% Text title : bRihatpArAsharahorAshAstram.h 46-50 % File name : par4650.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : February 2, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 46-50 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 46\-50 ..}##\endtitles ## \medskip\hrule\medskip अथ दशाध्याय ॥ 46॥ \smallskip सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल । दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः ॥ 1॥ साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा । कथयामि तवाग्रेऽहं दशभेदाननेकशः ॥ 2॥ दशाबहुविधास्तासु मुख्या विंशोत्तरी मता । कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ॥ 3॥ द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा । दशा शतसमा तद्वत् चतुराशीतिवत्सरा ॥ 4॥ द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा । नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ॥ 5॥ अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः । कालचक्रदशा चाऽया मान्यासर्वदशासु या ॥ 6॥ दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज । केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा ॥ 7॥ ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् । माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता ॥ 8॥ योगार्धजदशा विप्र दृग्दशा च ततः परम् । त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता ॥ 9॥ पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा । दशा पैण्डी तथांशी च नैसर्गिकदशा तथा ॥ 10॥ अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका । अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मताः ॥ 11॥ कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः । आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात् ॥ 12॥ वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता । शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत् ॥ 13॥ विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् । कलै विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम ॥ 14॥ दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः । नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखाः ॥ 15॥ दशामनां भयातघ्नं भभोगेन हृतं फलम् । दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम् ॥ 16॥ लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते । अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः ॥ 17॥ चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः । एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम् ॥ 18॥ सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः । एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः ॥ 19॥ रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः । गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः ॥ 20॥ दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि । एकैकभे दशामानं विज्ञेयं द्विजसत्तम ॥ 21॥ ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् । विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत् ॥ 22॥ कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि । तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः ॥ 23॥ चन्द्रहोरागते कृष्णे सूर्यहोरागते सिती । लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी ॥ 24॥ पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता । रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः ॥ 25॥ इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः । रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात् ॥ 26॥ शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी । जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता ॥ 27॥ सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः । विना शुक्रं दशाधीशा द्विचयात् सप्ततः समाः ॥ 28॥ अर्कांश कर्कलग्ने पञ्चोत्तरी मता । मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता ॥ 29॥ एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः । रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो बृहस्पतिः ॥ 30॥ एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः । धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज ॥ 31॥ वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका । पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत् ॥ 32॥ शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया । रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ॥ 33॥ क्रमदेते दशाधीशा बाणा बाणा दिशो दश । नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम ॥ 34॥ कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा । पवनाज्जन्मभं यावद् या सङ्ख्या सप्तभाजिता ॥ 35॥ शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः । दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः ॥ 36॥ मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् । शेषाद्दशाधीपा jn`eyA अष्टौ रव्यादयः क्रमात् ॥ 37॥ नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् । लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ॥ 38॥ चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया । विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत् ॥ 39॥ यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा । दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ॥ 40॥ गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः । ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः ॥ 41॥ श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता । शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः ॥ 42॥ क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा । लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि ॥ 43॥ सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि । पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता ॥ 44॥ सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् । दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः ॥ 45॥ निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः । सूर्योदये च या सन्ध्या खण्डाख्या द/सनाडिका ॥ 46॥ अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका । पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत् ॥ 47॥ तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् । लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम् ॥ 48॥ एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् । राहुकेतुयुतानां च नवानां कालसंज्ञकम् ॥ 49॥ रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् । सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ॥ 50॥ दशा वर्षाणि राशीनामेकैकस्य दशामितिः । क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम ॥ 51॥ अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे । पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना ॥ 52॥ तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन । शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्डिताः ॥ 53॥ द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् । गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज ॥ 54॥ द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् । एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ॥ 55॥ अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् । रोहिण्यादित्रयं चैवमपसव्ये व्यविस्थितम् ॥ 56॥ एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् । अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ॥ 57॥ वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः । एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत् ॥ 58॥ देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च । विशदं तत्प्रकारं च मैत्रेय कथयामयहम् ॥ 59॥ देहजीवौ मेषचापौ दास्राद्यचरणस्य च । मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ॥ 60॥ मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ । क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ॥ 61॥ दास्रादिदशताराणां तृतीयचरणे द्विज । गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ॥ 62॥ क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् । अश्विन्यादिदशौडूनां चतुर्थचरणे तथा ॥ 63॥ कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः । दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ॥ 64॥ यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः । एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत् ॥ 65॥ याम्यप्रथमपादस्य देहजीवावलिर्झषः । नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ॥ 66॥ याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने । रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ॥ 67॥ याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने । सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः ॥ 68॥ कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज । वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ॥ 69॥ सप्तमेवं विजानीयादसव्यं कथयाम्यहम् । द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम ॥ 70॥ द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखीत् । रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ॥ 71॥ उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम । एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत् ॥ 72॥ रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ । नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः ॥ 73॥ धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ । अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः ॥ 74॥ तृतीयचरणे ब्राह्म दीहजीवौ घटाङ्गने । षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः ॥ 75॥ रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ । सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः ॥ 76॥ चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् । एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ॥ 77॥ कर्को देहो झषो जीवो मृगाद्यचरणे द्विज । व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः ॥ 78॥ गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे । त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः ॥ 79॥ देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे । त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः ॥ 80॥ मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे । व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः ॥ 81॥ अपसव्यगणे त्वेवं देहजीवदशादिकम् । पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया ॥ 82॥ केषां च कति वर्षाणि दशेशानां महामुने । दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे ॥ 83॥ भूतैकविंशगिरयो नवदिक्षोडशाब्धयः । सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशात् ॥ 84॥ नरस्य जन्मकाले वा प्रश्नकाले यदंशकः । तदादिनवराशिनामब्दास्तस्यायुरुच्यते ॥ 85॥ सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके । अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ॥ 86॥ ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः । अनुपातेन वक्ष्यामि तदुपायमतः परम् ॥ 87॥ गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् । वर्तमानपदेनाढ्यं राशीनामंशको भवेत् ॥ 88॥ मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः । कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः ॥ 89॥ जनो यत्रांशके जातो गतनाडीपलादिभिः । तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः ॥ 90॥ एवं महादशारम्भो भवेदंशाद्यथा क्रमात् । गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ॥ 91॥ पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः । भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ॥ 92॥ चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः । द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः ॥ 93॥ सव्याख्ये प्रथमांशो यः स देह इति कथ्यते । अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ॥ 94॥ देहादिं गणयेत् सव्ये जीवादिमपसव्यके । एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ॥ 95॥ कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः । मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा ॥ 96॥ सिंहावलोकनाख्या च तृतीया परिकीर्तिता । उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ॥ 97॥ पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा । वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ॥ 98॥ कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः । कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः ॥ 99॥ मीनवृश्चिकयोश्चापमेषयोः सइंहिकी गतिः । इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम् ॥ 100॥ मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् । पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम् ॥ 101॥ केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् । स्वमृतिं राजभितिं वा सन्निपातभयं भवेत् ॥ 102॥ मर्कटीगमने सव्ये धनधान्यपशुक्षयः । पितुर्मरणमालस्यं तत्समानां च व मृतिः ॥ 103॥ सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् । सुहृत्स्नेहादिनाशश्च समानजनपीडनम् ॥ 104॥ पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् । वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् ॥ 105॥ मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् । ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम् ॥ 106॥ मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् । पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ॥ 107॥ सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः । तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् ॥ 108॥ मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः । कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् ॥ 109॥ सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् । कर्कटाच्च हरौ याते वधो भवति देहिनाम् ॥ 110॥ पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः । भयं पापखगैर्युक्ते शुभखेटयुते शुभम् ॥ 111॥ शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् । राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात् ॥ 112॥ तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् । यथोपदेशमार्गेण सर्वेषां द्विजसत्तम ॥ 113॥ कन्यातः कर्कटे याते पूर्वभागे महत्फलम् । उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यति ॥ 114॥ सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् । कार्यान्तेऽपि च नैरृत्यां सुखं यात्रा भविष्यति ॥ 115॥ कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे । दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ॥ 116॥ मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् । चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ॥ 117॥ चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् । वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ॥ 118॥ सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् । शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम् ॥ 119॥ शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके । मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत् ॥ 120॥ सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् । तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः ॥ 121॥ चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् । कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् ॥ 122॥ देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः । एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा ॥ 123॥ क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् । आधी रोगो भवेद् द्वाभ्यांअपमृत्युस्र्तिभिर्भवेत् ॥ 124॥ चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते । युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा ॥ 125॥ राजचोरादिभीतिश्च मृतिश्चापि न संशयः । वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम् ॥ 126॥ कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् । गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् ॥ 127॥ देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः । सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः ॥ 128॥ मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् । पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ । शुभक्षेत्रदशाकाले शुभं भवति निश्चितम् ॥ 129॥ शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता । क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा ॥ 130॥ जनानां जन्मकाले तु यो राशिस्तनुभावगः । तस्य चक्रदशाकाले देहारोग्यं सुखं महत् ॥ 131॥ शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः । स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ॥ 132॥ धनभावे च यो राशिस्तस्य चक्रदशा यदा । तदा सुभोजनं पुत्रस्त्रिसुखं च धनाप्तयः ॥ 133॥ विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् । शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा ॥ 134॥ तृतीयभावराशेस्तु कालचक्रदशा यदा । तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् ॥ 135॥ स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि । शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा ॥ 136॥ सुखभावगतर्क्षस्य कालचक्रदशा यदा । तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः ॥ 137॥ आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् । शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा ॥ 138॥ सुतभावगतर्क्षस्य कालचक्रदशा यदा । सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः ॥ 139॥ विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः । शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा ॥ 140॥ रिपुभावगतर्क्षस्य कालचक्रदशा यदा । तदा चोरादिभूपाग्निविषशस्त्रभयं महत् ॥ 141॥ प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः । पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत् ॥ 142॥ जायाभावगतर्क्षस्य कालचक्रदशा यदा । तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम् ॥ 143॥ कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः । शुभराशौ फलं पूर्णं पापराशौ च तद्दलम् ॥ 144॥ मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा । स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम् ॥ 145॥ दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् । पापराशौ फलं पूर्णं शुभराशौ च तद्दलम् ॥ 146॥ धर्मभावगतर्क्षस्य कालचक्रदशा यदा । तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत् ॥ 147॥ सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् । शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम् ॥ 148॥ कर्मभावगतर्क्षस्य कालचक्रदशा यदा । राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् ॥ 149॥ सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् । शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम् ॥ 150॥ लाभभावस्थितर्क्षस्य कालचक्रदशा यदा । पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् ॥ 151॥ धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते । शुभराशौ फलं पूर्णं पापराशौ च खण्डितम् ॥ 152॥ व्ययभावगतर्क्षस्य कालचक्रदशा तदा । उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम् ॥ 153॥ दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् । पापराशौ फलं त्वेवं शुभराशौ च तद्दलम् ॥ 154॥ लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे । तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः ॥ 155॥ मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् । दशाब्दानयने कार्या गणना व्युत्क्रमात् समे ॥ 156॥ वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज । शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो ॥ 157॥ द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना । द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि ॥ 158॥ वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् । एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस्थितः ॥ 159॥ तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् । द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली ॥ 160॥ तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः । बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली ॥ 161॥ द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः । ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् ॥ 162॥ ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः । राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद् ॥ 163॥ एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः । गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै ॥ 164॥ उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् । तथैव नीचखेटस्य वर्षमेकं विशोधयेत् ॥ 165॥ एवं सर्वं समालोच्य जातकस्य फलं वदेत् ॥ 166॥ क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् । लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत् ॥ 167॥ अथाऽहं सम्प्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज । चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः ॥ 168॥ स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते । ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते ॥ 169॥ योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने । इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि ॥ 170॥ षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः । पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः ॥ 171॥ कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः । शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः ॥ 172॥ बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः । अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः ॥ 173॥ योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् । लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते ॥ 174॥ लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् । ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात् ॥ 175॥ कारकादपि राशीनां खेटानां चैवमेव हि । दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि ॥ 176॥ द्विराश्यधिपक्षेटस्य गण्येदुभयावधि । उभयोर्धिक संख्या कारकस्य दशा समाः ॥ 177॥ आत्मकारकमारभ्य कारकाख्यदशा क्रमात् । लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः ॥ 178॥ मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज । लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ॥ 179॥ ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् । त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः ॥ 180॥ निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता । लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत् ॥ 181॥ तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे । दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः ॥ 182॥ जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् । तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दशाम् ॥ 183॥ क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे । त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः ॥ 184॥ लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः । दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः ॥ 185॥ एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः । प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता ॥ 186॥ चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् । विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे ॥ 187॥ ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता । भयातं रविभिर्निघ्नं भभोगविहृतं फलम् ॥ 188॥ राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् । तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे ॥ 189॥ दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताः फलम् । भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम् ॥ 190॥ अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् । कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान् ॥ 191॥ तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः । न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि ॥ 192॥ चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् । यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः ॥ 193॥ क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः । स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः ॥ 194॥ पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज । इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा ॥ 195॥ मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा । उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः ॥ 196॥ मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः । धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः ॥ 197॥ भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः । सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद् ॥ 198॥ जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् । एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः ॥ 199॥ एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः । नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत् ॥ 200॥ येषां यदायुः सम्प्रोक्तं पैण्डमांशं निसर्गजम् । तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा ॥ 201॥ बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा । तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः ॥ 202॥ अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् । अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः ॥ 203॥ परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता । तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता ॥ 204॥ सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् । संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत् ॥ 205॥ त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् । एवं द्वादशभावेषु पाचकानि प्रकल्पयेत् ॥ 206॥ विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता । आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः ॥ 207॥ अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः । मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात् ॥ 208॥ ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा । यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता ॥ 209॥ इति ते कथिता विप्र दश भेदा अनेकधा । एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः ॥ 210॥ \medskip\hrule\medskip अथ दशाफलाद्यायः ॥ 47॥ \smallskip श्रुताश्च बहुधा भेदा दशानां च मया मुने । फलं च कीदृशं तासां कृपया मे तदुच्यताम् ॥ 1॥ साधारणं विशिष्टञ्च दशानां द्विविधं फलम् । ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ॥ 2॥ ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च । आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ॥ 3॥ दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे । अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ॥ 4॥ दशारम्भे दशादीशे लग्नगे शुभदृग्युते । स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम् ॥ 5॥ षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते । अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् ॥ 6॥ मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे । केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते ॥ 7॥ सूर्ये बलसमायुक्ते निजवर्गबलैर्युते । तस्मिन्दाये महत् सौख्यं धनलाभादिकं शुभम् ॥ 8॥ अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम् । सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ॥ 9॥ धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् । वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत् ॥ 10॥ नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः । वस्त्रवाहनलाभश्च दशायां बलिनो रवेः ॥ 11॥ नीचे षडष्टके रिःफे दुर्बले पापसंयुते । राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते ॥ 12॥ तस्मिन्दाये महापीडा धनधान्यविनाशकृत । राजकोपः प्रवासश्च राजदण्डो धनक्षयः ॥ 13॥ ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत । पितृक्षयभयं चैव गृहे त्वशुभमेव च ॥ 14॥ पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति । शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित्सुखम् । पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः ॥ 15॥ एवं सूर्यफलं विप्र संक्षेपादुदितं मया । विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् ॥ 16॥ स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे । शुभग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते ॥ 17॥ कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते । आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत ॥ 18॥ गृहे तु शुभकार्याणि वाहनं राजदर्शनम् । यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीकटाक्षकृत् ॥ 19॥ मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् । अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत् ॥ 20॥ पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् । धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा ॥ 21॥ अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् । निक्षेपराजसन्मानं विद्यालाभं च विन्दति ॥ 22॥ नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति । दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम् ॥ 23॥ दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् । भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ॥ 24॥ षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते । राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् ॥ 25॥ मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् । दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् । देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं दिशेत् ॥ 26॥ स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च । ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम् ॥ 27॥ परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे । स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा ॥ 28॥ सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके । राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् ॥ 29॥ आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् । विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ॥ 30॥ केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते । पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत् ॥ 31॥ कलत्रपुत्रविभवं राजसम्मानमेव च । दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ॥ 32॥ नीचादिदुष्टभावस्थे भौमे बलविवर्जिते । पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ॥ 33॥ एवं राहोश्च केतोश्च कथयामि गृहादिकम् । तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन ॥ 34॥ राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् । मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ॥ 35॥ कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् । तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ॥ 36॥ मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः । नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः ॥ 37॥ विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् । शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते ॥ 38॥ केन्द्रत्रिकूणलाभे वा दुश्चिक्ये शुभराशिगे । महाराजप्रसादेन सर्वसम्पत्सुखावहम् ॥ 39॥ यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम् । रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ॥ 40॥ पापग्रहेण सम्बन्धे मारकग्र्हसंयुते । नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ॥ 41॥ विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् । दशादौ देहपीडा च धनधान्यपरिच्युतिः ॥ 42॥ दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् । दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ॥ 43॥ यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः । तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ॥ 44॥ स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे । मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ॥ 45॥ राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् । गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ॥ 46॥ दारपुत्रादिसौख्यं च वाहनांबरलाभजम् । यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ॥ 47॥ महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा । आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ॥ 48॥ पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् । नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते ॥ 49॥ स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् । पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ॥ 50॥ आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् । मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ॥ 51॥ अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः । तस्य भास्करपुत्रस्य कथयामि दशाफलम् ॥ 52॥ स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि । मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ॥ 53॥ दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् । सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् ॥ 54॥ महाराजप्रसादेन गजवाहनभूषणम् । राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ॥ 55॥ लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च । गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ 56॥ षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा । विषशस्त्रादिपीडा च स्थाभ्रंशं महद्भयम् ॥ 57॥ पितृमातृवियोगं च दारपुत्रादिपीडनम् । राजवइस्ःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा ॥ 58॥ शुभयुक्तेक्षिते मन्दे योगकारकसंयुते । केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ॥ 59॥ राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम् ॥ 60॥ अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः । तस्य तारेशपुत्रस्य कथयामि दशाफलम् ॥ 61॥ स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे । मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ॥ 62॥ धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् । ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम् ॥ 63॥ पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् । क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ॥ 64॥ शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा । आधिपत्ये बलवती सम्पूर्ण्फलदादिका ॥ 65॥ पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् । बन्धुजनविरोधं च विदेशगमनं लभेत् ॥ 66॥ परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम् । षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम् ॥ 67॥ वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् । नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् ॥ 68॥ दशादौ धनधान्यं च विद्यालाभं महत्सुखम् । पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ॥ 69॥ मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ॥ 70॥ यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः । तस्य केतोरिदानीं ते कथेयामि दशाफलम् ॥ 71॥ केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते । स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोनुगम् ॥ 72॥ देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् । देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावहम् ॥ 73॥ पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् । दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत् ॥ 74॥ राज्यं करोति मित्रांशं गजवाजिसमन्वितम् । दशदौ राजयोगश्च दशामध्ये महद्भयम् ॥ 75॥ अन्ते दूराटनं चैव देहविश्रमणं तथा । धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ॥ 76॥ निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् । शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् ॥ 77॥ अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति । तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् ॥ 78॥ परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे । नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम् ॥ 79॥ गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् । अखण्डमण्डलाधीशाराजसन्मानवैभवम् ॥ 80॥ मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् । त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहहसम्पदः ॥ 81॥ विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् । सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम् ॥ 82॥ नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् । षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययराशिगे ॥ 83॥ आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् । व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत् ॥ 84॥ दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् । भाग्यकर्माधिपत्येन लग्नवाहनराशिगे ॥ 85॥ तद्दशायां महत्सौख्यं देशग्रामाधिपालता । देवालयतडागादिपुण्यकर्मसु संग्रहः ॥ 86॥ अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् । उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः ॥ 87॥ स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु । द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ 88॥ तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् । स्वेतां गां महिषीं दव्यादारोग्यं च ततो भवेत् ॥ 89॥ \medskip\hrule\medskip अथ विशेषनक्षत्रदशाफलाध्यायः ॥ 48॥ \smallskip स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः । मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ॥ 1॥ लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् । धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ॥ 2॥ सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् । सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ॥ 3॥ पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् । रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ॥ 4॥ सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् । अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ॥ 5॥ धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् । दशमेशदशाकाले सम्मानं नृपसंसदि ॥ 6॥ लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् । व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ॥ 7॥ दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् । अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ॥ 8॥ पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा । नवमेशेन युक्तस्य कर्मेशस्यातिशभना ॥ 9॥ पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा । तथा धर्मपयुक्तस्य दशा परमशोभना ॥ 10॥ सुखेशसहितस्यापि धर्मेशस्य दशा शुभा । पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा ॥ 11॥ एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः । तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः ॥ 12॥ केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि । तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ॥ 13॥ षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता । तेषां दशाऽपि शुभदा कथिता कालकोविदैः ॥ 14॥ कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः । ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः ॥ 15॥ दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः । लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ॥ 16॥ एतयोस्तु दशाकाले सुखधर्मसमुद्भवः । कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः ॥ 17॥ तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् । त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् ॥ 18॥ शुभानामपि खेटानां दशा पापफलप्रदा । मारकस्थानगानां च मारकेशयुजामपि ॥ 19॥ रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा । एवं भावेशसम्बन्धादूरनीयं दशाफलम् ॥ 20॥ \medskip\hrule\medskip अथ कालचक्रदशाफलाध्यायः ॥ 49॥ \smallskip कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् । तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ॥ 1॥ रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् । धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ॥ 2॥ ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा । प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ॥ 3॥ धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः । विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ॥ 4॥ तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् । एवमर्कादियोगेन वदेद्राशिदशाफलम् ॥ 5॥ मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् । मिथुने ज्ञानसम्पान्नश्चान्द्रे धनपतिर्भवेत् ॥ 6॥ सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनम् । तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ॥ 7॥ अर्थलाभो भवेच्चापे मेषस्य नवभागके । मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ॥ 8॥ मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् । तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ॥ 9॥ शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् । मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके ॥ 10॥ वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् । मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ॥ 11॥ मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् । मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् ॥ 12॥ मिथुने सुखमाप्नोति मिथुनस्य नवांशके । कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् ॥ 13॥ कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः । वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः ॥ 14॥ मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् । मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ॥ 15॥ वृश्चिके कलः पीडा तौलिके ह्यधिकं फलम् । कन्यायामतिलाभश्च शशांके मृगबाधिका ॥ 16॥ सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् । वृषेः चतुष्पदाल्लाभो मेषांशे पशुतो भयम् । मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके ॥ 17॥ कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् । धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ॥ 18॥ वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् । शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् ॥ 19॥ कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके । तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् ॥ 20॥ चापे च तातसौख्यं च मृगे मातृविरोधिता । कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ॥ 21॥ अलौ जायाविरोधश्च तुले च जलबाधता । कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ॥ 22॥ कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता । मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् ॥ 23॥ मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् । कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् ॥ 24॥ चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके । मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् ॥ 25॥ मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् । सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ॥ 26॥ तौलिके चार्थलाभः स्याद् वृश्चिके रूगमाप्नुयात् । चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ॥ 27॥ मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् । मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ॥ 28॥ तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् । शशिभे स्र्/इयमाप्नोति सिंहे तु मृगबाधिता ॥ 29॥ मिथुने वृक्षबाधा च मृगस्य नवभागके । वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ॥ 30॥ मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् । मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ॥ 31॥ मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् । युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ॥ 32॥ कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् । कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ॥ 33॥ वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् । मृगे जायाविरोधश्च कुम्भे जलविरोधता ॥ 34॥ मीने तु सर्वसौभाग्यं मीनस्य नवभागके । दशांशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ॥ 35॥ क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः । यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ॥ 36॥ तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः । इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ॥ 37॥ \medskip\hrule\medskip अथ चरादिदशाफलाध्यायः ॥ 50॥ \smallskip चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज । शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ॥ 1॥ लग्नादिद्वादशान्तानां भावानां फलकीर्तने । तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ॥ 2॥ बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् । फलं मध्य्बले मध्यं बलहीने विपर्ययः ॥ 3॥ यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके । पापखेटयुते विप्र तद्दशा दुःखदायिका ॥ 4॥ तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः । शुभखेटयुते तत्र जायते च पराजयः ॥ 5॥ लाभस्थे च शुभे पापे लाभो भवति निश्चितः । यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ॥ 6॥ शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् । पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ॥ 7॥ पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् । पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ॥ 8॥ शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज ॥ 9॥ पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते । शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ॥ 10॥ द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् । पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ॥ 11॥ चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे । धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ॥ 12॥ विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् । पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ॥ 13॥ सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता । चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् ॥ 14॥ दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् । पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिका ॥ 15॥ उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् । केन्द्रस्थानगते सौम्ये लाभः शत्रुजपप्रदः ॥ 16॥ जन्मकालग्रहस्थित्या सगोचगग्रहैरपि । विचारितैः प्रवक्तव्यं तत्तद्राशिद/साफलम् ॥ 17॥ यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः । तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ॥ 18॥ त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् । तद्दशायां च वक्तव्यं फलं दैवविदा सदा ॥ 19॥ मेषकर्कतुलानक्रराशीनां च यथाक्रमम् । बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिकाः ॥ 20॥ पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे । स्थिते सति महाशोको बन्धनव्यसनामयाः ॥ 21॥ उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः । तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ॥ 22॥ बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् । प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् ॥ 23॥ रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि । तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् ॥ 24॥ भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि । तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ॥ 25॥ भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे । यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ॥ 26॥ नगरग्रामनाथत्वं पुत्रलाभं धनागमम् । कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् ॥ 27॥ पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि । तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ॥ 28॥ सितासितभयुग्माश्च सूर्यस्य रिपुराशयः । कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः ॥ 29॥ घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् । कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ॥ 30॥ वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः । सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः ॥ 31॥ मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः । एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज ॥ 32॥ ये राजयोगदा ये च शुभमध्यमता ग्रहाः । यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ॥ 33॥ तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् । शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ॥ 34॥ गता शुभदशामध्यं दशा सौम्यस्य शोभना । शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा ॥ 35॥ आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् । प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ॥ 36॥ आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् । शुभराशौ शुभारम्भे दशा स्यादतिशोभना ॥ 37॥ शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता । शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ॥ 38॥ आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज । नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ॥ 39॥ यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः । तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ॥ 40॥ भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम । धनधान्यादिहानिश्च देहे रोगभयं तथा ॥ 41॥ राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् । स्वभं तत्र समारम्भस्तद्दशायां शुभं भवेत् ॥ 42॥ यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः । यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ॥ 43॥ शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः । दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ॥ 44॥ इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम । दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ॥ 45॥ राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने । दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ॥ 46॥ तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् । एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुधः ॥ 47॥ राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः । तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ॥ 48॥ द/सारम्भो दशान्तो वा मारके चेन्न शोभनम् । तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः ॥ 49॥ यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् । गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिकृत् ॥ 50॥ चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् । भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ॥ 51॥ चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः । दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ॥ 52॥ एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् । यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ॥ 53॥ तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते । यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ॥ 54॥ तद्भावस्य दशायास्तु विपरीतफलं भवेत् । सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विजोत्तम ॥ 55॥ यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः । स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमखण्डितम् ॥ 56॥ यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति । स्यातद्भावदशाकाले धनलाभो महत्तरः ॥ 57॥ यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः । यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ॥ 58॥ पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् । यस्मात्त्रिकोङ्गा रिःफरन्ध्रेशार्कारसूर्यजाः ॥ 59॥ पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे । विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ॥ 60॥ तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः । रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ॥ 61॥ यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् । पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ॥ 62॥ शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् । सर्वस्वहरणं राहौ विषचौरादिजं भयम् ॥ 63॥ यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् । यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ॥ 64॥ विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः । यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः ॥ 65॥ पुत्रदारादिसम्प्राप्तिर्नृपपूजा मह्त्तरा । यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ॥ 66॥ तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः । यस्मिन् गुरुर्वा शुक्रोवा शुभेशो वापि संस्थितः ॥ 67॥ कल्याणं सर्वसम्पत्तिर् देवब्राह्मणतर्पनम् । यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रहश्च वा ॥ 68॥ वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी । तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ॥ 69॥ पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् । तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ॥ 70॥ आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् । लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः ॥ 71॥ सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् । एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ॥ 72॥ एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि । भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ॥ 73॥ परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि । मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ॥ 74॥ तत्कालसुहृदो गेहे उदासीनस्य भे तथा । शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ॥ 75॥ तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके । नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ॥ 76॥ व्यवस्थितस्य खेटस्य समरे पीडितस्य च । गाढपूढस्य च दशापचितिः स्वगुणैः फलम् ॥ 77॥ परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः । सम्पूर्णाख्या दशा तस्य राज्यभूग्यशुभप्रदा ॥ 78॥ लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा । तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ॥ 79॥ पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा । अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ॥ 80॥ रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा । अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ॥ 81॥ मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा । नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ॥ 82॥ दशा चारोहिणी नीचरिपुभांशगतस्य च । अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ॥ 83॥ नामानुरूपफलदाः पाककाले दशा इमाः । भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ॥ 84॥ परेषामपि दायेषु भग्योपक्रममुन्नयेत् । जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः ॥ 85॥ सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् । दुर्बलानसमर्थांश्च फलदानेषु यागतः ॥ 86॥ तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः । स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ॥ 87॥ शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः । उभयोदयराशिस्थदशा मध्यफलप्रदा ॥ 88॥ पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः । निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ॥ 89॥ सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् । दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ॥ 90॥ भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् । एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ॥ 91॥ तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् । दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ॥ 92॥ तस्यामनर्थकलहं रोगमृत्युभयादिकम् । बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ॥ 93॥ वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् । भावयोजनया विद्यात्सुतस्त्र्यादिशुभाऽशुभम् ॥ 94॥ धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः । शुभपापनशाभेदाच्छुभपापयुतैरपि ॥ 95॥ इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् । एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ॥ 96॥ स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् । अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ॥ 97॥ \medskip\hrule\medskip \medskip\hrule ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}