% Text title : bRihatpArAsharahorAshAstram.h 71-80 % File name : par7180.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : November 1, 2010 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 71-80 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 71\-80 ..}##\endtitles ## \medskip\hrule\medskip अथाऽष्टवर्गायुर्दायाध्यायः ॥ 71॥ \smallskip अथात्रायुः प्रवक्ष्येऽहमष्टवर्गसमुद्भवम् । दिनद्वयं विरेखायां रेखायां सार्धवासरम् ॥ 1॥ दिनमेकं द्विरेखायां त्रिरखायां दिनार्धकम् । वेदतुल्यासु रेखासु सार्धसप्तदिनं स्मृतम् ॥ 2॥ द्विवर्षं पञ्चरेखासु षड्रेखासु चतुःसमा । षड्वर्षं सप्तरेखासु वसवोऽष्टासु वत्सराः ॥ 3॥ एवं यदागतायुः स्यात् सर्वखेटसमुद्भवम् । तदर्धं स्फुटमायुः स्यादष्टवर्गभवं नृणाम् ॥ 4॥ \medskip\hrule\medskip अथ समुदायाष्टकवर्गाध्यायः ॥ 72॥ \smallskip द्वादशारं लिखेच्चकं जन्मलग्नादिभैर्युतम् । सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत् ॥ 1॥ समुदायाभिधानोऽयमष्टवर्गः प्रकथ्यते । अतः फलानि जातानां विज्ञेयानि द्विजोत्तम ॥ 2॥ त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः । पञ्चविंशादित्रिंशान्तफला मध्यफला स्मृताः ॥ 3॥ अतः क्षीणफला ये ते राशयः कष्टदुःखदा । शुभे श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः ॥ 4॥ कष्टराशीन् सुकार्येषु वर्जयेद् द्विजसत्तम । श्रेष्ठराशिगतः खेटः शुभोऽन्यत्राऽशुभप्रदः ॥ 5॥ तन्वादिव्ययपर्यन्तं दृष्ट्वा भाव्फलानि वै । अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत् ॥ 6॥ मध्ये मध्यफलं ब्रूयाद् तत्तद्भावसमुद्भवम् । मध्यात् फलाधिके लाभो लाभात् क्षीणगतोव्ययः ॥ 7॥ लग्नं फलाधिकं यस्य भोगवानर्थवान् हि सः । विपरीतेन दारिद्र्यं भवत्येव न संशयः ॥ 8॥ दशावदिह भावानां कृत्वा खंडत्रयं बुधः । पश्येत् पापसमारूढं खंडे कष्टकरं वदेत् ॥ 9॥ सौम्यैर्युक्तं शुभं ब्रूयान्मिश्रैर्मिश्रफलं यथा । क्रमाद् बाल्याद्यवस्थासु खंडत्रयफलं वदेत् ॥ 10॥ रेखाभिः सप्तभिर्युक्ते मासेमृत्युभयं नृणाम् । सुवर्णं विंशतिपलं दद्यात् द्वौ तिलपर्वतौ ॥ 11॥ रेखाभिरष्टभिर्युक्ते मासे मृत्युबशो नरः । असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम् ॥ 12॥ रेखाभिर्मवभियुक्ते मासे सर्पभयं वदेत् । अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये ॥ 13॥ रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा । दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम् ॥ 14॥ अभिशापभयं यत्र रेखा रुद्रसमा द्विज । दिक्पलस्वर्णघटितां प्रदद्यात् प्रतिमां विधोः ॥ 15॥ युक्ते द्वादशरेखाभिर्जले मृत्युभयं वदेत् । सशस्यभूमिः विप्राय दत्वा शुभफलं भवेत् ॥ 16॥ विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं तथा । विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्चुभाप्तये ॥ 17॥ शत्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् । वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम् ॥ 18॥ तिथितिश्च नृपाद् भीतिर्दद्यात् तत्र गजं द्विज । रिष्टं षोडशभिर्दद्यात् मूर्तिं कल्पतरोस्तथा ॥ 19॥ सप्तेन्दुभिर्व्याधिभयं दद्यात् धेनुं गुडं तथा । कलहोऽष्टेन्दुभिर्दद्याद् रत्नगोभूरिरण्यकम् ॥ 20॥ अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद् विधानतः । विंशत्या बुद्धिनाशः स्याद् गणेशं तत्र पूजयेत् ॥ 21॥ रोगपीडैकविंशत्या दद्याद् धान्यस्य पर्वतम् । यमाश्विभिर्बन्धुपीडा दद्यादादर्शकं द्विज ॥ 22॥ त्रयोविंशत्रिसंयुक्ते मासे क्लेशमवाप्नुयात् । सौवर्णीं प्रतिमां दद्याद्रवेः सप्तपलैर्बुधः ॥ 23॥ वेदाश्विभिर्बन्धुहीनो दद्याद् गिदशकं नृपः । सर्वरोगविनाशार्थं जपहोमादिकं चरेत् ॥ 24॥ धीहानिः पञ्चविंशत्या पूज्या वागीश्वरी तदा । षड्विंशत्याऽर्थहानिः स्यात् स्वर्णं दद्याद्विचक्षणः ॥ 25॥ तथा च सप्तविंशत्या श्रीसुक्तं तत्र संजपेत् । अष्टविंशतिसंयुक्ते मासे मासे हानिश्च सर्वथा ॥ 26॥ सूर्यहोमश्च विधिना कर्त्तव्यः शुभकांक्षिभिः । एकोनत्रिंशता चापि चिन्तव्याकुलितो भवेत् ॥ 27॥ घृतवस्त्रसुवर्णानि तत्र दद्यात् विचक्षणः । त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः ॥ 28॥ त्रिंशाधिकामी रेखाभिर्धनपुत्रसुखाप्तयः । चत्वारिंशाधिकाभिश्च पुण्यश्रीरुपचीयते ॥ 29॥ अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु । अतोऽष्टवर्गसंशुद्धिरनेष्या सर्वकर्मसु ॥ 30॥ तावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम् । अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत् ॥ 31॥ \medskip\hrule\medskip अथ रश्मिफलाध्यायः ॥ 73॥ \smallskip अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम । दिन् नवेष्विषुसप्ताष्टशराः स्वोच्चे करो रवेः ॥ 1॥ नीच खं चान्तरे प्रोक्ता रश्मयश्चानुपात्तः । नीचोनं तु ग्रहं भार्धाधिकं चक्राद्विशोधयेत् ॥ 2॥ स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः । अपरैरत्र संस्कारविशेषः कथितो यथा ॥ 3॥ स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः । स्वमे त्रिघ्ना द्विसंभक्ता अधिमित्रगृहे तथा ॥ 4॥ वेदघ्ना रामसंभक्ता मित्रमे षड्गुणास्ततः । पञ्चभक्तास्तथा शत्रुगृहे चेद् दलिताः कराः ॥ 5॥ अधिशत्रुगृहे द्विघ्नाः पञ्चभक्ताः समे समाः । शनिशुक्रौ विना ताराग्रहा अस्ते गता यदि ॥ 6॥ विरश्मयो भवन्त्येवं ज्ञेयाः स्पष्टकरा द्विज । रश्मियोगवशादेवं फलं वाच्यं विचक्षणैः ॥ 7॥ एकादि पञ्चपर्यन्तं रश्मिसंख्या भवेद्यदि । दरिद्रा दुःखसंतप्ता अपि जाताः कुलोत्तमे ॥ 8॥ परतो दशकं यावत् निर्धना भारवासकाः । स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि ॥ 9॥ अकादशस्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः । द्वादशस्वल्पवित्ताश्च धूर्ता मूर्खाश्च निर्बलाः ॥ 10॥ चौर्यकर्मरता नित्यं चेत् त्रयोदश रश्मयः । चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषकाः ॥ 11॥ कुलोचितक्रियासक्तो धनविद्यासमन्वितः । रश्मिभिः पञ्चदशभिः सर्वविद्यागुणान्वितः ॥ 12॥ स्ववंशमुख्यो धनवानित्याह भगवान् विधिः । परतश्च कुलेशाना बहुभृत्या कुटुम्बिनः ॥ 13॥ कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् । पञ्चाशज्जनपालश्चेदेकविंशतिरश्मयः ॥ 14॥ दानशीलः कृपायुक्तो द्वाविंशतिसुरश्मिषु । सुखयुक् सौम्यशीलश्चेत् त्रयोविंशतिरश्मयः ॥ 15॥ आत्रिंशत् परतः श्रीमान् सर्वसत्त्वसमन्वितः । राजप्रियश्च तेजस्वी जनैश्च बहुभिर्वृतः ॥ 16॥ अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत् करावधि । जनानां शतमारब्य सहस्रावधिपोषकः ॥ 17॥ अत ऊर्ध्वन्तु भूपालः पंचाशत् करिणावधि । तत ऊर्ध्वकरैर्विप्र चक्रवर्ती नृपो भवेत् ॥ 18॥ एवं प्रसूतिकालोत्थनभोगकरसम्भवम् । कुलक्रमनुसारेण जातकस्य फलं वदेत् ॥ 19॥ क्षत्रियश्चक्रवर्ती वैश्यो राजा प्रजायते । शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारतः ॥ 20॥ उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः । नीचाभिमुखखेटस्य ततो न्यूनफलप्र्दाः ॥ 21॥ सर्वेषामेव खेटानामेवं रश्मिवशाद्द्विज । शुभं वाऽप्यशुभं चापि फलं भवति देहिनाम् ॥ 22॥ रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति । तस्माद्रश्मीन् प्रसाध्यैव फलं वाच्यं विचक्षणैः ॥ 23॥ \medskip\hrule\medskip अथ सुदर्शनचक्रफलाध्यायः ॥ 74॥ \smallskip अथोच्यते मया विप्र रहस्यं ज्ञानमुत्तमम् । जगतामुपकाराय यत् प्रोक्तं ब्रह्मण स्वयम् ॥ 1॥ चक्रं सुदर्शनं नाम यद्वशात् प्रस्फुटं फलम् । नृणां तन्वादिभावानां ज्ञातुं शक्नोति दैववित् ॥ 2॥ जन्मतो मृत्युपर्यन्तं वर्षमासदिनोद्भवम् । शुभं वाऽप्यशुभं सर्वं तच्छृणुष्वैकमानसः ॥ 3॥ एककेन्द्रोद्भवं रम्यं लिखेद् वृत्तत्रयं द्विज । द्वादशारं च तत् कुर्याद् भवेदेवं सुदर्शनम् ॥ 4॥ तत्राद्यवृत्ते लग्नाद्या भावा लेख्याः सखेचराः । तदूर्ध्ववृत्ते चन्द्राच्च भवाः खेटसमन्विताः ॥ 5॥ तदूर्ध्ववृत्ते सूर्याच्च क्रमात् भवा ग्रहान्विताः । एवमेकैकभावेऽत्र भवेद्भानां त्रयं त्रयम् ॥ 6॥ अत्र तु प्रथमो भावो लग्नेन्दुरविभिर्युतः । तं प्रकल्प्य तनुं त्वग्रे ज्ञेया भावा धनादयः ॥ 7॥ तत्र तत्र ग्रहस्थित्या ज्ञेयं तत्तत्फलं बुधैः । तनुभावे शुभः सूर्यो ज्ञेयोऽन्यत्राशुभप्रदः ॥ 8॥ पापोऽपि स्वोच्चराशिस्थो न भवत्यशुभप्रदः । एवं शुभाऽशुभं दृष्ट्वा तत्तद्भावफलं वदेत् ॥ 9॥ यो भावः स्वामिसौम्याभ्यां युक्तो दृष्टोऽयमेधते । पापैर्दृष्टो युतो यो वा तस्य हानिः प्रजायते ॥ 10॥ ज्ञेयं सग्रहभावस्य ग्रहयोगसमं फलम् । अग्रहस्य तु भावस्य ग्रहदृष्टिसमं फलम् ॥ 11॥ शुभैरेव शुभं पापैर्शुभं मिश्रखेचरैः । शुभाधिके शुभं ज्ञेयमशुभं त्वशुभाधिके ॥ 12॥ एवं भावेषु खेटानां योगं दृष्टिं विलोक्य च । तारतम्येन वाच्यानि फलानि द्विजसत्तम ॥ 13॥ यत्र नैव ग्रहः कश्चिन्न दृष्टि कस्यचिद् भवेत् । तदा तद्भावजं ज्ञेयं तत्स्वामिवशतः फलम् ॥ 14॥ शुभोऽपि शुभवर्गेषु ह्यधिकेष्वशुभप्रदः । पापोऽपि शुभवर्गेषु ह्यधिकेषु शुभप्रदः ॥ 15॥ स्वभोच्चस्य शुभस्यात्र वर्गा ज्ञेयाः शुभवाहाः । शत्रोः क्रूरस्य नीचस्य षड्वर्गा अशुभप्रदाः ॥ 16॥ एवं सर्वेषु खेटेषु भवेष्वपि द्विजोत्तम । शुभाशुभत्वं सञ्चिन्य्त ततस्तत्फलमादिशेत् ॥ 17॥ यदा सुदर्शनादेव फलं सिद्ध्यति देहनाम् । तदा किं मुनिभिः सर्वैर्लग्नादेव फलं स्मृतम् ॥ 18॥ इति म संशयो जातस्तं छेत्तुमर्हति । पृथग्भगौ यदाऽर्केन्दू लग्नादन्यत्र संस्थितौ ॥ 19॥ तदा सुदर्शनाच्चक्रात् फलं वाच्यं विचक्षणैः । एकभे द्वौ त्रयो वा चेत् तदा लग्नात् फलं वदेत् ॥ 20॥ अथ विप्र प्रवक्ष्येऽहं प्रतिवर्षादिजं फलम् । अस्मात् सुदर्शनादेव दशान्तरदशावशात् ॥ 21॥ तन्वाद्यैर्वर्षमास्सार्धद्विकधस्रान् प्रवर्तयेत् । भवेशादिद्वादशानां दशा वर्षेषु कल्पयेत् ॥ 22॥ तदाद्यन्तर्दशास्तद्वन्मासादौ तद्बलैः फलम् । तं तं भावं प्रकल्प्याङ्कं तत्तत्तन्वादिजं द्विज ॥ 23॥ तत् तल्लग्नात् केन्द्रकोणाष्टमे सौम्याः शुभप्रदाः । यत्र भावे सइंहिकेयो भवेत् तद्भावहानिकृत् ॥ 24॥ पापा वा यत्र बहवस्तत्तद्भावविनाशनम् । विरिष्फारिशुभैः पापैस्त्रिषडायस्थितैः शुभम् ॥ 25॥ एवं प्रत्यब्दमासादौ भावानां फलचिन्तनम् । द्वादशानां दशाऽवृत्त्या दशाश्चायुषि चिन्तयेत् ॥ 26॥ एवं सुदर्शनाच्चक्राद् वर्षमासादिजं फलम् । ज्ञात्वा तथाष्टवर्गोत्थमुभाभ्यां फलनिर्णयः ॥ 27॥ उभयत्र समत्वे हि सम्पूर्णं तत् फलं वदेत् । विषमत्वे यदाधिक्यं तत्फलं च बलक्रमात् ॥ 28॥ \medskip\hrule\medskip अथ पंचमहापुरुषलक्षणाध्यायः ॥ 75॥ \smallskip अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् । स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥ 1॥ क्रमशो रुचको भद्रो हंसो मालव्य एव च । शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥ 2॥ दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः । चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥ 3॥ रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः । क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥ 4॥ वीणावज्रधनुःपाशवृषचक्राङ्कितः करे । मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ॥ 5॥ मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् । तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥ 6॥ भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः । शत्रेण वह्निना वापि स प्रयाति सुरालयम् ॥ 7॥ शार्दूलप्रतिभः पीनवक्षा गजगतिः पुमान् । पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ॥ 8॥ सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः । कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ॥ 9॥ ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः । सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् ॥ 10॥ स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः । ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥ 11॥ तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः । सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥ 12॥ हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः । श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥ 13॥ पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः । मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः ॥ 14॥ चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् । षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी ॥ 15॥ गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः । वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥ 16॥ समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् । सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥ 17॥ समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् । मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्गुलम् ॥ 18॥ मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् । सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुलालयम् ॥ 19॥ तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः । मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवित् ॥ 20॥ शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः । चंचलो धातुवादी च स्त्रीशक्तोऽन्यधानान्वितः ॥ 21॥ मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः । भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः सुखी ॥ 22॥ \medskip\hrule\medskip अथ पंचमहाभूतफलाध्यायः ॥ 76॥ \smallskip अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते । ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥ 1॥ शिखिभूखाम्बुवातानामधिपा मङ्गलादयः । तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥ 2॥ सबले मङ्गले वह्निस्वभावो जायते नरः । बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥ 3॥ शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ । मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥ 4॥ सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ । स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥ 5॥ क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः । तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः ॥ 6॥ karpUrotpalafandhADhyo भोगी स्थिरसुखी बली । क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ॥ 7॥ शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः । विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ॥ 8॥ कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः । बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः ॥ 9॥ वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः । भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः ॥ 10॥ स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता । विजयो धनलाभश्च वह्निभायां प्रजायते ॥ 11॥ इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता । धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् ॥ 12॥ स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् । सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते ॥ 13॥ मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् । तदाऽभिष्टरसस्वादसुखं भवति देहिनः ॥ 14॥ मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः । तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् ॥ 15॥ एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु । निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज ॥ 16॥ नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् । फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते ॥ 17॥ तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् । फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् ॥ 18॥ \medskip\hrule\medskip अथ सत्त्वादिगुणफलाध्यायः ॥ 77॥ \smallskip अथो गुणवशेनाहं कथयामि फलं द्विज । सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः ॥ 1॥ रजःखेटोदये विज्ञो रजोगुणसमन्वितः । तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः ॥ 2॥ गुणसाम्ययुतो जातो गुणसाम्यखगोदये । एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि ॥ 3॥ उत्तमो मध्यमो नीच उदासीन इति क्रमात् । तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान् ॥ 4॥ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः ॥ 5॥ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् । साधूनां रक्षणं चेति गुणा ज्ञेया रजोऽधिके ॥ 6॥ लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च । सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके ॥ 7॥ कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने । सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे ॥ 8॥ गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः । उदासीनश्च विप्रेन्द तं तत्कर्मणि योजयेत् ॥ 9॥ द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते । अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम ॥ 10॥ सेव्यसेवकयोरेवं कन्यकावरयोरपि । गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला ॥ 11॥ उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः । मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे ॥ 12॥ अतोऽवरा वरात् कन्य सेव्यतः सेवकोऽवरः । गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि ॥ 13॥ वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा । उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तरम् ॥ 14॥ अतः प्रसूतिकालस्य सदृशो जातके गुणः । जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः ॥ 15॥ कालः सृजति भूतनि पात्यथो संहरत्यपि । इश्वरः सर्वलोकानामव्ययो भगवान् विभु ॥ 16॥ तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका । तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम् ॥ 17॥ चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः । जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क्रमात् ॥ 18॥ उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः । उदासीने ह्यदासीनो जायते चाऽधमेऽधमः ॥ 19॥ उत्तमाङ्गं शरिस्तस्य मध्यमाङ्गमुरःस्थलम् । जंघाद्वयौदासीनमधमं पदमुच्यते ॥ 20॥ एवं गुणवशादेव कालभेदः प्रजायते । जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे ॥ 21॥ एवं भगवता सृष्टं विभुना स्वगुणैः समम् । चतुर्विधेन कालेन जगदेतच्चतुर्विधम् ॥ 22॥ \medskip\hrule\medskip अथ नष्टजातकाध्यायः ॥ 78॥ \smallskip जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने । यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम् ॥ 1॥ शुभं वाऽप्यशुभं वापि मनुजस्य पुराकृतम् । अस्ति कश्चिदुपायश्चेत् तं भवान् वक्तुमर्हति ॥ 2॥ साधु पृष्टं त्वया विप्र लोकानुग्रहमानसा । कथयामि तव स्नेहात् फलमज्ञातजन्मनाम् ॥ 3॥ वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु । यदज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ॥ 4॥ प्रश्नाङ्गद्वादशांशर्क्षस्थिते जन्म वदेत् गुरौ । अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ॥ 5॥ ऋतुर्लग्नदृकाणर्क्षस्वामिभिः शशिरादयः । शनिशुक्रकुजेन्दुज्ञजीवैर्ग्रीष्मस्तु भानुना ॥ 6॥ अयनर्तुविरोधे तु परिवर्त्याः परस्परम् । बुधचन्द्र सुराचार्याः कुजशुक्रशनैश्चरैः ॥ 7॥ मासो दृकाणपूर्वार्धेर्पूर्वोऽन्यस्तु परार्धके । अनुपातात् तिथिर्ज्ञेया भास्करांशसमा द्विज ॥ 8॥ तद्वशादिष्टकालो यो जन्मकालसमो हि सः । तत्र ग्रहांश्च भावांश्च ज्ञात्वा तस्य फलं वदेत् ॥ 9॥ गुरुर्द्वादशभ्र्वर्षैः पुनस्तद्राशिगो भवेत् । तत् कस्मिन् पर्ययो तस्य ज्ञेयः संवत्सरो मुने ॥ 10॥ संवस्तरस्य सन्देहे प्रश्नकर्तुर्द्विजोत्तम । वयोऽनुमानतस्तत्र द्वादश द्वादश क्षिपेत् ॥ 11॥ तत्रापि संशये जाते गुरुर्लग्नत्रिकोणगः । कल्प्यो वयोऽनुमानेन वत्सरः पूर्ववत् ततः ॥ 12॥ ज्ञात्वा मासं ससूर्यांशं कालज्ञानं कथं भवेत् । भगवन्निति मे ब्रूहि लोकानुग्रहचेतसा ॥ 13॥ सक्रान्तेरिष्टसूर्यांशतुल्येऽह्नि द्विजसत्तम । रविरौदयिकः साध्यस्तस्येष्टार्कस्य चान्तरम् ॥ 14॥ कलीकृत्य स्वषण्निघ्नं स्फुटार्कगतिभाजितम् । लब्धंघट्यादिमानं यत् तावान् सूर्योदयात् परम् ॥ 15॥ पूर्वं जन्मेष्टकालो हि क्रमाज् ज्ञेयो विपश्चिता । साधितौदयिकादर्कादिष्टेऽर्केऽनिकहीनके ॥ 16॥ \medskip\hrule\medskip अथ प्रव्रज्यायोगाध्यायः ॥ 79॥ \smallskip अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् । प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात् ॥ 1॥ चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः । रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत् ॥ 2॥ एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् । ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि ॥ 3॥ सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः । अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः ॥ 4॥ अस्तंगता निर्बलाश्चेत् सबलश्च रविर्यदा । तदा रविभवा ज्ञेया प्रव्रज्या द्विजसत्तम ॥ 5॥ जन्मभेशोऽन्यखेटैश्चेददृष्टः शनिमीक्षते । तयोर्बलवशात्तत्र प्रव्रज्यामाप्नुयान्नरः ॥ 6॥ निर्बलो जन्मभेशश्चेत् केवलेनार्किणेक्षितः । तदा शनिभवमेव प्रव्रज्यां आप्नुयाज्जनः ॥ 7॥ शनिदृक्काणसंस्थे च शनिभौमनवांशके । शनिदृष्टे विधौ ज्ञेया प्रव्रज्या शनिसम्भवा ॥ 8॥ कुजादिषु जयी शुक्रः सौम्यगो याम्यगोऽपि वा । जयी सौम्यगतश्चान्यः परस्परयुतौ भवेत् ॥ 9॥ प्रव्रज्याकारकः खेटो यद्यन्येन पराजितः । तदा लब्धां परिव्रज्यां परित्यजति तां पुनः ॥ 10॥ बहवो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः । बलतुल्यास्तदा तत्र प्रव्रज्या कतमा भवेत् ॥ 11॥ बहवो बलिनश्चेत् स्युः प्रव्रज्याकारका ग्रहाः । तदा प्राप्नोति सर्वेषां तेषां प्रव्रज्यकां ध्रुवम् ॥ 12॥ तत्तद्ग्रहदशाकाले प्रव्रज्यां याति तद्भवाम् । त्यक्त्वा गृहीतपूर्वां तामन्यां प्राप्नोति मानवः ॥ 13॥ दृष्टेष्विन्द्विज्यलग्नेषु शनिना नवमे गुरुः । राजयोगेऽत्र जातोऽसौ tIrthikR^inna.atra संशयः ॥ 14॥ धर्मस्थानगते मन्दे ग्रहदृष्टिविवर्जिते । राजयोगेऽत्र यो जातः स राजा दीक्षितो भवेत् ॥ 15॥ \medskip\hrule\medskip अथ स्त्रीजातकाध्यायः ॥ 80॥ \smallskip बहुधा भवता प्रोक्तं यज्जातकफलं मुने । तन्नारीणां कथं ज्ञेयमिति मे कथयाऽधुना ॥ 1॥ साधु पृष्टं त्वया विप्र तदपि प्रवदाम्यहम् । स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं विपश्चिता ॥ 2॥ विशेषस्तत्र यो दृष्टः संक्षेपात् कथयामि तत् । लग्ने देहफलं तस्याः पञ्चमे प्रसवस्तथा ॥ 3॥ सप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज । स्त्रीणामसम्भवं यद्यत् तत्फलं तत्पतौ वदेत् ॥ 4॥ लग्नेन्दू समभे यस्याः सा नारी प्रकृतिस्थिता । कन्योचितगुणोपेता सुशीला शुभलक्षणा ॥ 5॥ शुभेक्षितौ सुरूपा च सदा देहसुखान्विता । विषमे पुरुषाकारा दुःशीला पापवीक्षितौ ॥ 6॥ पापाढ्यौ च गुणैर्हीना मिश्रे मिश्रफलं वदेत् । लग्नेन्द्वोर्यो बली तस्य फलं तस्य विशेषतः ॥ 7॥ लग्नेन्द्वोर्यो बली विप्र त्रिंशांशैस्तदधिष्ठितैः । ग्रहराशिवशाद् वाच्यं फलं स्त्रीणां विशेषतः ॥ 8॥ कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् । कुचरित्रा तथा शौक्रे समाया बोधने स्मृता ॥ 9॥ जैवे साध्वी शनौ दासी ज्ञर्क्षे कौजे छलान्विता । शौक्रे प्रकीर्णकामा सा baudheM.ashe च गुणान्विता ॥ 10॥ क्लीबाऽर्क्यंशे सती जैवे कौजै दुष्टा सितर्क्षके । शौक्रे ख्यातगुणा बौधे कलासु निपुणा भवेत् ॥ 11॥ जैवे गुणवती मान्दे पुनर्भूश्चन्द्रभे ततः । स्वतन्त्रा कुजात्रिंशांशे शौक्रे च कुलपांसना ॥ 12॥ बौधे शिल्पकलाऽभिज्ञा जैवे बहुगुणा शनौ । पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥ 13॥ बौधे पुंश्चेष्टिता जैवे राज्ञी मान्दे कुलच्युता । कौजे बहुगुणाऽर्यर्क्षे शौक्रे चाप्यसती मता ॥ 14॥ बौधे विज्ञानसंयुता जैवेऽनेकगुणान्विता । मान्दे चाल्परतिः प्रोक्ता दासी कौजे तथाऽर्किभे ॥ 15॥ सुप्रज्ञा च भवेच्छउक्रे बौधे दुःस्था तथा खला । जैवे पतिव्रता प्रोक्ता मान्दे नीचजनानुगा ॥ 16॥ मन्दे शून्ये शुभादृष्टे पतिः कापुरुषो भवेत् । चरभे च प्रवासी स्यात् क्लीवस्तत्र ज्ञमन्दयोः ॥ 17॥ सूर्येऽस्तभे पतित्यक्ता बाल्ये च विधवा कुजे । शनावशुभसन्दृष्टे याति कन्यैव वृद्धताम् ॥ 18॥ विधवास्तगतैः पापैः सौम्यैस्तु सधवा सती । मिश्रखेटैः पूनर्भूः सा ज्ञेया मिश्रफलान्विता ॥ 19॥ mithoM.ashasthau सितारौ चेदन्यासक्ता तदाऽङ्गना । सप्तमे च स्थिते चन्द्रे तदा भर्तुरनुज्ञ्या ॥ 20॥ शुक्रभे शनिभे वापि सेन्दुशुक्रे च लग्नगे । मात्रा सह तदा नारी वन्धकी भवति ध्रुवम् ॥ 21॥ कुजर्क्षे वा तदंशेऽस्ते स्त्रीलोलः क्रोधनः पतिः । बौधर्क्षांशे तथा विद्वान् कलासु निपुणः सुधीः ॥ 22॥ जैवे सर्वगुणोपेतः पतिरस्ते जितेन्द्रियः । शौक्रे सौभाग्यसंयुक्तः कान्तः स्त्रीजनवल्लभः ॥ 23॥ सौरेर्क्ष वाथ सौरांशे वृद्धो मूर्खश्च सप्तमे । अतीवामृदुरर्कांशे तदृक्षेवाऽतिकर्मकृत् ॥ 24॥ अस्ते कर्के तदंशे वा कान्तः कामी मृदुः पतिः । मिश्रे मिश्रफलं वाच्यं भांशयोश्च बलक्रमात् ॥ 25॥ सूर्येऽष्टमगते जाता दुःखदारिद्र्यसंयुता । क्षताङ्गी खेदयुक्ता च भवेद्धर्मपराङ्मुखी ॥ 26॥ चन्द्रेऽष्टमगते नारी कुभगा कुस्तनो कुदृग् । वस्त्राभरणहीना च रोगिणी चातिगर्हिता ॥ 27॥ कुजेऽष्टमगते बाला कृशाङ्गी रोगसंयुता । विधवा कान्तिहीना च शोकसन्तापदुःखिता ॥ 28॥ बुधेष्टमगते जाता धर्महीना भयातुरा । अभिमानधनैर्हीना निर्गुणा कलहप्रिया ॥ 29॥ गुरावष्टमगे बाला विशीला स्वल्पसन्ततिः । पृथुवादकरा पत्या त्यक्ता बह्वशना भवेत् ॥ 30॥ शुक्रेऽष्टमगते जाता प्रमत्ता धनवर्जिता । निर्दया धर्महीना च मलिना कपटान्विता ॥ 31॥ शनावष्टमगे जाता दुःस्वभावा मलिम्लुचा । प्रवंचनपरा नारी भवेत् पतिसुखोज्ज्ञिता ॥ 32॥ राहावष्टमभावस्थे कुरूपा पतिवर्जिता । कठोरहृदया रोगैर्युक्ता च व्यभिचारिणी ॥ 33॥ शशिशुक्रौ यदा लग्ने मन्दराभ्यां युतौ तदा । बन्ध्या भवति सा नारी सुतभे पापदृग्युते ॥ 34॥ कुजांशेस्तगते सौरिदृष्टे नारी सरुग्भगा । शुभांशे सप्तमे ज्ञेया सुभगा पतिवल्लभा ॥ 35॥ बुधभे लग्नगे सूतौ चन्द्रशुक्रयुते द्विज । ज्ञेया पितृगृहे नारी सा सर्वसुखसंयुता ॥ 36॥ लग्ने चन्द्रज्ञशुक्रेषु बहुसौख्यगुणान्विता । जीव तत्रातिसम्पन्ना पुत्रवित्तसुखान्विता ॥ 37॥ लग्नादष्टमगौ स्यातां चन्द्रार्कौ स्वर्क्षगौ तदा । बन्ध्याऽथ काकबन्ध्या चेदेवं चन्द्रबुधौ यदा ॥ 38॥ शनिमङ्गलभे लग्ने चन्द्रभार्गवसंयुते । पापदृष्टे च सा नारी बन्ध्या भवति निश्चयात् ॥ 39॥ सराहौ सप्तमे सूर्ये पञ्चमे पापसंयुते । शुक्रेज्यराहवो मृत्यौ मृतापत्या च सा भवेत् ॥ 40॥ शुक्रेज्यावष्टमे सारौ सप्तमे वा कुजो भवेत् । शनिना दृग्युतो नारी गलद्गर्भा प्रकीर्तिता ॥ 41॥ पापकर्तरिके लग्ने चन्द्रे जाता च कन्यका । समस्तं पितृवंशं च पतिवंशं हिहन्ति सा ॥ 42॥ ससर्पाग्निजलेशर्क्षे भानुमन्दारवासरे । भद्रातिथौ जनुर्यस्याः सा विषाख्या कुमारिका ॥ 43॥ सपापश्च शुभौ लग्ने द्वौ पापौ शत्रुभस्थितौ । यस्या जनुषि सा कन्या विषाख्या परिकीर्तिता ॥ 44॥ विषयोगे समुत्पन्ना मृतवत्सा च दुर्भगा । वस्त्राभरणहीना च शोकसन्तप्तमानसा ॥ 45॥ सप्तमेशः शुभो वापि सप्तमे लग्नतोऽथवा । चन्द्रतो वा विषं योगं विनिहन्ति न संशयः ॥ 46॥ लग्ने व्यये सुखे वापि सप्तमे चाऽष्टमे कुजे । शुभदृग्योगहीने च पतिं हन्ति न संशयः ॥ 47॥ यस्मिन् योगे समुत्पन्ना पतिं हन्ति कुमारिका । तस्मिन् योगे समुत्पन्नो पत्नीं हन्ति नरोऽपि च ॥ 48॥ स्त्रीहन्त्रा परिणीता चेत् पतिहन्त्री कुमारिका । तदा वैधव्ययोगस्य भङ्गो भवति निश्चयात् ॥ 49॥ mithoM.ashasthau मिथोदृष्टौ सितार्की वा सितर्क्षके । घटांशे लग्नगे नारी प्रदीप्तं मदनानलम् ॥ 50॥ संशान्तिं नयति स्त्रीभिः सुखीभिर्मदनातुरा । पराभिः पुरुषाकारस्थितभिर्द्विजसत्तम ॥ 51॥ कुजज्ञगुरुशुक्रैश्च बलिभिः समभे तनौ । कुशलाऽनेकशास्त्रेषु सा नारी ब्रह्मवादिनी ॥ 52॥ क्रूरे सप्तमगे कश्चित् खेचरो नवमे यदि । सा प्रव्रज्यां तदाप्नोति पापखेचरसंभवाम् ॥ 53॥ विलग्नादष्टमे सौम्ये पापदृग्योगवर्जिते । मृत्युः प्रागेव विज्ञेयस्तस्य मृत्युर्न संशयः ॥ 54॥ अष्टमे शुभपापौ चेत् स्यातां तुल्यबलौ यदा । सह भर्त्रा तदा मृत्युं प्राप्त्वा स्वर्याति निश्चयात् ॥ 55॥ \medskip\hrule\medskip \medskip\hrule ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}