विता ॥ 20॥ तत्रान्यगेहगौ विप्र बुद्धभौमौ स्थितौ यदा । यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजान्विता ॥ 21॥ शनिराहू शनिक्षेत्रे पङ्गुर्वातरुजान्विता । शुभदृग्योगतो नेति फलं ज्ञेयं विपश्चिता ॥ 22॥ लग्नात् पदादुपारूढाद् यो राशिः सप्तमो द्विज । तस्मात् तत्स्वामिनः खेटात् तदंशाच्च द्विजोत्तम ॥ 23॥ एवमेव फलं ज्ञेयमित्याहुर्नारदादयः । उक्तेभ्यो नवमे विप्र शनिचन्द्रबुधा यदि ॥ 24॥ अपुत्रता तथाऽर्केज्यराहुभिर्बहुपुत्रता । चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम्बतः ॥ 25॥ रवीय्जराहुयोगेन पुत्रो वीर्यप्रतापवान् । प्रचण्डविजयी विप्र रिपुनिग्रहकारकः ॥ 26॥ उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते । दत्त पुत्रयुतो वापि सहोत्थसुतवान् भवेत् ॥ 27॥ तत्रस्थे विषमे राशौ बहुपुत्र्युतो नरः । स्वल्पापत्यः समे राशौ जायते द्विजसत्तम 1 ॥ 28॥ सिंहे चोपपदे विप्र निशानाथयुतेक्षिते । अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भवेत् ॥ 29॥ सुतभावनवांशाच्च स्थिरसन्ततिकारकात् । एवं त्रिशांशकुण्डल्यामपि योगं विचिन्तयेत् ॥ 30॥ शनिराहू त्रिलाभस्थौ पदाद् भ्रातुर्विनाशकौ । ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृतीयके ॥ 31॥ दैतेज्ये तत्र गर्भस्य नाशो व्यवहितस्य च । लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुतेक्षिते ॥ 32॥ तथैव फलमित्याहुर्निर्विशंकं मुनीश्चराः । तृतीयलाभयोर्विप्र चन्द्रेज्यबुधमङ्गलाः ॥ 33॥ बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः । शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज ॥ 34॥ कनिष्ठज्येष्ठयोर्नाशो दिवज्ञेयो द्विजसत्तम । शनिरेको यदा विप्र लाभगो वा तृतीयगः ॥ 35॥ तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः । तृतीये लाभगे केतौ बहुलं भगिनीसुखम् ॥ 36॥ आरूढात् षष्ठभावस्थे पापाख्ये शुभवर्जिते । शुभसम्बन्धरहिते चौरो भवति जातकः ॥ 37॥ सप्तमे द्वादशे स्थाने सैहिकेययुतेक्षिते । ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतो द्विज ॥ 38॥ आरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत् । सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भार्गवे ॥ 39॥ उपारूढात् पदाद् वापि धनस्थे शुभखेचरे । सर्वद्रव्याधिपो धीमाञ्जायते द्विजसत्तम ॥ 40॥ उपारूढाद्धनाधीशे द्वितियभवनस्थिते । पापखेचरसंयुक्ते चौरो भवति निश्चितम् ॥ 41॥ तत्सप्तमगृहाधीशाद् राहौ धनगते द्विज । दंष्ट्रावान् जायते बालः स्तब्धवाक् केतुखेचरे ॥ 42॥ शनैश्चरे कुरूपः स्यात्सप्तमेशाद् द्वितीयगे । मिश्रग्रहसमायुक्ते फलं मिश्रं समादिशेत् ॥ 43॥ \medskip\hrule ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}