% Text title : bRihatpArAsharahorAshAstram.h 31-40 % File name : par3140.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : November 1, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 31-40 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 31\-40 ..}##\endtitles ## \medskip\hrule\medskip अथाऽर्गलाध्यायः ॥ 31॥ \smallskip भगवान् याऽर्गला प्रोक्ता शुभदा भवताऽधुना । तामहं स्रोतुमिच्छामि सलक्षणफलं मुने ॥ 1॥ मैत्रेय सार्गला नाम यया भावफलं दृढम् । स्थिरं खेटफलं च स्यात् साऽधुना कथ्यते मया ॥ 2॥ चतुर्थे च धने लाभे ग्रहे ज्ञेया तदर्गला । तद्बाधकाः क्रमात् खेटा व्योमरिष्फतृतीयगाः ॥ 3॥ निर्बला न्यूनसंख्या वा बाधका नैव सम्मताः । तृतीये व्याधिकाः पापा यत्र मैत्रेय बाधकाः ॥ 4॥ तत्रापि चार्गला ज्ञेया विपरीता द्विजोत्तम । तथापि खेटभावानां फलमर्गलितं विदुः ॥ 5॥ पञ्चमं चार्गलास्थानं नवमं तद्विरोधकृत् । तमोग्रहभवा सा च व्यत्ययाज् ज्ञायते द्विज ॥ 6॥ एकग्रहा कनिष्ठा सा द्विग्रहा मध्यमा स्मृता । अर्गला द्व्यधिकोत्पन्ना मुनिभिः कथितोत्तमा ॥ 7॥ राशितो ग्रहतश्चापि विज्ञेया द्विविधाऽर्गला । निर्बाधका सुफलदा विफला च सबाधका ॥ 8॥ यत्र राशौ स्थितः खेटस्तस्य पाकान्तरं यदा । तस्मिन् काले फलं ज्ञेयं निर्विशंकं द्विजोत्तम ॥ 9॥ अर्गलां प्रतिबन्धञ्च कथमांघ्रिचतुर्थयोः । द्वित्र्यङ्घ्रयोश्च मिथो विप्र चिन्तयेदिति मे मतम् ॥ 10॥ पदे लग्ने मदे वापि निराभासार्गला यदा । तदा जातोऽतिविख्यातो बहुभाग्ययुतो भवेत् ॥ 11॥ यस्य पापः शुभो वापि ग्रहस्तिष्ठेत् शुभार्गले । तेन द्रष्ट्रेक्षितं लग्नं प्राबल्यायोपकल्प्यते ॥ 12॥ सार्गले च धने विप्र धनधान्यसमन्वितः । तृतीये सोदरादीनां सुखमुक्तं मनीषिभिः ॥ 13॥ चतुर्थे सार्गले गेहपशुबन्धुकुलैर्युतः । पञ्चमे पुत्रपौत्रादिसंयुतो बुद्धिमान्नरः ॥ 14॥ षष्ठे रिपुभयं कामे धनदारसुखं बहु । अष्टमे जायते कष्टं धर्मे भाग्योदयो भवेत् ॥ 15॥ दशमे राजसम्मानं लाभे लाभसमन्वितः । सार्गले च व्यये विप्र व्ययाधिक्यं प्रजायते ॥ 16॥ शुभग्रहार्गलायां तु सौख्यं बहुविधं भवेत् । मध्यं पापार्गलायां च मिश्रायामपि चोत्तमम् ॥ 17॥ लग्नपञ्चमभाग्येषु सार्गलेषु द्विजोत्तम । जातश्च जायते राजा भाग्यवान् नात्र संशयः ॥ 18॥ \medskip\hrule\medskip अथ कारकाध्यायः ॥ 32॥ \smallskip अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान् । सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान् ॥ 1॥ अंशैः समौग्नहौ द्वौ चेद्राह्वन्तन् चिन्तयेत् तदा । सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते ॥ 2॥ अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः । अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः ॥ 3॥ बुधौ राशिकलाधिक्यत् ग्राह्वो नैवात्मकारकः । अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः ॥ 4॥ मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि । विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः ॥ 5॥ अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति । आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज ॥ 6॥ स एव जातकाधीशो विज्ञेयो द्विजसत्तम । यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः ॥ 7॥ सर्ववार्ताधिकारी च बन्धकृन्मोक्षक्रत् तथा ॥ 8॥ यथा राजाज्ञया विप्रा पुत्रामात्यादयो जनाः । समर्था लोककार्येषु तथैवान्येपि कारकाः ॥ 9॥ आत्मानुकूलमेवात्र भवन्ति फलदायकः । प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज ॥ 10॥ कर्य कर्तुं मनुष्यानां न समर्था भवन्ति हि । तथाऽत्मकारके क्रूरे नाऽन्ये स्वशुभदायकः ॥ 11॥ अनुकूले नृपे यद्वत् सर्वेऽमात्यादयो द्विज । नाशुभं कुर्वते तद्वनान्ये स्वाशुभदायकाः ॥ 12॥ आत्माकारकभागेभ्यो न्यूनांशोऽमात्यकारकः । तस्मान्न्यूनांशको भ्राता तन्न्यूनोमातृसंज्ञकः ॥ 13॥ तन्न्यूनांशः पितातस्मादल्पांशः पुत्रकारकः । पुत्रान्न्यूनांशको ज्ञतिर्ज्ञातेर्न्यूनांशको हि यः ॥ 14॥ स दारकारको ज्ञेयो निर्विशंके द्विजोत्तम । चराख्यकारला एते ब्राह्मणा कथिताः पुरा ॥ 15॥ मातृकारकमेवाऽन्ये वदन्ति सुतकारकम् । द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि ॥ 16॥ तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम । स्थिरकारकवशात्तस्य फलं ज्ञेयं शुभाऽशुभम् ॥ 17॥ अधुना सम्प्रवक्ष्यामि स्थिराख्यान् करकग्रहान् । स पितृकारको ज्ञेयो यो बली रविशुक्रयोः ॥ 18॥ चन्द्रारयोर्बली खेटो मातृकारक उच्यते । भौमतो भगिनी श्यालः कनीयान् जननीत्यपि ॥ 19॥ बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः । गुरोः पितामहः शुक्रात् पितः पुत्रः शनैश्चरात् ॥ 20॥ विप्रान्तेवासिनः पत्नी पितरौ श्वशुरौ तथा । मातामहादयश्चिन्त्या एते च स्थिरकारका ॥ 21॥ अथाऽहं कारकान् वक्ष्ये खेटभाववशाद्द्विज । रवितः पुन्>यभे तातश्चन्द्रान्माता चतुर्थके ॥ 22॥ कुजात् तृतीयतो भ्राता बुधात् षष्थे च मातुलः । देवेज्यात् पञ्चमात् पुत्रो दाराः शुक्राच्च सप्तमे ॥ 23॥ मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत् । इति सर्व विचार्यैव बुधस्तत्तत् फलं वदेत् ॥ 24॥ अथाऽहं सम्प्रवक्ष्यामि प्रसङ्गाद्योगकारकान् । खेटान् जन्मनि जातस्य मिश्रः स्थितिवशाद् द्विज ॥ 25॥ स्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः । ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः ॥ 26॥ यथा लग्ने सुखे कामे स्वोर्क्षोच्चस्था ग्रहा द्विज । भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः ॥ 27॥ स्वमित्रोच्चर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः । सुहृत् तद्गुणसम्पन्नः सोऽपि कारक उच्यते ॥ 28॥ नीचान्वयेऽपि यो जातः विद्यमाने च कारके । सोऽपि राजमनो विप्र धनवान् सुखसंयुतः ॥ 29॥ राजवंशसमुत्पन्नो राजा भवति निश्चयात् । एवं कुलानुसारेण कारकेभ्यः फलं वदेत् ॥ 30॥ अथाऽहं सम्प्रवक्ष्यामि विशेषं भावकारकान् । जनस्य जन्मलग्नं यत् विन्द्यादात्मकारकम् ॥ 31॥ धनभावं विजानीयाद् दारकारकमेव हि । एकादशेऽग्रजातस्य तृतीये तु कनीयसः ॥ 32॥ सुते सुतं विजानीयात् पत्नीं सप्तमभावतः । सुतभवे ग्रहो यः स्यात् सोऽपि कारक उच्यते ॥ 33॥ सूर्यो गुरुः कुजः सोमो गुरुर्भौभः सितः शनिः । गुरुश्चन्द्रसुतो जीवो मन्दश्च भवकारकाः ॥ 34॥ पुनस्तन्वादयो भावः स्थाप्यास्तेषां शुभाऽशुभम् । लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञधनव्ययाः ॥ 35॥ एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम । एषां योगेन यो भावस्तस्य हानिः प्रजायते ॥ 36॥ भावा भद्राश्च केन्द्रारव्याः कोणाख्यौ द्विजसत्तम । एषां संयोगमात्रेण ह्वशुभोऽपि शुभो भवेत् ॥ 37॥ \medskip\hrule\medskip अथ कारकांशफलाध्यायः ॥ 33॥ \smallskip अथाऽहं सम्प्रवक्ष्यामि कारकांशफलं द्विज । मेषादिराशिगे स्वांशे यथावद् ब्रह्मभाषितम् ॥ 1॥ गृहे मूषकमार्जारा मेषांशे ह्वात्मकारके । सदा भयप्रदा विप्र पापयुक्ते विशेषतः ॥ 2॥ वृषांशकगते स्वस्मिन् सुखदाश्च चतुष्पदाः । मिथुनांशगते तस्मिन् कण्ड्वादिव्याधिसम्भवः ॥ 3॥ कर्कांशे च जलाद्भीतिः सिम्हांशे श्वपदाद्भयम् । कण्डूः स्थौल्यञ्च कन्यांशे तथा वह्निकणाद्भयम् ॥ 4॥ तुलांशे च वणिग् जातो वस्रादिनिर्मितौ पटुः । अल्यंशे सर्पतो भीतिः पीडा मातुः पयोधरे ॥ 5॥ धनुरंशे क्रमादुच्चात् पतनं वाहनादपि । मरकांशे जलोद्भूतैर्जन्तुभिः खेचरस्तथा ॥ 6॥ शंखमुक्ताप्रवालाद्यैर्लाभो भवति निश्चितः । कुम्भांशे च तडागादिकारको जायते जनः ॥ 7॥ मीनांशे कारके जातो मुक्तिभाग् द्विजसत्तम । नाऽशुभं शुभसंदृष्टे न शुभं पापवीक्षिते ॥ 8॥ कारकांशे शुभे विप्र लग्नांशे च शुभग्रहे । शुभसंवीक्षिते जातो राजा भवति निश्चितः ॥ 9॥ स्वांशाच्छुभग्रहाः केन्द्रे कोणे वा पापवर्जिताः । धनविद्यायुतो जातो मिश्रैर्मिश्रफलं वदेद् ॥ 10॥ उपग्रहे च विप्रेन्द्र स्वोच्चस्वर्क्षंसुभर्क्षगे । पापदृग्रहिते चाऽन्त्ये कैवल्यंतस्य निर्दिशेत् ॥ 11॥ चन्द्राऽरभृगुवर्गस्थ कारके पारदारिकः । विपर्यस्थेऽन्यथा ज्ञेयं फलं सर्वं विचक्षणैः ॥ 12॥ कारकांशे रवौ जातो राजकार्यपरो द्विज । पूर्णेन्द्रौ भोगवान् विद्वान् शुक्रदृष्टे विशेषतः ॥ 13॥ स्वांशे बलयुते भौमे जातः कन्तायुघी भवेत् । वह्निजीवी नरो वाऽपि रसवादी च जायते ॥ 14॥ बुधे बलयुते स्वांशे कलाशिल्पविचक्षनः । वाणिज्यकुशलश्चापि बुद्धिविद्यासमन्वितः ॥ 15॥ सुकर्मा ज्ञाननिष्ठश्च वेदवित् स्वांशगे गुरौ । शुक्रे शतेन्द्रियः कामी राजकीतो भवेन्नरः ॥ 16॥ शनौ स्वांशगते जातः स्वकुलोचितकर्मकृत् । राहौ चौरश्च धनुष्को जातो वा लोहयन्त्रकृत् ॥ 17॥ विषवैद्योऽथवा विप्र जायते नाऽत्र संशयः । व्ययहारी गजादीनां केतौ चौरश्च जायते ॥ 18॥ रविराहू यदा स्वांशे सर्पाद् भीतिः प्रजायते । शुभदृष्टौ भयं नैव पापदृष्टौ मृतिभवेत् ॥ 19॥ शुभषड्वर्गसंयुक्तौ विषवैद्यो भवेन् तदा । भौमेक्षिते कारकांशे भानुस्वर्भानुसंयुते ॥ 20॥ अन्यग्र्हा न पश्यन्ति स्ववेश्मपरदाहकः । तस्मिन् बुधेक्षि ते चापि वह्निदो नैव जायते ॥ 21॥ पापर्क्षे गुरुणा दृष्टे समीपगृहदाहकः । शुक्रदृष्टे तु विप्रेन्द्र गृहदाहो न जायते ॥ 22॥ गुलिकेन युते स्वांशे पूर्णचन्द्रेण वीक्षिते । चौरैर्हृतधनो जातः स्वयं चौरोऽथवा भवेत् ॥ 23॥ गृहादृष्टे सगुलिके विपदो वा विषैर्हतः । बुधदृष्टे बृहद्वीजो जायते नाऽत्र संशयः ॥ 24॥ सकेतौ कारकांशे च पापदृष्टे द्विजोत्तम । जातस्य कर्णरोगो वा कर्णच्छेदः प्रजायते ॥ 25॥ भृगुपुत्रेक्षिते तस्मिन् दीक्षितो जायते जनः । बुधार्किदृष्टे निर्वीर्यो जायते मानवो ध्रुवम् ॥ 26॥ बुधशुक्रेक्षिते तस्मिन् दासीपुत्रः प्रजायते । पुनर्भवासुतो वाऽपि जायते नाऽत्र संशयः ॥ 27॥ तपस्वी सनिना दृष्टे जातः प्रेष्योऽथवा भवेत् । शनिमात्रेक्षिते तस्मिन् जातः संन्यासिवेषवान् ॥ 28॥ रविसुक्रेक्षिते तस्मिन् राजप्रेष्यो जनो भवेत् । इतिसंक्षेपतः प्रोक्तं कारकांशफलं द्विज ॥ 29॥ स्वांशाद्धने च शुक्रारवर्गे स्यात् पारदारिकः । तयोर्दृग्योगतो ज्ञेयमिदमामरणं फलम् ॥ 30॥ केतौ तत्प्रतिबन्धः स्यात् गुरौ तु स्रैण एव सः । राहौ चाऽर्थनिवृत्तिः स्यात् कारकांशाद् द्वितीयगे ॥ 31॥ स्वांशात् तृतीयगे पापे जातः शूरः प्रतापवान् । तस्मिन् शुभग्रहे जातः कातरो नात्र संशयः ॥ 32॥ स्वांशाच्चतुर्थभावे तु चन्द्रशुक्रयुतेक्षिते । तत्र वा स्वोच्चगे खेटे जातः प्रासादवान् भवेत् ॥ 33॥ शनिराहुयुते तस्मैन् जातस्य च शिलागृहम् । ऐष्टिकं कुजकेतुभ्यां गुरुणा दारवं गृहम् ॥ 34॥ तार्ण तु रविणा प्रोक्तं जातस्य भवनं द्विज । चन्द्रे त्वनावृते देशे पत्नीयूगः प्रजायते ॥ 35॥ पञ्चमे कुजराहुभ्यां क्षयरोगस्य संभवः । रात्रिनाथेन दृष्टाभ्यां निश्चयेन प्रजायते ॥ 36॥ कुजदृष्टौ तु जातस्य पिटकादिगदो भवेत् । केतुदृष्टौ तु ग्रहणी जलरोगोऽथवा द्विज ॥ 37॥ सराहुगुलिके तत्र भयं क्षुदविषोद्भवम् । बुधे परमहंसश्च लगुडी वा प्रजायते ॥ 38॥ रवौ खेड्गधरो जातः कुजे कुन्तायुधी भवेत् । शनौ धनुर्धरो ज्ञेयो राहौ च लोहयन्त्रवान् ॥ 39॥ केतौ च घटिकायन्त्री मानवो जायते द्विज । भार्गवे तु कविर्वाग्मी काव्यज्ञो जायते जनः ॥ 40॥ स्वांशे तत्पञ्चमे वाऽपि चन्द्रेज्याभ्यां च ग्रन्थकृत् । शुक्रेण किञ्चिदूनोऽसौ ततोऽप्यल्पो बुधेन च ॥ 41॥ गुरुणा केवलेनैव सर्वविद् ग्रन्थकृत् तथा । वेदवेदान्तविच्चापि न वाग्मी शाब्दकोऽपि सन् ॥ 42॥ नैयायिकः कुजेनासौ ज्ञेन मीमांसकस्तथा । सभाजडस्तु शनिना गीतज्ञो रविणा स्मृतः ॥ 43॥ चन्द्रेण सांख्ययोगज्ञः साहित्यज्ञश्च गायकः । केतुना गणितज्ञोऽसौ राहणाऽपि तथैव च ॥ 44॥ सप्रदायस्य सिध्हिः स्यात् गुरुसम्बन्धतो द्विज । स्वांशाद् द्वितीयतः केचित् फलमेवं वदन्ति हि ॥ 45॥ स्वांशात् षष्ठगते पापे कर्षको जायते जनः । शुभग्रहेऽलसश्चेति तृतीयेऽपि फलं स्मृतम् ॥ 46॥ द्यूने चन्द्रगुरु यस्य भार्या तस्यातिसुन्दरी । तत्र कामवती शुक्रे बुधे चैव कलावती ॥ 47॥ रवौ च स्वकुले गुप्ता शनौ चापि वयोऽधिका । तपस्विनी रुजाढ्य वा राहौ च विधवा स्मृता ॥ 48॥ शुभस्वामियुते रन्ध्रे स्वांशाद् दीर्घायुरुच्यते । पापेक्षितयुतेऽल्पायुर्मध्यायुर्मिश्रदृग्युते ॥ 49॥ कारकांशाच्च नवमे शुभग्रहयुतेक्षित । सत्यवादी गुरौ भक्तः स्वधर्मनिरतो नरः ॥ 50॥ स्वांशाच्च नवमे भावे पापग्रहयुतेक्षिते । स्वधर्मनिरतो बाल्ये मिथ्यावादी च वार्धके ॥ 51॥ नवमे कारकांशाच्च शनिराहुयुतेक्षिते । गुरुद्रोही भवेद् बालः शास्त्रेषु विमुखो नरः ॥ 52॥ कारकांशाच्च नवमे गुरुभानुयुतेक्षिते । तदाऽपि गुरुद्रोही स्यात् गुरुवाक्यं न मन्यते ॥ 53॥ कारकांशाच्च नवमे शुक्रभौमयुतेक्षिते । षड्वर्गादिकयोगे तु मरणं पारदारिकम् ॥ 54॥ कारकांशाच्च नवमे ज्ञेन्दुयुक्तेक्षिते द्विज । परस्त्री सङ्गमाद् बालो बन्धको भवति ध्रुवम् ॥ 55॥ नवमे केवलेनैवे गुरुणा च युतेक्षिते । स्त्रीलोतुपो भवेज्जातो विषयी चैव जायते ॥ 56॥ कारकांशाच्च दशमे शुभल्हेटयुतेक्षिते । स्थिरवित्तो भवेद् बालो गम्भीरो बलबुद्धिमान् ॥ 57॥ दशमे कारकांशाच्च पापखेटयुतेक्षिते । व्यापारे जायते हानिः पितृसौख्येन वर्जितः ॥ 58॥ दशमे कारकांशाच्च बुधशुक्रयुतेक्षिते । व्यापारे बहुलाभश्च महत्कर्मकओर् नरः ॥ 59॥ कारकांशाच्च दशमे रविचन्द्रयुतेक्षिते । गुरुदृष्टयुते विप्र जातको राज्यभाग् भवेत् ॥ 60॥ स्वांशादेकादशे स्थाने शुभखेटयुतेक्षिते । भ्रातृसौख्ययुतो बालः सर्वकार्येषु लाभकृत् ॥ 61॥ एकादशे सपापे तु कुमार्गाल्लाबकृन्नरः । विख्यातो विक्रमी चैव जायते नाऽत्र संशयः ॥ 62॥ कारकांशाद् व्ययस्थाने सद्ग्रहे सद्व्ययो भवेत् । असद्व्ययोऽशुभे ज्ञयो ग्रहाभावे च सत्फलम् ॥ 63॥ कारकांशाद् व्ययस्थाने स्वभोच्चस्थे शुभग्रहे । सद्गतिर्जायते तस्य शुभलोकमवाप्नुयात् ॥ 64॥ कारकांशाद् व्यये केतौ शुभखेटयुतेक्षिते । तदा तु जायते मुक्तिः सायुज्यपदमाप्नुयात् ॥ 65॥ मेषे धनुषि वा केतौ कारकांशात् व्यये स्थिते । शुभखेटेन सन्दृष्टे सायुजपदमाप्नुयात् ॥ 66॥ व्यये च केवले केतौ पापयुक्तेक्षितेपि वा । न तदा जायते मुक्तिः शुभलोकं न पश्यति ॥ 67॥ रविणा संयुते केतौ कारकांशाद् व्ययस्थिते । शिवभक्तिर्भवेस्यत्त निर्विशंकं द्विजोत्तम ॥ 68॥ चन्द्रेण संयुते केतौ कारकांशाद् व्ययस्थिते । गौर्यां भक्तिर्भवेत्तस्य शाक्तिको जायते नरः ॥ 69॥ शुक्रेण संयुते केतौ कारकांशाद् व्ययस्थिते । लक्ष्म्यां सञ्जायते भक्तिर्जातको सौ समृद्धिमान् ॥ 70॥ कुजेन संयुते केतौ स्कन्दभक्तौ भवेन्नरः । वैष्णवो बुधसौरिभ्यां गुरुणा शिवभक्तिमान् ॥ 71॥ राहुणा तामसीं दुर्गां सेवते क्षुद्रदेवताम् । भक्तिः स्कन्देऽथ हेरभ्भे शिखिना केवलेन वा ॥ 72॥ कारकांशाद् व्यये सौरिः पापराशौ यदा भवेत् । तदाऽपि क्षुद्रदेवस्य भक्तिस्तस्य न संशयः ॥ 73॥ पापर्क्षेऽपि शनौ सुक्रे तदाऽपि क्षुद्रसेवकः । अमात्यकारकात् षष्ठेप्तेवमेव फलं वदेत् ॥ 74॥ कारकांशात् त्रिकोणस्थे पापखेतद्वये द्विज । मानवो मन्त्रतन्त्रज्ञो जायते नाऽत्र संशयः ॥ 75॥ पापेन वीक्षिते तत्र जातो निग्राहको भवेत् । शुभैर्निरीक्षिते तस्मिन् नरोऽनुग्राहको भवेत् ॥ 76॥ शुक्रदृष्टे विधौ स्वांशे रसवादी भवेन्नरः । बुधदृष्टे च सद्वैद्यः सर्वरोगहरो भवेत् ॥ 77॥ शुक्रदृष्टे सुखे चन्द्रे पाण्डुश्वित्री भवेन्नरः । भौमदृष्टे महारोगी रक्तपित्तार्दितो भवेत् ॥ 78॥ केतुदृष्टे सुखे चंद्रे नीलकुष्ठी प्रजायते । चतुर्थे पञ्चमेवाऽहि स्थितौ राहुकुजौ यदि ॥ 79॥ क्षयरोगो भवेत् तस्य चन्द्रदृष्टौ तु निश्चितः । स्वांशात् सुखे सुते वाऽपि केवलः संस्थितः कुजः ॥ 80॥ पिट्कादिर्भवेत् तस्य तदा रोगो न संशयः । ग्रहणी जलरोगो वा तत्र केतौ स्थिते सति ॥ 81॥ ख्वर्भानुगुलिकौ तत्र विषवैद्यो विषार्दितः । स्वांशकात् पञ्चमे भावे केवले संस्थिते शनौ ॥ 82॥ धनुर्विद्याविदा जाता भवन्त्यत्र न संशयः । केतौ च केवले तत्र घटिकायन्त्रकारकः ॥ 83॥ बुधे परमहंसो वा दण्डी भवति मानवः । लोहयन्त्री तथा राहौ रवौ खेड्गधरो भवेत् ॥ 84॥ केवले च कुजे तत्र जातः कुन्तास्त्रधारकः । स्वांशे वा pan.achame स्वांशाच्चन्द्रेज्यौ संस्थितौ तदा ॥ 85॥ ग्रन्थकर्ता भवेज्जातः सर्वविद्याविशारदः । तत्र दैत्यगुरौ किञ्चिदूनग्रन्थकरो भवेत् ॥ 86॥ बुधे तत्र ततोऽप्यूनग्रन्थकर्त्ता प्रजायते । तत्र शुक्रे कविर्वाग्मी काव्यज्ञश्च प्रजायते ॥ 87॥ सर्वविद्ग्रान्थिको जीवे न वाग्मी च सभादिषु । शब्दज्ञश्च विशेषेण वेदवेदान्तवित् तथा ॥ 88॥ सभाजडो भवेद् बाल उक्तस्थानगते शनौ । मीमांसको भवेन्नूनमुक्तस्थानगते बुधे ॥ 89॥ स्वांशे वा पञ्चमे भौमे जातो नैयायिको भवेत् । चन्द्रे च सांख्ययोगज्ञः साहित्यज्ञश्च गायकः ॥ 90॥ रवौ वेदान्तविच्चैव गीतज्ञश्च प्रजायते । केतौ च गणितज्ञः स्याज्ज्योतिःशास्त्रविशारदः ॥ 91॥ सम्प्रदायस्य संसिद्धिर्गुरुसम्बन्धतो भवेत् । द्वितीये च तृतीये च स्वांशादेवं विचारयेत् ॥ 92॥ भावे सूक्ष्मफलं ज्ञात्वा जातकस्य फलं वदेत् । केतौ स्वांशाद्द्वितीये वा तृतीये स्तब्धवाग् भवेत् ॥ 93॥ पापदृष्टे विशेषेण मानवो वक्तुमक्षमः । स्वांशाल्लग्नात् पदाद्वाऽपि द्वितीयाष्टमभावयोः ॥ 94॥ केमद्रुमः पापसाम्ये चन्द्रदृष्टौ विशेषतः । अत्राऽध्याये च ये योगाः सफलाः कथिता मया ॥ 95॥ योगकर्तृदशायान्ते ज्ञेयाः सर्वे फलप्रदाः । एवं दशाप्रदाद्राशैर्द्वितीयाष्टमयोर्द्विज ॥ 96॥ ग्रहसाम्ये च विज्ञेयो योगः केमद्रुमोऽशुभः । दशाप्रारम्भसमये सलग्नान् साधयेद् ग्रहान् ॥ 97॥ ज्ञेयस्तत्रापि योगोऽयं पापसाम्येऽर्थरन्ध्रयोः । एवं तन्वादिभावानां सूर्यादीनां नभसदाम् ॥ 98॥ तत्तत्स्थित्यनुसारेण फलं वाच्यं विपश्चिता । इति संक्षेपतः प्रोक्तं कारकांशफलं मया ॥ 99॥ \medskip\hrule\medskip अथ योगकारकाध्यायः ॥ 34॥ \smallskip कारकांशवशादेवं फलं प्रोक्तं मया द्विज । अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु ॥ 1॥ केन्द्राधिपतयः सौम्या ना दिशन्ति शुभं फलम् । क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त्रिकोणपाः ॥ 2॥ लग्नं केन्द्रत्रिकोणत्वाद् विशेषेण शुभप्रदम् । पञ्चमं नवमं चैव विशेषधनमुच्यते ॥ 3॥ सप्तमं दशमं चैव विशेषसुखमुच्यते । त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः ॥ 4॥ व्ययद्वितीयरन्ध्रेशाः साहचर्यात् फलप्रदाः । स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम् ॥ 5॥ तत्र भाग्यव्ययेशत्वाद्रन्ध्रेशो न शुभप्रदः । त्रिमदायाधिपत्वेऽथो कोणपत्वे तु सत्फलः ॥ 6॥ उक्तेष्वेषु बली योगो निर्बलस्य प्रबाधकः । न रन्ध्रेशत्वदोषोऽत्र सूर्याचन्द्रमसोर्भवेत् ॥ 7॥ गुरुशुक्रौ शुभौ प्रोक्तौ चन्द्रो मध्यम उच्यते । उदासीनो बुधः ख्यातः पापा रव्यार्किभूमिजाः ॥ 8॥ पूर्णेन्दुज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम् । क्षीणेन्द्वर्कार्किभूपुत्राः प्रबलाश्च यथोत्तरम् ॥ 9॥ केन्द्राधिपत्यदोषोयः शुभानां कथितो हि सः । चन्द्रज्ञगुरुशुक्राणां प्रबलाश्चोत्तरोत्तरम् ॥ 10॥ केन्द्रकोणपती स्यातां परस्परगृहोपगौ । एकभे द्वौ स्थितौ वापि ह्येकभेऽन्यतरः स्थितः ॥ 11॥ पूर्णदृष्ट्येक्षितौ वापि मिथो योगकारौ तदा । योगेऽस्मिन् जायते भूपो विख्यातो वा जनो भवेत् ॥ 12॥ कोणेशत्वे यदैकस्य केन्द्रेशत्वं च जायते । केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योगकारकः ॥ 13॥ केन्द्रेशत्वेन पापानां या प्रोक्ता शुभकारिता । सा त्रिकोणाधिपत्येऽपि न केन्द्रेशत्वमात्रतः ॥ 14॥ केन्द्रकोणाधिपावेव पापस्थानाधिपौ यदा । तयोः सम्बन्धमात्रेण न योगं लभते नरः ॥ 15॥ यद्भावेशयुतौ वापि यद्यद्भावसमागतौ । तत्तत्फलानि प्रबलौ प्रदिशेतां तमोप्रहौ ॥ 16॥ यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ । नाथेनात्यतरेणाढ्यौ दृष्टौ वा योगकारकौ ॥ 17॥ कस्मिल्लग्ने प्रजातस्य के ग्रहा योगकारकाः । के चाऽशुभप्रदाः खेटाः कृपया वदे मे मुने ॥ 18॥ यथा पृष्टं त्वया विप्र तथोदाहरणं ब्रुवे । रन्ध्रेशत्वेऽपि भूपुत्रो भवेच्छूभसहायवान् ॥ 19॥ मन्दसौम्यसिताः पापाः शुभौ गुरुदिवाकरौ । न शुभं योगमत्रेण प्रभवेच्छनिजीवयोः ॥ 20॥ पारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम् । शुक्रः साक्षान्निहन्ता स्यान्मारकत्वेन लक्षितः ॥ 21॥ मन्दादयोऽपि हन्तारो भवेयुः पापिनो ग्रहाः । मेषलग्नोद्भवस्यैवं फलं ज्ञेयं द्विजोत्तम ॥ 22॥ जीवशुक्रेन्दवः पापाः शुभौ शनिदिवाकरौ । राजयोगकरः सौरिर्बुधस्त्वल्पशुभप्रदः ॥ 23॥ जीवादयो कुजश्चापि सन्ति मारकलक्षणाः । वृषलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ 24॥ भौमजीवारुणाः पापाः एक एव कविः सुभः । शनैश्चरणे जीवस्य योगो मेषभवो यथा ॥ 25॥ शशी मुखनिहन्ताऽसौ साहचर्याच्च पाकदः । द्वन्द्वलग्नोद्भवस्यैवं फलान्यूह्यानि पंडितैः ॥ 26॥ भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः शुभाः । पूर्णयोगकरः साक्षान्मंगलो मंगलप्रदः ॥ 27॥ निहन्ताऽर्कसुतोऽर्कस्तु साहचर्यात् फलप्रदः । कर्कलग्नोद्भवस्यैवं फलं प्रोक्तं मनीषिभिः ॥ 28॥ सौम्यशुक्रार्कजाः पापाः कुजेज्यार्काः शुभावहाः । प्रभवेद्योगमात्रेण न शुभं गुरुशुक्रयोः ॥ 29॥ मारकस्तु शनिश्चन्द्रः साहचर्यात् फलप्रदः । सिंहलग्ने प्रजातस्य फलं ज्ञेयं विपश्चिता ॥ 30॥ कुजजीवेन्दवः पापाः बुधशुक्रौ शुभावहौ । भार्गवेन्दुसुतावेव भवेतां योगकारकौ ॥ 31॥ मारकोऽपि कविः सूर्यः साहचर्यफलप्रदः । कन्यालग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ 32॥ जीवार्कभूसुताः पापाः शनैश्चरबुधौ शुभौ । भवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ ॥ 33॥ कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः । शुक्रः समः फलान्येवं विज्ञेयानि तुलोद्भवे ॥ 34॥ सितज्ञशनयः पापाः शुभौ गुरुनिशाकरौ । सूर्याचन्द्रमसावेव भवेतां योगकारकौ ॥ 35॥ कुजः समः सिताद्याश्च पापा मारकलक्षणाः । एवं फलं च विज्ञेयं वृश्चिकोदयजन्मनः ॥ 36॥ एक एव कविः पापः शुभौ भौमदिवाकरौ । योगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः ॥ 37॥ गुरुः समफलः ख्यातः शुक्रो मारकलक्षणः । धनुर्लग्नोद्भवस्यैवं फलं ज्ञेयं विपश्चिता ॥ 38॥ कुजजीवेन्दवः पापाः शुभौ भार्गवचन्द्रजौ । मन्दः स्वयं न हन्ता स्याद् हन्ति पापाः कुजादयः ॥ 39॥ सूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत् । मृगलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ 40॥ जीवचन्द्रकुजाः पापाः शुक्रसूर्यात्मजौ शुभौ । राजयोगकरो ज्ञेजः कविरेव बृहस्पतिः ॥ 41॥ सूर्यो भौमश्च हन्तारो बुधो मध्यफलः स्मृतः । कुम्भलग्नोद् भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ 42॥ मन्दशुक्रांशुमत्सौम्याः पापा भौमविधू शुभौ । महीसुतगुरू योगकारकौ च महीसुतः ॥ 43॥ मारकोऽपि न हन्ताऽसौ मन्दज्ञौ मारकौ स्मृतौ । मीनलग्नोद् भवस्यैवं फलानि परिचिन्तयेत् ॥ 44॥ एवं भावाधिपत्येन जन्मलग्नवशादिह । शुभत्वमशुभत्व च ग्रहाणां प्रतिपादितम् ॥ 45॥ अत्यानपि पुनर्योगान् नाभसादीन् विचिन्त्य वै । देहिना च फलं वाच्यं प्रवक्ष्यामि च तानहम् ॥ 46॥ \medskip\hrule\medskip अथ नाभसयोगाध्यायः ॥ 35॥ \smallskip अधुना नाभसा योगाः कथ्यन्ते द्विजसत्तम । द्वात्रिंशात् तत्प्रभेदास्तु शतघ्नाष्टादशोन्मिताः ॥ 1॥ आश्रयाख्यास्त्रयो योगाः दलसंज्ञं द्वयं ततः । आकृतिर्विशतिः संख्याः सप्त योगाः प्रकीर्तिताः ॥ 2॥ रज्जुश्च मुसलश्चैव नलश्चेत्याश्रयास्त्रयः । मालाख्यः सर्पसंज्ञश्च दलयोगौ प्रकीर्तितौ ॥ 3॥ गदाख्यः शकटाख्यश्च स्रृङ्गाटकविहंगसौ । हलवज्रयवाश्चैव कमलं वापियूपकौ ॥ 4॥ शरशक्तिदण्डनौकाकूटच्छत्रध्नूंषि च । अर्धचन्द्रस्तु चक्रं च समुद्रश्चेति विंशतिः ॥ 5॥ संख्याख्यावल्लकीदामपाशकेदारशूलकाः । युगो गोलश्च सप्तैते युक्ता दन्तमिता द्विज ॥ 6॥ सर्वैश्चरे स्थितै रज्जुः स्थिरस्थैर्मुसलः स्मृतः । नलाख्यो द्विस्वभावस्थैराश्रयाख्या इमे स्मृताः ॥ 7॥ केन्द्रत्रयगतैः सौम्यैः पापैर्वा दलसंज्ञकौ । क्रमान्मालाभुजंगाख्यौ शुभाशुभफलप्रदौ ॥ 8॥ आसन्नकेन्द्रद्वयगैः सर्वैर्योगो गदाह्वयः । शकटं लग्नजायास्थैः खाम्बुगैर्विहगः स्मृतः ॥ 9॥ योगः स्रृङ्गाटकं नाम लग्नात्मजतपःस्थितैः । अन्यस्थानात् त्रिकोणस्थैः सर्वैर्योगो हलाभिघः ॥ 10॥ लग्नजायास्थितैः सौम्यैः पापाख्यैः खाऽम्बुसंस्थितैः । योगो वज्राभिधः प्रोक्तः वीपरीतस्थितैर्यवः ॥ 11॥ सर्वकेन्द्रगतैः सर्वैर्मिश्रैः कमलसंज्ञकः । केन्द्रादन्यत्रगैः सर्वैर्योगो वापीसमाह्वयः ॥ 12॥ यूपो लग्नाच्चतुर्भस्थैः शरस्तुर्याच्चतुर्भगैः । शक्तिर्मदाच्चतुर्भस्थैर्दण्डो मध्याच्चतुर्भगैः ॥ 13॥ लग्नात् सप्तमगैनौ का कूटस्तुर्याच्च सप्तमैः । छत्राख्यः सप्तमादेवं चापं मध्याद् भसप्तगैः ॥ 14॥ लग्नादेकान्तरस्थैश्च षड्भगैश्चक्रमुच्यते । धनादेकान्तरस्थैस्तु समुद्रः षडगृहाश्रितै ॥ 15॥ एकराशिस्थितैर्गोलो युगाख्यो द्विभसंस्थितैः । शूलस्तु त्रिभगैः प्रोक्तः केदारस्तु चतुर्भगैः ॥ 16॥ पञ्चराशिस्थतैः पाशा दामाख्यः षड्गृहाश्रितैः । वीन्>A सप्तभगैः सर्वैर्विहायान्यानुदीरितान् ॥ 17॥ अटनप्रियाः सुरूपाः परदेशस्वास्थ्यभागिनो मनुजाः । क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥ 18॥ मानज्ञानधनाद्यैर्युक्ता भूपप्रियाः ख्याताः । बहुपुत्राः स्थिरचित्ता मुसलसमुत्था भवन्ति नराः ॥ 19॥ न्यूनातिरिक्तदेहा धनसञ्चयभागिनोऽतिनिपुणाश्च । बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते ॥ 20॥ नित्यं सुखप्रधाना वाहनवस्त्रान्नभोगसम्पन्ना । कान्ता सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥ 21॥ वुषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्च । परभक्षपाननिरताः सर्पप्रभवा भवन्ति नराः ॥ 22॥ सततोद्युक्तार्थवशा यज्वानः शास्त्रगेयकुशलाश्च । धनकनकरत्नसम्पत्संयुक्ता मानवा गदायां तु ॥ 23॥ रोगार्ताः कुनखा मूर्खाः शकटानुजीविनो निःस्वा । मित्रस्वजनविहीनाः शकटे जाता भवन्ति नराः ॥ 24॥ भ्रमणरुचयोविकृष्टा दूताः सुरतानुजीवनो धृष्टाः । कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥ 25॥ प्रियकलहाः समरसहाः सुखिनो नृपतेः शुभकलत्राः । आढ्या युवतिद्वेष्याः स्रृङ्गाटकसम्भवा मनुजाः ॥ 26॥ बह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगा । बन्धुसुहृदिभः त्यक्ताः प्रेष्याः हलसंज्ञके सदा पुरुषाः ॥ 27॥ आद्यन्तवयःसुखिनः शूराः सुभगा निरीहाश्चः । भाग्यविहीना वज्रे जाताः खला विरुद्धाश्च ॥ 28॥ व्रतनियममङ्गलपरा वयसो मध्ये सुखार्थपुत्रयुता । दातारः स्थिरचित्ता यवयोगभवाः सदा पुरुषाः ॥ 29॥ vibhavaguNAdg.yAH पुरुषाः स्थिरायुषो विपुलकीर्तय शुद्धाः । शुभशतकाः पृथ्वीशाः कमलभवाः मानवा नित्यम् ॥ 30॥ निधिकरणे निपुणधियः स्थिरार्थसुखसंयुता सुतयुताश्च । नयनसुखसम्प्रहृष्टा वापीयोगेन राजानः ॥ 31॥ आत्मविदिज्यानिरतः स्त्रिया युतः सत्त्वसम्पन्नः । व्रतनियमरतमनुस्यो यूपे जातो विशिष्टश्च ॥ 32॥ इषुकारा बन्धनपाः मृगयाधनसेविताश्च मंसादा । हिंस्राः कुशिल्पकाराः शरयोगे मानवाः प्रसूयन्ते ॥ 33॥ धनरहितविफलदुःखितनीचलसाश्चिरायुषः पुरुषाः । संग्रामबुद्धिनिपुणाः शक्त्यां जाताः स्थिराः शुभगाः ॥ 34॥ हतपुत्रदारनिःस्वाः सर्वत्र च निर्धृंणाः स्वजनबाह्याः । दुःखितनीचप्रेष्या दण्डप्र्भवा भवन्ति नराः ॥ 35॥ सलिलोपजीविविभवाः बह्वाशाः ख्यातकीर्तयो दुष्टाः । कृपणा मलिना लुब्धा नौसञ्जाताः खलाः पुरुषाः ॥ 36॥ अनृतकथनबन्धनपा निष्किञ्चनाः शठाः क्रूराः । कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥ 37॥ स्वजनाश्रयो दयावान्नानानृपवल्लभः प्रकृष्टमतिः । प्रथमेऽन्त्ये वयसि नराः सुखवान् दीर्घायुरातपत्री स्यात् ॥ 38॥ आनृतिकगुप्तपालाश्चोराः कितवाश्च कानने निरताः । कार्मुकयोगे जाता भाग्यविहीनाः शुभा वयोमध्ये ॥ 39॥ सेनापतयः सर्वी कान्तशरीरा नृपप्रिया बलिनः । मणिकनकभूषणयुता भवन्ति योगेऽर्धचन्द्राख्ये ॥ 40॥ प्रणताऽऽशेषनराधिपकिरीटरत्नप्रभास्फुरितपादः । भवति नरेन्द्रो मनुजश्चक्रे यो जायते योगे ॥ 41॥ बहुरत्नधनसमृद्धा भोगयुता धनजनप्रियाः ससुता । उदधिसमुत्थाः पुरुषाः स्थिरविभवाः साधुशीलाश्च ॥ 42॥ प्रियगीतनृत्यवाद्या निपुणाः सुखिनश्च धनवन्तः । नेतारो बहुभृत्या वीणायां कीर्तिताः पुरुषाः ॥ 43॥ दाम्नि सुजनोपकारी नयधनयुक्तो महेश्वरः ख्यातः । बहुसुतरत्नसमृद्धो धीरो जायेत विद्वांश्च ॥ 44॥ पाशे बन्धनभाजः कार्ये दक्षाः प्रपञ्चकाराश्च । बहुभाषिणो विशीला बहुभृत्याः सम्प्रतानाश्च ॥ 45॥ सुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिनः । केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ॥ 46॥ तीक्ष्णालसधनहीना हिंस्राः सुबहिष्कृता महाशूराः । संग्रामे लब्धयशा शूले योगे भवन्ति नराः ॥ 47॥ पाखण्डवादिनो वा धनरहिता वा बहिष्कृता लोके । सुतमातृधर्मरहिता युगयोगे ये नरा जाताः ॥ 48॥ बलसंयुक्ता विधना वद्याविज्ञानवर्जिता मलिना । नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥ 49॥ सर्वास्वपि दशस्वेते भवेयुः फलदायिनः । प्राणिनामिति विज्ञेयाः प्रवदन्ति तवाग्रजाः ॥ 50॥ \medskip\hrule\medskip अथ विविधयोगाध्यायः ॥ 36॥ \smallskip लग्ने शुभयुते योगः शुभः पापयुतेऽशुभः । व्ययस्वगैः शुभैः पापैः क्रमाद्योगौ शुभाऽशुभौ ॥ 1॥ शुभयोगोद्भवो वाग्मी रूपशीलगुणवन्वितः । पापयोगोद्भवः कामी पापकर्मा परार्थयुक् ॥ 2॥ केन्द्रे देवगुरौ लग्नाच्चन्द्राद्वा शुभदृग्युते । नीचास्तारिगृहैर्हीने योगोऽयं गजकेसरी ॥ 3॥ गजकेसरीसञ्जातस्तेजस्वी धनवान् भवेत् । मेधावी गुणसम्पन्नो राजप्रियकरो नरः ॥ 4॥ दशमेऽङ्गात्तथा चन्द्रात् केवलैश्च शुभैर्युते । स योगोऽमलकीत्र्त्याख्यः कीर्तिराचन्द्रतारकी ॥ 5॥ राजपूज्ये महाभोगी दाता बन्धुजनप्रियः । परोपकारी धर्मात्मा गुणढ्योऽमलकीर्तिजः ॥ 6॥ सप्तमे चाऽष्टमे शुद्धे शुभग्रहयुतेऽथवा । केन्द्रेषु शुभयुक्तेषु योगः पर्वतसंज्ञकः ॥ 7॥ भाग्यवान् पर्वतोत्पन्नः वाग्मी दाता च शास्त्रवित् । हास्यप्रियो यशस्वी च तेजस्वी पुरनायकः ॥ 8॥ सुखेशेज्यौ मिथः केन्द्रगतौ बलिनि लग्नपे । काहलो वा स्वभोच्चस्थे सुखेशे कर्मपान्विते ॥ 9॥ ओजस्वी साहसी धूर्तश्चतुरङ्गबलान्वितः । यत्किञ्चिद् ग्रामनाथश्च काहले जायते नरः ॥ 10॥ लग्नेशे तुङ्गगे केन्द्रे गुरुदृष्टे तु चामरः । शुभद्वये विलग्ने वा नवमे दशमे मदे ॥ 11॥ राजा वा राजपुज्यो वा चिरजीवी च पण्डितः । वाग्मी सर्वकलाविद् वा चामरे जायते जनः ॥ 12॥ सवले लग्नपे पुत्रषष्ठपौ केन्द्रगौ मिथः । शंखो वा लग्नकर्मेशौ चरे बलिनि भाग्यपे ॥ 13॥ धनस्त्रीपुत्रसंयुक्तो दयालुः पुण्यवान् सुधीः । पुण्यकर्मा चिरञ्जीवी शंखयोगोद्भवो नरः ॥ 14॥ सबले भाग्यपे भेरी खगैः स्वान्त्योदयास्तगैः । सबले भाग्यपे वाऽसौ केन्द्रे शुक्रेज्यलग्नपैः ॥ 15॥ धनस्त्रीपुत्रसंयुक्तो भूपः कीर्तिगुणान्वितः । आचारवान् सुखी भोगी भेरीयोगे जनो भवेत् ॥ 16॥ सबले लग्नपे खेटाः केन्द्रे कोणे स्वभोच्चगाः । मृगङ्गयोगो जातोऽत्र भूपो वा तत्समः सुखी ॥ 17॥ कीमेशे कर्मगे तुङ्गे कर्मेशे भाग्यपान्विते । योगः श्रीनाथसंज्ञोऽत्र जातः शुक्रसमो नृपः ॥ 18॥ कर्मेशे सुतगे केन्द्रे बुधेऽर्के सबले स्वभे । चन्द्रात् कोणे गुरौ ज्ञे वा कुजे लाभे च शारदः ॥ 19॥ धनस्त्रीपुत्रसंयुक्तः सुखी विद्वान् नृपप्रियः । तपस्वी धर्मसंयुक्तः शारदे जायते जनः ॥ 20॥ धर्मलग्नगते सौम्ये पञ्चमे सदसद्युते । पापे च चतुरस्रस्थे योगोऽयं मत्स्यसंज्ञकः ॥ 21॥ कालज्ञः करुणामूर्तिर्गुणधीबलरूपवान् । यशोविद्यातपस्वी च मत्स्ययोगे हि जायते ॥ 22॥ पुत्रारिमदगाः सौम्याः स्वभोच्चसुहृदंशगाः । त्रिलाभोदयगाः पापाः कूर्मयोगः स्वभोच्चगाः ॥ 23॥ कूर्मयोगे जनो भूपो धीरो धर्मगुणान्वितः । कीर्तिमानुपकारी च सुखी मानवनायकः ॥ 24॥ भाग्येशे धनभावास्थे धनेशे भाग्यभावगे । लग्नेशे केन्द्रकोणस्थे खड्गयोगः स कथ्यते ॥ 25॥ खड्गयोगे समुत्पन्नो धनभाग्यसुखान्वितः । शास्त्रज्ञो बुद्धिवीर्याढ्यः कृतज्ञः कुशलो नरः ॥ 26॥ केन्द्रे मूलत्रिकोणस्ते भाग्येशे वा स्वभोच्चगे । लग्नाधिपे बलाढ्ये च लक्ष्मीयोगः प्रकीर्त्यते ॥ 27॥ सुरूपो गुणवान् भूपो बहुपुत्रधनान्वितः । यशस्वी धर्मसम्पन्नो लक्ष्मीयोगे जनो भवेत् ॥ 28॥ लग्ने स्थिरे भृगौ केन्द्रे चन्द्रकोणे शभान्विते । मानस्थानगते सौरे योगोऽयं कुसुमाभिधः ॥ 29॥ भूपो वा भूपतुल्यो वा दता भोगी सुखी जनः । कुलमुख्यो गुणी विद्वान् जायते कुसुमाह्वये ॥ 30॥ द्वितीये पञ्चमे जीवे बुधशुक्रयुतेक्षिते । क्षत्रे तयोर्वा सम्प्रप्ते योगः स च कलानिधिः ॥ 31॥ कलानिधिसमुत्पन्नो गुणवान् भूपवन्दितः । रोगहीनः सुखी जातो धनविद्यासमन्वितः ॥ 32॥ लग्नेशतद्गतर्क्षेशतद्गतर्क्षेशतदंशपाः । केन्द्रे कोणे स्वतुङ्गे वा योगः कल्पद्रुमो मतः ॥ 33॥ सर्वैश्वर्ययुतो भूपो धर्मात्मा बलसंयुतः । युद्धप्रियो दयालुश्च पारिजाते नरो भवेत् ॥ 34॥ स्वान्त्याष्टस्थैर्द्वितीयेशाद् हरियोगः शुभग्रहैः । कामेशाद् बन्धुधर्माष्टस्थितैः सौम्यैर्हराभिधः ॥ 35॥ लग्नेशाद् बन्धुकर्मायस्थितैर्ब्रह्माह्वयः स्मृतः । एषु जातः सुखी विद्वान् धनपुत्रादिसंयुतः ॥ 36॥ लग्नान्मदाष्टगैः सौम्यैः पापदृग्योगवर्जितैः । योगो लग्नाधियोगोऽस्मिन् महात्मा शास्त्रवित् सुखी ॥ 37॥ लग्नपे पारिजातस्थे सुखी वर्गोत्तमे ह्यरुक् । गोपुरे धनधान्याढ्या भूपः सिंहासने स्थिते ॥ 38॥ विद्वान् पारावते श्रीमान् देवलोके सवाहनः । ऐरावतस्थिते जातो विख्यातो भूपवन्दितः ॥ 39॥ \medskip\hrule\medskip अथ चन्द्रयोगाध्यायः ॥ 37॥ \smallskip सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात् । धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि ॥ 1॥ स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी । गुरुणा दृश्यते तत्र जातो धनसुखान्वितः ॥ 2॥ स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि । शुक्रेण दृश्यते तत्र जातो धनसुखान्वितः ॥ 3॥ एतद्विपर्ययस्थे च शुक्रेज्यानवलोकिते । जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा ॥ 4॥ चन्द्राद्रन्ध्रारिकामस्थै सौम्यैः स्याधियोगकः । तत्र राजा च मन्त्री च सेनाधीशश्च बलक्रमात् ॥ 5॥ चन्द्राद् वृद्धिगतैः सर्वैः शुभैर्जातो महाधनी । द्वाभ्यां मध्यधनो जात एकेनाऽल्पधनो भवेत् ॥ 6॥ चन्द्रात् स्वान्त्योभयस्थे हि ग्रहे सूर्यं बिना क्रमात् । सुनफाख्तोऽनफाख्यश्च योगो दुरधराह्वयः ॥ 7॥ राजा वा राजतुल्यो वा धीधनख्यातिमाञ्जनः । स्वभुजार्जितवित्तश्च सुनफायोगसम्भवः ॥ 8॥ भूपोऽगदशरीरश्च शीलवान् ख्यातकीर्तिमान् । सुरूपश्चाऽनफाजातो सुखैः सर्वैः समन्वितः ॥ 9॥ उत्पन्नसुखभुग् दाता धनवाहनसंयुतः । सद्भृत्यो जायते नूनं जनो दुरधराभवः ॥ 10॥ चन्द्रादाद्यधनाऽन्त्यस्थो विना भानुं न चेद्ग्रहः । कश्चित् स्याद्वा विना चन्द्रं लग्नात् केन्द्रगतोऽथ वा ॥ 11॥ योगः केमद्रुमो नाम तत्र जातोऽतिगर्हितः । बुद्धिविद्याविहीनश्च दरिद्रापत्तिसंयुतः ॥ 12॥ अन्ययोगफलं हन्ति चन्द्रयोगो विशेषतः । स्वफलं प्रददातीति बुधो यत्नाद् विचिन्तयेत् ॥ 13॥ \medskip\hrule\medskip अथ रवियोगाध्यायः ॥ 38॥ \smallskip सूर्यात् स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः । वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात् ॥ 1॥ समदृक् सत्यवाङ् मर्त्यो दीर्घकायोऽलसस्तथा । सुखभागल्पवित्तोऽपि वेशियोगसमुद्भवः ॥ 2॥ वोशौ च निपुणो दाता यशोविद्याबलावन्तिः । तथोभयचरे जातो भूपो वा तत्समः सुखी ॥ 3॥ शुभग्रहभवे योगे फलमेवं विचिन्तयेत् । पापग्रहसमुत्पन्ने योगे तु फलमन्यथा ॥ 4॥ \medskip\hrule\medskip अथ राजयोगाध्यायः ॥ 39॥ \smallskip अथाऽतः सम्प्रवक्ष्यामि राययोगान् द्विजोत्तम । येषां विज्ञानमात्रेण राजपूज्यो जनो भवेत् ॥ 1॥ ये योगाः शम्भुना प्रोक्ताः पुरा शैलसुताग्रतः । तेषां सारमहं वक्ष्ये तवाग्रे द्विजनन्दन ॥ 2॥ चिन्तयेत् कारकांशे वा जनुर्लग्नेऽथ वा द्विज । राजयोगकरौ द्वौ द्वौ स्फुटौ खेटौ प्रयत्नतः ॥ 3॥ आत्मकारकपुत्राभ्यां योगमेकं प्रकल्पयेत् । तनुपञ्चमनाथाभ्यां तथैव द्विजसत्तम ॥ 4॥ लग्नपुत्रेशयोरात्मपुत्रकारकयोर्द्वयोः । सम्बन्धात् पूर्णमर्धं वा पादं वीर्यानुसारतः ॥ 5॥ लग्नेशे पञ्चमे भावे पञ्चमेशे च लग्ने । पुत्रात्मकारकौ विप्र लग्ने च पञ्चमे स्थित ॥ 6॥ स्वोच्चे स्वंशे स्वभे वाऽपि शुभग्रहनिरीक्षितो । महाराजाख्ययोगोऽत्र जातः ख्यातः सुखान्वितः ॥ 7॥ भाग्येशः कारको लग्ने पञ्चमे सप्तमेऽपि वा । राजयोगप्रदातारौ शुभखेटयुतेक्षितौ ॥ 8॥ लग्नेशात् कारकाच्चापि धने तुर्ये च पञ्चमे । शुभखेटयुते भावे जातो राजा भवेद् ध्रुवम् ॥ 9॥ तृतीये षष्ठभे ताभ्यां पापग्रहयुतेक्षिते । जातो राजा भवेदेवं मिश्रे मिश्रफलं वदेत् ॥ 10॥ स्वांशे वा पञ्चमे शुक्रे जीवेन्दुयुतवीक्षिते । लग्ने लग्नपदे वाऽपि राजवर्गो भवेन्नरः ॥ 11॥ जन्माङ्गे कालहोराङ्गे कालङ्गे येन केनचित् । एकग्रहेण सन्दृष्टे त्रितये राजभाग् जनः ॥ 12॥ लग्नषड्वर्गके चैवमेकखेटयुतेक्षिते । राजयोगो भवत्येव निर्विशंक द्विजोत्तम ॥ 13॥ पूर्णदृष्टे पूर्नयोगमर्धदृष्टेऽर्धमेव च । पाददृष्टे पादयोगमिति ज्ञेयं क्रमात् फलम् ॥ 14॥ लग्नत्रये स्वभोच्चस्थे खेटे राजा भवेद् ध्रुवम् । यद्वा लग्ने dR^ikANeM.ashe स्वोच्चखेटयुते द्विज ॥ 15॥ पदे शुभ सचंद्रे च धने देवगुरौ तथा । स्वोच्चस्थखेटसन्दृष्टे राजयोगो न संशयः ॥ 16॥ शुभे लग्ने शुभे त्वर्थे तृतीये पापखेचरे । चतुर्थे च शुभे प्राप्ते राजा वा तत्समोऽपि वा ॥ 17॥ स्वोच्चस्थो हरिणांको वा जीवो वा शुक्र एव वा । बुधो वा धनभावस्थः श्रियं दिशति देहिनः ॥ 18॥ षष्ठेऽष्टमे तृतीये वा स्वस्वनीचगता ग्रहाः । लग्नं पश्येत् स्वभोच्चस्थो लग्नपो राज्ययोगदः ॥ 19॥ षष्ठाऽष्टमव्ययाधीशा नीचस्था रिपुभेऽस्थगाः । स्वोच्चस्वभगलग्नेशो लग्नं पश्यंश्च राज्यदः ॥ 20॥ स्वोच्चस्वभस्थराज्येशो लग्नं पश्यंश्च राज्यदः । शुभाः केन्द्रस्थिता वाऽपि राज्यदः नाऽत्र संशयः ॥ 21॥ शुभराशौ शुभांशे च कारको धनवान् भवेत् । तदंशकेन्द्रेषु शुभे नूनं राजा प्रजायते ॥ 22॥ लग्नारूढं दारपदं मिथः केन्द्र स्थितं यदि । त्रिलाभे वा त्रिकोणे वा तदा राजा न संशयः ॥ 23॥ भावहोराघटीसंज्ञलग्नानि च प्रपश्यति । स्वोच्चग्र्हो राजयोगो लग्नद्वयमथापि वा ॥ 24॥ rAsherdreShkANatoM.ashAchcha राशेरंशादथापि वा । यद्वा राशिदृकाणाभ्यां लग्नद्रष्टा तु योगदः ॥ 25॥ पदे स्वोच्चखगाक्रान्ते चन्द्राक्रान्ते विशेषतः । क्रान्ते च गुरुशुक्राभ्यां केनाप्युच्चग्रहेण वा ॥ 26॥ दुष्टार्गलग्रहाभावे राजयोगो न संशयः । शुभारूढे तत्र चन्द्रे धने देवगुरौ तथा ॥ 27॥ दुःस्थानेशोऽपि नीचस्थो यदि लग्नं प्रपश्यति । तदाऽपि राजयोगः स्यादिति ज्ञेयं द्विजोत्तम ॥ 28॥ चतुर्थदशमार्थायपतिदृष्टे विलग्नभे । पदाल्लाभे तु शुक्रेण दृष्टेऽप्यारूढभे शुभे ॥ 29॥ राजा वा तत्समो वापि जातको जायते ध्रुवम् । Sha.ShThAShTamagate नीचे लग्नं पश्यति वा तथा ॥ 30॥ तृतीयलाभगे नीचे लग्नं पश्यति वा तथा । लग्नांशकेन्द्रेषु शुभे निग्रहानुग्रहक्षमः ॥ 31॥ अथाऽहं सम्प्रवक्ष्यामि राजयोगादिकं परम् । ग्रहाणां स्थानभेदेन दृष्टियोगवशात् फलम् ॥ 32॥ तपःस्थानाधिपो मन्त्री मन्त्राधीशो विशेषतः । उभावन्योन्यसंदृष्टौ जातश्चेदिह राज्यभाक् ॥ 33॥ यत्र कुत्रापि संयुक्तौ तौ वापि समसप्तमौ । राजवंशभवो बालो राजा भवति निश्चितम् ॥ 34॥ वाहनेशस्तथा माने मानेशो वाहने स्थितः । बुद्धधर्माधिपाभ्यां तु दृष्टश्चेदिह राज्यभाक् ॥ 35॥ सुतकर्मसुहृल्लग्ननाथा धर्मपसंयुताः । यस्य जन्मनि भूपोऽसौ कीर्त्या ख्यातो दिगन्तरे ॥ 36॥ सुखकर्मादिपौ वापि मन्त्रिनाथेन संयुतौ । धर्मनाथेन वा युक्तौ जातश्चेदिह राज्यभाक् ॥ 37॥ सुतेशे धर्मनाथेन युते लग्नेश्वरेण वा । लग्ने सुखेऽथवा माने स्थिते जातो नृपो भवेत् ॥ 38॥ धर्मस्थाने स्थिते जीवे स्वगृहे भृगुसंयुते । पंचमाधिपयुक्ते वा जातश्चेदिह राजभाक् ॥ 39॥ दिनार्धाच्च निशार्धाच्च परं सार्धद्विनाडिका । शुभा वेला तदुत्पन्नो राजा स्यात्तत्समोऽपि वा ॥ 40॥ चन्द्रः कविं कविश्चन्द्रमन्योऽन्यं त्रिभवस्थितः । मिथः पश्यति वा क्वापि राजयोग उदाहृतः ॥ 41॥ चन्द्रे वर्गोत्तमांशस्थे सबले चतुरादिभिः । ग्रहैर्दृष्टे च यो जातः स राजा भवति ध्रुवम् ॥ 42॥ उत्तमांशगते लग्ने चन्द्रान्यैश्चतुरादिभिः । ग्रहैर्दृष्टेऽपि यो जातः सोऽपि भूमिपतिर्भवेत् ॥ 43॥ त्र्यल्पैरुच्चस्थितैः खेटे राजा राजकुलोद्भवः । अन्यवंशभवस्तत्र राजतुल्यो धनैर्युतः ॥ 44॥ चतुर्भिः पञ्चभिर्वाऽपि खेटैः स्वोच्चत्रिकोणगैः । हीनवंशभवश्चापि राजा भवति निश्चितः ॥ 45॥ षड्भिरुच्चगतैः खेटैश्चक्रवर्तित्वमाप्नुयात् । एवं बहुविधा राजयोगा ज्ञेया द्विजोत्तम ॥ 46॥ एको गुरुर्भृगुर्वापि बुधो वा स्वोच्चसंस्थितः । शुभग्रहयुते केन्द्रे राजा वा तत्समो भवेत् ॥ 47॥ केन्द्रेस्थितैः शुभैः सर्वैः पापैश्च त्रिषडायगैः । हीनवंशोऽपि यो जातः स राजा भवति ध्रुवम् ॥ 48॥ \medskip\hrule\medskip अथ राजसम्बन्धयोगाध्यायः ॥ 40॥ \smallskip राज्यनाथे जनुर्लग्नादमात्येशयुतेक्षिते । अमात्यकारकेणापि प्रधानत्वं नृपालये ॥ 1॥ लाभेशवीक्षिते लाभे पापदृग्योगवर्जिते । राज्यभावे तदा विप्र प्रधानत्वं नृपालये ॥ 2॥ अमात्यकारकेणापि कारकेन्द्रेण संयुते । तीव्रबुद्धियुतो बालो राजमन्त्री भवेद् ध्रुवम् ॥ 3॥ अमात्यकारके विप्र सबले शुभसंयुते । स्वक्षेत्रेस्वोच्चगे वापि राजमन्त्री भवेद् ध्रुवम् ॥ 4॥ अमात्यकारके लग्ने पञ्चमे नवमेऽपि वा । राजमन्त्री भवेद् बालो विख्यातो नाऽत्रसंशयः ॥ 5॥ आत्मकारकतः केन्द्रे कोणे वाऽमात्यकारके । तदा राजकृपायुक्तो जातो राजाश्रितः सुखी ॥ 6॥ कारकाच्च तथारूढात् लग्नाच्च द्विजसत्तम । तृतीये षष्ठभे पापैः सेनाधीशः प्रजायते ॥ 7॥ कारके केन्द्रे कोणेषु स्वतुङ्गे वा स्वभे स्थिते । भाग्यपेन युते दृष्टे राजमन्त्री भवेद् ध्रुवम् ॥ 8॥ कारके जन्मराशीशे लग्नगे शुभसंयुते । मन्त्रित्वे मुख्ययोगोऽयं वार्धकेनाऽत्र संशयः ॥ 9॥ कारके शुभसंयुक्ते पञ्चमे सप्तमेऽपि वा । दशमे नवमे वाऽपि धनं राजाश्रयाद् भवेत् ॥ 10॥ भाग्यभावपदे लग्ने कारके नवमेऽपि वा । राजसम्बन्धयोगोऽयं निर्विशंकं द्विजोत्तम ॥ 11॥ लाभेशे लाभभावस्थे पापदृष्टिविवर्जिते । कारके शुभसंयुक्ते लाभस्तस्य नृपालयात् ॥ 12॥ लग्नेशे राज्यभावस्थे राज्येशे लग्नसंस्थिते । प्रबलो राजसम्बन्धयोगोऽयं परिकीर्तितः ॥ 13॥ कारकात् तुर्यंभावस्थौ सितेन्दू द्विजसत्तम । यस्य जन्मनि जातोऽयं राजचिह्नेन संयुतः ॥ 14॥ लग्नेशे कारके वाऽपि पञ्चमेशेन संयुते । केन्द्रे कोणे स्थिते तस्मिन् राजमित्रं भवेन्नरः ॥ 15॥ \medskip\hrule ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}