% Text title : bRihatpArAsharahorAshAstram.h 51-60 % File name : par5160.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : November 1, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 51-60 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 51\-60 ..}##\endtitles ## \medskip\hrule\medskip अथाऽन्तर्दशाध्यायः ॥ 51॥ \smallskip दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः । पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ॥ 1॥ आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः । एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ॥ 2॥ भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा । आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ॥ 3॥ विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् । बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ॥ 4॥ कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद् वदेत् । प्रत्यन्तर्दशाद्येवं कृत्वा तत्तत्फलं वदेत् ॥ 5॥ आद्यसप्तमयोर्मध्ये यो राशिर्बलवांस्ततः । ओजे दशाश्रये गण्याः क्रमादुत्क्रमतः समे ॥ 6॥ अत्राऽपरो विशेषोऽस्ति ब्रवीमि तमहं द्विज । चरेऽनुज्झितमार्गः स्यात् षष्ठषष्ठादिकाः स्थिरे ॥ 7॥ उभये कण्टकाज् ज्ञेया लग्नपञ्चमभाग्यतः । चरस्थिरद्विस्वभावेष्वोजेषुः प्राक् क्रमो मतः ॥ 8॥ तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् । एवमुल्लिखितो राशि पाकराशिरुदीर्युते ॥ 9॥ स एव भोगराशिः स्यात् पर्याये प्रथमे स्मृतः । आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते ॥ 10॥ तस्मात् तावतिथो भोगः पर्याये तत्र गृह्यताम् । तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ॥ 11॥ त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् । पाके भोगे च पापाढ्ये देपपीडा नमोव्यथा ॥ 12॥ पिण्डत्रिकदशायां तु ब्रविम्यन्तर्दशाविधिम् । पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः ॥ 13॥ त्रिकोणगस्तृतीयांशं तुर्यांशश्चतुरस्रगः । स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः ॥ 14॥ एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः । समच्छेदीकृताः प्राप्ता अंसाश्छेदविवर्जिताः ॥ 15॥ दशाब्दाः पृथगंशघ्ना अंशयोगविभाजिताः । अन्तर्दशा भवन्त्येवं तत्प्रत्यन्तर्दशादिकाः ॥ 16॥ \medskip\hrule\medskip अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः ॥ 52॥ \smallskip स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके । स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ॥ 1॥ नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् । द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ॥ 2॥ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ॥ 3॥ सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे । विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ॥ 4॥ गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् । तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ॥ 5॥ पुत्रलाभसुखं चैव सौख्यं राजसमागमम् । महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ॥ 6॥ क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् । वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ॥ 7॥ विरोधं राजकलहं धनधान्यपशुक्षयम् । षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ॥ 8॥ बन्धनं रोगपीडां च स्थानविच्युतिकारकम् । दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ॥ 9॥ निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् । मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् ॥ 10॥ दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते । भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ॥ 11॥ राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् । विविआहं यज्ञदीक्षां च सुमाल्यामबरभूषणम् ॥ 12॥ वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् । दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ 13॥ अकाले भोजनं चैव देशाद्देशं गमिष्यति । द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति । श्वेतां गां महिषीं गद्याच्छान्ति कुर्यात्सुखाप्तये ॥ 14॥ सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे । लग्नात्केन्द्रत्रिकोणे वा शुभकार्यं समादिशेत् ॥ 15॥ भूलाभं कृषिलाभं च धनधान्यविवर्धनम् । गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् ॥ 16॥ लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् । भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ॥ 17॥ बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् । आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा ॥ 18॥ दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते । आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ॥ 19॥ कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् । भ्राऋवगविरोधं च कर्मनाशमथापि वा ॥ 20॥ नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः । द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् ॥ 21॥ सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च । शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् ॥ 22॥ सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे । आदौ द्विमासपर्यन्तं धननाशो महद्भयम् ॥ 23॥ चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् । तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ॥ 24॥ देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् । लग्नादुपचये राहौ योगकारकसंयुते ॥ 25॥ दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् । भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ॥ 26॥ पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनम् । दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते ॥ 27॥ बन्धनं स्थाननाशश्च कारागृहनिवेशनम् । चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् ॥ 28॥ चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनम् । गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनम् ॥ 29॥ द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते । अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ॥ 30॥ दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् । कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्यसंशयम् ॥ 31॥ सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ॥ 32॥ धनधान्यादिलाभ च पुत्रलाभं महत्सुखम् । महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ॥ 33॥ ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् । भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ॥ 34॥ नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् । दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ॥ 35॥ दीनधर्मक्रियायुक्तो देवताराधनप्रियः । गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ॥ 36॥ राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते । दारपुत्रादिपीडा च देहपीडा महद्भयम् ॥ 37॥ राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् । पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ॥ 38॥ स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् । गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ॥ 39॥ सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे । शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ॥ 40॥ विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् । स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ॥ 41॥ गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया । राजसन्मानकीर्तिश्च नानावस्त्रधनागमम् ॥ 42॥ दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते । वातशूलमहाव्याधिज्वरातीसारपीडनम् ॥ 43॥ बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् । अकश्मात्कलहश्चैव दायादजनविग्रहः ॥ 44॥ भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् । अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ॥ 45॥ पितृमातृवियोगश्च गमनागममं तथा । द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ॥ 46॥ कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् । छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥ 47॥ सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा । केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ॥ 48॥ राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् । महारजप्रसादेन वाहनाम्बरभूषणम् ॥ 49॥ पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् । भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत् ॥ 50॥ भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् । सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम् ॥ 51॥ धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः । दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम् ॥ 52॥ वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् । स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ॥ 53॥ भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः । दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ॥ 54॥ देहपीडा मनस्तापो दारपुत्रादिपीडनम् । भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ॥ 55॥ अन्ते तु राजभीतिश्च गमनागमनं तथा । द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ॥ 56॥ विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् । रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ॥ 57॥ सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा । अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ॥ 58॥ लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् । मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ॥ 59॥ अथाष्टमव्यये चैवं दायेशात्पापसंयुते । कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः ॥ 60॥ स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः । विदेशगमनं चैव शत्रुपीडा महद्भयम् ॥ 61॥ लग्नादुपचये केतौ योगकारकसंयुते । शुभांशे शुभवर्गे च शुभकर्मफलोदयः ॥ 62॥ पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् । विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ॥ 63॥ द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् । दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ॥ 64॥ सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा । स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ॥ 65॥ ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् । राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ॥ 66॥ गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् । विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ॥ 67॥ चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् । उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ॥ 68॥ षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते । राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ॥ 69॥ भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् । अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ॥ 70॥ बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् । भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ॥ 71॥ रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत् ॥ 72॥ श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् । ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ॥ 73॥ \medskip\hrule\medskip अथ चन्द्रान्तर्दशाफलाध्यायः ॥ 53॥ \smallskip स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा । भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ॥ 1॥ देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् । राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ॥ 2॥ पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् । पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ॥ 3॥ अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा । देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ॥ 4॥ मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् । द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ॥ 5॥ देहजाड्यं महाभङ्गमपमृत्योभयं वदेत् । श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ॥ 6॥ चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । सौभाग्यं राजसन्मानं वस्त्रभरणभूषणम् ॥ 7॥ यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न संशयः । गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ॥ 8॥ कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् । तथाऽष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ॥ 9॥ दायशादशुभस्थाने देहार्तिः परवीक्षिते । गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः ॥ 10॥ मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् । आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ॥ 11॥ द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा । तत्तोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् ॥ 12॥ चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे । आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् ॥ 13॥ चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् । बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ॥ 14॥ शुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा । योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ॥ 15॥ नैरृत्ये पश्चिमे भावे क्वचित्प्रभुसमागमः । वाहनामबरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ॥ 16॥ दायेशादथ रन्ध्रथे व्यये वा बलवर्जिते । स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् ॥ 17॥ दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् । वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् ॥ 18॥ दायेशात्केन्द्रकोणे व दुश्चिक्ये लाभगेऽपि वा । पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ॥ 19॥ परोपकारकर्मादिपुण्यकर्मादिसम्प्रहः । द्वितीयद्यूनराशिअथे देहबाधा भविष्यति ॥ 20॥ तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् । छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ॥ 21॥ चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ॥ 22॥ वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः । इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ॥ 23॥ तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् । राजाश्रयं धनं भूमिगजवाजिसमन्वितम् ॥ 24॥ महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा । Sha.ShThAShTamavyaye जीवे नीच वास्तङ्गते यदि ॥ 25॥ पापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् । स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ॥ 26॥ गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् । दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ 27॥ भोजनाम्बरपरवादि=लाभं सौख्यं करोति च । ब्र्हात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ॥ 28॥ यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः । दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ 29॥ करोति कुत्सिनान्नं च विदेशगमनं तथा । भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ॥ 30॥ द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ॥ 31॥ चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे । स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ॥ 32॥ शुभदृष्टयुते वाऽपि लाभे वा बलसंयुते । पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ॥ 33॥ व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् । पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ॥ 34॥ षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा । तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ॥ 35॥ अनेकजनत्रासश्च शस्त्रपीडा भविष्यति । दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ॥ 36॥ क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् । द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ॥ 37॥ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥ 38॥ चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे । स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ॥ 39॥ धनागमो राजमानप्रियवस्त्रादिलाभकृत् । विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ॥ 40॥ सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभ्कृत् । वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ॥ 41॥ दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा । विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ॥ 42॥ राजप्रीतिकरश्चैव विद्वज्जनसमागमः । मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ॥ 43॥ आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् । दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ॥ 44॥ तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् । कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ॥ 45॥ द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् । छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ॥ 46॥ चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे । दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ॥ 47॥ पुत्रदारादिसौख्यं च विधिकर्म करोति च । भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ॥ 48॥ दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते । क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ॥ 49॥ गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् । पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ॥ 50॥ शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् । द्वितीयद्यूनराशिस्त्य्हे ह्यनारोग्यं महद्भयम् ॥ 51॥ मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् । ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥ 52॥ चन्द्रस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ॥ 53॥ महाराजप्रसादेन वाहनाम्बरभूषणम् । चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ॥ 54॥ नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनम् । सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ॥ 55॥ दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् । सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ॥ 56॥ नीचे वाऽस्तङ्गते शुक्रे पापग्रहयुतेक्षिते । भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ॥ 57॥ चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् । धनस्थानगते शुक्रे स्वच्चे स्वक्षेत्रसंयुते ॥ 58॥ निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् । भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ॥ 59॥ महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा । देवब्राह्मणभक्तिश्च मुक्तविद्रुमलाभकृत् ॥ 60॥ दायशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा । गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ॥ 61॥ दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते । विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ॥ 62॥ द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् । तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ॥ 63॥ श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः । शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ॥ 64॥ चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते । केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ॥ 65॥ नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् । मित्रराजप्रसादेन ग्रामभूम्यादिलाभ्कृत् ॥ 66॥ गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् । भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ॥ 67॥ दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते । नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ॥ 68॥ विदेशगमने चार्ति लभते न संशयः । द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ॥ 69॥ तद्दोषपरिहारार्थं शिवपूजां च कारयेत् । ततः शान्तिभवाप्नोति शाङ्करस्य प्रसादतः ॥ 70॥ \medskip\hrule\medskip अथ कुजदशान्तर्दशाफलाध्यायः ॥ 54॥ \smallskip कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे । लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ॥ 1॥ लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् । लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ॥ 2॥ पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् । स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ॥ 3॥ गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् । महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ 4॥ अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते । मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ॥ 5॥ चौराहिराजपीडा च धनधान्यपरुक्षयः । द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ॥ 6॥ तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् । अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ॥ 7॥ तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः । आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ॥ 8॥ कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे । शुभैर्युक्ते शुभैर्दृष्टे केन्द्रलाभतृकोणगे ॥ 9॥ तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् । कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ॥ 10॥ गङ्गास्नानफलावाप्तिं विदेशगमनं तथा । तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ॥ 11॥ चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् । वातपित्तरुजोभीतिः कारागृहनिवेशनम् ॥ 12॥ धनस्थानगते राहौ धननासं महद्भयम् । सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् ॥ 13॥ नागपूजां प्रकुर्वीत देवब्राह्मणभोजनम् । मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये ॥ 14॥ कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा । लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा ॥ 15॥ सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् । गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ 16॥ दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा । भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते ॥ 17॥ लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे । गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः ॥ 18॥ देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः । चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् ॥ 19॥ कलपुत्रसौख्यं च राजसम्मानवैभवम् । षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति ॥ 20॥ पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति । चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् ॥ 21॥ प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् । तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ॥ 22॥ कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे । मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति ॥ 23॥ लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते । राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् ॥ 24॥ पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः । स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् ॥ 25॥ नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे । म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् ॥ 26॥ निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् । द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् ॥ 27॥ धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा । चौराग्निनृपपीडा च सहोदरविनाशनम् ॥ 28॥ बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते । अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् ॥ 29॥ कारागृहादिभीदिश्च राजदण्डो महद्भयम् । दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ॥ 30॥ विदेशयानं लभते दुष्कीर्तिर्विविधा तथा । पापकर्मरतो नित्यं बहुजीवादिहिंसकः ॥ 31॥ विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा । रणे पराजयश्चैव मूत्रकृर्च्छान्महद्भयम् ॥ 32॥ दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते । तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ॥ 33॥ वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत् ॥ 34॥ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ॥ 35॥ कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे । सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ॥ 36॥ नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् । वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ॥ 37॥ कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् । नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ॥ 38॥ हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् । दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ॥ 39॥ दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् । विदेशगमनं चैव नानारोगास्तथैव च ॥ 40॥ राजद्वारे विरोधश्च कलहः स्वजनैरपि । दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ॥ 41॥ अनेकधननाथत्वं राजसम्मनमेव च । भूपालयोगं कुरुते धनम्बरविभूषणम् ॥ 42॥ भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् । विद्याविनोदविमला वस्त्रवाहनभूषणम् ॥ 43॥ दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् । दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥ 44॥ तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् । चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ॥ 45॥ अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः । द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ॥ 46॥ अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् । सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ॥ 47॥ कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा । दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते शुभेक्षिते ॥ 48॥ राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः । किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ॥ 49॥ राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् । योगकारकसंस्थाने बलवीर्यसमन्विते ॥ 50॥ पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् । भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ॥ 51॥ भूपालमित्रं कुरुते यागाम्बरादिभूषणम् । दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥ 52॥ कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् । ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ॥ 53॥ द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति । अपमानमनस्तापो धनधान्यादिप्रच्युतिम् ॥ 54॥ कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्थानाधिपेऽथवा ॥ 55॥ राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् । लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ॥ 56॥ आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् । दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ॥ 57॥ तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् । स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ॥ 58॥ महारजप्रसादेन ग्रामभूम्यादिलाभदम् । भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ॥ 59॥ पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते । पुण्यधर्मदयाकूपतडागं कारयिष्यति ॥ 60॥ दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते । करोति दुःखबाहुल्यं देहपीडां धनक्षयम् ॥ 61॥ राजचौरादिभीतिञ्च गृहे कलहमेव च । दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ॥ 62॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ 63॥ कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ॥ 64॥ तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति । धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ॥ 65॥ क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् । व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ॥ 66॥ दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते । देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ॥ 67॥ शिरोरोगो ज्वरादिश्च अतिसारमथापि वा । द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ॥ 68॥ सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि । देहारोग्यं प्रकुरुते धनधान्यचयं तथा ॥ 69॥ कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे । भार्यवाहनकर्मेशलग्नाधिपसमन्विते ॥ 70॥ करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् । तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ॥ 71॥ विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् । पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ॥ 72॥ महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् । पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं भवेत् ॥ 73॥ nIchAristha.aShTame षष्ठे दायेशाद्रिपुरन्ध्रके । मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ॥ 74॥ पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 75॥ देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् । श्वेतां गां महिषीं दद्यादनेमारोग्यमादिशेत् ॥ 76॥ \medskip\hrule\medskip अथ रह्वन्तर्दशाफलाध्यायः ॥ 55॥ \smallskip कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा । तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् ॥ 1॥ व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् । प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ 2॥ लग्नादुपचये राहौ शुभग्रहयुतेक्षिते । मित्रांशे तुङ्गभागांशे योगकारकसंयुते ॥ 3॥ राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् । करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ॥ 4॥ लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते । चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ॥ 5॥ राजद्वारजनद्वेष इष्टबन्धुविनाशनम् । दारपुत्रादिपीडा च भवत्येव न संशयः ॥ 6॥ द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते । सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि । आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ॥ 7॥ राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ॥ 8॥ स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् । राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ॥ 9॥ दिनेदिने वृद्धिरपि सितपक्षे शशी यथा । वाहनादिधनं भूरि गृहे गोधनसंकुलम् ॥ 10॥ नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् । युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ 11॥ उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् । वाहनग्रामलाभश्च देवब्राह्मणपूजनम् ॥ 12॥ पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् । नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे ॥ 13॥ शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति । कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ॥ 14॥ कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् । दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ 15॥ दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् । भोजनाम्बरपश्वादिदानधर्मजपादिकम् ॥ 16॥ भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् । ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् ॥ 17॥ दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते । तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ॥ 18॥ द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति । स्वर्णस्य प्र्तिमादानं शिवपूजं च कार्यते ॥ 19॥ स्र्/ईशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम । देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणम् ॥ 20॥ राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ॥ 21॥ तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा । विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ॥ 22॥ आरामकरणे युक्तो तडागं कारयिष्यति । शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ॥ 23॥ प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः । देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ॥ 24॥ नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा । नीचारिराजभीतिश्च दारपुत्रादिपीडनम् ॥ 25॥ आत्मबन्धुमनस्तापं दायादजनविग्रहम् । व्यवहारे च कलहमकस्माद्भूषणं लभेत् ॥ 26॥ दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते । हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ॥ 27॥ अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् । कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ॥ 28॥ द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति । कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥ 29॥ राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा । तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ॥ 30॥ राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् । व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ॥ 31॥ विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् । सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ॥ 32॥ सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् । महाराजप्रसादेन धनलाभो महद्यशः ॥ 33॥ दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे । देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ॥ 34॥ पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् । विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ॥ 35॥ षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते । दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ॥ 36॥ देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः । सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ॥ 37॥ अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् । अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ॥ 38॥ द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ 39॥ राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् । वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ॥ 40॥ अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा । शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः । राजसम्मानभूषाप्तिर्गृहे शुभकरो भवेत् ॥ 41॥ लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा । लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ॥ 42॥ चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे । रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ॥ 43॥ तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् । पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ॥ 44॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं छागदानं च कारयेत् ॥ 45॥ राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे । लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ॥ 46॥ विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् । पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ 47॥ सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् । स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥ 48॥ नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनम् । कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ॥ 49॥ अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः । महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ 50॥ व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् । षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ॥ 51॥ मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् । अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ॥ 52॥ स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् । दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ॥ 53॥ कलत्रपुत्रपीडा च शूलरोगादिसम्भवः । दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ॥ 54॥ लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् । सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत् ॥ 55॥ छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता । दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ 56॥ विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् । प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ॥ 57॥ कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः । द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ॥ 58॥ आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् । दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ॥ 59॥ राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ॥ 60॥ शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् । धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ॥ 61॥ अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति । भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ॥ 62॥ राजाश्रयो महाकीर्तिर्विदेशगमनं तथा । देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् ॥ 63॥ मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् । दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ॥ 64॥ ज्वरातिसाररोगश्च कलहो राजविग्रहः । प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ॥ 65॥ दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा । विदेशे राजसम्मानं कल्याणं च शुभावहम् ॥ 66॥ द्वितीयद्यूननाथे तु महारोगो भविष्यति । सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ॥ 67॥ राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा । केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ॥ 68॥ राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् । आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्पदः ॥ 69॥ पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् । अश्ववाहनलाभः स्यद्गृहक्षेत्रादिवृद्धिकृत् ॥ 70॥ दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा । लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ॥ 71॥ सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा । सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ॥ 72॥ दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते । पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत्रार्थनाशनम् ॥ 73॥ मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् । द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ॥ 74॥ श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये । ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ॥ 75॥ राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे । केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ 76॥ नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् । इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ॥ 77॥ क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् । दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ 78॥ रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् । पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ॥ 79॥ सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः । दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ॥ 80॥ पुत्रदारादिहानिश्च सूदराणां च पीडनम् । स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ॥ 81॥ चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् । आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् ॥ 82॥ द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् । अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ॥ 83॥ \medskip\hrule\medskip अथ जीवान्तर्दशाफलाध्यायः ॥ 56॥ \smallskip स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे । अनेकराजधीशो वा सम्पन्नो राजपूजितः ॥ 1॥ मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् । नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ॥ 2॥ गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः । ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ॥ 3॥ स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् । नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ॥ 4॥ नीचसङ्गो महादुःखं दायादजनविग्रहः । कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ॥ 5॥ पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् । सप्तमाधिपदोषेण देववाधा भविष्यति ॥ 6॥ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ॥ 7॥ जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे । लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ॥ 8॥ राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् । धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ॥ 9॥ वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् । पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ॥ 10॥ नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः । पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ॥ 11॥ अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु । लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ ॥ 12॥ धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः । स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् ॥ 13॥ गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् । गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति ॥ 14॥ दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा । भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ॥ 15॥ गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा । दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ 16॥ धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् । उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् ॥ 17॥ द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ 18॥ कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् । मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ॥ 19॥ जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ॥ 20॥ अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् । महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ 21॥ वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् । महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ॥ 22॥ व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् । दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ॥ 23॥ स्वदेशे धनलाभश्च पितृमातृसुखावहा । गजवाजिसमायुक्तो राजमित्रप्रसादतः ॥ 24॥ दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते । शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः ॥ 25॥ विदेशगमनं चैव मार्गे चौरभयं तथा । व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ॥ 26॥ लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते । अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् ॥ 27॥ चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च । अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ॥ 28॥ शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः । आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत् ॥ 29॥ अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते । द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ॥ 30॥ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् । आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ॥ 31॥ जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते । अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम् ॥ 32॥ परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च । दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ 33॥ राजकोपो धनच्छेदो बन्धनं रोगपीडनम् । बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम् ॥ 34॥ दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा । नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ॥ 35॥ महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् । व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ॥ 36॥ यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् । द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ 37॥ छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् । सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ॥ 38॥ जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते । लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ॥ 39॥ नरवाहनयोगश्च गजाश्वाम्बरसंयुतः । महारजप्रसादेन लाभाधिक्यं महत्सुखम् । नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ॥ 40॥ पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् । कल्याणं च महाप्रीतिः पितृमातृसुखावहा ॥ 41॥ देवतागुरुभक्तिश्च अन्नदानं महत्तथा । तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ॥ 42॥ षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च । कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम् ॥ 43॥ मन्दारराहुसंयुक्ते कलहो राजतो भयम् । स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ॥ 44॥ सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः । दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ॥ 45॥ धनधान्यादिलाभश्च स्र्/ईलाभो राजदर्शनम् ॥ 46॥ वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् । गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ॥ 47॥ दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् । द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः ॥ 48॥ अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः । तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ॥ 49॥ श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये । शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात् ॥ 50॥ जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ॥ 51॥ धने वा बलसंयुते दायेशाद्वा तथैव च । तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ॥ 52॥ वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः । मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ॥ 53॥ लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च । शिरोरोगादिपीडा च ज्वरपीडा तथैव च ॥ 54॥ सत्कर्मसु तदा हीनः पापकर्मचयस्तथा । सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ॥ 55॥ अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ । द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ 56॥ तद्दोषपरिहारार्थमादित्यहृदयं जपेत् । सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ॥ 57॥ जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ॥ 58॥ दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् । दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ॥ 59॥ सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा । महाराजप्रसादेन सर्वसौख्यं धनागमः ॥ 60॥ अनेकजनसौख्यं च दानधर्मादिसंग्रहः । षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ॥ 61॥ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ॥ 62॥ नृपचौरादिपीडा च दायादजनविग्रहः । मातुलादिवियोगश्च मातृपीडा तथैव च ॥ 63॥ द्वितीयषष्ठयोरीशे देहपीडा भविष्यति । तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ॥ 64॥ जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥ 65॥ विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् । जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ॥ 66॥ दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा । शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः ॥ 67॥ मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् । स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा ॥ 68॥ दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा । पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ॥ 69॥ नानरोगभयं दुःखं नेत्ररोगादिसम्भवः । पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ॥ 70॥ द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः । वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ॥ 71॥ जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा । मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ॥ 72॥ शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् । भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ॥ 73॥ देशग्रामाधिकं च यवनप्रभुदर्शनम् । गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ॥ 74॥ दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः । सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ॥ 75॥ दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते । चौराहिव्रणभीतिश्च राजवैषम्यमेव च ॥ 76॥ गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् । सोदरेण विरोधः स्याद्दायादजनविग्रहः ॥ 77॥ गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् । अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ॥ 78॥ द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् । तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ 79॥ छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् । देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम ॥ 80॥ \medskip\hrule\medskip अथ शन्यन्तर्दशाफलाध्यायः ॥ 57॥ \smallskip मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा । केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते ॥ 1॥ राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् । वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् ॥ 2॥ महाराजप्रसादेन सेनापत्यादिलाभकृत् । चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ॥ 3॥ तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते । तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ॥ 4॥ रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् । मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ॥ 5॥ अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 6॥ तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् । ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥ 7॥ मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा । सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ॥ 8॥ स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् । यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ॥ 9॥ देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् । सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा ॥ 10॥ वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् । अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ॥ 11॥ षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति । रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ॥ 12॥ नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता । फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् ॥ 13॥ नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् । द्वितीयसप्तमाधिशे देहबाधा भविष्यति ॥ 14॥ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् । अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥ 15॥ मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते । स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते ॥ 16॥ केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् । दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् ॥ 17॥ स्वप्रभोश्च महाकष्टं विदेशगमनं तथा । लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ॥ 18॥ गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् । दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे ॥ 19॥ समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः । तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च ॥ 20॥ अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् । शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ॥ 21॥ दारपुत्रवियोगश्च संसारे भवति ध्रुवम् । द्वितियद्यूनराशिस्थे देह पीडा भविष्यति ॥ 22॥ छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् । केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् ॥ 23॥ मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा ॥ 24॥ दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः । गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् ॥ 25॥ महाराजप्रसादेन हीष्टसिद्धिः सुखावहा । स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् ॥ 26॥ द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा । गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ॥ 27॥ शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् । शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे ॥ 28॥ दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः । दारानां स्वजनक्लेशः सन्तापो जनविग्रहः ॥ 29॥ दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते । राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ॥ 30॥ दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् । सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् ॥ 31॥ दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः । दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ॥ 32॥ नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः । कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ॥ 33॥ जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः । राजद्वारे जनद्वेषः सोधरेण विरोधनम् ॥ 34॥ द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ 35॥ श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ 36॥ मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा । भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ॥ 37॥ शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् । गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ॥ 38॥ वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् । लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ॥ 39॥ हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा । इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् ॥ 40॥ तापज्वरादिपीडा च व्याकुलत्वं भयं तथा । आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ॥ 41॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ॥ 42॥ मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते । स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ॥ 43॥ पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः । महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ 44॥ सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् । पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ॥ 45॥ क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे । क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ॥ 46॥ जातकस्य महत्कष्टं राजकोपो धनक्षयः । पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ॥ 47॥ व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः । अकाले भोजनं चैव मौषधस्य च भक्षणम् ॥ 48॥ फलमेतद्विजानीयादादौ सौख्यं धनागमः । दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ॥ 49॥ वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा । पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ॥ 50॥ मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् । दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते ॥ 51॥ शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् । शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ॥ 52॥ द्वितीयद्यूननाथे तु देहालस्य भविष्यति । तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ॥ 53॥ गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि । श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ 54॥ मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे । तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ॥ 55॥ लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः । राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ॥ 56॥ सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः । नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत् ॥ 57॥ नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते । पापदृष्टियुते वापि धनहानिर्भविष्यति ॥ 58॥ चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् । भ्रातृपित्रादिपीडा च दायादजनविग्रहः ॥ 59॥ चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् । विदेशगमनं चैव नानमार्गे धनव्ययः ॥ 60॥ अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि । अपमृत्युभयं चैव नानाकष्टं पराभवः ॥ 61॥ तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् । वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ॥ 62॥ मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा । देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ॥ 63॥ अर्थव्ययो राजभयं स्वजनादिविरोधिता । विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ॥ 64॥ लग्नाधिपेन संयुक्ते योगकारकसंयुते । स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ॥ 65॥ आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् । देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ॥ 66॥ चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् । मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ॥ 67॥ मेषे कन्यागते वापि कुलीरे वृषभे तथा । मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ॥ 68॥ राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् । द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ॥ 69॥ मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् । वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ॥ 70॥ मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे । लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ 71॥ सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् । महाराजप्रसादेन धनवाहनभूषणम् ॥ 72॥ सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् । देवतागुरुभक्तिश्च विद्वज्जनसमागमः ॥ 73॥ दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् । षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ॥ 74॥ निजसम्बन्धिमरणं धनधान्यविनाशनम् । राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ॥ 75॥ विदेशगमनं चैव कुष्ठरोगादिसम्भवः । दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ॥ 76॥ विभवं दारसौभाग्यं राजश्रीधनसम्पदः । भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ॥ 77॥ ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा । अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ॥ 78॥ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति ॥ 79॥ कुभोजनं कर्महानी राजदण्डाद्धनव्यय । कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ॥ 80॥ द्वितीयद्यूननाथे तु देहवाधा मनोरुजः । आत्मसम्बन्धमरणं भविष्यति न संशयः ॥ 81॥ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम् ॥ 82॥ \medskip\hrule\medskip अथ बुधान्तर्दशाफलाध्यायः ॥ 58॥ \smallskip मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् । विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् ॥ 1॥ विभवं दारपुत्रादि पितृमातृसुखावहम् । स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे ॥ 2॥ पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः । आत्मबन्धुविरोधश्च शूलरूगादिसम्भवः ॥ 3॥ राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् । द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ॥ 4॥ आत्मसम्बन्धिमरणं वातशूलादिसम्भवः । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ 5॥ बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे । शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ॥ 6॥ योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे । देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ॥ 7॥ चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः । विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ॥ 8॥ भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् । दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ॥ 9॥ वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः । चौरादिराजभीतिश्च पापकर्मरतः सदा ॥ 10॥ वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः । शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ॥ 11॥ द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति । तद्दोषपरिहाराय छागदानं तु कारयेत् ॥ 12॥ सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे । सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ॥ 13॥ मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् । दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ॥ 14॥ तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः । वापीकूपतडागदिदानधर्मादिसंग्रहः ॥ 15॥ व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् । दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ॥ 16॥ हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् । आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् ॥ 17॥ आत्मकष्टं मनस्तापदायकं द्विजसत्तम । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 18॥ तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् । जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् ॥ 19॥ सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा ॥ 20॥ राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् । भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् ॥ 21॥ लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् । ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् ॥ 22॥ लग्नाष्टमव्यये वापि शन्यारफणिसंयुते । दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ 23॥ चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति । शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् ॥ 24॥ द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति । तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ॥ 25॥ सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ॥ 26॥ योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् । स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ॥ 27॥ नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् । गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् ॥ 28॥ दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति । द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति ॥ 29॥ मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् । नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ॥ 30॥ दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा । तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ॥ 31॥ मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् । दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ॥ 32॥ चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् । दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ॥ 33॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ 34॥ वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ 35॥ सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ॥ 36॥ राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् । लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ॥ 37॥ पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् । गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ॥ 38॥ राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् । नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ॥ 39॥ पापदृष्टियुते वापि देहपीडा मनोव्यथा । उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम् ॥ 40॥ ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् । दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ॥ 41॥ शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् । पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ॥ 42॥ दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते । तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ॥ 43॥ नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् । स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ॥ 44॥ अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा । द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ 45॥ गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् । शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात् ॥ 46॥ बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे । कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ॥ 47॥ राजसम्मानकीर्तिं च धनं च प्रभविष्यति । पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ॥ 48॥ इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् । भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ॥ 49॥ लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् । भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ॥ 50॥ लग्नादुपचये राहौ शुभग्रहसमन्विते । राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ॥ 51॥ दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते । निष्ठुरं राजकार्याणि स्थानभ्रंशो महद्भयम् ॥ 52॥ बन्धनं रोगपीडा च निजबन्धुमनोव्यथा । हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ॥ 53॥ द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ॥ 54॥ श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ 55॥ बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ॥ 56॥ देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च । विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ॥ 57॥ गोमहिष्यादिलाभश्च पुराणस्र्/अवणादिकम् । देवतागुरुभक्तिश्च दानधर्ममखादिकम् ॥ 58॥ यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा । नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ॥ 59॥ शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः । चौरादिदेहपीडा च पितृमातृविनाश्नम् ॥ 60॥ मानहानि राजदण्डो धनहानिर्भविष्यति । विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ॥ 61॥ दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते । बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम् ॥ 62॥ पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् । दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ॥ 63॥ अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति । कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ॥ 64॥ अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् । द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ॥ 65॥ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति ॥ 66॥ सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ॥ 67॥ राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ॥ 68॥ शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् । अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ॥ 69॥ अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् । बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ॥ 70॥ विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 71॥ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ 72॥ \medskip\hrule\medskip अथ केत्वन्तर्दशाफलाध्यायः ॥ 59॥ \smallskip केन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते । भाग्यकर्मसुसम्बन्धे वाहनेशसमन्विते ॥ 1॥ तद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत् । पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजः ॥ 2॥ ग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम् । नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा ॥ 3॥ हृद्रोगो मानहानिश्च धनधान्यपशुक्षयः । दारपुत्रादिपीडा च मनश्चांचल्यमेव च ॥ 4॥ द्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते । अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत् ॥ 5॥ दुर्गादेवीजपं कुर्यान्मृत्युञ्जयजपं चरेत् । एवं स्वान्तर्गते केतौ ततः सुखमवाप्नुयात् ॥ 6॥ केतोरन्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते । केन्द्रत्रिकोणलाभे वा राज्यनाथेन संयुते ॥ 7॥ राजप्रीतिं च सौभाग्यं दिशात्स्वाम्बरसंकुलम् । तत्काले श्रियमाप्नोति भाग्यकर्मेशसंयुते ॥ 8॥ नष्टराज्यधनप्राप्तिं सुखवाहनसुत्तमम् । सेतुस्नानादिकं चैव देवतादर्शनं महत् ॥ 9॥ महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् । दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ 10॥ देहारोग्यं शुभं चैव गृहे कल्याणशोभनम् । भोजनाम्बरभूषाप्तिरथदोलादिलाभकृत् ॥ 11॥ दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते । अकस्मात्कलहं चैव पशुधान्यादिपीडनम् ॥ 12॥ नीचस्थे खेटसंयुक्ते लग्नात्षष्ठाष्टराशिगे । स्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम् ॥ 13॥ हृद्रोगं मानहानिं च धनधान्यपशुक्षयम् । कलत्रपुत्रपीडायाः सञ्चारं च समादिशेत् ॥ 14॥ द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजम् । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् । श्वेतां गां महिषीं दद्यादायुआरोग्यवृद्धये ॥ 15॥ केतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रत्रिकोणलाभे वा शुभयुक्तनिरीक्षिते ॥ 16॥ धनधान्यादिलाभश्च राजानुग्रहवैभवम् । अनेकशुभकार्याणि चेष्टसिद्धिः सुखावहा ॥ 17॥ अष्टमव्ययराशिस्थे पापग्रहसमन्विते । तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत् ॥ 18॥ विदेशगमनं चैव चौराहिविषपीडनम् । राजमित्रविरोधश्च राजदण्डाद्धनक्षयः ॥ 19॥ शोकरोगभयं चैव उष्णाधिक्यं ज्वरो भवेत् । दायेशात्लेन्द्रकोणे वा लाभे वा धनसंस्थिते ॥ 20॥ देहसौख्यं चार्थलाभ0 पुत्रलाभो मनोदृढम् । सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपत्ययुक् ॥ 21॥ दायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते । अन्नविघ्नो मनोबीतिर्धनधान्यपशुक्षयः ॥ 22॥ आदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत् । द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति ॥ 23॥ तस्य शान्तिं प्रकुर्वीत स्वर्णं धेनुं प्रदापयेत् । भास्करस्य प्रसादेन ततः सुखमवाप्नुयात् ॥ 24॥ केतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रत्रिकोणलाभे वा धने शुभसमन्विते ॥ 25॥ राजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम् । महाराजप्रसादेन गृहभूम्यादिलाभकृत् ॥ 26॥ भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् । अश्ववाहनलाभश्च वस्त्रभरणभूषणम् ॥ 27॥ देवालयतडागादिपुण्यधर्मादिसङ्ग्रहम् । पुत्रदारादिसौख्यं च पूर्णचन्द्रः प्रयच्छति ॥ 28॥ क्षीणे वा नीचगे चन्द्रे षष्ठाष्टमव्ययराशिगे । आत्मसौख्यं मनस्तापं कार्यविघ्नं महद्भयम् ॥ 29॥ पितृमातृवियोगं च देहजाड्यं मनोव्यथाम् । व्यवसायात्फलं कष्टं पशुनाशं भयं वदेत् ॥ 30॥ दायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते । कृषिगोभूमिलाभं च इष्टबन्धुसमागमम् ॥ 31॥ तस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च । भुक्त्यादौ शुभमारोग्यं मध्ये राजप्रियं शुभम् ॥ 32॥ अन्ते तु राजभीतिं च विदेशगमनं तथा । दूरयात्रादिसञ्चारं सम्बन्धिजनपूजनम् ॥ 33॥ दायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते । धनधान्यादिहानिश्च मनोव्यात्कुलमेव च ॥ 34॥ स्वबन्धुजनवैरं च भ्रातृपीडा तथैव च । निधनाधिपदोषेण द्विसप्तपतिसंयुते ॥ 35॥ अपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि । चन्द्रप्रीतिकरीं चैव ह्यायुरारोग्यसिद्धये ॥ 36॥ केतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वाऽपि शुभग्रहयुतेक्षिते ॥ 37॥ आदौ शुभफलं चैव ग्रामभूम्यादिलाभकृत् । धनधान्यादिलाभश्च चतुष्पाज्जीवलाभकृत् ॥ 38॥ गृगारामक्षेत्रलाभो राजानुग्रहवैभवम् । भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च ॥ 39॥ दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा । राजप्रीतियशोलाभः पुत्रमित्रादिसौख्यकृत् ॥ 40॥ तथाऽष्टमव्यये भौमे दायेशाद्धनगेऽपि वा । द्रुतं करोति मरणं विदेशे चापदं भ्रमम् ॥ 41॥ प्रमेहमूत्रकृच्छ्रादिचौरादिनृपपीडनम् । कलहादि व्यथायुक्तं किञ्चित्सुखविवर्द्धनम् ॥ 42॥ द्वितीयद्यूननाथे तु तापज्वरविषाद्भयम् । दारपीडा मनःक्लेशमपमृत्युभयं भवेत् ॥ 43॥ अण्ड्वाहं प्रदद्यात्तु सर्वसम्पत्सुखावहम् । ततः शान्तिमवाप्नोति भौमग्रहप्रसादतः ॥ 44॥ केतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे । केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये धनसंज्ञके ॥ 45॥ तत्काले धनलाभः स्यात्सञ्चारो भवति ध्रुवम् । म्लेच्छप्रभुवशात्सौख्यं धन्धान्यफलादिकम् ॥ 46॥ चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् । भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते सौख्यमाप्नुयात् ॥ 47॥ रन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते । बहुमूत्रं कृशं दीहं शीतज्वरविषाद्भयम् ॥ 48॥ चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् । अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत् ॥ 49॥ द्वितीयसप्तमस्थे वा तदा क्लेशं महद्भयम् । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ 50॥ केतोरन्तर्गते जीवे कन्द्रे लाभे त्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपसमन्विते ॥ 51॥ कर्मभाग्याधिपैर्युक्ते धनधान्यार्थसम्पदम् । राजप्रीतिं तदोत्साहमश्वांदोल्यादिकं दिशेत् ॥ 52॥ गृहे कल्याणसम्पत्तिं पुत्रलाभं महोत्सवहम् । पुण्यतीर्थं महोत्साहं सत्कर्म च सुखावहम् ॥ 53॥ इष्टदेवप्रसादेन विजयं कार्यलाभकृत् । राजसंल्लापकार्याणि नूतनप्रभुदर्शनम् ॥ 54॥ षष्ठाष्टमव्यये जीवे दायेशान्नीचगेऽपि वा । चौराहिव्रणभीतिं च धनधान्यादिनाशनम् ॥ 55॥ पुत्रदारावियोगं च त्वतीवक्लेशसम्भवम् । आदौ सुभफलं चैव अन्ते क्लेशकरं वदेत् ॥ 56॥ दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा । शुभयुक्ते नृपप्रीतिर्विचित्राम्बरभूषणम् ॥ 57॥ दूरदेशप्रयाणं च स्वबन्धुजनपोषणम् । भोजनाम्बरपश्वादि भुक्त्यादौ देहपीडनम् ॥ 58॥ अन्ते तु स्थानचलनमकस्मात्कलहो भवेत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 59॥ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । महामृत्युञ्जयं जाप्यं सर्वोपद्रवनाशनम् ॥ 60॥ केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् । बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभकृत् ॥ 61॥ राजकार्यकलापेन धननाशो महद्भयम् । स्थानाच्च्युतिः प्रवासश्च मार्गे चौरभयं भवेत् ॥ 62॥ आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे । मीनत्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि वा ॥ 63॥ केन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा शुभांशके । शुभदृष्टयुते चैव सर्वकार्यार्थसाधनम् ॥ 64॥ स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम् । स्वग्रामे सुखसम्पत्तिः स्ववर्गे राजदर्शनम् ॥ 65॥ दायेशात्षष्ठरिःफे वा अष्टमे पापसंयुते । देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् ॥ 66॥ आलस्यं मानहानिश्च पितृमात्रोर्विनाशनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ 67॥ तद्दोषपैर्हारार्थं तिलहोमं च कारयेत् । कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ 68॥ केतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो महत्सुखम् ॥ 69॥ सत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा । भूलाभः पुत्रलाभश्च शुभगोष्ठीधनागमः ॥ 70॥ अयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति । गृहे शुभकरं कर्म वस्त्राभरणभूषणम् ॥ 71॥ भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा । विद्वद्गोष्ठीकथाभिश्च कालक्षेपो भविष्यति ॥ 72॥ षष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते । विरोधो राजवर्गैश्च परगेहनिवासनम् ॥ 73॥ वाहनाम्बरपश्वादिधनधान्यादिनाशकृत् । भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमः ॥ 74॥ अन्ते क्लेशकरं चैव दारपुत्रादिपीडनम् । दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽपि वा ॥ 75॥ देहारोग्यं महांल्लाभः पुत्रकल्याणवैभवम् । भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ॥ 76॥ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिपीडनम् ॥ 77॥ राजभीतिकरश्चैव मध्ये तीर्थकरो भवेत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 78॥ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् । ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः ॥ 79॥ \medskip\hrule\medskip अथ शुक्रान्तर्दशाफलाध्यायः ॥ 60॥ \smallskip अथ स्वान्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे । लाभे वा बलसंयुक्ते तद्भुक्तौ च शुभं फलम् ॥ 1॥ विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् । पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ 2॥ सन्मानं राजसम्मानं राज्यलाभो महत्सुखम् । स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे वांशगेऽपि वा ॥ 3॥ नूतनालयनिर्माणं नित्यं मिष्ठान्नभोजनम् । कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम् ॥ 4॥ अन्नदानं प्रियं नित्यं दनधर्मादिसङ्ग्रहः । महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ 5॥ व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् । प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ 6॥ लग्नाद्युपचये शुक्रे शुभग्रहयुतेक्षिते । मित्रांशे तुङ्गलाभेशयोगलारकसंयुते ॥ 7॥ राज्यलाभो महोत्साहो राजप्रीतिः शुभावहा । गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्द्धनम् ॥ 8॥ षष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथ वीक्षिते । चौरादिव्रणभीतिश्च सर्वत्र जनपीडनम् ॥ 9॥ राजद्वारे जनद्वेष इष्टबन्धुविनाशनम् । दारपुत्रादिपीडा च सर्वत्र जनपीडनम् ॥ 10॥ द्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् । तर्त दुर्गाजपं कुर्याद्धनुदानं च कारयेत् ॥ 11॥ शुक्रस्यान्तर्गते सूर्ये सन्तापो राजविग्रहः । दायादकलहश्चैव स्वोच्चनीचविवर्जिते ॥ 12॥ (शुक्रस्यान्तर्गते सूर्ये सन्तापो राजभिः कलिः । दायादात् कलहश्चैव शुभक्षेत्रात्य राशिगे ॥ 12॥) | स्वोच्चे स्वक्षेत्रगे सूर्ये मित्रर्क्षे केन्द्रकोणगे । दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ 13॥ तद्भुक्तौ धनलाभः स्याद्राज्यस्त्रीधनसम्पदः । स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः समागमः ॥ 14॥ पितृमात्रोः सुखप्राप्तिं भ्रातृलाभं सुखावहम् । सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं च विन्दति ॥ 15॥ तथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽपि वा । नीचे वा पापवर्गस्थे देहतापो मनोरुजः ॥ 16॥ स्वजनोपरिसंक्लेशो नित्यं निष्ठुरभाषणम् । पितृपीडा बन्धुहानी राजद्वारे विरोधकृत् ॥ 17॥ व्रणपीडाहिबाधा च स्वगृहे च भयं तथा । नानारोगभयं चैव गृहक्षेत्रादिनाशनम् ॥ 18॥ सप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति । तद्दोषपरिहारार्थं सूर्यप्रीतिं च कारयेत् ॥ 19॥ शुक्रस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे चैव भाग्यनाथेनसंयुते ॥ 20॥ शुभयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते । तद्बुक्तौ वाहनादीनां लाभं गेहे महत्सुखम् ॥ 21॥ महाराजप्रसादेन गजान्तैश्वर्यमादिशेत् । महानदीस्नानपुण्यं देवब्राह्मणपूजनम् ॥ 22॥ गीतवाद्यप्रसङ्गादिविद्वज्जनविभूषणम् । गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम् ॥ 23॥ भोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम् । नीचे वात्सङ्गते वापि षष्ठाष्टमव्ययराशिगे ॥ 24॥ दायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे । तत्काले धननाशः स्यात्सञ्चरेत महद्भयम् ॥ 25॥ देहायासो मनस्तापो राजद्वारे विरोधकृत् । विदेशगमनं चैव तीर्थयात्रादिकं फलम् ॥ 26॥ दारपुत्रादि पीडा च निजबन्धुवियोगकृत् । दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽपि वा ॥ 27॥ राजप्रीतिकरी चैव देशग्रामाधिपत्यता । धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम् ॥ 28॥ कूपारामतडागदिनिर्माणं धनसङ्ग्रहः । भुक्तयादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत् ॥ 29॥ शुक्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे भौमे लाभे वा बलसंयुते ॥ 30॥ लग्नाधिपेन संयुक्ते कर्मभाग्येशसंयुते । तद्भुक्तौ राजयोगादिसम्पदं शोभनां वदेत् ॥ 31॥ वस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा । तथाऽष्टमे व्यये वाऽपि दायेशाद्वा तथैव च ॥ 32॥ शीतज्वरादिपीडा च पितृमातृभयावहा । ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा ॥ 33॥ स्वबन्धुजनहानिश्च कलहो राजविग्रहः । राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः ॥ 34॥ व्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत् । द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ 35॥ शुक्रस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे । स्वोच्चे वा शुभसंदृष्टे योगकारकसंयुते ॥ 36॥ तद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत् । इष्टबन्धुसमाकीर्णं भवनं च समादिशेत् ॥ 37॥ यातुः कार्यार्थसिद्धिः स्यात् पशुक्षेत्रादिसम्भवः । लग्नाद्युपचये राहौ तद्भुक्तिः सुखदा भवेत् ॥ 38॥ शत्रुनाशो महोत्साहो राजप्रीतिकरी शुभा । भुक्त्यादौ शरमासांश्च अन्ते ज्वरमजीर्णकृत् ॥ 39॥ कार्यविघ्नमवाप्नोति सञ्चरे च मनोव्यथा । परं सुखं च सौभाग्यं महाराज इवाऽश्नुते ॥ 40॥ नैरृतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् । यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ 41॥ उपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् । दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ 42॥ अशुभं लभते कर्म पितृमातृजनावधि । सर्वत्र जनविद्वेषं नानारूपं द्विजोत्तम ॥ 43॥ द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत् । तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ 44॥ शुक्रस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे । दायेशाच्छुभराशिस्थे भाग्ये वा पुत्रराशिगे ॥ 45॥ नष्टराज्याद्धनप्राप्तिमिष्टार्थाम्बरसम्पदम् । मित्रप्रभोश्च सन्मानं धनधान्यं लभेन्नरः ॥ 46॥ राजसम्मानकीर्तिं च अश्वान्दोलादिलाभकृत् । विद्वत्प्रभुसमाकीर्णं शास्त्रापरिश्रमम् ॥ 47॥ पुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम् । पितृमातृसुखप्राप्तिं पुत्रादिसौख्यमादिशेत् ॥ 48॥ दायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते । राजचौरादिपीडा च देहपीडा भविष्यति ॥ 49॥ आत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा । स्थानच्युतिं प्रवासं च नानारोगं समाप्नुयात् ॥ 50॥ द्वितीयसप्तमाधीशे देहबाधा भविष्यति । तद्दोषपरिहारार्थं महामृत्युञ्जयं चरेत् ॥ 51॥ शुक्रस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे । स्वर्क्षकेन्द्रत्रिकोणस्थे तुङ्गांशे स्वांशगेऽपि वा ॥ 52॥ तद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः । राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भवः ॥ 53॥ पुण्यतीर्थफलवाप्तिर्दानधर्मादिपुण्यकृत् । स्वप्रभोश्च पदावाप्तिः नीचस्थे क्लेशभाग्यभवेत् ॥ 54॥ देहालस्यमवाप्नोति तथाऽयादधिकव्ययम् । तथाष्टमे व्यये मन्दे दायेशाद्वा तथैव च ॥ 55॥ भुक्त्यादौ विविधा पीडा पितृमातृजनावधि । दारपुत्रादिपीडा च परदेशादिविभ्रमः ॥ 56॥ व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् । द्वितीयसप्तमाधीशे देहबाधा भविष्यति ॥ 57॥ तद्दोषपरिहारार्थं तिलहोमं च कारयेत् । मृत्युञ्जयजपं कुर्याच्चण्डीपाठमाथपि वा ॥ 58॥ स्वयं वा ब्राह्मणद्वारा यथाशक्ति यथाविधि । ततः शान्तिमवाप्नोति शिवाशम्भुप्रसादतः ॥ 59॥ शुक्रस्यान्तर्गते सौम्ये केन्द्रे लाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि राजप्रीतिकरं शुभम् ॥ 60॥ सौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः । पुराणधर्मश्रवणं शृङ्गारिजनसंगमः ॥ 61॥ इष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम् । स्वप्रभोश्च महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ॥ 62॥ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानिकृत् ॥ 63॥ अन्यालयनिवासश्च मनोवैकल्यसम्भवः । व्यापारेषु च सर्वेषु हानिरेव न संशयः ॥ 64॥ भुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत् । अन्ते क्लेशकरं चैव शीतवातज्वरादिकम् ॥ 65॥ सप्तमाधीशदोषेण देहपीडा भविष्यति । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ 66॥ शुक्रस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽपि वा । योगकारकसम्बन्धे स्थानवीर्यसमन्विते ॥ 67॥ भुक्त्यादौ शुभमाधिक्यान्नित्यं मिष्ठान्नभोजनम् । व्यवसायात्फलाधिक्यं गोमहोष्यादिवृद्धिकृत् ॥ 68॥ धनधान्यसमृद्धिश्च संग्रामे विजयो भवेत् । भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्यमं फलम् ॥ 69॥ मध्ये मध्ये महत्कष्टं पश्चादारोग्यमादिशेत् । दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ 70॥ चौराहिव्रणपीडा च बुद्धिनाशो महद्भयम् । शिरोरुजं मनस्तापमकर्मकलहं वदेत् ॥ 71॥ प्रमेहभवरोगं च नानामार्गे धनव्ययः । भार्यापुत्रविरोधश्च गमनं कार्यनाशनम् ॥ 72॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ 73॥ छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् । शुक्रप्रीतिकरीं शान्तिं ततः सुखमवाप्नुयात् ॥ 74॥ \medskip\hrule\medskip \medskip\hrule ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}