% Text title : phaladIpika (Jataka Phaladeepika) % File name : phaladIpika.itx % Category : jyotisha, sociology\_astrology % Location : doc\_z\_misc\_sociology\_astrology % Author : mantreshvara % Transliterated by : Radu Canahai clradu at yahoo.com % Proofread by : Radu Canahai clradu at yahoo.com % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. phaladIpikA ..}## \itxtitle{.. phaladIpikA ..}##\endtitles ## \section{prathamo.adhyAyaH} राशि भेद शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् . प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये सन्दर्शनं वितनुते पितृदेवनॄणां मासाब्दवासरदलैरथ उर्ध्वगं यत् । सव्यं क्वचित् क्वचिदुपैत्यपसव्यमेकं ज्योतिः परं दिशतु वस्त्वमितां श्रियं नः ॥ 1॥ वाग्देवीं कुलदेवतां मम गुरून् कालतयज्ञानदान् सूर्यदींश्च नवग्राहन् गणपातिं बक्त्या प्रणम्येश्वरम् । संक्षिप्यात्रिपराशरादिकथितान् मन्त्रेश्वरो दैवविद् वक्ष्येऽहं फलदीपिकां सुविमलां ज्योतिर्विदां प्रीत्ये ॥ 2॥ पदाभाद्यैर्यन्त्रैर्जननसमयोऽत्र प्रथमतो विशेषाद्विज्ञेयः सह विघटिकाभित्तवत तदा । गतैदृ क्तुल्यत्वं गणितकरणैः केचरर्गातिं विदित्वा तद्भावं बलमपि फलं नैः कथयतु ॥ 3॥ शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन\- स्थलान्यूरूजान्वोर्युगलमिति जंघे पदयुगम् । विलनात्कालाङ्गान्यलिझषकुलीरान्तिममिदं भसन्धिविख्याता सकलभवनान्तानपि परे ॥ 4॥ अरण्ये केदारे शयनभवने स्वभगलिले गिरी पाथ सस्यान्वितमुवि विशां घोरिन सुविरे । जनाधीशस्थाने सजलविपिने धाम्नि विचरत् कुलाले कीलाले वसतिरुदिता मेषभवनात् ॥ 5॥ भौमः शुक्रबुधेन्दुसूर्यशशिजाः शुक्रारजीवार्कजाः मन्दो देवगुरुः क्रमेण कथिता मेषादिराशीश्वराः । सूर्यादुच्चगृहाः क्रियो वृषमृगस्त्रीकार्कमीनास्तुला दिक्त्र्यंशैर्मनुयुक्तिथीषुभनकांशैस्तेऽस्तनीचाः क्रमात् ॥ 6॥ सिम्होक्षाजवधूहयाङ्गवणिजः कुंभस्त्रिकोणा रवेः ज्ञेन्द्वोस्तूच्चलवान्नखोड्विनशरैर्दिग्भूतकृत्यंशकैः । चापाद्यर्धवधूनृयुस्घटतुला मर्त्याश्च कीटोऽलिभं त्वाप्याः कर्कमृगापरार्धशफराः शेषश्चतुष्पादकाः ॥ 7॥ गोकर्क्यश्व्यजनक्रभान्यथ नृयुङ्मीनौ परे राश्यस्ते पृष्ठोधयकोदयाः समिथुनाः पृहोदयाश्चैन्दवाः । सौराः शेषगृहाः क्रमेण कथिता रात्रिद्युसंज्ञाः त्रमा\- दूध्वार्धःसमवक्रभाति तु पुनस्तीक्ष्णांशुमुक्ताद् गृहात् ॥ 8॥ मेषादाह चरं स्थिराख्यमुभयं द्वारं बहिर्गर्भभं धातुर्मूलमितीह जीव उदितं क्रूरं च सौम्यं विदुः । मेषाद्याः कथितास्त्रिकोणसहिताः प्रागादिनाथाः क्रमा\- दोजर्क्षं समभं पुमांश्च युवतिर्वामाङ्गमस्तादिकम् ॥ 9॥ लग्नं होरा कल्यदेहोदयाख्यं रूपं शिर्षं वर्तमानं च जन्म । वित्तं विद्या स्वान्नपानाति भुक्तिं दक्षाक्ष्यास्यं पत्रिका वाक्कुटुम्बम् ॥ 10॥ दुश्चिक्योरो दक्षकर्णं च सेनां धैर्यं शौर्यं विक्रमं भ्रात्रं च गेहं क्षेत्रं मातुल भागिनेयं बन्धुं मित्रं वाहनं मातरं च ॥ 11॥ राज्यं गोमहिषसुगन्धवस्त्रभूषाः पातालं हिबुकसुखाम्बुसेतुनद्यः । राजाङ्कं सचिवकरात्मधीभविष्यज्जानासून् सुतजटरश्रुतिस्मृतीश्च ॥ 12॥ ऋणास्त्रचोरक्षतरोगशत्रून् ज्ञात्याजिदुष्कृत्याघभीत्यवज्ञाः । जामित्रचित्तोत्थमदास्तकामान् द्यूनाध्वलोकान् पतिमार्गभार्याः ॥ 13॥ माङ्गल्यरन्ध्रमलिनाधिपराभवायुः क्लेशापवादमरणाशुचिविघ्नदासान् । आचार्यदैवतपितॄन् शुभपूर्वभाग्य\- पूजातपःसुकृतपौत्रजपार्यवंशान् ॥ 14॥ व्यापारास्पदमानकर्मजयसत्कीर्तिं क्रतुं जीवनं व्योमाचारगुणप्रवृत्तिगमनान्याज्ञां च मेषूरणम् । लाभायागमनाप्तिसिद्धिविभवान् प्राप्तिं भवं श्लाध्यतां ज्येष्ठभ्रातरमन्यकर्णसरसान् सन्तोषमाकर्णनम् ॥ 15॥ दुःखांघ्रिवामनयनक्षयसूचकान्त्य\- दरिद्र्यपापशयनव्ययरिःफबन्धान् । भावाह्व्या निगदिताः क्रमशोऽथ लीन\- स्थानं त्रिषड्व्ययपराभवराशिनाम् ॥ 16॥ दुःस्थानमष्टमरिपुव्ययभावमाहुऊ सुस्थानमन्यभवनं शुभदं प्रदिष्टम् । प्राहुर्विलग्नदशसप्तचतुर्थभानि केन्द्रं हि कण्तकचतुष्टयनामयुक्तम् ॥ 17॥ पणकरमिति केन्द्रादूर्ध्वमापोक्लिमन्तत्\- परमथ चतुरस्त्रं नैधनं बन्धुभं च । अथ समुपचयानि व्योमशौर्यरिलाभा नवमसुतभयुग्मं स्यात् त्रिकोणं प्रशस्तम् ॥ 18॥ \section{dvitIyo.adhyAyaH} ग्रह भेद ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं धैर्यं शौर्यं समितिविजयं राजसेवं प्रकाशम् । शौवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात् ॥ 1॥ मातुः स्वस्ति मनःप्रसादमुदधिस्नानं सितं चामरं छत्रं सुव्यजनं फलानि मृदुलं पुष्पाणि सस्यं कृषिम् । कीर्तिं मौक्तिककांस्यरौप्यमधुरक्षीरादिवस्त्राम्बुगो\- योषाप्तिं सुखभोजनं तनुसुखं रूपं वदेच्चन्द्रतः ॥ 2॥ सत्त्वं भूफलनं सहोदरगुणं क्रौर्यं रणं साहसं विद्वेषं च महानसाग्निकज्ञात्यस्त्रचोरान्रिपून् । उत्साहं परकामिनीरतिमसत्योक्तिं महोजाद्वदे\- द्वीर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम् ॥ 3॥ पाण्डित्यं सुवचः कलातिपुणतां विद्वत्स्तुतिं मातुलं वाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम् । यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलं शिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात् ॥ 4॥ ज्ञानं सद्गुणमात्मजं च सचिवं स्वावारमाचार्यकं माहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नार्तं सद्गतिम् । देवब्राह्मणभक्तिमध्वरतपःश्रद्धाश्च कोशस्थलं वैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्दयाम् ॥ 5॥ सम्पद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकं भार्यसौख्यसुगन्धपुष्पमदनव्यापारशय्यालयां । श्रीमत्त्वं कवितासुखं बहुवधूसङ्गं विलासं मदं साचिव्यं सरसोक्तिमाह भृगुजाद्वाहकर्मोत्सवम् ॥ 6॥ आयुष्यं मरणं भयं पतिततां दुःखावमानामयान् दारिद्र्यं भृतकापवादकलुषाण्याशौचनिन्द्यापदः । स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसं दासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनम् ॥ 7॥ पित्तास्थिसारोऽल्पकचश्च रक्तश्यामाकृतिः स्यान्मधुपिङ्गलाक्षः । कौसुभ्भवासाश्चतुरस्रदेहः शूरः प्रचण्डः पृथुबाहुरर्कः ॥ 8॥ स्थूलो युवा च स्थविरः सितः कान्तेक्षणश्चासितसूक्ष्ममूर्धजः । रक्तैकसारो मृदुवाक् सितांशुको गौरः शशी वातकफात्मको मृदुः ॥ 9॥ मध्ये कृशः कुञ्चितदीप्तकेशः क्रूरेक्षणः पैत्तिक उग्रबुद्धिः । रक्ताम्बरो रक्ततनुर्महीजश्चण्डोऽत्युदारस्तरुणोऽतिमज्जः ॥ 10॥ दूर्वलताश्यामतनुस्त्रिधातुमिश्रः सिरावान्मधुरोक्तियुक्तः । रक्तायताक्षो हरितंशुकस्त्वक्सारो बुधो हास्यरुचिः समङ्गः ॥ 11॥ पीतद्युतिः पिङ्गकचेक्षणः स्यात् पीनोन्नतोराश्च बृहच्छरीरः । कफात्मकः श्रेष्ठमतिः सुरेड्यः सिंहाब्जनादश्च वसुप्रधानः ॥ 12॥ चित्राम्बराकुञ्चितकृष्णकेशः स्थूलाङ्गदेश्च कफानिलात्मा । दूर्वङ्कुराभः कमनो विशालनेत्रो भृगुः साधितशुक्लवृद्धिः ॥ 13॥ पङ्गुनिम्नविलोचनः कृशतनुदरीर्घः sIrAloa.alasaH कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वात्मको निर्घृणः । मूर्खः स्थूलनखद्विजः परुषरोमाङ्गोऽशुचिस्तामसो रौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः ॥ 14॥ शौवं धाम बहिःप्रकाशकमरुद्देशो रवेः पूर्वदिक् दुर्गास्थनचधूलौषधिमधुस्थानं विधोर्वायुदिक् । चोरम्लिच्छकृशानुयुद्धभुवि दिग्याम्या कुजस्योदिता विद्वद्विष्णुसभाविहारगणकस्थानान्युदीचीं विदुः ॥ 15॥ कोशाश्वत्थसुरद्विजातिनिलयस्त्वैशानदिग्गीष्पते\- वेर्श्यावीथ्यवरोघनृत्तशयनस्थानं भृगिरग्निदिक् । नीचश्रेण्यशुचिस्थलं वरुणदिक्छास्तुः शनेरालयो वल्मीकाहितमोबिलान्यहिशिखिस्थानानि दिग्रक्षसः ॥ 16॥ शैवो भिषङ्नृपतिरध्वरकृत्प्रधानी व्याध्रो मृगो दिनपतेः किल चक्रवाकः शास्ताङ्गनारजकर्कषकतोयगाः स्यु\- रिन्दोः शशश्च हरिणश्च बकश्चकोरः ॥ 17॥ भौमो महानसगतायुधभृत्सुवर्ण\- काराजकुक्कुटशिवाकपिगृध्रचोराः । गोपज्ञशिल्पगणकोत्त मविष्णुदासा\- स्तार्क्ष्यः किकी दिवीशुकौ शशिजो बडालः ॥ 18॥ दैवज्ञमन्त्रिगुरुविप्रयतीशमुख्याः पारावतः सुरगुरोस्तुरगश्च हंसः । गानी धनी विटवणिङ्नटतन्तुवाय\- वेश्यामयूरमहिषाश्च भृगोः शुको गौः ॥ 19॥ तैलक्रयी भृतकनीचकिरातकाय\- स्काराश्च दन्तिकरटाश्च पिकाः शनेः स्युः । बौद्धहितुण्डिकखराजवृकोष्ट्रसर्प\- ध्वान्तादयो मशकमत्कुणकृम्युलूकाः ॥ 20॥ सौम्यः समोऽर्कजसितावहितौ खरांशो\- रिन्दोहितौ रविबुधावपरे समाः स्युः । भौमस्य मन्दभृगुजौ तु समौ रिपुर्ज्ञः सौम्यस्य शीतगुररिः सुहृदौ सितार्कौ ॥ 21॥ सूरेद्विषौ कविबुधौ रविजः समः स्या\- न्मध्यौ कवेर्गुरुकुजौ सुहृदौ शनिज्ञौ । जीवः समः सितविदौ रविजस्य मित्रे ज्ञेया अनुक्तखचरास्तु तदन्यथा स्युः ॥ 22॥ आन्योन्यं त्रिसुखस्वखान्त्यभवगास्तत्कालमित्राण्यमी टन्नैसर्गिकमप्यवेक्ष्य कथयेत्तस्यातिमित्राहितान् । शौर्याज्ञे रविजो गुरुर्गुरुसुतौ भौमश्चतुर्थाश्टमौ पुर्णं पश्यति सप्तमं च सकलास्तेष्वंध्रिवृद्ध्या क्रमात् ॥ 23॥ सूर्यादेरयनं क्षणो दिनमृतुर्मासश्च पक्षः शर\- द्विप्रौ शुक्रगुरू रविक्षितिसुतौ चन्द्रो बुधोऽन्त्यः शनिः । प्राहुः सत्त्वरजस्तमांसि शशिगुर्वर्काः कविज्ञौ परे ग्रीष्मादर्ककुजौ शशी शशिसुतो जीवः शनिर्भार्गवः ॥ 24॥ ताताम्बे रविभार्गवौ दिवि निशि प्राभाकरीन्दू स्मृतौ तद्व्यस्तेन पितृव्यमातृभगिनीसंज्ञौ तदा तत्क्रमात् । वामाक्षिन्दुरिनोऽन्यदक्षि कथितो भौमः कनिष्ठानुजो जीवो ज्येष्ठसहोदरः शशिसुतो दत्तात्मजः सम्ज्ञितः ॥ 25॥ देहो देही हिमरुचिरिनस्त्विन्द्रियाष्यारपूर्वा आदित्यद्विड्गुलिकशिखिनस्तस्य पीडाकराः स्युः । गन्धः सौम्यो भृगुजशशिनौ द्वौ रसौ सूर्यभौमौ रूपौ शब्दो गुरुरथ परे स्पर्शसंज्ञाः प्रदिष्टाः ॥ 26॥ क्षीणेन्द्वर्ककुजाहिकेतुरविजाः पापाः सपापश्च वित् क्लीवाः केतुबुधार्कजाः शशितमःशुक्राः स्त्रियोऽन्ये नराः । रुद्राम्बागुहविष्णुधातृकमलाकालाह्यजा देवताः सूर्यादग्निजलाग्निभूमिखपयोवाय्वात्मकाः स्युर्ग्रहाः ॥ 27॥ गोधूमं तण्डुलं वै तिलचणककुलुत्थाढकश्याममुद्गा निष्पावा माष अर्केन्द्वसितगुरुशिखिक्रूरविद्भृग्वहीनाम् । भोगीनार्क्यारजीवज्ञशशिशिखिसितेष्वम्बराख्यं कलिङ्गं सौराष्ट्रावन्तिसिन्धून्सुमगधयवनान्पर्वतान्कीकटांश्च ॥ 28॥ माणिक्यं तरणेः सुधार्यममलं मुक्ताफलं शीतगो\- र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् । देवेड्यस्य च पुष्परागमसुरामात्यस्य वज्रं शने\- र्नीलं निर्मलमन्ययोश्च गदिते गोमेधवैदूर्यके ॥ 29॥ ताम्रं कांस्यं धातुताम्रं त्रपु स्यात् स्वर्णं रौप्यं चायसं भास्करादेः । वस्त्रं तत्तद्वर्णयुक्तं विशेषाज्जीर्णं मन्दस्याग्निदगधं कुजस्य ॥ 30॥ भानोः कटुर्भूमिसुतस्य तिक्तं लावण्यमिन्दोरथ चन्द्रजस्य । मिश्रीकृतं यन्मधुरं गुरोस्तु शुक्रस्य चाम्लं च शनेः कषायः ॥ 31॥ भास्वग्दीष्पतिचन्द्रजक्षितिभुवां स्याद्दक्षिणे लाञ्छनं शेषाणामितरत्र तिग्मकिरणात्कटयां शिरःपृष्ठयोः । कक्षेऽसे वदने च सविथचरणे चिह्नं वयांस्यर्कतो नेमे नाथ तटं नखं नग सनि ज्ञानाड्य नग्नाटनम् ॥ 32॥ नीलद्युतिर्दीर्घतनुः कुवर्णः पामी सपाषण्डमतः सहिक्कः । असत्यवादी कपटी च राहुः कुष्ठी परान्निन्दति बुद्धीनः ॥ 33॥ रक्तोग्रदृष्टिविषवाग्रदेहः सशस्त्रः पतितश्च केतुः । धूम्रद्युतिर्धूमप एव नित्यं व्रणाङ्किताङ्गश्च कृशो नृशम्सः ॥ 34॥ सीसं च जीर्णवसनं तमसस्तु केतो\- र्मृद्भाजनं विविधचित्रपटं प्रदिष्टम् । मित्राणि विच्छनिसितास्तास्तमसोर्द्व्योस्तु भौमः समो निगदितो रिपवश्च शेषाः ॥ 35॥ मूढोऽपि नीचरिपुगोऽष्टमषड्व्ययस्थो दुःस्थः स्मृतो भवति सुस्थ इतीतरः स्यात् । चन्द्रेव्ययायतनुषट्सुतकामसंस्थे तोयाभिवृद्धिमिह शंसति वृद्धिकार्ये ॥ 36॥ अन्तः सारसमुन्नतद्रुररुणो वल्ली सितेन्दू स्मॄतौ गुल्मः केतुरहिश्च कण्टकनगौ भौमार्कजौ कीर्तितौ । वागीशः सफलोऽफलः शशिसुतः क्षीरप्रसूनद्रुमौ शुकेन्दू विधुरोषधिः शनिरसारागश्च सालद्रुमः ॥ 37॥ \section{tR^itIyo.adhyAyaH} वर्ग\-विभाग क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशंशसप्तलवषष्टिलवाः कलांशाः । ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः ॥ दशांशषष्ट्यंशकलांशहीनास्ते सप्तवर्गाश्च विसप्तमांशाः षड्वर्गसंज्ञास्त्वथ राशिभावतुल्यं नवांशस्य फलं हि केचित् ॥ 2॥ क्षेत्रेषु पूर्णमुदितं फलमन्यवर्गे\- ष्वर्द्धं कलादशमषष्टिलवेषु पादम् । बालः कुमारतरुणौ प्रवया मृतः षड् भागः क्रमाद्युजि विपर्ययमित्यवस्थाः ॥ 3॥ क्षेत्रस्यार्द्धं हि होरा त्वयुजि रविसुधांश्वोः समे व्यस्तमेतद् द्रेष्काणेशास्त्रिभागैस्तनुसुतशुभपा द्वादशांशस्तु लग्नात् । भौमार्कीड्यज्ञशुक्राः शिशुजसमलवा ह्योजभे युग्मभे तद्\- व्यस्तं त्रिंशांशनाथाः क्रियमकरतुलाः कर्कटाद्या नवांशाः ॥ 4॥ यज्ञं रत्न जनं धनं नय पटं रूपं शुकं चिटिना नागं योग खगं बलं भग शिला धूलिर्नवं प्रस्वनम् । लाभं विश्व दिवं रम धमं षष्ट्यंशकाश्चौजभे क्रूराख्याः समभे विपर्ययमिदं शेषास्तु सौम्याह्वयाः ॥ 5॥ स्वात् सप्तांशदशांशकौ तु विषमे तु कामाच्छुभात् स्वादीशाश्च कलांशपा विधिहरीशार्कः समर्क्षेऽन्यथा । ख्यातैः कोणयुतैस्त्रिकोणभवनस्वर्क्षोच्चकेन्द्रोत्तमै\- र्वर्गाः सप्त दश त्रयोदशमिता वर्गाः प्रदिष्टाः परैः ॥ 6॥ वर्गान्योजयतु त्रयोदश सुहृत्स्वर्क्षोच्चभेषु क्रमाद्\- द्विस्त्रिः पञ्च चतुर्नाद्रिवसुषट्संख्यासु वर्गैक्यतः । प्राहुश्चोत्तमपारिजातकथितौ सिंहासनं गोपुरं चेत्यय्रावतदेवलोकसुरलोकांशांश्च पारावतम् ॥ 7॥ आर्यनिल्पगुणार्थसौख्यविभवान्यः पारिजातांशकः स्वाचारं विनयान्वितं निपुणं यद्युत्तमांशे स्थितः । खेतो गोपुरभागगः शुभमतिं स्वक्षेत्रगो मन्दिरं यः सिंहासनगो नृपेन्द्रदयितं भूपालपुल्यं नरम् ॥ 8॥ श्रेष्ठाश्वद्विपवाहनादि विभवं पारावताधिष्ठितः सत्कीर्तिं यदि देवलोकसहितो भूमण्डलाधीश्वरम् । वन्द्यं भूपतिभिः सुरेन्द्रसदृशं त्वैरावतांशास्थितः सद्भाग्यं धनधान्यपुत्रसहितं भूपं विदध्याद् ग्रहः ॥ 9॥ यद्वर्गेष्वखिलेषु मृत्युरबलेष्वत्राथ वक्ष्ये क्रमा\- न्नाशं दुःखमनर्थतां च विसुखं बन्धुप्रियं तद्वरम् । भूपेष्टं धनिनं नृपं नृपवरं वर्गे बलिष्ठेऽखिले वधिष्णुं सुखिनं नृपं गदमृती बालाद्यवस्थाफलम् ॥ 10॥ षड्वर्गेषु शुभग्रहाधिकगुणैः श्रीमांश्चिरं जीवति क्रूरांशे बहुले विलग्नभवने दीनोऽल्पजीवः शठः । तन्नाथा बलिनो नृपोऽस्त्यथ नवांशेशो दृगाणेश्वरो लग्नेशः क्रमशः सुखी नृपसमः क्षोणिपतिर्भग्यवान् ॥ 11॥ ओजे क्रूरेऽर्कहोरां गतवति बलवान् क्रूरवृत्तिर्धनाढ्यो युग्मे चान्द्रींशुभेषु द्युतिविनयवचोहृद्यसौभाग्ययुक्तः । व्यस्तं व्यस्तेऽत्र मिश्रे समफलमुदितं लग्नचन्द्रौ बलिष्ठौ तन्नाथौ द्वौ च तद्वद्यदि भवति चिरंजीव्यदुःखी यशस्वी ॥ 12॥ सिंहाजाश्वितुलानृयुग्मभवनेष्वन्त्या हयाजादिमाः मध्यौ स्त्रीयमयोरिहायुधभृतः पाशोलिमध्यो भवेत् । नक्राद्यो निगलो मृगेन्द्रघटयोराद्यो वणिङ्मःध्यमो गृध्रास्यो वृषभान्तिमश्च विहगः कर्क्यादि कोलाननम् ॥ 13॥ कौर्प्यद्यः कर्कटान्त्यो भूषचरममहिश्चाजगोमध्यसिंहा\- द्यल्यन्त्यं स्याच्चतुष्पादिह फलमधनक्रूरनिन्द्या दरिद्राः । द्वन्द्वर्क्षे स्युर्दृगाणैरधमसमशुभान्यस्थिरे चोत्क्रमेण प्राहुस्तज्ज्ञाः स्थिरर्क्षेष्वशुभशुभसमान्येव लग्ने फलानि ॥ 14॥ द्रेक्काणेशे स्ववर्गे शुभखगसहिते स्वोच्चमित्रर्क्षगे वा तद्व त्रिंशांशनाथे बलवति यदि चेद् द्वादशांशाधिपे वा होरानाथे तथा चेन्निखिलगुणगणो नित्यशुद्धप्रवीणो दीर्घायुः स्याद्दयावान् सुतधनसहितः कीर्तिमान्राजभोगः ॥ 15॥ मान्दिस्थराशिपतिसङ्गतसुत्रिकोणं तस्यांशराशिपतिसंयुतमंशकोणम् । लग्नं वदन्ति गुलिकांशकराशिकोणं तद्वद्विधौ बलयुते शशिनैव विद्यात् ॥ 16॥ कुर्यादात्मसुहृद्दृगाणगशशी कल्याणरूपं गुणं श्रेयांस्युत्तमवर्गजस्त्वपरगस्तन्नाथजातान् गुणान् । स्वत्रिंशांशगता ग्रहा विदधते तत्कारकत्वोदितं तत्रैकोऽपि सुहृद्ग्रहेक्षितयुतः स्वोच्चेऽर्थयुक्तं नृपम् ॥ 17॥ स्वोच्चे प्रदीप्तः सुखितस्त्रिकोणे स्वस्थः स्वगेहे मुदितः सुहृभे । शान्तस्तु सौम्यग्रहवर्गयुक्तः शक्तो मतोऽसौ स्फुटरशिमजालः ॥ 18॥ ग्रहाभिभूतः स निपीडितः स्यात् खलस्तु पापग्रहवर्गयातः । सुदुःखितः शत्रुगृहे ग्रहेन्द्रो नीचेऽतिभीतो विकलोऽस्तयातः ॥ 19॥ पूर्णं प्रदीप्ता विकलास्तु शून्यं मध्येऽनुपाताच्च शुभं क्रमेण । अनुक्रमेणाशुभमेव कुर्युर्नामानुरूपाणि फलानि तेषाम् ॥ 20॥ \section{chaturtho.adhyAyaH} ग्रह बल वीर्यं शड्विधमाह कालजबलं चेअबलं स्वोच्चजं दिग्विर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात् । निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाः कृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्घ्रिवृधद्ध्या क्रमात् ॥ 1॥ राकाचन्द्रस्य चेआबलमुदगयते भास्वतो वक्रगानां युद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे । दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ चेन्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन् ॥ 2॥ स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वा प्रोक्तं स्थानबलं चतुअयमुखात्पूर्णार्द्धपादाः क्रमात् । मध्याद्यन्तकषण्डमर्त्यवनिताः खेटा बलिआः क्रमात् मन्दारज्ञगुरूशनोब्जरवयो नैजे बले वर्द्धनाः ॥ 3॥ वक्रं गतो रुचिररश्मिमसमहपूर्णो नीचारिभांशसहितोऽपि भवेत्स खेटः । वीर्यानिवतस्तुहिनरश्मिरिवोच्चमित्र\- स्वक्षेत्रगोऽपि विबलो हतदीधितिश्चेत् ॥ 4॥ तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवं भानोर्दिग्बलमाह वक्रगमने तराग्रहाणां बलम् । कर्क्युक्षाजघटालिगोहिरबलान्त्योक्षाश्विपाश्चात्यगः केतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि ॥ 5॥ रूपं मानुषभेऽलिभेऽङ्घ्रेरपरेष्वर्द्धं बलं स्यात्तनोः तुल्यं स्वामिबलेन चोपचयगे नाथेऽतिवीर्योत्कटम् । स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षिते शर्वर्यांन्निशि राशयोऽहनि परे वीर्यान्विताः कीर्तीताः ॥ 6॥ स्वोच्चे पूर्णं स्वत्रिकोणे त्रिपादं svakShetra.arddhaM मित्रभे पाद्दमव । द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्याद् ग्रहानाम् ॥ 7॥ केन्द्रे ग्रहाणामुदितं बलं यत्सुखे भवस्यस्तगृहे विलग्ने । उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धि हि विकल्पयन्ति ॥ 8॥ श्रेष्ठेति सा सप्तमदृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः । योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता ॥ 9॥ नैसर्गिगं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक् । तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव ॥ 10॥ निःशेषदोषहरणे शुभवर्द्धने च वीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः । तद्वीर्यपाददलशक्तिभृतौ ज्ञशुक्रौ चान्द्रं बलं तु निखिलग्रहवीर्यबीजम् ॥ 11॥ चन्द्रक्रियादि जन्मर्क्षविघती नीतैर्ज्ञानाङ्गैर्ननयैर्भजेत् । लब्धाश्चन्द्रक्रियावस्थावेलाख्याम्स्तन्फलं क्रमात् ॥ 12॥ चन्द्रक्रिया फल स्थानाद्भ्रास्तप्स्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या\- रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च । निष्प्रानश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टो राजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता ॥ 13॥ सद्वंश्यो निधिसंगतः श्रुतकुलो व्याख्यापरः शत्रुहा रोगी शत्रुजितः स्वदेशचलितो भृत्यो विनष्टार्थकः । अस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज\- त्रस्तः संयुगभीतिमानतिभयो लीनोन्नदाताग्निगः ॥ 14॥ क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसानोऽस्त्रक्षतः सोद्वाहो धृतकन्दुको विहरति द्यूतैर्नृपो दुःखितः । शयास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितो मिष्टाही च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम् ॥ 15॥ चन्द्र\-अवस्था फल आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि\- र्भूपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम् । भीतिः क्षुद्बाधितत्वं युवतिपरिणयो स्म्यशय्यानुषाक्ति मृर्ष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था ॥ 16॥ चन्द्रवेला\-फल मूर्द्धमयो मुदितता यजनं सुखस्थो नेत्रमयः सुखितता वनिताविहरः । उग्रज्वरः कनकभूषणमश्रुमोक्षः क्ष्वेला नं निधुवनं जठरस्य रोगः ॥ 17॥ क्रीडा जले हसनचित्रविलेखने च क्रोडश्च नृत्तकरणं घृतभुक्तिनिद्रे । दानक्रिया दशनरुक् कलहः प्रयाण\- मुन्मत्तता च सलिलाप्लवनं विरोधः ॥ 18॥ स्वोच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैर गोष्ठी योधनं पुन्यकर्म । पापा चारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा ॥ 19॥ जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः । सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत् ॥ 20॥ ओअक्षोद्भवं हिमकरस्य विशेष्शमाहुः स्थानोद्भवं तु बलमप्यधिक्रं परेषाम् । तत्सम्प्रयुक्तमितरैरधिकाधिकं स्या\- दन्यानि तेन सदृशानि बहूनि ते स्युः ॥ 21॥ बलपिंड सार्द्धानि षशतीक्ष्णकरो बलीयान् चन्द्रस्तु षशपञ्च वसुन्धराजः सप्तेन्दुसूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात् ॥ 22॥ मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः । एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि ॥ 23॥ लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपिण्डमाहुः । गृहस्य यस्यां दिशादिग्बलं स्यात्तद्भाववीर्य सहितस्य दृष्ट्या ॥ 24॥ \section{pa~nchamo.adhyAya} कर्माजीव प्रकरण अर्थाप्ती कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरेः कर्मस्थैः पातृमातृशात्रवसुहृद्ब्र्हात्रादिभः स्त्रीधनात् । भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः कर्मेशस्थनवाम्शराशिपवशाद्वृत्तिं जगुस्तद्विदः ॥ 1॥ फलद्रुमैर्मन्त्रजपश्च शाठ्याद्द्यूतानृतैः कंबलभेषजाद्यैः द्यातुक्रियाद्वा क्षितिपालपूज्याज्जीवत्यसौ पङ्कजवल्लभांशे ॥ 2॥ जलोद्भवानां क्रयविक्रयेण कृषिक्रियागोमहिषीसमुत्थैः । तीर्थाटनाद्वा वनिताश्रयाद्वा निशाकरांशे वसनक्रयाद्वा ॥ 3॥ भौमांशके धातुरणप्रहारैर्महानसाद्भूमिवशात्सुवर्णात् । परोपतापायुधसाहसैर्वा म्लेच्छाश्रयात्सूचकचोरवृत्या ॥ 4॥ काव्यागमैर्लेखकलिप्युपायैर्ज्योतिर्गणज्ञानवशाद्बुधांशे । परार्थवेदाध्ययनाज्जपाच्च पुरोहितव्याजवशात्प्रवृत्तिः ॥ 5॥ जीवांशके भूसुरदेवतानां समाश्रयाद्भूमिपतिप्रसादात् । पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशेन कुसीदवृत्या ॥ 6॥ स्त्रीसंश्रयाद्गोमहिषीगजाश्वैस्तौर्यत्रिकैर्वा रजतैश्च गन्धैः । क्षीराद्यलङ्कारपटीपटद्यैः शुक्रांशकेऽमात्यगुणैः कवित्वात् ॥ 7॥ शन्यंशके मूलफलैः श्रमेण प्रेष्यैः खलैनीर्चधनैः कुधान्यैः । भारोद्वहात्कुत्सिरमार्गवृत्या शिल्पादिभिर्दारुमयैर्वधाद्यैः ॥ 8॥ अंशेशे बलवत्ययत्नसम्प्राप्तिं बलोनेशपे स्वल्पं प्रोक्तफलं भवेदुदयतः कर्मर्क्षदेशे फलम् । अंशस्योक्तदिशं वदेत्पतियुते दृष्टे स्वदेशे फलं सत्यन्यैः परदेशजं तदधिपस्यांशे स्वदेशे स्थिरे ॥ 9॥ \section{ShaShTo.adhyAyaH} योगाध्याय रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः । स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् ॥ 1॥ दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः । आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः ॥ 2॥ हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै\- श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः । पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः ॥ 3॥ शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् । लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः ॥ 4॥ विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय\- स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः । हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः ॥ 5॥ स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च । प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति\- र्विषयसुखसुवेषो निर्वृतश्चानफायाम् ॥ 6॥ उत्पन्नभोगसुखभाग्धनवाहनाढ्य\- स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः । केमद्रुमे मलिनदुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥ 7॥ हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय\- स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः । सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः ॥ 8॥ जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः । चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥ 9॥ अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो\- मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः । लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥ 10॥ जैवातृको विभयरोगरिपुः उखी स्या\- दाढ्यः श्रिया च शुभकर्तरियोग जातः । निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः स्यात्पापकर्तरिभवोऽचिरमायुरेति ॥ 11॥ आचारवान् धर्मम्तिः प्रसन्नः सौभाग्यवान् पार्थिवमाननीयः । मृदुस्वभावः स्मितभाषणश्च धनी भवेच्चामलयोगजातः ॥ 12॥ सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् । शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः ॥ 13॥ ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति । जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना\- च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः ॥ 14॥ महाभग्ये जातः सकलनयनानन्दजनको वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः । वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता ॥ 15॥ केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः । दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे ॥ 16॥ क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् । लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी ॥ 17॥ कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसम्पत् । ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् ॥ 18॥ चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै\- श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि । जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः ॥ 19॥ तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि क्ष्मेशः स्यादमले धनी सुतयशः सम्पद्युतो नीतिमान् । श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः ॥ 20॥ सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः । स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते ॥ 21॥ जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता । बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः ॥ 22॥ कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः । स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् ॥ 23॥ नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः । श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः ॥ 24॥ सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः । पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः ॥ 25॥ शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः । स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता ॥ 26॥ धीम न्नाटकगद्यपद्यगणनालङ्कारशास्त्रेष्वयं निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः । कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः स्यात् सारस्वतयोगजो नृपवरैः सम्पूजितो भाग्यवान् ॥ 27॥ लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् । तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः ॥ 28॥ रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः साधूनामुपकारकः परमतेष्वेव नसूयो भवेत् तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः ॥ 29॥ लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काङ्कितः तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः । तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः ॥ 30॥ ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः । सौम्योक्तिर्बहुवित्तदारतनयः सद्ब्रह्मतेजोज्वलन्दी\- र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः ॥ 31॥ अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः । त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता\- स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः ॥ 32॥ मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः । उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् ॥ 33॥ श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च । पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये ॥ 34॥ लग्नाधिपाप्तभपतिस्थितराशिनाथः स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः योगःस कहल इति प्रथितोऽथत्तद्वत् लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः ॥ 35॥ वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः । स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः ॥ 36॥ धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ । राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः ॥ 37॥ भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः । नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः ॥ 38॥ संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् । केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ 39॥ वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी । पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः ॥ 40॥ शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये । निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव ॥ 41॥ सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः । नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रीमान्दीर्घजीवी मनस्वी ॥ 42॥ अधियोगभवो नरेश्वंरः स्थिरसम्पद्बहुबन्धुपोषकः । अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् ॥ 43॥ भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश । संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा\- भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः ॥ 44॥ प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः । कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः ॥ 45॥ सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः । हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ ॥ 46॥ कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी ॥ 47॥ गोसम्पद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर\- स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् । प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि ॥ 48॥ सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी । अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे ॥ 49॥ शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी । व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः ॥ 50॥ परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः । जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः ॥ 51॥ हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् । स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः ॥ 52॥ चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः । प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः ॥ 53॥ सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः । पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः ॥ 54॥ नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी । सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः ॥ 55॥ कृच्छ्रलब्धधनवान् पिरभूतो लोलसम्पदुचितव्ययशीलः । स्वर्गमेव labha.antetyadashAyAM जाल्मको मुसलजश्चपलश्च ॥ 56॥ दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा\- द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः । हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः ॥ 57॥ अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः । संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे ॥ 58॥ सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः । मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे ॥ 59॥ अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः । अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे ॥ 60॥ मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः । स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे ॥ 61॥ दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः । नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे ॥ 62॥ सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः ॥ 63॥ स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः । प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् ॥ 64॥ दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः । सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले ॥ 65॥ पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः । प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् ॥ 66॥ शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु । जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः ॥ 67॥ ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः । अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे ॥ 68॥ किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् । सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् ॥ 69॥ छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत\- स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः ॥ 70॥ \section{saptamo.adhyAyaH} राजयोग त्र्याद्यैः खेटैः स्वोच्चगैः केन्द्रसंस्तहिः स्वर्क्षस्थैर्वा भूपतिः स्यात्प्रसिद्धिः । पञ्चाद्यैस्तैरन्यवंशप्रसूतोऽप्युर्वीनाथो वारणाश्वन्घयुक्तः ॥ 1॥ भूपः स्युर्नृपवंशजास्तु यदि दुर्योगे न जातास्तथा ह्यन्तार्धिर्नहि चेत्कराद्दिनकराज्जानाः स्फुरन्त्येव ते । त्र्याद्यैः केन्द्रगतैः स्वभोच्चसहितैर्भूपोद्भवाः पार्थिवाः मर्त्यस्त्वन्यकुलोद्भवाः क्षितिपतेस्तुल्याः कदाचिन्नृपाः ॥ 2॥ यद्येकोऽपि विराजितंशुनिकरः सुस्थानगो वक्रगो नीचस्थोऽपि करोति भूपसदृशं द्वौ व त्रयो वा ग्रहाः । एवं चेज्जनयन्ति भूपतिनमी शस्तांशराशिस्थिता स्तद्वच्चेद्वहवो नृपं समकुटच्छत्रोल्लसच्चामरम् ॥ 3॥ द्वौ वा त्र्याद्या दिग्बलयुक्ता यदिजातः क्ष्माभृद्वंशे भूमिपतिः स्याज्जयशीलः । हित्वा मन्दं पञ्चखगा दिग्बलयुक्ता\- श्चत्वारो वा भूपतिरन्यान्वयजोऽपि ॥ 4॥ गणोत्तमे लग्ननवांशकोद्गमे निशाकरश्चापि गणोत्तमेऽपि वा । चतुर्ग्रहैश्चन्द्रविर्वनितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः ॥ 5॥ विलग्नेशः केन्द्रे यदि तपसि वर्गोत्तमगतः स्वतुङ्गे स्वर्क्षे वा गुरुपतिरपि स्याद्यदि तथा । गजस्खन्धे कार्तस्वरकृतविमानेऽतिसुषमे । सुखासीनं भूपं जनयति लसच्चामरयुगम् ॥ 6॥ निषादमपि पार्थिवं जनयतीन्दुरुच्चस्वभव\- स्थितग्रहनिरीक्षितो धवलकाम्तिजाल्लोज्ज्वलः । विहाय तनुभं कलास्फुरितपूर्णकान्तिः शशी चतुष्टयगतो नृपं जनयति द्विपाश्वान्वितम् ॥ 7॥ अश्विन्यामुदयगतो भृगुर्ग्रहेन्द्रै र्दृष्टश्चेज्जनयति भूपतिं जितारिम् । नीचार्योर्गृहमहपहाय वित्तसंस्थो लग्नेशः सह कविना बही च भूपम् ॥ 8॥ भौमश्चेदजहरिचापलग्नसंस्थः पृथ्वीशं कलयति मित्रखेटदृष्टः । कर्मेशो नवमगतश्च भाग्यनाथो मध्यस्थो भवति नृपो जनैः प्रशस्तः ॥ 9॥ चापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपो लग्ने भानुसुतेऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः । यद्येवं भवति क्षितेरधिपतिः संश्रुत्य दूरं भयात् त्रस्ता एव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥ 10॥ सुधामृणालोपमविम्बशोभितः शशी नवांशे नलिनीप्रियस्य यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥ 11॥ नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु स्वांशोपगैर्बलयुतैः शुभदृष्टिजुष्टैः । गोक्षीरशङ्खधवलोमृगलाञ्ष्छनश्च स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः ॥ 12॥ कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं यदि बलसमुपेतः पश्यति व्योमचारी । उदयभवनसंस्थः पापसंज्ञो न चैवं भवति मनुजनाथः सर्वभौमः सुदेहः ॥ 13॥ जिवो बुधो भृगुसुतोऽथ निशाकरो वा धर्मे विशुद्धतनवः स्फुटरश्मिजालाः । मित्रैर्निरीक्षितयुता यदि सूतिकाले कुर्वन्ति देवसदृशं नृपातिं महान्तम् ॥ 14॥ शुक्रेड्यौ सवितुः शिशुस्तिमियुगे स्वोच्चे च पूर्णः शशी दृष्टस्तीब्रविलोचनेन दिनकृन्मेषोदयेऽसौ नृपः । सेनायाश्चलनेन रेणुपटलैर्यस्य प्रविष्टे रवा\- वस्तभ्रान्तिसमाकुला कमलिनी संकोचमागच्छति ॥ 15॥ नीचारिस्थैर्भवभवनगैः पष्ठदुश्चिक्यगैर्वा सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैर्वा । आज्ञां यते शिशिरकिरणे कर्कटस्थे विशाया मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥ 16॥ वर्गोत्तमे हिमकरः सकलः स्थितोऽंशे कुर्यान्महीपतिमपूर्वयशोऽभिरामम् । यस्याश्ववृन्दखुरघातरजोऽभिभूतो भानु प्रभातशशिनोऽनुकरोति रूपम् ॥ 17॥ केन्द्रगौ यदि च जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ । भूपतिर्भवति सोऽतुलकीर्ति नीचगो यदि न कश्चिदिह स्यात् ॥ 18॥ जलचरराशिनवांशक इन्दुस्तनुभवने शुभदस्वकवर्गे । अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः ॥ 19॥ शुक्रो जीवनिरीक्षितो वितनुते भूपोद्भवं भूपतिं देवेड्यो मृगभं विहाय तनुयो मत्तेभयुक्तं नृपम् । केन्द्रे जन्मपतिर्बलाधिकयुतः कुर्यद्धरित्रीर्पतिं दृष्टे वाक्पतिना बुधे दधति पृथ्वीशाश्च तच्छासनम् ॥ 20॥ एकोप्युच्चक्षेत्रगो मित्रदृष्टः कूर्यद्भूपं मित्रयोगाद्भनाढ्यम् । स्वंशे सूर्ये स्वर्क्षगश्चन्द्रमा\- श्चेदेशाधीशं साश्वनागं विधत्ते ॥ 21॥ मीने पूर्णज्योतिषि मित्रग्रहदृष्टे चन्द्रे लोकानन्दकरः स्यान्नृपमुख्यः । पूर्णज्योतिः स्वोच्चगतश्चेत्तुहिनांशु\- स्त्यागाधिक्यं सञ्जनशस्तं जगदीशम् ॥ 22॥ चन्द्रेऽधिमित्रांशगते सुदृष्टे शुक्रेण लक्ष्मीसहितो नृपः स्याः । तथा स्थिते वासवमन्त्रिदृष्टे पूर्नां धरित्रीं परिपालयेत्सः ॥ 23॥ पापास्त्रिशत्रुभवगा यदि जन्मनाथा\- ल्लग्नाद्धने कुजबुधौ हिबुकेऽर्कशुक्रौ । कर्मायलग्नसहिताः कुजमन्दजीवा\- स्तज्ज्ञा वदन्ति चतुरस्त्विह राजयोगान् ॥ 24॥ लाभेशधर्मेशधनेश्वराणामेकोऽपि चन्द्रग्रहकेन्द्रवर्ती । स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति ॥ 25॥ नीचभंग राजयोग नीचस्थितो जन्मनि योग्रहः स्यात्त्द्राशिनाथोऽपि तदुच्चनाथः । स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धार्मिकचक्रवर्ती ॥ 26॥ यद्येको नीचगतत्तद्राश्यधिपस्तदूच्चपः केन्द्रे । यस्य स तु चक्रवर्ती समस्तभूपालवन्द्यांध्रिः ॥ 27॥ यस्मिन्ग्रशौ वर्तते खेचरस्तद्राशीशेन प्रेक्षितश्चेत्स खेटः । क्षोणीपालं कीर्तिमन्तं विदध्यात् सुस्थानश्चेत्किंपुनः पार्थिवेन्द्रः ॥ 28॥ नीचे तिष्ठति यस्तदाश्रिगृहाधीशो विलग्नाद्यदा चन्द्राद्वा यदि नीचगस्य विहगस्योच्चर्क्षनाथोऽथव । केन्द्रे तिष्ठति चेत्प्रपूर्णविभवः स्याच्चक्रवर्ती नृपो धर्मिष्ठोऽन्यमहीशवन्दितपदस्तेजोयशोभाग्यवान् ॥ 29॥ नीचे यस्तस्य नीचोच्चभेशौ द्वावेक एव वा केन्द्रस्थश्चेच्चक्रवर्ती भूपः स्याद्भुपवन्दितः ॥ 30॥ \section{aShTamo.adhyAyaH} भावाश्रय फल लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतो मानी लोचनरूक्षचः कृशतनुः शूरोऽक्षमो निर्घृणः । स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमन् दरिद्र्योपहतो विनष्टतनयो जांतस्तुलायं भवेत् ॥ 1॥ विगतविद्या विनयवित्तं स्खलितवाचं धनगतः सबलशौर्य श्रियमुदारं स्वजनशत्रुं सहजगः । जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितिसुहृद् भवनसुक्तं नृपतिसेवा जनकसम्पद्व्ययकरम् ॥ 2॥ सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगं प्रथितमुर्वीपतिमरिस्थः सुगुणसम्पद्विजयगम् । नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतं हतधनायुः सुहृदमर्को विगतदृष्टि निधनगः ॥ 3॥ विजनकोऽर्के सौतबन्धुस्तपसि देवद्विजमनाः ससुतयानस्तुतिमतिश्रीबलयशाः खे क्षितिपतिः । भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिः पितुरमित्रं विकलनेत्रो विधनपुत्रो व्ययगते ॥ 4॥ सिते चन्द्रे लग्ने दृढतनुरदभ्रायुरभयो बलिष्ठो लक्ष्मीवान् भवति विपरीतं क्षयगते । धनाढयोऽन्तर्वाणिर्विषयसुखवान् वाचि विकलः सहोत्ये सभ्रातृप्रमदबलशौर्योऽतिकृपणः ॥ 5॥ सुखी भोगी त्यागी सुहृदि ससुहृद्वाहनयशाः सुपुत्रो मेधावी मृदुगतिरमात्यः सुतगते । क्षतेऽल्पायुश्चन्द्रेऽमतिरुदररोगी परिभवी स्मरे दृष्टेः सौम्यो वरयुवतिकान्तोऽतिसुभगः ॥ 6॥ मृतौ रोग्यल्पायुस्तपसि शुभधर्मात्मसुतवान् जयी सिद्दारम्भो नभसि शुभकृत्सत्प्रियकरः । मनस्वी बह्वायुर्धनतनयभृत्यैः सह भवे व्यये द्वेष्यो दुह्खी शशिनि परिभूतोऽलसतमः ॥ 7॥ क्षततनुरतिक्रूरोऽल्पायुस्तनौ धनसाहसी वचसि विमुखो निर्विद्यार्थः कुजे कुजनाश्रितः । सुगुणधनवाञ्छूरोऽधृष्यः सुखी व्यनुजोऽनुजे सुहृदि विसुहृन्मतृक्षोणीसुखालयवाहनः ॥ 8॥ विसुखतनयोऽनर्थप्रायः सुते पिशुनोऽल्पधीः प्रबलमदनः श्रीमान् ख्यातो रिपौ विजयी नृपः । अनुचितकरो रोगार्तोऽस्तेध्वगो नृतदारवान् कुतनुरधनोऽल्पायुश्छिद्रे कुजे जननिन्दितः ॥ 9॥ नृपसुहृदपि द्वेष्योऽतातः शुभ जनघतको नभसि नृपति क्रूरो दाता प्रधानजनस्तुतः । धनसुखयुतोऽशोकः शूरो भवे सुशीलः कुजे नयनविकृतः क्रूरोऽदारो व्यये पिशुनोऽधमः ॥ 10॥ दीर्घयुर्जन्मनि ज्ञे मधुरचतुरवाक् सर्वशास्त्रार्थबोधः स्याद्बुद्ध्योपार्जितस्वः कविरमलवचा वाचि मिष्टान्नभोक्ता शौर्ये शूरः समायुः सुसहजसहिनः सश्रमो दैन्ययुक्तः संख्यावण् चाटुवाक्यः सुहृदि सुक्रसुहृत्क्षेत्रधान्यार्थभोगी ॥ 11॥ विद्यासौख्यप्रतापः प्रचुरसुतयुतो मान्त्रिकः पञ्चमस्थे जातक्रोधो विवादिर्द्वीषि रिपुबलहन्तालसो निष्ठुरोक्तिः । प्राज्ञोऽस्ते चारुवेषः ससकलमहिमा याति भार्यां सवित्तां विख्याताख्यश्चिरायुः कुलभृदधिपतिर्ज्ञेऽष्टम दण्डनेता ॥ 12॥ विद्यार्थाचारधर्मैः सह तपसि बुधे स्यात्प्रवीणोऽतिवाग्मी सिद्धारम्भः सुविद्याबलमतिसुखसत्कर्मसत्यान्वितः खे । बह्वायुः सत्यसन्धो विपुलधनसुखी लाभगे भृत्ययुक्तो दीनो विद्याविहीनः परिभव सहितोऽन्त्ये नृशंसोऽलसश्च ॥ 13॥ शोभावान् सुकृती चिरायुरभयो लग्ने सुरौ सात्मजो वाग्मी भोजनसारवांश्च सुमुखो विते धनी कोविदः सावज्ञः कृपणः प्रतीतसहजः शौर्येऽघकृद्दुष्टधी\- र्बन्धौ मतृसुहृत्परिच्छदसुतस्त्रीसौख्यधान्यान्वितः ॥ 14॥ पुत्रैः क्लेशयुतो महीशसचिवो धीमान् सुतस्थे गुरौ षष्ठे स्यादलसोऽरिहा परिभवी मन्त्राभिचारे पदुः । सत्पत्नीसुतवान्मदेऽतिसुभगस्तातादुदारोऽधिको दीनो जीवति सेवया कलुषभग्दीर्घयुरिज्येऽष्टमे ॥ 15॥ ख्यातः सन् सचिवः शुभेऽर्थसुतवान् स्याद्धर्मकार्योत्सुकः स्वाचारः सुयशा नभस्यतिधनी जिवे महीशप्रियः । आयस्थे धनिकोऽभयोऽल्पतनयो जैवातृको यानगो द्वेष्यो धिक्कृतवाग्व्यये वितनयः साधोऽलसः सेवकः ॥ 16॥ तनौ सुतनुदृक्प्रियं सुखिनमेव दीर्घयुषं करोति कविरर्थगः कविमनेकवित्तान्वितम् । विदारसुखसम्पदं कृपणमप्रियं विक्रमे सुवाहनसुमन्दिराभरण वस्त्रगन्धं सुखे ॥ 17॥ अखण्डितधनं नृपं सुमतिमात्मजे सात्मजं विशत्रुमधनं क्षेते युवतिदूषितं विक्लवम् । सुभार्यमसतीरतं नृतकलत्रमाढ्यं मदे चिरायुषमिलाधिपं धनिनमष्टमे संस्थितः ॥ 18॥ सदारसुहृदात्मजं क्षितिपलब्धभाग्यं शुभे नभस्यतियशः सुहृत्सुखितवृत्तियुक्तं प्रभुम् धनाढ्यमितराङ्गनारतमनेकसौख्या भवे भृगुर्जनयति व्यये सरतिसौख्यवित्तद्युतिम् ॥ 19॥ स्वोच्चे स्वकीयभवने क्षितिपालतुल्यो लग्नेऽर्कजे भवति देशपुराधिनाथः । शेषेषु दुखपरिपीडित एव बाल्ये दारिद्र्यदुःखवशगो मलिनोऽलसश्च ॥ 20॥ विमुखमधनमर्थेऽन्यायवन्तं च पश्चा दितरजनपदस्थं यानभोगार्थयुक्तम् । विपुलमतिमुदारं दारसौख्यं च शौर्ये जनयति रविपुत्रश्चालसं विक्लवं च ॥ 21॥ दुःखी स्याद्गृहयानमातृवियुतो बाल्ये सरुग्बन्धुभे भ्रान्तो ज्ञानसुतार्थहर्षरहितो धीस्थे शटो दुर्मतिः । बह्वाशी द्रविणान्वितो रिपुहतो धृष्टश्च मानी रिपो कामस्थे रविजे कुदारनिरतो निःस्बोऽध्वगो विह्वलः ॥ 22॥ श्रवैश्चरे मृतिस्थिते मलीमसोऽशंसोऽवसुः । करालधीर्बुभुक्षितः सुहृञ्जनवमानितः ॥ 23॥ भाग्यार्थत्मजतातधर्मरहितो मन्दे शुभे दुर्जनो मन्त्री वा नृपतिर्धनी कृषिपरः शूरः प्रसिद्धोऽम्बरे बह्वायुः स्थिरसम्पदायसहितः शूरो विरोगो धनी निर्लज्जार्थसुतो व्ययेऽङ्गविकलो मूर्खो रिपूत्सारितः ॥ 24॥ लग्नेऽहावचिरायुरर्थबलावानूर्ध्वङ्गरोगान्वित\- श्छन्नोक्तिर्मुखरुग्घृणी नृपधनी वित्ते सरोषः सुखी । मानी भ्रातृविरोधको दृढमतिः शौर्ये चिरायुर्धनी मूर्खो वेश्मनि दुःखकृत्ससुहृदल्पायुः कदाचित्सुखी ॥ 25॥ नासोद्यद्वचनोऽसुतः कठिनहृद्राहौ सुते कुक्षिरु\- ग्द्विट्क्रूरग्रहपीडितः सगुदरुपछ्रीमांश्चिरायुः क्षते । स्त्रीसंगादधनो मदेऽथ विधुरोऽवीर्यः स्वतन्त्रोऽल्पधी\- रन्ध्रेऽल्पायुरशुद्धिकृच्च विकलो वातामयोऽल्पात्मजः ॥ 26॥ धर्मस्थे प्रतिकूलवाग्गणपुरग्रामाधिपोऽपुण्यवान् ख्यातः खेऽल्पसुतोऽन्यकार्यनिरतः सत्कर्महीनोऽभयः । श्रीमान्नातिसुतश्चिरायुरसुरे लभे सकर्णामयः प्रच्छन्नाघरतो बहुव्ययकरो रिःफेऽम्बुरुक्पीडितः ॥ 27॥ लग्ने कृतघ्नमसुखं पिशुनं विवणं स्थानच्युतं विकलदेहमसत्समाजम् । विद्यार्थहीनमधमोक्तियुतं कुदृष्टिं पातः परान्ननिरतं कुरुते धनस्थः ॥ 28॥ आयुर्बलं धनयशा प्रमदान्नसौख्यं केतौ तृतियभवने सहजप्रणाशम् भूक्षेत्रयानजननीसुखजन्मभूमि\- नाशं सुखे परगृहस्थितिमेव दत्ते ॥ 29॥ पुत्रक्षयं जठररोगपिशाचपीडां दुर्बुद्धिमात्मनि खलप्रकृतिं च पातः । औदार्यमुत्तमगुणं दृढतां प्रसिद्धिं षष्ठे प्रभुत्वमरिमदर्नमिष्टसिद्धिम् ॥ 30॥ द्यूनेऽवमानमसतीरतिमान्त्ररोगं पातः स्वदारवियुतिं मदधातुहानिम् स्वल्पायुरिष्टविरहं कलहं च रन्ध्रे शस्त्रक्षतं सकलकार्यविरोधमेव ॥ 31॥ पापप्रवृत्तमशुभं पितृभाग्यहीनं दारिद्र्यमार्यजनदूषणमाह धर्मे । सत्कर्मविघ्नमशुचित्वमवद्यकृत्यं तेजस्विनं नभसि शौर्यमतिप्रसिद्धिम् ॥ 32॥ लाभेऽर्थसंचयमनेकगुणं सुभोगं सद्द्रव्यसोपकरणं सकलार्थसिद्धिम् । प्रच्छन्नपापमधमव्ययमर्थनाशं रिःफे विरुद्धगतिमक्षिरुजं च पातः ॥ 33॥ उदयर्क्षशस्फुटतुल्यांशे निवसन् पूर्णं फलमाधत्ते शनिवद्राहुः कुजवत्केतुः फलदाता स्यादिह सम्प्रोक्तः ॥ 34॥ भावसमांशकसंस्था भावफलं पूर्णमेव कलयन्ति । न्यूनाधिकांशवशतः फलवृद्धिह्लसिता वाच्या ॥ 35॥ \section{navamo.adhyAyaH} राशिफल वृत्तेक्षणो दुर्बलजानुरुग्रो भीरुर्जले स्याल्लघुभुक् सुकामी । संचारशीलश्चपलोऽनृतोक्तिव्रर्णाङ्किताङ्गः क्रियभे प्रजातः ॥ 1॥ पृथूरुवक्त्रः कृषिकर्मकृत्स्यान्\- मध्यान्तसौख्यः प्रमदाप्रियश्च । स्यागी क्षमी क्लेससहश्च गोमान् pR^iShThAsyapashver.a~Nkayuto पृषोत्थः ॥ 2॥ श्यमेक्षणः कुञ्चितमुर्द्धजः स्त्रीक्रीडानुरक्तश्च परेङ्गितज्ञः । उत्तुङ्गनासः प्रियगीतनृत्तो वसन् सदान्तः सदने च युग्मे ॥ 3॥ स्त्रीनिर्जितः पीनगलः समित्रो बह्वालयस्तुङ्गकटिर्धनाढ्यः । ह्लस्वश्च वक्रो द्रुतगः कुलीरे मेधान्वितस्तोयरतोऽल्पपुत्रः ॥ 4॥ पिङ्गोक्षणः स्थूलहनुर्विशालवक्त्रोऽभिमानी सपराक्रमः स्यात् । कुप्यत्यकार्ये वनशैलगामि मातुर्विधेयः स्थिरधीर्मृगेन्द्रे ॥ 5॥ स्रस्तांसबाहुः परवित्तगेहैः सम्पूजते सत्यरतः प्रियोक्तिः । व्रीडालसाक्षः सुरतप्रियः स्याच्छास्त्रार्थ्विच्चाल्पसुतोऽङ्गनायाम् ॥ 6॥ चलत्कृशाङ्गोऽल्पसुतोऽतोभक्तो देवद्विजानामटनो द्विनामा । प्रांशुश्च दक्षः क्रयविक्रयेषु धीरोऽदयस्तौलिनि मध्यवादी ॥ 7॥ वृत्तोरुजण्ढः पृथुनेत्रवक्षा रोगी शिशुत्वे गुरुतातहीनः । क्रूरक्रियो राजकुलाभिमुख्यः कीटेऽब्जरेखाङ्कितपाणिपादः ॥ 8॥ दीर्घास्यकण्ठः पृथुकर्णनासः कर्मोद्यतः कुब्जतनुनृपेष्टः । प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता साम्नैकसाध्योऽश्विभवो बलाधयः ॥ 9॥ अधः कृशः सत्त्वयुतो गृहीत\- वाक्योऽलसोऽगम्यजराङ्गनेष्टः धर्मध्वजो भाग्ययुतोऽटनश्च वातार्दितो नक्रभवो विलज्जः ॥ 10॥ प्रच्छन्नपापो घटतुल्यदेहो विघातदक्षोऽध्वसहोऽल्पवित्तः । लुब्धः परार्थी क्षयवृद्धियुक्तो घटोद्भवः स्यात्प्रियगन्धपुष्पः ॥ 11॥ भ्रत्यम्बुपानः समचारुदेहः स्वदारगस्तोयजवित्तभोक्ता । विद्वान्कृतज्ञोऽभिभवत्यमित्रान् शुबेक्षणो भाग्ययुतोऽन्त्यराशौ ॥ 12॥ राशेः स्वभावाश्रयरूपर्वणान् ज्ञत्वानुरूपाणि फलानि तस्य । युक्त्त्या वदेदत्र फलं विलग्ने यच्चन्द्रलग्नेऽपि तदेव वाच्यम् ॥ 13॥ प्रहे सति निजोच्चगे भवति रत्नगर्भधिपो महीपतिकृतस्तुतिर्महितसम्पदामालयः उदारगुणसंयुतो जयति विक्रमार्को यथा नये यशसि विक्रमे वितरणे धृतौ कौशले ॥ 14॥ स्वमिन्दरगते ग्रहे प्रभुपरिग्रहादार्यतिं प्रभुत्वमपि वा गृहस्थतिमचञ्चलां प्राप्नुयात् । नवं भुवनमुर्वराक्षितिमुपैति काले स्वके जने बहुमातिं पुनः सकलनष्टवस्तून्यपि ॥ 15॥ ग्रहः सुहृत्क्षेत्रगतः सुहृद्भिः कार्यस्य सिर्द्धि नवसौहृदं च । सत्पुत्रजायाधनधान्यभाग्यं ददात्ययं सर्वजनानुकूल्यम् ॥ 16॥ गते ग्रहे शत्रुगृहं निकृष्टतां परान्नवृत्ति परमन्दिरस्थितिम् । अर्किचनत्वं रिपुपीडनं सदा स्निग्धोऽपि तस्यातिरिपुत्वमाप्नुयात् ॥ 17॥ नीचे ग्रहेऽधः पतनं स्ववृत्तेर्दैन्यं दुराचारमृणाप्तिमाहुः । नीचाश्रयं कीकटदेशवासं मृत्यत्वमध्वानमनर्थकार्यम् ॥ 18॥ ग्रहो मौढ्यं प्राप्तो मरणमचिरात् स्त्रीसुतधनैः प्रहीणत्वं व्यर्थे कलहमपवादं परिभवम् । समर्क्षस्थः खेतो न कलयति वैशेषिकफलं सुखम् वा दुःखं या जनयति यथापूर्वमचलम् ॥ 19॥ वक्रं गतः स्वोच्चफलं विदध्या त्सपत्ननीचर्क्षगतोऽपि खेतः । वर्गोत्तमंशस्थिखेचरोऽपि स्वक्षेत्रगस्योक्तफलानि तद्वत् ॥ 20॥ \section{dashamo.adhyAyaH} कलत्र भव शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतो विधोरपि तयोः शुभं त्वितरथान सिद्धिस्तयोः । सिताव्द्ययसुखाष्टगैः खरखगैरसन्नध्यगे सितेऽप्यथ शुभेतरेक्षितयुते च जायावधः ॥ 1॥ दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरो द्यूने वा निधनेश्श्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम् । क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजः स्त्रीसंगाद्धननाशनं मदगयाः स्वर्भनुभान्वोर्वदेत् ॥ 2॥ शुक्रे दृश्चकगे मदे मृतवधूः कामे वृषस्थे बुधे स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरुढे तथा । जामित्रे भुषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति\- श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सति शोभना ॥ 3॥ अस्ते वास्तपतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगे नीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम् । कमे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ शुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः ॥ 4॥ भौमार्क्यस्ते भॄगुजशशिनोर्दाहीनोऽसुतो वा क्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात् । द्वन्द्वर्क्षाशे मदपतिसितौ तस्य जायाद्वयं स्यात् ताम्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु ॥ 5॥ स्त्रीसंख्यां मदगैर्ग्रहैर्मृर्तिमसत्खेटैश्च सब्धिः स्थिती द्यूनेशे सबले शुभे सति वधुः साध्वी सुपुत्रान्विता । पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्चकामस्थिता हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः ॥ 6॥ भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौ तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टि विशेषात् । एवं पत्न्या अपि सति मदे चाष्मे वास्ति दोषः सौम्यैर्दृष्टे सति शुभयुते दंपती भाग्यवन्तौ ॥ 7॥ चन्द्रे समन्दे मदगे पुन्रभूः पतिर्भवेद्वाप्यसुतो विदारः । नीचारिभस्थैरशुभैर्मदे स्त्री\- पुंसोर्मृतिः स्यान्निधने धने वा ॥ 8॥ लग्नात्कलत्रभवने समराशिसंज्ञे भावाधिपेऽपि च तथैव गतेऽसुरेड्ये । सूर्याभितप्तरहिते सुतदारनाथे वीर्यन्विते तु जननं ससुतं कलत्रम् ॥ 9॥ कुटुम्बदारव्ययराशिनाथा जीवेक्षिताः कोणचतुष्टयस्थाः । दारेश्चराद्वित्तकलत्रलाभे सौम्याः कलत्रं ससुतं सुखाढ्यम् ॥ 10॥ लग्नास्तनाथस्थितभांशकोणे नीचोच्चभे स्त्रीजननं च पत्युः । चन्द्राष्टवर्गेधिककिन्दुराशौ कलत्रजन्मेति तथा धवस्य ॥ 11॥ कामस्थकामाधिप्भार्गवाना मृक्षं दिशं शंसति तस्य पत्न्याः । शुक्रोऽस्तपो वा नतुनाथभांश\- त्रिकोणमायाति तदा विवाहः ॥ 12॥ कलत्रसंस्थस्य कलत्रदृष्टे दर्शागमेवाथ कलत्रपस्य । यदा विलग्नाधिपतिः प्रयाति कलत्रभं तत्र कलत्रलाभः ॥ 13॥ कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः । दशागमे द्यूनपयुक्तभांशक\- लत्रिकोणगे देवगुरौ करग्रहः ॥ 14॥ कलत्रनाथे रिपुनीचसंस्थे मूढेऽथवा पापनिरीक्षिते वा कलत्रभे पापयुतेऽथ दृष्टे कलत्रहानी प्रवदन्ति सन्तः ॥ 15॥ \section{ekAdashamo.adhyAyaH} स्त्री जातक यद्यट्पुंप्रसवे क्षमं तदखिलं स्त्रीणं प्रिये वा वदेन्\- माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् । भर्तारं शुभगत्वमस्त भवनात्संगं स्तीत्वं सुखात् सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशम् ॥ 1॥ उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ सुतनयपतिभूषासम्पदुत्कृष्टशीला । अशुभसहितदृष्टौ चोजगौ पुंस्वभावा कुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा ॥ 2॥ सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवंस्तत्पति\- र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयो । आग्नेयैर्मदनस्थितैश्च विधवा मिश्चैः पुनर्भूर्भवेत् क्रूरेष्वायुषि भर्तृहन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः ॥ 3॥ सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया यमारार्कांशर्क्षे मदनसदने सामयभगा । सुखे पापैर्युक्ते भवति कुलट मन्दकुजयो\- र्गृहेऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता ॥ 4॥ शुभक्षेत्रंशेऽस्ते शुभगजघना मङ्गलवती विधाः सत्संबन्धेऽप्युदयुखयोः साध्वियतिगुणा । त्रिकोणे सौम्याश्चेत्सुखसुतमंपद्गुणवती बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुना ॥ 5॥ चन्द्रे भौमगृहे कुजादिकथितत्रिंशाशकेषु क्रमात् दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी । शुक्रर्क्षे बहुदूषणान्यपतिग पूज्या सुधीविश्चुता ज्ञर्क्षे च्छसवती नपुंसकसमा साध्वी गुणाढ्योत्सुका ॥ 6॥ स्वच्छन्दा बर्तृघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ता चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी । मान्दे दास्यन्यसक्ताश्चितपतिरसती निष्प्रजार्थार्कभे स्याद् दुर्भार्या हिनवृत्ता धरणिपत्तिवधूः पुंविचेष्टान्यसक्ता ॥ 7॥ शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् । बलाबलविकल्पेन तयोरेवं विचिन्तयेत् ॥ 8॥ ज्योष्ठाभ्रातरमन्बिकां च पितरं भर्तुः कनिष्ठं क्रमात् ज्योष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः । चित्रार्द्राभुजगस्वराट्च्छतभिषङ् मूलाग्नितिष्योद्भवा वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना ॥ 9॥ चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराः पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती तावद्भाति सुमङ्गली च सुतसुर्यावच्छुभढ्येऽष्टमे ॥ 10॥ शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् । दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निशेकं पुमान् अत्याज्ये समये शुभाधिकयुते पर्वादिकालोज्भिते ॥ 11॥ \section{dvAdasho.adhyAyaH} पुत्रभाव फल सुस्था विलग्नशशिनोः सुतभेशजीवाः सुस्थाननाथशुभदृष्टियुते सुतर्क्षे । लग्नात्मपौ यदियुतौ च मिथः सुदृष्टौ क्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः ॥ 1॥ लग्नामरेड्यशशिनां सुतभेषु पापै\- र्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु । पापोभयेषु सुतभेषु सुतेश्चरेषु दुःस्थानगेषु न भवन्ति सुताः कर्थचित् ॥ 2॥ पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनः पुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रह । संज्ञां चाल्पसुतर्क्षमित्यलिबृषस्त्रीसिंहहभानां विदुः तद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरेऽसाविति ॥ 3॥ सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगे लग्नाष्टव्यय्गैः शनीड्यरुधिरैश्चाल्पात्मजर्क्षे सुते । चन्द्र लाभगते गुरुस्थितसुतस्थाने सपापे भवे\- ल्लग्नेऽनेकखगानन्विते तनयभाक्कालान्तरे यत्नतः ॥ 4॥ सूर्ये नान्युते सुतर्क्षसहिते चन्द्रस्य गेहे स्थिते भौमे वा भृगुजेऽपि वा सति सुतप्राप्ति द्वितीयस्त्रियाम् । मन्दे वा बहुपुत्रवाञ्छशिनि वा सौम्येऽपि वाल्पात्मजो देवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिपेष्ठिते ॥ 5॥ सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभिर्\- व्ययाष्टतनयोदयेष्वशुभगेषु वंशक्षयः । मदे कविविदौ मतौ गुरुरसद्भिरंबुस्थितैः सुते शशिनि नैधनव्ययतनुस्थपापैरपि ॥ 6॥ पापे लग्ने लग्नपे पुत्रसंस्थे धीशे वीर्ये वेश्मनीन्दावपुत्रः । ओजर्क्षेशे पुत्रगे सूर्यदृष्टे चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः ॥ 7॥ मान्दं सुतर्क्षे यदि वाऽथबौधं मान्द्यर्कपुत्रान्वितवीक्षितं चेत् । दत्तात्मजः स्यादुदयास्तनाथ\- संबन्धहीनो विबलः सुतेशः ॥ 8॥ नीचारिपूढोपगते सुतेशे रिःफारिरन्ध्राधिपसंयुते वा । सुतस्य नाशः कथितोऽत्र तज्ज्ञैः शुभैरदृष्टे सुतभे सुतेशे ॥ 9॥ सुतनाथजीवकुजभास्करेषु वै पुरुषंशकेषु च गतेषु कुत्रचित् । मुनयो वदन्ति बहुपुत्रतं तदा सुतनाथवीर्यवशतः सुपुत्रताम् ॥ 10॥ पुंराश्यंशेऽधीस्वरे पुंग्रहेन्द्रै\- र्युक्ते दृष्टे पुंग्रहे पुंप्रसुतिः । स्त्रीराश्यांशे स्त्रीग्रहैर्युक्तदृष्टे स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे ॥ 11॥ बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् । स्त्रीणां वा कुजचन्द्रौ यदा तदा संभवति गर्भः ॥ 12॥ अशत्रुनिचारिनवांशकैः सुते सुतेशयुक्तैरपि तैस्तथाविधैः । सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते फलैः पुत्रमितिर्विचिन्त्यते ॥ 13॥ जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके स्त्रीणां क्षेत्रेबलं वदन्ति सुतदं मिश्रे प्रयासात्फलम् भास्वच्छुक्रगुरुस्फुटैक्यभव नेप्योजांशकेऽप्योजभे पुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत् ॥ 14॥ पञ्चाघ्नाच्छशिनः फुटादिशुहतं भानुस्फुटं शोधये\- न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रोऽस्त्ययत्नादपि । कृष्णे नास्ति सुतस्तिथेर्बलवशाद्ब्रूयाद्द्वंयोः पक्षयोः दर्शे च्छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः ॥ 15॥ विष्टिः स्थिरं वा करणं यदि स्यात् कृष्णं जयेत् पौरुषसूक्तमन्त्रैः । पष्ठ्यां गुहार्धनमत्र कार्यं यजेच्चतुर्थ्यां किल नागराजम् ॥ 16॥ रामायणस्य श्रवणं नवम्यं यद्यष्टमी चेच्छ्रवणव्रतं च । चतुर्दशी चेद्यादि रुद्रपूजा स्याद्द्वादशी चेत्समृतमन्नदानम् ॥ 17॥ तृप्ति पितॄणामिह पञ्चदश्यां कृष्ंए दशम्याः परतोऽतियत्नात् । पक्षत्रिभागेष्वपि नागराजं स्कन्दं च सेवेत हरी क्रमेण ॥ 18॥ पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात् । पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ\- प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतु वदेत् ॥ 19॥ द्रोहाच्छंभुसुपर्णयोर्नहि सुतः शापात्पितॄंआंरवे रिन्दोर्मतृसुवासिनीभगवतीकोपान्मनोदोषतः । स्वग्रामस्थितद्वतागुहरिपुज्ञात्युत्थदोषात्कुजे शापाद्वालकृताद्विलालवधतः श्चीविष्णुकोपादूबुधे ॥ 20॥ पारंपर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रु म\- च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात् । साध्वीगोकुलजातदोषवशतो यक्ष्यादिकामेन सा मन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः ॥ 21॥ स्वर्भानौ सुतगे सुतेशसहिते सर्पस्य शापात्तथा केतौ ब्राह्मणशापतश्च गुलिके प्रेतोथशापं वदेत् । शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुते जीवो वाथ शिखी समान्दिरिह chedbhUdevatyA.sutaH || 22|| एवं हि जन्मसमये बहुपूर्वजन्म\- कर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः । तत्तद्ग्रहोक्तजपदानशुभक्रिया\- भिस्तद्दोषशान्तिमिह शंसतु पुत्रसिध्द्यै ॥ 23॥ सेतुस्नानं कीर्तनं सत्कथायाः पूजां शंभोः श्रीपतेः सद्व्रतानि । दानं श्चाद्धं कर्जनागप्रतिष्टां कुर्यदेतैः प्राप्नुयात्सन्तर्ति सः ॥ 24॥ लग्नास्तपुत्रपतिजीवदशापहारे पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः पुत्रेशराशिमथवा यमकण्टकर्क्षं जीवेगते तनयसिद्धिरथांशभे वा ॥ 25॥ लग्नाधीशः पुत्रनाथेन योगं स्वोच्चे स्वर्क्षेचारगत्या समेति । पुत्रप्राप्तिः स्यात्तदा लग्ननाथः पुत्रर्क्षं वा याति धीशाप्तभं वा ॥ 26॥ विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम् । सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात् ॥ 27॥ सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा । बलसहितस्य दशायामपहारे वा सुतप्राप्तिः ॥ 28॥ जीवे तु जीवात्मजनाथभशक\- त्रिकोणगे पुत्रजनिर्भवेन्नृणाम् । अथान्यशास्त्रेण च जन्मकालतो निरूपयेत्सन्ततिलक्षणं बुधः ॥ 29॥ जन्मनक्षत्रनाथस्य प्रत्ययर्क्षर्धिपस्य च स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः ॥ 30॥ निषेकलग्नाद्दिनपस्तृतीये राशौ यदा चारवशादुपैति । आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम् ॥ 31॥ आधानल्ग्नात्सुतभेशजन्म भाग्येऽपि वा पुण्यवशाच्च वाच्यम् । आधनलग्ने शुभदृष्टियोगे दीर्घयुरैश्वर्ययुतो नरः स्यात् ॥ 32॥ तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा । तस्मात्तावति भे वापि जन्मचन्द्रं वदेद्बुधः ॥ 33॥ प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु । आधानकालेऽपि च जन्मतुल्यं फलं वदेञ्जन्मविलग्नतश्च ॥ 34॥ \section{trayodasho.adhyAyaH} आयुर्भाव जाते कुमारे सति पूर्वमार्यै रायुर्विचिन्त्यं हि ततः फलानि । विचारणीया गुणिनि स्थितेतद् गुणाः समस्थाः खलु लक्षणज्ञैः ॥ 1॥ केचिद्यथाधानविलग्नमन्ये शीर्षोदयं भूपतनं हि केचित् । होराविदश्चितनकाययोन्योर्वियोगकालं कथयन्ति लग्नम् ॥ 2॥ आद्वादशाब्दान्नरयोनिजन्मना\- मायुष्कला निश्चयितुं न शक्यते मात्रा च पित्रा कृतपापकर्मण बालग्रहैर्नशमुपैति बालकः ॥ 3॥ आद्ये चतुष्के जननीकृताघै\- र्मध्ये च पित्रार्जितपापसङ्घैः । बालस्तदन्त्यासु चतुःशरत्सु स्वकीयदोषैः समुपैति नाशम् ॥ 4॥ तद्दोषशान्त्यै प्रतिजन्मतार\- माद्वदशाब्दं जपहोमपूर्वम् । आयुष्करं कर्म विधाय ताता बालं चिकित्सादिभिरेव तक्षेत् ॥ 5॥ आष्टौ बालारिष्टमादौ नराणं योगारिष्टं प्राहुरावींशति स्यात् । अल्पं चाद्वात्रिंशतं मध्यमायु\- श्चासप्तत्याः पूर्णमायुः शतान्तम् ॥ 6॥ नृणां वर्षशतं ह्यायुस्तास्मींस्त्रेधा विभज्यते । अल्पं मध्यं दीर्घमायुरित्येतत्सर्वसम्मतम् ॥ 7॥ मृत्युः स्याद्दिनमृत्युरुग्विषघटीकालेऽथ तिष्येऽम्बुभे ताताम्बासुतमातुलान्पदवशात्त्वाष्ट्रे च हन्यात्तथा । मूलर्क्षे पितृमातृवंशविलयं तस्यान्त्यपादे श्रियां सार्पे व्यस्तमिदं फलं न शुभसम्बन्धं विलग्नं यदि ॥ 8॥ पापाप्तेक्षितराशिसन्धिजनने सद्यो विनाशं ध्रुवं गण्डान्ते पितृमतृहा शिशुमृतिर्जीवेद्यदि क्ष्मापतिः । जातः सन्धिचतुष्टयेऽप्यशुभसंयुक्तेक्षिते स्यान्मृति\- र्मृर्त्योभार्गगते च सा साति विधौ केन्द्रोऽष्टमे वा मृतिः ॥ 9॥ चान्द्रं रूपं लोकशूरो वरज्ञः कुड्ये चित्रं भाग्यलोके शुकानाम् । मेने राज्यं मृत्युभागाः प्रदिष्टा मेषादिनां वर्णसम्ख्यैहीमांशोः ॥ 10॥ दानं धेनो रुद्र रौद्री मुखेन भाग्या भानुर्गोत्र जाया नखेन । पुत्री नित्यं मृत्युभागाः क्रमेण मेषादीनां तेषु जाता गतायुः ॥ 11॥ रन्ध्रे केन्द्रेषु पापैरुदयनिधनगैर्वथ लग्नास्तयोर्व लग्नेऽब्जेवोग्रमध्ये व्ययमृतिरिपुगे दुर्बले शीतभनौ । क्षीणेन्दौ साशुभे वा तनुमदगुरुधीभाजि रन्ध्रास्तगोग्रै\- मृत्युः स्यादशु केन्द्रे न यदि शुभखगाः सद्युतिर्वीक्षणं वा ॥ 12॥ जन्मेशोऽथ विलग्नपो यदिभवेद्दुस्थोऽबलो वत्सरै\- स्तद्राशिप्रमितैश्च मारयति तन्मासैदृर्गाणाधिपः । अंशेशो दिवसैस्तथा यदि मृतिर्द्वित्र्यादियोगान्बहू\- नालोच्य प्रवदेत्सुताष्टमगतैः पापैररिष्टं शिशोः ॥ 13॥ लग्नेन्द्वोस्तदधीसयोरपि मिथो लग्नेशरन्ध्रेशयो\- र्द्रेक्काणास्वनवांशकादपि मिथस्तद्द्वादशांशात्क्रमात् । आयुर्दीर्घसमाल्पतां चरनगव्द्यांगैश्चरेऽथ स्थिरे ब्रूयाद्द्वन्द्वचरस्थिरैरुभयभैः स्थास्नुद्विदेहाटनैः ॥ 14॥ लग्नाधीशशुभाः क्रमाद्बहुसमाल्पायुंषि केन्द्रादिगाः रन्ध्रेशोग्रखगास्तथा यदि गता व्यस्तं विदध्युः फलम् । जन्मेशाष्टमनाथयोरुदयपच्छिद्रेशयोर्मैत्रतो भास्वल्लग्नपयाश्चिरायुरहितेऽल्पायुः समे मध्यमः ॥ 15॥ लग्नाधिपो लग्ननवंशनायको जन्मेश्वरो जन्मनवांशनायकः । स्वस्वाष्टमेशाद्यदि चेद्बलान्विता दीर्घयुषः स्युविपरीतमन्यथ ॥ 16॥ लग्नेश्वरादतिबली निधनेस्वरोऽसौ केन्द्रस्थितो निधनरिः फगतिश्च पापैः । तस्यायुरल्पमथवा यदि मध्यमायु\- रुत्साहसंकटवशात्परमायुरेति ॥ 17॥ नरोऽल्पायुयोर्गे प्रथमभगणे नश्यति शने\- र्द्वितीये मध्यायुर्यदि भवति दीर्घयुषि सति । तृतिये निर्याणं स्फुटजशनिगुर्वर्कहिमगून् दशां भुक्ति कष्टमपि वदति निश्चित्य सुमतिः ॥ 18॥ सपापो लग्नेशो रविहतरुचिर्नीचरिपुगो यदा दुःस्थानेषु स्थितिमुपगतो गोचरवशात् । तनौ वा तद्योगो यदि निधनमाहुस्तनुभृतां नवांशाद्द्रेक्काणाच्छिशिरकरलग्नादपि वदेत् ॥ 19॥ शशी तदारूढगृहाधिपश्च लग्नाधिनाथश्च यदा त्रयोऽमी । गुणाधिकाः सद्ग्रहदृष्टयुक्त गुणधिकं तं कथयन्ति कालम् ॥ 20॥ लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः । मृत्युं विहाय विदधाति स दीर्घमायुः सार्द्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥ 21॥ सर्वतिशाय्यतिबलः स्फुरदंशुजालो लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त्या इव चक्रधरे प्रणमः ॥ 22॥ मूर्तेस्त्रिकोणागमकण्टकेषु रवीन्दुजीवर्क्षनवांशसंस्थः । सुकर्मकृन्नत्यमशेषदोषान्मुष्णाति वद्धिष्णरनुष्णरश्मिः ॥ 23॥ केन्द्रत्रिकोणनिधनेषु न यस्य पापा लग्नाधिपः सुरगुरुश्च चतुष्टयस्थौ । भुक्त्वा सुखानि विविधानि सुपुण्यकर्मा जीवेच्च वत्सरशतं स विमुक्तरोगः ॥ 24॥ श्चीपत्युदीरितदशाभिरथाष्टवर्गत्\- यत्कालचक्रदशयोडुदशाप्रकारात् । सम्यक्स्फुटाभिहतया क्रिययाप्तवाक्या\- दायुर्बुधो वदतु भूरिपरीक्षया च ॥ 25॥ \section{chaturdasho.adhyAyaH} रोगनिर्णय रोगस्य चिन्तामपि रोगभावस्थितैर्ग्रहैर्वा व्ययमृत्युसंस्थैः । रोगेश्वरेणापि तदन्वितैर्वा द्वित्र्यादिसंवादवशाद्वदन्तु ॥ 1॥ पित्तोष्णज्वरतापदेहतपनापस्मारहृत्क्रोडज\- व्याधीन्वक्ति रविर्दृगार्त्यरिभयं त्वग्दोषमस्थिस्त्रुतिम् । काष्ठाग्न्यस्त्रविषातिदारतनयव्यापच्चतुष्पाद्भयं चोरक्ष्मापतिधर्मदेवफणभृद्भूतेशभूतं भयम् ॥ 2॥ निद्रालस्यकफातिसारपिटकाः शीतज्वरं चन्द्रमाः शृङ्गयब्जाहतिमग्निमान्द्यमरुचिं योषिव्द्यथाकामिलाः । चेतः शान्तिमसृग्विकारमुदकाद्भितिं च बालग्रहाद् दुर्गकिन्नरधर्मदेवफणभृद्यक्ष्याश्च भीतिं वदेत् ॥ 3॥ तृष्णासृक्कोपपित्तज्वरमनलविषास्त्रातिकुष्टाक्षिरोगान् गुल्मापस्मारमज्जाविहतिपरुषतापामिकादेहभङ्गान् । भूपारिस्तेनपीडां सहजसुतसुहृद्वैरियुद्धं विधत्ते रक्षोगन्धर्वघोरग्रहभयमवनीसूनुरूर्ध्वङ्गरोगम् ॥ 4॥ भ्रान्तिं दुर्वचनं दृगामयगलध्राणोत्थरोगं ज्वरं पित्तश्लेष्मसमीरजं विषमपि त्वग्दोषपाण्ड्वामयान् दुःस्वप्नं च विचर्चिकाग्निपतने पारुष्यबन्धश्रमान् । गन्धर्वक्षितिहर्म्यवाहिभिरपि ज्ञो वक्ति पीडां ग्रहैः ॥ 5॥ गुल्मान्त्रज्वरशोकमोहकफजान् श्रोत्रार्तिमोहामयान् देवस्थाननिधिप्रपीडनमहीदेवेशशापोद्भवम् । रोगं किन्नरयक्षदेफण भृद्विद्याधराद्युद्भवं जीवः सूचयति स्वयं बुधगुरूत्कृष्टापचारोद्भवम् ॥ 6॥ पाण्डुश्लेष्ममरुत्प्रकोपनयनव्यापत्प्रमेहामयान् गुह्यस्त्यामयमूत्रकृच्छ्रमदनव्यापत्तिशुक्लस्रुतिम् । दारस्त्रीकृतदेहकान्तिविर्हति शोषामयं योगिनी\- यक्षीमातृगणाद्भयं प्रियसुहृद्भङ्गं सितः सूचयेत् ॥ 7॥ वातश्लेष्मविकारपादविहतिं चापत्तितन्द्राश्रमान् भ्रान्तीं कुक्षिरुगन्तरुष्णभृतकध्वंसं च पार्श्वहतिम् । भार्यापुत्रविपत्तिमङ्ग्विहर्तिं हृत्तापमर्कत्मजो वृक्षाश्मक्षतिमाह कश्मलगणैः पीडां पिशाचादिभिः ॥ 8॥ स्वर्भानुहृदी तापकुष्ठविमति व्यार्धं विषं कृत्रिमं पादार्ति च पिशाच पन्नगभयं भार्यातनूजापदम् । ब्रह्मक्षत्रविरोधशत्रुजभयं केतुस्तु संसूचयेत् प्रेतोत्थं च भयं विषं च गुलिको देहार्तमाशौचजम् ॥ 9॥ मन्दारान्वितवीक्षिते व्ययधने चन्द्रारुणौ चाक्षिरुक् शौर्याङ्गिरसो यमार सहिता दृष्टा यदि श्रोत्ररुक् । सोग्रे पञ्चमभे भवेदुदररुग्रन्ध्रारिनाथान्विते तद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः ॥ 10॥ षष्ठेऽर्केऽप्यथवाष्टमे ज्वरभयं भौमे च केतौ व्रणं शुक्रे गुह्यरुजं क्षयं सुरगुरौ मन्दे च वातामयम् । राहौ भौमनिरीक्षिते च पिलकां सेन्दौ शनौ गुल्मजं क्षीणेन्दौ जलभेषु पापसहिते तत्स्थेऽम्बुरोगं क्षयम् ॥ 11॥ जातो गच्छति येन केन मरणं वक्ष्येऽथ तत्कारणं रन्ध्रस्थैस्तदवेक्षर्कैर्बलवता तस्योक्तरोगैमृतिः । रन्धर्क्षोक्तरुजाथवा मृतपतिप्राप्तर्क्षदोषेण वा रन्ध्रेशेन खरत्रिभागपतिना मृत्युं वदेन्निश्चितम् ॥ 12॥ ग्रहेण युक्ते निधने तदुक्तरोगैर्मृतिर्वाऽथ तदीक्षकस्य ग्रहैर्वीमुक्ते निधनेऽथ तस्य राशेः स्वभावोदितदोषजाता ॥ 13॥ अग्न्युष्णज्वरपित्तशस्त्रजमिनश्चन्द्रो विषूच्यम्बुरु\- ग्यक्ष्मादि क्षितिजोऽसृजा च दहनक्षुद्राभिचारायुधैः । पाण्ड्वादि भ्रमजं बुधो गुरुरनायासेन मृत्युं कफात् स्त्रीसङ्गोत्थरुजं कविस्तु मरुता वा संनिपातैः शनि ॥ 14॥ कुष्ठेन वा कृत्रिमभक्षणाद्वा राहुर्वीषाद्वाथ मसूरिकाद्यैः । कुर्याच्छिखी दुर्मरणं नराणं रिपोर्विरोधादपि कीटकाद्यैः ॥ 15॥ लग्नादष्टमराशेः स्वभावदोषोद्भवं वदेन्मृत्युम् । निधनेशस्य नवांशस्थितराशिनिमित्तदोषजनितं वा ॥ 16॥ पैत्त्यज्वरोष्णैर्जठराग्निनाजे वृषे त्रिदोषैर्दनाच्च शस्त्रात् । युग्मे तु कालश्चसनोष्णशूलै\- रुन्मादवातारुचिभिः कुलीरे ॥ 17॥ मृगज्वरस्फोटजशत्रुजं हरौ स्त्रियां स्त्रियागुह्यजा प्रपातनात् । तुलाधरे धीज्वरसंनिपातजं प्लीहालिपाण्डुग्रहणीरुजालिनि ॥ 18॥ वृक्षाम्बुकाष्टायुधजं हयाङ्ग मृगे तु शूलाचिधीभ्रमाद्यैः । कुम्भे तु कासज्वरयक्ष्मरोगै\- र्जले विपद्वा जलरोगतोऽन्त्ये ॥ 19॥ पापर्क्षयुक्ते निधने सपापे शस्त्रानलव्याध्रभुजङ्गपीडा । अन्योन्यदृष्टौ व्द्यशुभौ सकेन्द्रौ कोपात्प्रभोः शस्त्रविषाग्निजैर्वा ॥ 20॥ सौम्यांशके सौम्यगृहेऽथ सौम्य\- सम्बन्धगे वा क्षयभे क्षयेशे । अक्लेशजातं मरणं नराणां व्यस्ते तदा क्रूरमृती वदन्ति ॥ 21॥ स्वोच्चे स्वमीत्रे सति सौम्यवर्गे व्ययाधिपे चोर्ध्वगती ससौम्ये । विपर्ययेऽधोगतिमेव केचित्\- उर्ध्वस्यशीर्षोदयराशिभेदात् ॥ 22॥ केलासं रविशीतगू भृगुसुतः स्वर्ग महीजो महीं वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः । द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत् प्राणिनः सम्बन्धाव्द्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः ॥ 23॥ धर्मेश्वरेणैव हि पूर्वजन्म वृत्तं भविष्यज्जननं सुतेशात् । तदीशजातीं तदधिष्ठितर्क्ष दिशं हि तत्रैव तदीशदेशम् ॥ 24॥ स्वोच्चे तदीशे सति देवभूमी द्वीपन्तरं नीचरिपुस्थ्नलस्थे । स्वर्क्षे सुहृद्भे समभे स्थिते वा सम्प्राप्नुयाद्भारतवर्षमेव ॥ 25॥ आर्यवर्तं गीष्पतेः शुयनद्यः काव्येन्द्वोश्च ज्ञस्य पुण्यस्थलानि । पङ्गोनीन्द्या म्लेच्छभूस्तीक्ष्णभानोः सौलारण्यं कीकटं भूमिजस्य ॥ 26॥ स्थिरे स्थिरांशाधिगतः सपापः पृष्ठोदयेऽधोमुखभे च संस्थः । तदीश्वरो वृक्षलतादिजन्म स्यादन्यथाजीवयुतः शरीरी ॥ 27॥ लग्नेशितुः स्वोच्चसुहृत्स्वगेहान् तदीश्वरो याति मनुष्यजन्म । समे मृगाः स्युवीहगाः परस्मिन् द्रेक्काणरूपैरपि चिन्तनीयम् ॥ 28 ॥ ताधेकराशौ जननं स्वदेशे तौ तुल्यवीर्यौ यदि तुल्यजातौ । वर्णो गुणस्तस्य खगस्य तुल्यः संज्ञोदितैरेव वदेत्समस्तम् ॥ 29॥ \section{pa~nchadasho.adhyAyaH} भावचिन्ता भावाः सर्वे शुभपतियुता वीक्षिता वा शुभेशै\- स्तत्तद्भावाः सकलफलदाः पापदृग्योगहीनाः । पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैव खेटैः सर्वैः शुभफलमिडं नीचमूढारिहीनैः ॥ 1॥ तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्ते पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशम् । मिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मुर्तिभावादिकानाम् ॥ 2॥ नाशस्थानगतो देवाकरकरैर्लुप्तस्तु युद्भावपो नीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः । तद्भावस्य विनाशनं वितनुते तादृग्वधोऽन्योऽस्ति चेत् तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः ॥ 3॥ लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम् । सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भवादिकानां फलमेवमाहुः ॥ 4॥ यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा । तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम् ॥ 5॥ भावाधीशे च भाबे सति बलरहिते च ग्रहे कारकाख्ये पापान्तह्स्थे च पापैररिभिरपि सनेक्षिते नान्यखेटैः । पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वा वाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात् ॥ 6॥ तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बला भावार्यष्टमकामगा निजदशायां भावनाशप्रदाः । पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाः वीर्यढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः ॥ 7॥ राश्तोजन्मविलग्नयोर्धृतिपतिर्भृत्युस्थतद्वीक्षकौ मन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपा राहुश्चैष सुदुर्बलः स जननेभावानभीष्टस्थितः पापालोकितसंयुतो निजदशायां भावनाशावहाः ॥ 8॥ भावस्योदयपाश्रितस्य कुशलं यद्भावपेनोदय\- स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम् । दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बले दोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता ॥ 9॥ यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशे\- द्दुःस्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न । अत्रोदाहरणं कुजे सुतगते सिंहे बुषे वा स्थिते पुत्राप्तिं शुभवीक्षिते भुटिति तत्प्राप्तिं वदन्त्युत्तमाः ॥ 10॥ द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजं तस्यार्द्धं स्वगृहेऽथ पूर्वमुभयोर्यत्तदृषादौ वदेत् । पश्चद्भावमिहापरार्द्धसमये युग्मे गृहे युग्मजं त्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः ॥ 11॥ यद्भावेशस्याधिशत्रुग्रहो वा यो वा खेटो बिन्दुशून्यर्क्षयुक्तः तत्तत्पाके मूर्तिभावादिकानां नाशं krUyAdR^iaivavitprAshrikAya || 12|| स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः षड्भिर्बलैर्मुख्यबलान्वितोऽपि । सन्धौ स्थितः सन्नफलप्रदः स्यत् एवं विचिन्त्यात्र वदेद्विपाके ॥ 13॥ भावेषु भावस्फुटतुल्भागस्त\- द्भावजं पूर्णफलं विधत्ते । सन्धौ फलं नास्ति तदन्तराले चिन्त्योऽनुपातः खलु खेचराणम् ॥ 14॥ सूर्यादात्मपितृप्रभावनिविजां शक्तिं श्रियं चिन्तयेत् चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः । सत्वं रोगगुणानुजावनिरिपुज्ञातीन्धरासूनुना विद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः ॥ 15॥ प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात् पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः । आयुर्जीवन्मृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत् सर्पेणैव पितामहंतु शिखिना मातामहं चिन्तयेत् ॥ 16॥ द्युमणिरमन्त्री भूसुतः सौमसौम्यौ गुरुरिनतनयारौ भार्गवो भानुपुत्रः । दिनकरद्विजेजौ जीवभानुज्ञमन्दाः सुरगुरुरिनसूनुः कारकाः स्युविलग्नात् ॥ 17॥ सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां फलमनुपरिचिन्त्यं लग्नदेहादिभावैः । समुपचयविपत्ती सौम्यपापेषु सत्यः कथयति विपरीतं रिःफषष्टमेषु ॥ 18॥ पापग्रहाः षष्ठमृतिव्ययस्था\- स्तद्भाववृद्धिं कलयन्ति दोषैः । शुभास्तु तद्भावलयं हि तस्माच्छत्रवादि भावोत्फलप्रणाशः ॥ 19॥ भावस्य यस्यैव फलं विचिन्त्यं भावं च तं लग्नमिति प्रकल्प्य । तस्माद्वदेद्द्वादशभावजानि फलानि तद्रूपधनादिकानि ॥ 20॥ एवं हि तत्कारकतो विचिन्त्यं पितुश्च मातुश्च सहोदरस्य । तन्मातुलस्यापि सुतस्य पत्यु\- र्भृत्यस्य सूर्यादिखगस्थितर्क्षात् ॥ 21॥ सूर्यास्थितर्क्षाज्जनकस्वरूपं वृद्धिं द्वितीयेन तु तत्प्रकाशम् । तद्भ्रातरं तस्य गुणं तृतीयात् तन्मातरं चापि सुखं चतुर्थात् ॥ 22॥ बुधिं प्रसादं सुतभाच्च षष्ठा\- त्पीडा पितुर्दोषर्मारं च रोगम् । कामं मदं तस्य तु सप्तमेन दुःखं मृतिं मृत्युगृहात्तदयुः ॥ 23॥ पुण्यं शुभं तत्पितरं शुभेन व्यापारमस्यैव हि कर्मभावात् । लाभं ह्युपान्त्यात् क्षयमन्त्य\- भावाच्चन्द्रादिकानां फलमेवमाहुः ॥ 24॥ तत्तद्भावात्कारकादेवमूह्यं तत्तन्मातृभ्रातृपित्रात्मजाद्यम् । तस्मिन् भावे कारके भावनाथे वीर्योपेते तस्य भावस्य सौखम् ॥ 25॥ धर्मे सूर्यः शीतगुर्बन्धुभावे शौर्ये भौमः पञ्चमे देवमन्त्री कामे शुक्रश्चाष्टमे भानुपुत्रः कुर्यात्तस्य क्लेशमित्याहुरन्ये ॥ 26॥ लग्नेश्वरो यद्भवनेशयुक्तो यद्भावगस्तस्य फलं ददाति । भावे तदीशे बलभाजि तेन भावेन सौख्यं व्यसनं बलोने ॥ 27॥ यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप\- स्तद्भावानुभवं वितनुते यद्भावगस्तस्य च । संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलं कुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि ॥ 28॥ दुःस्थानपस्तदितरस्वगृहस्थितश्चेत् स्वक्षेत्रभावफलमेव करोति नान्यति मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिः षष्ठाधिपतकृतदोषफलं च नात्र ॥ 29॥ राशौ स्थितिर्मिथो योगो दृष्तिः केन्द्रेषु संस्थितः । त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध ईरितः ॥ 30॥ \section{ShoDasho.adhyAyaH} द्वाद्श भावफल लग्ननवंशपतुल्यतनुः स्याद्वीर्ययुत्तग्रहतुल्यतनुर्वा चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः ॥ 1॥ लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वा केन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने । दीर्घयुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तो लक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी ॥ 2 सत्संबन्धयुते कलेवरपतौ सद्ग्रामवासोऽथवा सत्सङ्गः प्रबलग्रहेण सहिते विख्यातभूपाश्रयः । स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिः सञ्चारश्चरभे स्थितिः स्थिरगृहे द्वद्वं द्विरूपं फलम् ॥ 3॥ विख्यातः किरणोज्वले तनुपतौ सुस्थे सुखी वर्धनो दुःस्थे दुःख्यसदृक्षनीचभवने वासो निकृष्टस्थले । स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णरूर्जस्वलो निःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः ॥ 4॥ अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रिया सर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः । सम्बन्धे सवितुर्द्वितीयपतिना लोपकारक्षमां विद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः ॥ 5॥ जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशस्त्रे पदुः shR^i~garokti पटुर्भृगोर्हिमरुचेः किञ्चित्कलाविध्भवेत् । कौजे क्रूरकला पटुश्च पिशुनो राहौ स्थिते लोहलः केतौ भ्रश्यदलीकवाग्धनगतिः पापैश्च मूढोऽधनः ॥ 6॥ बन्धो यदि स्यात्तनुशौर्यनाथगो\- रन्योन्यराशिस्थतयोर्बलाढ्ययोः । धैर्यं च शौर्यं सहजानुकूलतां प्राप्नोत्ययं साहसकार्यकर्तृताम् ॥ 7॥ शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते । भ्रातृ वृद्धिरथ वीर्यविहीने दुःस्थने भवति सोदरनाशः ॥ 8॥ अयुग्मराशौ यदि कारकेशौ गुर्वर्कभूसूनुनिरीक्षितौ चेत् । ओजो गृहः स्याददि विक्रमाख्यः पुंभ्रातरस्त्वंशवशाड्भवेयुः ॥ 9॥ दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वजिते पापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टे जनन्या मृतिः एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै\- र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम् ॥ 10॥ लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणी योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् । अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्ठमे वा तयो र्मातुर्नोपकरोति नाशसगये बन्धस्तयोर्वा न चेत् ॥ 11॥ मात्रृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु । भावकरकभावेशलग्नलग्नेश्वरैर्वदेत् ॥ 12॥ सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता वान्दोलिकां जनपतेश्वरतां विधत्तः । स्वर्णद्यनर्ध्यमणिभूषणपट्टशय्या\- कामोपभोगकरणानि च गोगजाश्वान् ॥ 13॥ दुःस्थे सुखेशे कुजसूर्यक्ते सुखेऽपि वा जन्मगृहं प्रदग्धम् । जीर्णं तमोमन्दयुतेऽरियुक्ते परैर्हृतं गोक्षितिवाहनाद्यम् ॥ 14॥ सौम्यर्क्षंशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे । वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् ॥ 15॥ स्थितिः पापानां वा द्विषति बलयुक्तारिपतिना युतो वा दृष्टो वा यदि रिपुगृहे वा तनुपतिः । अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो रिपूणां पीडां द्राग्भृशमपरिहार्यं वितनुते ॥ 16॥ षष्ठेश्वरादतिबलिन्युदयाधिनाथे सौम्यग्रहांशसहिते शुभदृष्टयुक्ते । सौख्येश्वरेऽपि सबले यदि केन्द्रकोणे\- ष्वारोग्यमाग्यसहितो दृढगात्रयुक्तः ॥ 17॥ शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते टस्माद्बलाध्येलग्नेशे शत्रुनाशं रवौ शुभे ॥ 18॥ यद्भावेशयुतो वैरिनाथो यद्भावसंश्चितः । षष्टस्थितो यद्भावेशस्ते भावाःशत्रुतां ययुः ॥ 19॥ सत्संबन्धयुते सप्तर्क्षे तदीशे बलान्विते । पतिपुत्रवती षढ्वी भार्या सर्क्गुणैर्वृता ॥ 20॥ केन्द्रादन्यत्र रध्रेशे लग्नेशाद्दुर्बले सति । नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत् ॥ 21॥ धर्मे कुजे वा सूर्य वा दुःस्थे तन्नायके सति । पापमध्यगते वाऽपि पितुर्मरणमादिशेत् ॥ 22॥ दिवा सूर्ये निशा मन्दे सुस्थे शुभनिरीक्षिते । धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता ॥ 23॥ मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम् । त्यत्को भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः ॥ 24॥ शनिर्भग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः । सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति ॥ 25॥ धर्मे तदीशे वा मन्दयुक्ते दृष्टेऽपि वा चरे । जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि ॥ 26॥ नभसि शुभखगे वा तत्पतौ केन्द्रकोणे बलिनि निजगृहोच्चे कर्मगे लग्नपि वा । महितपृथुयशाः स्याद्धर्मकर्मप्रदृत्तः नृपतिसदृशभाग्यं दीर्घमायुश्च तस्य ॥ 27॥ उर्जस्वी जनवल्लभे दशमगे सूर्ये कुजे वा महत् कार्यं साधयति प्रतापबहुलं खेशश्च सुस्थो यदि । सव्द्यापारव्तीं क्रियं वितनुते सौम्येषु सच्छलाधितां कर्मस्थेष्वहिमन्दकेतुषु भवेद्दुषर्मकारी नरः ॥ 28॥ लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा । भावं तदनुरूपस्य वस्तुनो लाभगैरपि ॥ 29॥ व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति । तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत् ॥ 30॥ भावेशस्थितभंशकोणमपि वा भावं तु वा लग्नपो लग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः । संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदा ब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि ॥ 31॥ यद्भावेशास्थतर्क्षांशत्रिकोणस्थे गुरुर्यदा । गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत् ॥ 32॥ लग्नारिनाथयोगे तु लग्नेशाद्दुर्बले रिपौ । तदा तद्वशगः शत्रुवीपरितमतोऽन्यथा ॥ 33॥ यद्भावपस्य तनुपस्य भवत्यरित्वा\- त्तत्कालशत्रु वशतोऽरिमृतिस्थितो वा । स्पर्धां तदा वदतु नेत च गोचरस्थ\- स्तद्वत्सुहृत्वमपि संयुतिमैत्रतश्च ॥ 34॥ लग्नेशयद्भावपयोस्तु योगो यदा तदा तत्फलसिद्धिकालः । भावेशवीर्ये शुभमन्यथान्य\- ल्लग्नाच्च चन्द्रादपि चिन्तनीयम् ॥ 35॥ \section{saptadasho.adhyAyaH} निर्याणप्रकरण तत्तद्भावादष्टमेशस्थितांशे तत्त्रिकोणगे । व्ययेशस्थितभंशे वा मन्दे तद्भावनाशनम् ॥ 1॥ रन्ध्रेशे गुलिको मन्दः खरद्रेक्काणपाऽपि वा । यत्र तिष्ठति तद्भंशत्रिकोणे रविजे मृतः ॥ 2॥ उद्यद्दृगाणनाथस्य तथा रन्ध्राधिपस्य च । रन्ध्रद्रेक्काणपस्यापि भांशकोणे गुरौ मृतिः ॥ 3॥ स्वस्फुटद्वादशांशे वा रन्ध्रेशस्थनवांशके । लग्नेशस्थनवांशे वा तत्त्रिकोणेऽपि वा मृतिः ॥ 4॥ रन्ध्रभोर्वा भानोर्वा भानोर्वाभांशकोणं गते विधौ । मृतिं वदेत्सर्वमेतल्लग्नाच्चद्राच्च चिन्तयेत् ॥ 5॥ लग्नेशहीनयमकण्टकभांशकोणं प्राप्तेऽथवा शनिविहीनहिमांशुभांशम् । याते गुरौ स्वमरणन्त्वथ राहुहीन\- भूसूनुभांशकगुरौ सहजप्रणाशः ॥ 6॥ भानोः कण्टकवर्जितस्य भवनांषे वा त्रिकोणे गुरौ तातो नश्यति कण्टकोनगुलिकर्क्षंशत्रिकोणे शनौ । अर्कोनेन्दुगृहंशकोणगगुरौ चन्द्रोनमन्दात्मज\- kShetreM.ashe.apyathavA त्रिकोणगृहगे मन्दे जनन्या मृति ॥ 7॥ वदेत्प्रत्यरिनक्षत्रनाथाच्च यमकण्टकम् । त्यक्त्वा तद्भवने कोणे गुरौ पुत्रविनाशनम् ॥ 8॥ लग्नार्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु । तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणगे वा मृतिमेति जातः ॥ 9॥ मान्दिस्फुटे भानुसुटं विशोध्य राश्यंशकोणे रविजे मृतः स्यात् । dhUmAdipa~chagrahayogarAshi\- द्रेक्काणयातेऽर्कमुते च मृत्युः ॥ 10॥ विलग्नमन्दिस्फुटयोगभांशं निर्यणमासं प्रवदन्ति तज्ज्ञाः । निर्यणचन्द्रो गुलिकेन्दुयोगो लग्नं विलग्नार्किसुतेन्दुयोगः ॥ 11॥ मान्दिस्फुटोदितनवांशगतेऽमरड्ये तद्द्वादशांशसहिते दिननाथसूनौ । द्रेक्काणकोणभवने दिनपे च मृत्यु\- र्लग्नेन्दुमान्दियुतभेशगतोदये स्यात् ॥ 12॥ गुलिकं रविसूनुं च गुणित्वा नवसंख्यया । उभयोरैक्यराश्यंशगृहगे रविजे मृतिः ॥ 13॥ स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् । तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः ॥ 14॥ षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते । तत्त्रिकोणोपगे वाऽपि मन्दे मृत्युभयं नृणाम् ॥ 15॥ उद्यद्दृगाणपतिराशिगते सुरेड्ये तस्य त्रिकोणमपि गच्छति वा विनाशम् । रन्ध्रत्रिभागपतिमन्दिरगेऽथ मन्दे प्राप्ते त्रिकोणमथवास्य वदन्ति मृत्युम् ॥ 16॥ विलग्नजन्माष्टमराशिनाथयोः खरत्रिभागेश्वरयोस्तयोरपि । शशाङ्कमान्द्योरपि दुर्बलांशक\- त्रिकोणगे सूर्यसुते मृतिर्भवेत् ॥ 17॥ लग्नाधिपस्थितनवांशकराशितुल्यं रन्ध्राधिपस्य गृहमापतिते घटेशे । तस्मिन्वदेन्मरणयोगमनेकशास्त्र\- संक्षुण्णखिन्नमतिभिः परिकीर्तितं तत् ॥ 18॥ शशाङ्कसंयुक्तदृगाणपूर्वतः खरत्रिभागेशगृहं गतेऽपि वा । त्रिकोणगे वा मरणं शरीरिणां शशिन्यथ स्यात्तनुरन्ध्ररिःफगे ॥ 19॥ निधनेश्वरगतराशौ भानाविन्दौ तु भानुगतराशौ । निधनाधिपसंयुक्ते नक्षत्रे निर्दिशेन्मरणम् ॥ 20॥ यो राशिर्गुर्लिकोपेतः तत्त्रिकोणगते शनौ । मरणं निशिजातानां दिविजानां तदस्तके ॥ 21॥ गुरुराहुस्फुटैक्यस्य राशिं यातो गुरुर्यदा । तदा तु निधनं विद्यात्तत्त्रिकोणगतोऽथवा ॥ 22॥ अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ । तदीहनवभागर्क्षं गते वा मरणं भवेत् ॥ 23॥ जन्मकाले शनौ यस्य जन्माष्टमपतेरपि । राशेरंशकराशेर्वा त्रिकोणस्थे शनौ मृतः ॥ 24॥ निशीन्दुराशौ चेज्जन्म मान्दिभेऽंशे मृतिः । दिवार्कभे चेत्तद्द्यूनत्रिकोणे वा शनौ मृतिः ॥ 25॥ रन्ध्रेश्वराद्यावति भे मान्दिस्तावति भे ततः । शनिश्चेन्मरणं ब्रूयादिति सद्गुरुभाषितम् ॥ 26॥ जन्मकालीनमृगुजात्कामशत्रु व्यये रवौ । मरणं निश्चितं ब्रुयादिति सद्गुरुभाषितम् ॥ 27॥ तिष्ठन्त्यष्टमरिःफषष्ठपतयो रन्ध्रत्रिभागेश्वरो मान्दिर्यद्भवनेषु तेष्वपि गृहेष्वार्कीडयसूर्येन्दवः । सर्वे चारवशात्प्रयान्ति हि यदा मृत्युस्तदा स्यान्नृणां तेषामंशवशाद्वदन्तु निधनं तत्तत्त्रिकोणेऽपि वा ॥ 28॥ \section{aShTAdasho.adhyAyaH} द्विग्रहयोग तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं भौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् । क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्\- लब्धस्वं रविजेन धानुकुशलं भाण्डुप्रकारेषु वा ॥ 1॥ कूट्स्त्र्यासवकुंभपण्यमशिवं मातुः सवक्रः शशी सज्ञः प्रश्चितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यन्वितम् । विक्रन्तं कुलमुख्यमस्थिरमतिं चित्तेश्वरं साङ्गिरा वस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् ॥ 2॥ मूलादिस्नेहकूटैवहरति वणिग्बाहुयोद्धा ससौम्ये पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा । गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्ये दुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च ॥ 3॥ सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद् वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः । सद्विद्यो धनदारवान् बहुगुणः शुक्रेण उक्ते गुरौ ज्ञेयः श्मश्चुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि ॥ 4॥ असितसितसमागमेऽल्पचक्षु\- र्युवतिसमाश्चयसम्प्रवृद्धवित्तः । भवति च लिखिपुस्तकचित्रवेत्ता कथितफलैः परतो विकल्पनीयाः ॥ 5॥ भूपो विद्वान् भूपतिर्भूपतुल्य\- श्चन्द्रे मेषे मोषको निर्धनश्च । निस्स्वः स्तेनो लोकमान्यो महीशः स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः ॥ 6॥ युग्मस्थेऽयोजीविभूपज्ञधृष्टा\- श्चन्द्रे दृष्टे तन्तुवायोऽधनी च । स्वर्क्षे योधप्राज्ञसूरिक्षितीशा लोहाजीवो नेत्ररोगी क्रमेण ॥ 7॥ राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः सिंहे चन्द्रे नापितः पार्थिवेन्द्रः । दक्षो भूपः सैन्यपः कन्यकायां निष्णातः स्याद्भूमिनाथश्च भूपः ॥ 8॥ शठो नृपस्तौलिनि रुक्मकार श्चन्द्रे वणिक् स्यात्पिषुनः खलश्च । कीटे नृपो युग्मपिता महीशः स्याद्वस्त्रजीवी विकृताङ्गवित्तः ॥ 9॥ धूर्तो हयाङ्गे स्वजनं जनेशं नरौघमाश्रित्य शठः सदम्भः । भूपो नरेशः क्षितिपो विपश्चि\- द्धनी दरिद्रो मकरे हिमांशौ ॥ 10॥ कुंभेऽन्यदारनिरतः क्षितिपो नरेन्द्रो वेश्यापतिर्नृवपरो हिमगौ नृमान्यः । अन्त्येऽघकृत्पटुमतिर्नृपतिश्च विद्वान् दोषैकदृग्दुरतिकृच्च कुजादिदृष्ते ॥ 11॥ चन्द्रमा के विभिन्न नवांशों में होने का आउर उस पर विविध ग्रहों की दृष्टि का फल आरक्षको वधरुचिः कुशलश्च युद्धे भूपोऽर्थवान्कलहकृत्क्षितिजांशसंस्थे । मूर्खोऽन्पदारनिरतः सुक्विः सितांशे सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च ॥ 12॥ बौधे हि रङ्गचरचोरकविन्द्रमन्त्रि\- गेयज्ञाशिल्पनिपुणः शहिनि स्थितेऽंशे । स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यः स्त्रीप्रेश्यकृत्यनिरतश्च निरीक्ष्यमाणे ॥ 13॥ सक्रोधो नरपतिसंमतो निधीशः सिंहांशे प्रभुरसुतोऽतिर्हिंस्रकर्मा । जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञः सचिवविकामवृद्धशीलः ॥ 14॥ अल्पापत्यो दुःखितः सत्यपि स्वे मानासत्कः कर्मणि स्वेऽनुरक्तः । दुष्टस्त्रीष्टः कोपनश्चार्किभागे चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे ॥ 15॥ सूर्यादितोऽत्रांशफलं प्रदिष्टं ज्ञेयं नवांशस्य फलं तदेव । राशीक्षणे यत्फलमुक्तमिन्दो\- स्तद्द्वादशांशस्य फलं हि वाच्यम् ॥ 16॥ वर्गोत्तमस्वपरगेषु शुभं यदुक्तं तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण । vIryAnvitoM.aMshakapartinaruNaddhi पूर्वं राशीक्षणस्य फलमंशफलं ददाति ॥ 17॥ \section{ekonaviMsho.adhyAyaH} दशाफल भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं सन्तुष्ताः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् । ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात् सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् ॥ 1॥ अग्न्यादितारपत्यो रविचन्द्रभौम\- सर्पमरेण्यशनिचन्द्रजकेतुशुक्राः । तेने नटः सनिजया चटुधान्यसौम्य\- स्थने नखा निगदिताः शरदस्तु तेषाम् ॥ 2॥ तृक्षस्य गम्या घटिका दशाब्द\- निघ्ना नताप्ता स्वदशाब्दसंख्या । रूपैर्नगैः संगुणयेन्नतेन हृतास्तु मासा दिवसाः क्रमेण ॥ 3॥ रविस्फुटं तज्जनने यदासीत् तथा विधश्चेत्प्रतिवर्षमर्कः । आवृत्तयुः सन्ति दशाब्दकानां भागक्रमात्तदृवसाः प्रकल्प्याः ॥ 4॥ दशाफल भानुः करोति कलहं क्षितिपालकोप\- माकस्मिकं स्वजनरोगपरिभ्रमं च । अन्योन्यवैरमतिदुःसहचित्तकोपं गुप्त्यर्थधान्यसुतदारकृशानुपीडाम् ॥ 5॥ क्रौर्यध्विभूपैः कलहैर्धनाप्तिं वनाद्रिसंचारमतिप्रसिद्धिम् । करोति सुस्थो विजयं दिनेश\- स्तैक्ष्ण्यं सदोद्योगरतिं सुखं च ॥ 6॥ मनःप्रसादं प्रकरोति चन्द्रः सर्वार्थसिद्धिं सुखभोजनं च । स्त्रीपुत्रभूषाम्बररत्नसिद्धीं गोक्षेत्रेलाभं द्विजपूजनं च ॥ 7॥ बलेन सर्वं शशिनस्तु वाच्यं पूर्वे दशाहे फलमत्र मध्यम् । मध्ये दशहे परिपूर्णवीर्यं तृतीयेभागेऽल्पफलं क्रमेण ॥ 8॥ भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः । पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः ॥ 9॥ सौम्यः करोति सुहृदागममात्मसौख्यं विद्वत्प्रशंसितयशश्च गुरुप्रसादम् । प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं जायात्मजादिसुहृदां कुशलं महत्त्वम् ॥ 10॥ धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते संतानसिद्धिमवनीपतिपूजनं च । श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान\- प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् ॥ 11॥ क्रीडासुखोपकरणानि सुवाहनाप्तिं गोरत्मभूषणनिधिप्रमदाप्रमोदम् । ज्ञनक्रियां सलिलयानमुपैति शौक्रयां कल्याणकर्मबहुमानमिलाधिनाथात् ॥ 12॥ पाकेऽर्कजस्यनिजदारसुतातिरोगान्\- वातोत्तरान्कृषिविनाशमसत्प्रलापम् । कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास माकस्मिकं स्वजनभूमिसुखार्थनाशम् ॥ 13॥ कुर्यार्दहिः क्षितिपचोरविषाग्नोशस्त्र\- भीर्तिं सुतार्तिसतिविभ्रमबन्धुनाशम् । नीचावमाननमतिक्रमतोऽपवादं स्थानच्युतिं पदहातिं कृतकार्यहानिम् ॥ 14॥ विधुंतुदे शुभान्विते प्रशस्तभावसंयुते दशा शुभप्रदा तदा महीपतुल्यभूतिदा । अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे\- दचञ्चलार्थसंचयाः क्षितौ प्रसिद्धकीर्तयः ॥ 15॥ पथोनमीनालिगतस्य राहो\- र्दशाविपाके महितं च सौख्यम् । देशाधिप्त्यं नरवाहनाप्ति\- र्दशावसाने सकलस्य नाशः ॥ 16॥ केतोर्दशायामरिचोरभूपैः पीडा च शस्त्रक्षतमुष्णरोगः । मिथ्यापवादः कुलदूषितत्वं वह्नेर्भयं प्रोषणमात्मदेशात् ॥ 17॥ अथ तरणिदशायां क्रौर्यभूपालयुद्धै\- र्धनमनलचतुष्पात्पीडनं नेत्रतापः । उदरदशनरोगः पुत्रदारार्तिरुच्चै\- र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः ॥ 18॥ शिशिरकरदशायां मन्त्रदेवद्विजोर्वी\- पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः । कुसुमवसनभूषागन्धनानारसाप्ति\- भर्वति खलविरोधः स्वक्षयो वातरोगः ॥ 19॥ क्षितितनयदशायां क्षेत्रवैरक्षितिश\- प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः । सहजतनयवैरं दुर्जनस्त्रीषुसक्ति\- दर्हनरुधिरपित्तव्याधिरर्थोपहानिः ॥ 20॥ असुरवरदशायां दुःस्वभावोऽथवा स्या\- दतिगहनगदार्तिः सूनुनार्योर्विनाशः । विषभयमरिपीडावीक्षणोद्धर्वाङ्गीरोगः सुहृदि कृषविरोधो भूपतेर्द्वेषलाभः ॥ 21॥ अमरगुरुदशायामम्बराद्यर्थसिद्धिः परिजनपरिवारप्रौढिरत्यर्थमानः । सुतधनसुहृदाप्तिः साधुवादाप्तपूजा भवति गुरुवियोगः कर्णरोगः कफार्तिः ॥ 22॥ रवितनयदशायां राष्टपीडाप्रहार\- प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः । पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा पवनकफगुदार्तिः पादहस्ताङ्गतापः ॥ 23॥ शशितनयदशायां शश्वदाचार्यसिद्धि\- र्द्विजजनितधनाप्तिः क्षेत्रेगोवाजिलाभः । मनवरसुरपूजा वित्तसंधातसिद्धिः प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा ॥ 24॥ शिखिजनितदशायां शोकमोहोऽङ्गनाभिः प्रभुजनपरिपीडा वित्तनाशोऽपराधः । प्रभवति तनुभाजां स्वीयदेशा\- दृशनचरणरोगः श्लेष्मन्तापनं च ॥ 25॥ भृगुतनयदशायामङ्गनारत्नवस्त्र\- द्यतिमिधिधनभूषावाजिशय्यासनाप्तिः । क्रयकृषिजलयानप्राप्तवित्तागमो वा भवति गुरुवियोगो बान्धवातिर्मनोरुक् ॥ 26॥ \section{viMsho.adhyAyaH} अन्तर्दशाफल भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन । यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण ॥ 1॥ लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः । उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः ॥ 2॥ पाकेऽर्थनाथस्य कुटुम्बसिद्धिं सत्पुत्रिकाप्तिं सुखभोजनं च । प्राप्नोति वाग्जीविकया धनानि वक्ता सदुक्तिं सदसि प्रशस्ताम् ॥ 3॥ शौर्ये सवीर्ये सहजानुकूल्यं सण्तोषवातश्रिवणं च शौर्यम् । सेनापतित्वं लभतेऽभिमानं जनाश्रयं सद्गुणभाजनत्वम् ॥ 4॥ बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति । क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानंप्रशस्तं च सुखेश्दाये ॥ 5॥ पुत्रप्राप्तिं बन्धुविलासं नृपतीनां साचिव्यं वा धीशदशायां बहुमानम् । प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् ॥ 6॥ रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे । अरोगतानुदारतामधृष्यतामतिश्रियम् ॥ 7॥ सम्पाद्य वस्त्राभरणानि शय्यां प्रीतो रमण्या रमतेऽतिवीर्यः । करोति कल्याणमहोत्सवादीन् सन्तोषयात्रां च मदेशदाये ॥ 8॥ ऋणविमोचनमुच्छ्रतिमात्मनः कलहकृत्यनिवृत्तिमुपैति सः । महिषपश्वजभृत्यजनागमं वयसि रन्ध्रपतेर्बलशालिनः ॥ 9॥ स्त्रीपुत्रपौत्रैः सहबन्धुवर्गइ\- र्भाग्यंश्रियं चानुभवत्यजस्त्रम् । श्रेयांसि कार्याण्यवनीशपूजां भाग्येशदाये विजदेवभक्तिम् ॥ 10॥ यत्कार्यमारब्धमुपैत्यनेन तस्यैव सिद्धिं सुखजीवनं च । कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं मानोन्नतिं कर्मपतेर्दशायाम् ॥ 11॥ एश्वर्यमव्याहतमिष्टबन्धु\- समागमं भृत्यजनांश्च दासान् । संसारसौभाग्यमहोदयं च लभेत लाभाधिपतेर्दाशायाम् ॥ 12॥ व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने । अघौघनाशिनीं शुभक्रियां महीशमान्यताम् ॥ 13॥ वक्रगस्य निजतुङ्गसुहृत्\- सुस्थानगस्य दशाफलमेवम् । शत्रुनीचगृहमौढ्यषडन्त्य\- छिद्रगस्य तु फलान्यपि वक्ष्ये ॥ 14॥ दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् । जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे ॥ 15॥ दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना\- मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् । मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले ॥ 16॥ वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना\- मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् । चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम् ॥ 17॥ जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् । रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् ॥ 18॥ पूर्वोपासितदेवकोपमशुभं जायातनूजापदं दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले । यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो\- भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम् ॥ 19॥ श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं भवपवयसि दैन्यं वञ्चनं कर्णरोगम् । बहुरुजमपमानं बन्धनं सर्वसम्पत्\- क्षयमपरशशीवाऽयाति रिःफेशदाये ॥ 20॥ मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ । यद्यस्योक्षणयोगसंभवफलं भावेशयोगोद्भवं भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह ॥ 21॥ वर्गोत्तमांशस्थदशा शुभप्रदा मिश्रैव सा चास्तमिते च नीचगे । मृत्युव्ययारीशदशापहारयो\- स्तत्र स्थितस्याप्यशुभं फलं भवेत् ॥ 22॥ क्रूरग्रहस्यैव दशापहारे त्रिपञ्चसप्तर्क्षपतेविपाके । तथैव जन्माष्टमनाथभुक्तौ चोरारिपीडां लभतेऽतिदुःखम् ॥ 23॥ शनेश्चतुर्थी च गुरोस्तु षष्ठी दशा कुजाह्योर्यदि pa~chamI सा । कष्ट भवेद्राश्यवसानभाग\- स्थितस्य दुःस्थानपतेस्तथैव ॥ 24॥ उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य कर्मायगस्य हि दशा विदधाति राज्यम् । जित्वा रिपून्विपुलवाहनसैन्ययुक्तां राज्यश्रियं वितनुतेऽधिकमन्नदानम् ॥ 25॥ स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा लाभेऽपि वाऽस्तरहितो न च पापयुक्तः । तस्याब्दपाकसमये बहुरत्नपूर्णो धीमान्विशालविभवो जयति प्रशस्तः ॥ 26॥ नीचारिषष्ठव्ययसंश्रिता हि शुभाः प्रयच्छन्त्यशुभानि सर्वे । शुभेतरास्त्वेषु गताः प्रयच्छ\- न्त्यमोघदुःखानि दशासु तेषम् ॥ 27॥ दशेशत्रोररिगेहभाजो लग्नेशशत्रोरपि वाऽथ भुक्तौ । शत्रोर्भयं स्थानलयः तदास्य स्निग्धोऽपि शत्रुत्वमुपैति नूनम् ॥ 28॥ यद्भावगः पाकपतिर्दशेशात्\- तद्भावजातानि फलानि कुर्यात् । विपक्षरिःफाष्टमभावगश्चेद्\- दुःखं विदध्यादितरत्र सौख्यम् ॥ 29॥ स्वोच्चत्रिकोणस्वहितारिनीचे पूर्णं त्रिपादार्द्धपदाल्पशून्यम् । क्रमाच्छुभं चेदशुभं विलोमाट् मूढे ग्रहे नीचसमं फलं स्यात् ॥ 30॥ मन्दमान्द्यगुखरेशरन्ध्रपाः\- तन्नवांशपतयोऽपि ये ग्रहाः । तेषु दुर्बलदशा मृतिप्रदा कष्टभे चरति सूर्यनन्दने ॥ 31॥ मृतीशनाथस्थितभांशकेशयोः खरत्रिभागेश्वरयोर्बलीयसः । दशागमे मृत्युयुक्तभांशक\- त्रिकोणगे देवगुरौ तनुक्षयः ॥ 32॥ चतुष्टयस्था गुरुजन्मलग्नपा भवन्ति मध्ये वयसः सुखप्रदाः । क्रमेण पृष्ठोभयमस्तकोदय\- स्थितोऽन्त्यमध्यप्रथमेषु पाकदः ॥ 33॥ यद्भावगो गोचरतो विलग्नात्\- दशेश्वरः स्वोच्चसुहृद्गृहस्थः । तद्भावपुष्टिं कुरुते तदानीं बलान्वितश्चेज्जननेऽपि तस्य ॥ 34॥ बलोनितो जन्मनि पाकनाथो मौढ्यं स्वनीचं रिपुमन्दिरं वा । प्राप्तश्च यद्भावमुपैति चारात्\- तद्भावनाशं कुरुते तदानीम् ॥ 35॥ दशेशस्य तुङ्गे सुहृद्भे दशेशात् त्रिषत्कर्मलाभत्रिकोणास्तभेषु । यदा चारगत्या समायाति चन्द्रः हुभं संविधत्तेऽन्यथा चेदरिष्टम् ॥ 36॥ पाकप्रभुर्गोचरतः स्वनीचं मौढ्यं यदायाति विपक्षभं वा । कष्टं विदध्यात्स्वगृहं स्वतुङ्गं वक्रं गतः सौख्यफलं तदानीम् ॥ 37॥ पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् । नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् ॥ 38॥ येन ग्रहेण सहितो भुजगाधिनाथ\- स्तत्खेटजातगुणदोषफलानि कुर्यात् । सर्पान्वितः स तु खगः शुभदोऽपि कष्टं दुःखं दशान्त्यसमये कुरुते विशेषात् ॥ 39॥ द्वावर्थकामाविह मारकाख्यौ तदीश्वरस्तत्र गतो बलाढ्यः । हन्ति स्वपाके निधनेश्वरो वा व्ययेश्वरो va.apyatidurbalashchet || 40|| केन्द्रेशस्य sato.asato.shubhashubhau कुर्याद्दशा कोणपाः सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः । रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् ॥ 41॥ कोणाधीशः केन्द्रगः केन्द्रपो वा कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः । द्वावप्येतौ भुक्तिकाले दशाया\- मन्योन्यं तौ योगदौ सोपकारौ ॥ 42॥ न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु । भवाशुभफलं नॄणामात्मभावानुरूपतः ॥ 43॥ आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः । तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम् ॥ 44॥ केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् । सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको ॥ 45॥ त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् । केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् ॥ 46॥ केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ । अन्यत्रिकोणपतिना संबन्धो यदि किं पुनः ॥ 47॥ योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः । तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम् ॥ 48॥ स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् । दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत् ॥ 49॥ केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः । मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः ॥ 50॥ बुधस्तदनु चंद्रोऽपि भवेत्त्दनु तद्विधः । पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् ॥ 51॥ यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ । नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ ॥ 52॥ तमोग्रहौ शुभारूढौऽसंबद्धौ येन केनचित् । अन्तर्दशानुरूपेण भवेतां योगकारकौ ॥ 53॥ आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु । प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः ॥ 54॥ रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ\- रन्ध्रत्रिभागाधिपमान्दिभेशाः । दुःखप्रदास्तेष्वपि दुर्बलो यः स नाशकारी स्वदशापहारे ॥ 55॥ भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा मध्या भवेत्सा सुहृदुच्चभागे । आरोहिणी निम्नपरिच्युतस्य नीचारिभांशेष्वधमा भवेत्सा ॥ 56॥ शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि । तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया ॥ 57॥ तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च । वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् ॥ 58॥ दशापतिर्लग्नगतो यदि स्यात् त्रिषट्दशैकादशगश्च लग्नात् । तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा लग्ने शुभो वा शुभदा दशा स्यात् ॥ 59॥ यावन्ति वर्षणि दशा च सा स्यात्\- चारक्रमात्तत्र दशापतिः सः । यत्र स्थितस्तद्भवनाद्विधोस्तु स्थितेः प्रकल्प्यं सदसत्फलं हि ॥ 60॥ दशाधिनाथस्य सुहृद्गृहस्थ\- स्तदुच्चगो वाऽथ दशाधिनाथात् । स्मरत्रिकोणोपचयोपगश्च ददाति चन्द्रः खलु सत्फलानि ॥ 61॥ उक्तेषु राशिषु गतस्य विधोः स राशिः स्याज्जन्मकालभवमूर्तिधनादिभावः । तत्तद्विवृधिकृदसौ कथितो नराणां तद्भावहानिकृदथेतरराशिसंस्थः ॥ 62॥ सारावलीमुडुदशां च वराहहोरा\- मालोक्य जातकफलं प्रवदेन्नराणाम् । प्रश्नोदयग्रहवशादथ वा स्वजन्म\- राश्यादिना वदतु नास्त्यनयोर्विशेषः ॥ 63॥ \section{ekaviMsho.adhyAyaH} प्रत्यन्तर्दशाफल अपहारविभागलक्षणं तत्पंक्तिं क्रमशः स्फुटं प्रवचिम् । यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ ॥ 1॥ पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः शिष्ट रूपहता नराङ्कविहृता मासा नगैर्वासराः । छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा\- नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः ॥ 2॥ सूर्य महीश्वरादुपलभतेऽधिकं यशो वनाचलस्थलवसतिं धनागमम् । ज्वरोष्णरुग्जनकवियोगजं भयं निजां दशां प्रविशति नीक्षणदीधितौ ॥ 3॥ रिपुक्षयो व्यसनशमो धनागमः कृषिक्रिया गृहकरणं सुहृद्युतिः क्षयानलप्रतिहतिरकर्दायकं शशी यदा हरति जलोद्भवा रुजः ॥ 4 ॥ रुजागमः पदविरहोऽरिपीडनं वर्णोद्भवः स्वकुलजनैर्वरोधिता महीभृतो भवति भयं धनच्युति यर्दा कुजो हरति tad.arkarvatsaram || 5 || रिपूदयो धनहृतिरापदुद्गमो विषाद्भयं विषयविमूढता पुनः शिरोदृशोरधिकरुगेव देहिनाम् अहौ भवेधिमकरायुरन्तरो ॥ 6॥ रिपुक्षयो विविधधनाप्तिरन्वहं सुरार्चनं द्विजगुरुबन्धुपूजनम् । श्रवःश्रमो भवति च यक्ष्मरोगिता सुराचिंते प्रविशति गोपशति गोपतेर्दशाम् ॥ 7॥ धनाहतिः सुतविरहः स्त्रिया रुजो गुरुव्ययः सपदि परिच्छदच्युतिः । मलिष्ठता भवति कफप्रपीदनं शनैश्चरे सवितृदशान्तरं गते ॥ 8॥ विचञ्चिका पिटकसकुष्ठकामिला विशर्धनं जठरकटिप्रपीडनम् । महीक्षयः त्रिगदभयं भवेत्तदा विधोः सुते चरति रवेरथाब्दकम् ॥ 9॥ सुहृव्द्ययुः स्वजनकुटुम्बविग्रहो रिपोर्भयं धनहरणं पदच्युतिः । गुरोर्गदश्चरणशिरोरुगुच्चकैः शिखी यदा विशति दशां विवस्वतः ॥ 10॥ शिरोरुजा जठरगुदातिंपीडनं कृषिक्रिया गृहधनधन्यविच्युतिः । सुतस्त्रियोरसुखमतीव देहिनां भृगोः सुते चरति रवेरथाब्दकम् ॥ 11॥ चन्द्र\-विचार स्त्रीप्रजाप्तिरमलांशुकागमो भूसुरोत्तमसमागमो भवेत् । मातुरिष्टफलमङ्गनासुखं स्वां दशां विशति शीतदीधितौ ॥ 12॥ पित्तवह्निरुधिरोद्भवा रुजः क्लेशदुःखरिपुचोरपीडनम् । वित्तमानविहतिर्भवेत्कुजे शीतदीधितिदशान्तरं गते ॥ 13॥ तीव्रदोषरिपुवृद्धिबन्धुरुङ् मारुताशनिभयातिरुद्भवेत् । अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ ॥ 14॥ दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः । राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरऊ ॥ 15॥ नैकरोगविहतिः सुहृत्सुत\- स्त्रीरुजा व्यसनसंभवो महान् । प्राणहानिरथवा भवेच्छनौ मारबन्धुवयसो गतेऽन्तरम् ॥ 16॥ सर्वदा धनगजाश्वगोकुल\- प्राप्तिराभरणसौख्यसम्पदः । चित्तबोध इति जायते विधो\- रायुषि प्रवेशति प्रबोधने ॥ 17 चित्तहानिरपि सपदश्च्युति\- र्बन्धुहानिरपि तोयजं भयम् । दासभृत्यहतिरस्ति देहिनां केतुके हरति चान्द्रमब्दकम् ॥ 18॥ तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः । पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ ॥ 19॥ राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः । पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम् ॥ 20॥ मंगल की महादशा में विविध अन्तर्दशों का फल पित्तोष्णरुग्व्रणभयं सहजइवियोगः क्षेत्रप्रवादजनितार्थविभूतिसिद्धिः । ज्ञात्यग्निशत्रुनृपचोरजनैविरोधो धात्रीसुतो हरति चेच्छरदं स्वकीयाम् ॥ 21॥ शस्त्राग्निचोररिपुभूपभयं विषातिः शुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः । प्राणव्ययोऽथ यदिवा विपुलापदो वा वक्रायुरन्तरगते भुजगाधिनाथे ॥ 22॥ द्विजविबुधसमर्चा तिर्थपुण्यानुसेवा सततमतिथिपूजा पुत्रमित्रादिवृद्धिः । श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा भवतिकुजदशान्तः संगते वागधीशे ॥ 23॥ उपर्युपरिविनाशः स्वात्मजस्त्रीगुरूणा\- मगणितविपदन्तर्दुःखमर्थोपहानिः । वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि\- र्भवति कुजदशायामर्कजे सम्प्रयाते ॥ 24॥ अरिभयमुरुचोरोपद्रवोऽथार्थहानिः पशुगजतुरगाणां विप्लवोऽमित्रयोगः । नृपकृतपरिपीडा शूद्रवैरोद्भवो वा विशति शशितनूजे विष्वधात्रीसुतायुः ॥ 25॥ अशनिभयमकस्मादग्निशस्त्रप्रपीडा विगमनमथ देहाद्वित्तनाशोऽथवा स्यात् । अपगमनमसुभ्यो योषितो वा विनाशः प्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् ॥ 26॥ युधि जनितविमानं विप्रवासः स्वदेशा\- द्वसुहृतिरपि चोरैर्वमनेत्रोपरोधः । परिजनपरिहानिर्जायते मानवाना\- मपहरति यदायुर्भौमिजं भार्गवेन्द्रः ॥ 27॥ नृपकृतपरिपूजा यद्धलब्धप्रभावः परिजनधनधान्यश्रीमदन्तःपुरं च । अतिविलसितकृत्तः साहसादाप्तलक्ष्मी\- स्तिमिरभिदि कुजायुर्दायसंहारिणीति ॥ 28॥ विविधधनसुताप्तिविप्रयोगोऽरिवर्गइ\- र्वसनशयनभूषारत्नसम्पत्प्रसूतिः । भवति गुरुजनातिर्गुल्मपित्तप्रपीडा धरणितनयवर्षं शीतगौ सम्प्रयाते ॥ 29॥ राहु की महादशा में विविध अन्तर्दशों का फल विषाम्बुरुग्दुष्टभुजङ्गदर्शनं पराबलासंयुतिरिष्टविच्युतिः । अरिष्टवाग्दुष्टजनव्यथा भवेद्विधुंतुदेनापहृते स्ववत्सरे ॥ 30॥ सुखोपनीतिः सुरविप्रपूजनं विरोगता वामदृशां समागमः । सुपुण्यशास्त्रर्थविचारसम्भवः सुरारिदायान्तगे बृहस्पतौ ॥ 31॥ समीरपित्तप्रगदक्षतिस्तनौ तनूजयोषित्सहजैश्च विग्रहः । स्वभृत्यनाशश्च पदच्युतिर्भवेत्\- दितिप्रजायुः प्रविस्शत्यथार्कजे ॥ 32॥ सुतस्वसिद्धिः सुहृदां समागमो मनोविनिन्द्यत्वमतीव जायते । पटुक्रियाभूषणकौशलादयो भुजङ्गसंवत्सरहारिणीन्दुजे ॥ 33॥ ज्वराग्निशस्त्रारिभयं शिरोरुजा शरीरकम्पः स्वसुहृद्गुरुव्यथा । विषव्रणातिः कलहः सुहृज्जनै\- रहीन्द्रदायान्तरगे शिखाधरे ॥ 34॥ कलत्रलब्धिः शयनोपचारता तुरङ्गमातङ्गमहीसमागमः । कफानिलाप्तिः स्वजनैविरोधिता भवेद्भुजङ्गायुरपाहृतौ भृगोः ॥ 35॥ अरिव्यथा स्यादतिपीडनं दृशोविंषाग्निशस्त्राहतिरापदुद्गमः । वधूसुतातिर्नृपतेर्महद्भयं भुजङ्गवर्षे तिमिरारिणा हृते ॥ 36॥ वधूविनाशः कलहो मनोरुजा कृषिक्रयावित्तपशुप्रजाक्षयः । सुहृद्विपत्तिः सलिलाद्भयं भवे\- द्विधौ दशाभक्तरि देवविद्विधः ॥ 37॥ नृपाग्निचोरास्त्रभयं शरीरिणां शरीरनाशो यदि वा महारुजः । पदभ्रमो हृन्नयनप्रपीडनं यदात्र सर्पयुषि संचरेत्कुजः ॥ 38॥ बृहस्पति की महादशा में विविध अन्तर्दशों का फल सौभाग्यकान्तितबहुमानगुणोदयः स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च । आचार्यसाधुजनसंयुतिरिष्टसिद्धिः सवत्सरं हरति देवगुरौ स्वकीयम् ॥ 39॥ वेश्याङ्गनामदकृदासवदोषसङ्ग उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा । अर्थव्ययोरुभयमक्षिजरुक्सुताति जैवीं दशां विशति दैनकरे नराणाम् ॥ 40॥ स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः । देवद्विजार्चनसुतार्थसुखप्रयोगै\- र्गीवर्णपूजितदशां हरतीन्दुसूतौ ॥ 41॥ शस्त्रव्रणं भवति भृत्यजनैविरोध\- श्चित्तव्यथा तनययोषिदुपद्रवश्च । प्रणच्युतिर्गुरुसुहृज्जनविप्रयोगः सौरेड्यमायुरपहृत्य ददाति केतुः ॥ 42॥ नानाविधार्थपशुधान्यपरिच्छदस्त्री\- पुत्रान्नपानशयनाम्बरभूषणाप्तिः । देवद्विजार्चनमुपासनतत्परत्व\- मायुर्यदा हरति जैवमथासुरेड्यः ॥ 43॥ शत्रोर्जयः क्षितिपमाननकीर्तिलाभः स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः । श्रेण्यग्रहारपुरराष्ट्रसमस्तसम्पद दुच्चैरुचथ्यसहजायुरपाहृतेऽर्के ॥ 44॥ योषिद्बहुत्वमरिनाशनमर्थलाभः कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः । दवद्विजार्चनपरत्वमतीव पुंसां संजायते गुरुदशाहृति शर्वरीशे ॥ 45॥ बन्धूपतोषणमरिव्रजतोऽर्थलाभः सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः इर्षद्गुरूपहतिरीक्षणसुक्षतिर्वा क्षित्यात्मजे हरति वत्सरमार्यजातम् ॥ 46॥ बन्धूपतप्तिरुरुमानसरुग्गदार्ति\- श्चोराद्भयं गुरुगदो जठरोद्भवो वा । राजेन्द्रपीडनमरिव्यसनं स्वनाशः सम्पद्यते हरति सूरिदशां सुरारौ ॥ 47॥ शनि को महादशा में विविध अन्तर्दशों का फल कृषिवृद्धभृत्यमहिषाभ्युदयः पवनामयो वृषलजातिधनम् । स्थविराङ्गनाप्तिरलसत्वमघो निजवत्सरान्तरगते रविजे ॥ 48॥ सुभगत्वमस्ति सुखित वनिता नृपलालनं विजयमित्रयुतिः त्रिगदोद्भवः सहजपुत्ररुजा शनिदायहारिणि शशाङ्कसुते ॥ 49॥ मरुदग्निपीडनमरिव्यसनं सुतदारविग्रमतिः सततम् । अशुभावलोकनमहेश्च भयं मृदुवत्सरं हरति केतुपतौ ॥ 50॥ सुहृदङ्गनातनयसौख्ययुतः कृषितोययानजनितार्थचयः । शुभकीर्तिरुद्भवति देहभृतां यमदायहारिणि भृगोस्तनये ॥ 51॥ मरणं तु वा रिपुभयं सततं गुरुवर्गरुग्जठरनेत्ररुजा । धनधान्यविच्युतिरिह प्रभवेत्\- रविजायुराविशति तीव्रकरे ॥ 52॥ वनिताहतिर्मरणमेव नृणां सुहृदां विपत्तिरथ रोगभयम् । जलवातजं भयमतीव भवेत्\- रविजायुराविशति रात्रिकरे ॥ 53॥ स्वपदच्युतिः स्वजनविग्रहरुक्\- ज्वरवाह्नशस्त्रविशभिरथ वा । अरिवृद्धिरान्तररुगक्षिभयं रविजायुराविशति भुमिसुते ॥ 54॥ अप्मार्गयानमसुभिविरहस्तु अथ वा प्रमेहगुरुगुल्मभयम् । ज्वररुक्क्षतिः सततमेव नृणा\- मसितान्तरं विशति भोगिपतौ ॥ 55॥ अमरार्चनद्विजगणाभिरुचि\- र्गृहपुत्रदारविहतिस्तु भवेत् । धनधान्यवृद्धिरधिका हि नृणां गतवत्यथार्किवयसीन्द्रगुरौ ॥ 56॥ बुध की महादशा में विविध अन्तर्दशों का फल धर्मार्गनिरतिर्विवपश्चितां सङ्गमो विमलधीर्घनं द्विजात् । विद्यया बहुयशः सुखं सदा चन्द्रजे हरति वत्सरं स्वकम् ॥ 57॥ दुःखशोककलहाकुलात्मता गात्रकम्पनममित्रसंयुतिः । क्षेत्रयान्विप्युतिर्यदा भवेत्\- सोममसूनुशरदं गतः शिखी ॥ 58॥ देवविप्रगुरुपूजनक्रिया दानधर्मपरतासमागमः । वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते ॥ 59॥ हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् । भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते ॥ 60॥ मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् । प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीघितौ ॥ 61॥ अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता । स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते ॥ 62॥ मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् । मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे ॥ 63॥ व्याधिशत्रुभयविच्युतिर्भवे\- द्ब्रह्मसिद्धिरवनीशसत्कृतिः । धर्मसिद्धितपसां समुद्ग्रमो देवमन्त्रिणि विदो दशां गते ॥ 64॥ अर्थधर्मपरिलुप्तिरुच्चकैः सर्वकार्यविफलत्वमङ्गिनाम् । श्लेष्मवातजनिता रुगुद्भवे\- द्वोधनायुषि समागतेऽसिते ॥ 65॥ केतु की महादशा में विविध अन्तर्दशों का फल रिपुजनकलहं सुहृद्विरोधं त्वशुभचः श्रवणं ज्वराङ्गदाहम् । गमनपरधाम्नि वित्तनाशं शिखिनि लभेत् दशां गते स्वकीयाम् ॥ 66॥ द्विजवरकलहः स्त्रिया विरोधः स्वकुलजनैरपि कन्यकाप्रसूतिः । परिभवजननं परोपतापो भवति सिते शिखिवत्सरान्तराले ॥ 67॥ गुरुजनमरणं ज्वर्तारः स्वजनविरोधविदेशयानलभः । नृपकृतकलहः कफानिलाति\- र्विशति रवौ शिखिवत्सरान्तरालम् ॥ 68॥ सुलभबहुधनं तथैव हानिः सुतविरहो बहुदुःखभाक्प्रसूतिः । परिजनयुवतिप्रजाप्रलाभः शशिनि यदा शिखिदायमभ्युपेते ॥ 69॥ स्वकुलजकलहं स्वबन्धुनाशं भयमपि पन्नगजं वदन्ति चोरात् हुतवहभयशत्रुपीडनं च व्रजतिकुजे ध्वजनामखेचरायुः ॥ 70॥ अरिकृतकलहं नृपाग्निचौरै\- र्भयमपि पन्नगजं वदन्ति तज्ज्ञाः । खलजनवचनं दुरिष्टचेष्टा समसि गतेऽत्र शिखीन्द्रदायमाहुः ॥ 71॥ सुतवरजननं सुरेन्द्रपूजा धरणिधनाप्तिरुपायनार्थसिद्धिः । धनचयजननं महीशमानो भवति गतेऽत्र गुरौ शिखीन्द्रदायम् ॥ 72॥ परिजनविहतिं परोपतापं रिपुजनविग्रहमङ्गभङ्गतां च । धनपदविर्युतिं तथाहुरार्या गतवति सूर्यसुते शिखाधरायुः ॥ 73॥ सुतवर्जननं प्रभुप्रशस्तिः क्षितिधनसिद्धिररीश्वरप्रपीडा । पशुकृषीविहतिर्भवेत्तु पुंसां विशति बुधे शिखिवत्सरान्तरालम् ॥ 74॥ शुक्र की महादशा में विविध अन्तर्दशों का फल वसनभूषणवाहचन्दना\- द्यनुभवः प्रमदासुखसम्पदः । द्युतियुतिः क्षितिपाद्धनलब्धयो भृगुसुते स्वदशां प्रविशत्यपि ॥ 75॥ नयनकुक्षिकपोलगदोद्भवः क्षितिभृतो भयमस्ति शरीरिणाम् । गुरुकुलोद्भवबान्धवपीडनं भृगुसुतायुषि भानुमति स्थिते ॥ 76॥ नखशिरोरदनक्षतिरुच्चकैः पवनपित्तरुगर्थविनाशनम् । ग्रहणिगुल्मकयक्ष्मकपीडनं सितवयोहृति तत्र हिमल्विषि ॥ 77॥ रुधिरपित्तगदातिसमाश्रयः कनकताम्रचयावनिसंग्रहः । सुवतिदूषणमुद्यमविच्युति\- र्वृषभवल्लभवत्सरगे कुजे ॥ 78॥ निधिभवः सुतलब्धिरभीष्तवाक् स्वजनपूजनमप्यरिबन्धनम् । दहनचोरविषोद्भवपीडनं तुलधरेश्वरवत्सरगेऽसुरे ॥ 79॥ विविधधर्मसुरेशनमस्क्रिया भवति चात्मजवामदृगागमः । विविधराज्यसुखं च शरीरिणां कविदशाहृति कार्मुकनायके ॥ 80॥ नगरयोधनृपोद्भवपूजनं प्रवरयोषिदवाप्तिरथास्ति वा । विविधवित्तपरिच्छदसंयुति\- दितिपूजितदायगते शनौ ॥ 81॥ तनयसौख्यमागमसम्पदां निचयलब्धिरतिप्रभुता यशः । पवनपित्तकफातिररिच्युतिर्\- दनुजमन्त्रिदशाहृति चन्द्रजे ॥ 82॥ सुतसुखादिबहिः स्थितिरग्निजं भयमतीव विनाशनमङ्गरुक् । अपि च वारवधूजनसंयुतिः शिखिनि यात्यलमौशनसीम् दशाम् ॥ 83॥ दशापहारेषु फलं यदुक्तं वर्णाधिकारानुगुणं वदन्तु । छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः छायाङ्कवार्तश्रवणानि वा स्युः ॥ 84॥ \section{dvAviMsho.adhyAyaH} कालचक्र दशा दस्रादितः पादवशेन मेषान्न्\- मीनाम्शकान्तं क्रमशोऽपसव्यम् । कीटाद्धयान्तं गणयेच्च सव्य\- मार्गेण पादक्रमशोऽजतारात् ॥ 1॥ एवं भूयाच्चापसव्यं च सव्यं भानि त्रीणि त्रीणि विद्यात्क्रमेण । तद्राशीशप्रोक्तवर्षैर्दशास्य देवं प्राहुः कालचक्रे महान्तः ॥ 2॥ मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् । दिवाकरदिवत्सराः शुभाशुभाप्तिहेतवः ॥ 3॥ दस्ःअपहारादिककालचक्रे वाक्यानि दस्रादिपदादिजानि । दक्ष्यामि वर्णैर्नवभिर्भमानै राशीशवर्षैः परमायुरत्र ॥ 4॥ पौरं गावो मित सन्दिग्धं नक्षत्रेन्दुः स तु भूशूलम् । रूपेत्रक्षन्निधयोरङ्गे वाणी चस्थं दधि नक्षत्रम् ॥ 5॥ दासत्वेशो गौरीपुत्रं क्षन्निधिकारो गोभूशेषम् । सौदधिनक्षत्रेहासन्तो भौमगुरुः पुत्राक्षोनाधिः ॥ 6॥ वाक्यान्येतान्यश्वियाम्यर्क्षयोर्या\- न्यश्विन्याद्यन्यग्निभस्यापसव्ये । सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्ये\- ष्विन्दोर्वक्यान्येव रौद्रस्य भूयः ॥ 7॥ धेनुः क्षेत्रे पुरगो शंभु\- स्तासां जत्रु क्षन्निधि दासी । चर्माभोगी रायधिनाक्ष\- स्त्रीपौराङ्गी शिवतीर्थाब्जे ॥ 8॥ त्रक्षनिधिर्दा सूचिशंभो सौरयधी नक्षत्रं पारम् । गोशिवतीर्थे दात्रिक्ष्न्नो धीहसितांशुभोर्गी रम्या ॥ 9॥ नक्षत्रपादैष्यघटी समुत्था पूर्वा दशा तत्पतिवर्षजाता । पूर्वोक्तपादक्रमशोऽत्र विद्यात्\- केषांचिदेवं मतमाहुरार्या ॥ 10॥ दस्रादिपादप्रभृतीनि भानां वाक्यानि यान्यक्षरपंक्तिजानि । तेषां क्रमेणैव दशा प्रकल्प्या वाक्यक्रमं साध्विति केचिदाहुः ॥ 11॥ वाक्यक्रमे कर्क्यलिमीनसन्धौ मण्डूकगत्यश्वरप्लुतिश्च । सिंहावलोकस्त्रिविधा तदानीं दशान्तरं दुःखफलप्रदं स्यात् ॥ 12॥ तद्वाक्यवर्णक्रमशोपहार\- वर्षाहते तत्परमायुराप्ते । तदा दशायामपहारवर्ष\- संख्याश्च मासान्दिवसान्वदेयुः ॥ 13॥ वाक्येषु यावच्छरदां प्रमाणं वदन्ति तावत्परमायुरत्र । मेषादनीकं मदनं गजेन तुन्दः पुनश्चैवमुदीरितं तत् ॥ 14॥ उत्पन्न आधान आउर क्षेम महादशा महादशासु यत्फलं प्रकीर्तितं मया पुरा । तदेव योजयेद् बुधो दशासु चैवमादिषु ॥ 15॥ जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा स्यादाधानदशाऽप्यतोऽष्टमभवात् क्षेमान्महाख्या दशा । आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां स्वल्पानल्पसमायुषां त्रिवधपञ्चर्क्षेशदायान्तिमे ॥ 16॥ निसर्गदशा एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात् चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः । स्वै स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशाया क्रमा\- दन्ते लग्नदशा हुभेति यवना नेच्छन्ति केचित्तथा ॥ 17॥ अंशदशा लिप्तीकृत्य भजेद्र्ग्रहं खखजिनैस्तच्छिष्टमायुष्कला आशाखाश्विहृताब्दमदिवसाः सत्योदितेऽम्शायुषी । वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना ॥ 18॥ सर्वार्द्धत्रिकृतेषुषण्मितलवह्लासोऽसतामुत्क्रमा\- द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे । त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा लग्नस्यांशसमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च ॥ 19॥ तस्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणभिः । आचार्यकं त्वत्र बहुघ्नतायाम् एको तु यद्भुरि तदेव कार्यम् ॥ 20॥ पिण्डायुर्दशा धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात् पिण्डाख्ययुषि पूर्वच्च हरणं सर्व विदध्यादिह । लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः ॥ 21॥ लग्नदशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये । बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्वा ॥ 22॥ हरणं नीचेऽर्द्धमृणं स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे । पैण्डादौ व्द्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम् ॥ 23॥ पैण्डाख्यमायुर्ब्रुर्वते प्रधानं मणित्थचाणक्यमयादयश्च । एतन्न साध्वित्यवदद्भदन्तो वराहसूर्यस्य तथैव वाक्यम् ॥ 24॥ सूर्यादिकानां स्वमतेन जीव\- शर्म स्वरांशं परमायुषोऽत्र । अस्यापि सर्व हरणं विधेयं पूर्वोक्तिवल्लग्नदशामपीह ॥ 25॥ नॄणां द्वादशवत्सरा दशहता ह्यायुःप्रमाणं परै\- राख्यातं परमं शनेस्त्रिभगणं यावत्परैरीरितम् । कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु यत् वेदोक्तं शरदः शतं हि परमायुर्दायमाचक्ष्महे ॥ 26॥ लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये । बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम् ॥ 27॥ अंशोद्भवं लग्नबलात्प्रसाध्य\- मायुश्च पिण्डोद्भवमर्कवीर्यात् । नैसर्गिकं चन्द्रबलात्प्रसाध्यं ब्रूमस्रयाणामपि वीर्यसाम्ये ॥ 28॥ तेषां त्रयाणामिह संयुतिस्तु त्रिभिर्हृता सैव दशा प्रकल्प्या । वीर्ये द्वयोरैक्यदलं तयोः स्यात् चेज्जीवशर्मायुरमी बलोनाः ॥ 29॥ कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते । सदा नक्षत्रमार्गेण दशा बलवती स्मृता ॥ 30॥ समाः षष्टिद्विघ्ना मनुजकरिणां पञ्च च निशा हयानां द्वत्रिंशत्खरकरभयोः पञ्चककृतिः । विरूपा साप्यायुर्वृषमहिषयोद्वदिश शुनां स्मृतं छागादीनां दशकसहिताः षट् च परमम् ॥ 31॥ ये धर्मकर्मनिरता विजितेन्द्रिया ये ये पथ्यभोजनजुषो द्विजदेवभक्ताः । लोके नरा दधति ये कुलशीललिलां तेषामिदं कथितमायुरुदारधीभिः ॥ 32॥ \section{trayoviMsho.adhyAyaH} प्रष्टकवर्ग गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाम्युपलब्ध्यै । अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम् ॥ 1॥ आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जननप्रवृत्तम् । तत्तद्ग्रहर्क्षात्क्रमशोऽष्तवर्गं प्रोक्तं करोत्यक्षविधानमत्र ॥ 2॥ पुत्रीवंसाहिधनिकेऽर्ककुजार्कजेभ्यो मुक्ताव्वके सुरगुरोर्भृगुजात्तथाश्रीः । ज्ञाद्गोमतीधनपरा रविरिष्टदोब्जात्\- गीतोन्नयेप्युदयभाल्लघुतान्नपात्रे ॥ 3॥ गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेः भौमाछ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात् । नीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञया मन्दाद्वाणचये तनीर्गतिनये चन्द्रः शुभो गोचरे ॥ 4॥ तीक्ष्णांशोर्गणितानके शिशिरगोर्लाक्षाय भूमेः सुतात् पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः । तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुको लग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे ॥ 5॥ सौम्याद्योगशतं धनैः कुरुरवेर्मोषाधिकश्रीर्गुरोः तेजो यत्र यमारयोः पुरवसन्दिग्धेनये भार्गवात् । पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा\- मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः ॥ 6॥ मार्ताण्डात्करलाभसज्जधनिके चन्द्राद्रुमेसालिके भौमात्किं प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात् । पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेः श्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः ॥ 7॥ जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोल्लिपुत्रे तनोः पौरे लाभमदालिके कुरुलवं मोहे धनेढ्ये भृगोः । लोभस्ताल्लिपरे कुजाद्रविसुतान्गर्भं महाब्धौ नये ज्ञालक्ष्मीचुल्लके गुरोर्मदधताढ्योऽसौ भृगुः सौख्यदः ॥ 8॥ रवेर्यात्रावीथीजनय शशिनो लक्षय शनेः गुणेस्तुत्यो भौमाद्गणितनिकरोऽसौ शुभकरः । शताकारे जीवात्तदधनपरे ज्ञादुदयभात् कलाभूतानम्ये भृगुज चयखे सूर्यतनयः ॥ 9॥ इति निगदितमिष्टं नेष्टमन्यद्विशेषा\- दलिकफलविपाकं जन्मिनां तत्र दद्युः । उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं त्वपचयगृहनीचारातिगैर्नेष्टसम्पत् ॥ 10॥ कृवाष्टवर्ग द्युसदां क्रियादि\- ष्वक्षैर्विंहीने मृतिरेकबिन्दोः । नाशो व्ययो भीतिभयार्थनारी\- श्रीराज्यसिद्धिः क्रमशः फलानि ॥ 11॥ तत्तद्ग्रहाधिष्ठितसर्वराशीं\- स्तत्संज्ञितं लग्नमिति प्रकल्प्य । तेभ्यः फलान्यष्टविधान्यभूवं\- स्तत्तद्गृहाद्भा ववशाद्वदन्तु ॥ 12॥ तत्तद्ग्रहर्क्षाशकतुल्यभांश स्थिता ग्रहाश्चारवशादिदानीम् । तथैव तद्भावसमुत्थितानि फलानि कुर्वन्ति शुभाशुभानि ॥ 13॥ कृतेऽष्तवर्गे सति कारकर्क्षात्\- यद्भावमुक्ताङ्कमुपैति खेटः । तद्भावपुष्टिं सशुभोऽशुभो वा करोत्यनुक्ते विपरीतमेव ॥ 14॥ एकत्र भावे बहवो यदानी\- मुक्ताङ्कगाश्चारवशाद्व्रजन्ति । पुष्णन्ति तद्भावफलानि सम्यक् तत्कारकात्तत्तनृपूर्वभावे ॥ 15॥ बिन्दौ स्थिते तत्फलसिद्धिकाल विनिर्णयाय प्रहितेऽष्टवर्गे । भान्यष्टधा तत्र विभज्य कक्षा क्रमेण तेषां फलमाहुरन्ये ॥ 16॥ प्रस्ताराष्टकवर्गः आलिख्य चक्रं नव पूर्वरेखा याम्योत्तरस्था दश च त्रिरेखाः । प्रस्तारकं षण्णवतिप्रकोष्ठं पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥ 17॥ होराशशीबोधनशुक्रसूर्य\- भौमामरेन्द्राचिंतभानुपुत्राः । याम्यादिपङ्क्त्यष्टकराशिनाथाः क्रमेण तत्बिन्दुफलप्रदाः स्युः ॥ 18॥ राश्य्ष्टभागप्रथमांशकाले शनिर्द्वितीये त्य् गुरुः फलाय । कक्षाक्रमेणैवमिहान्त्यभाग\- काले विलग्नं फलदं प्रदिष्टम् ॥ 19॥ सर्वग्रहाणां प्रहितेऽष्टवर्गे तत्कालराशिस्थितबिन्दुयोगे । अष्टाक्षसंख्याधिकविन्दवश्वेत् शुभं तदुने व्यसनं क्रमेण ॥ 20॥ यावन्तस्तुहिनरुचेः शुभाङ्कसंस्था यावन्तः शुभभवने हिमद्युतेर्वा । इत्थं तद्विदितमिहाधिके च तेभ्यः स्वस्त्यूने विपदिति सूचितं परेषाम् ॥ 21॥ कर्तुः स्वजन्मसमयावसथग्रहाणां कृत्वाष्टवर्गकथिताक्षविधानमत्र । बह्वक्षयोगवशतः शुभराशिमास\- भावग्रहस्थितिषु कर्मशुभं विदध्यात् ॥ 22॥ पापोऽपि स्वगृहस्थश्चेद्भाववृद्धिं करोत्यलम्। नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं ध्रुवम् ॥ 23॥ स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि । सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत् ॥ 24॥ \section{chaturviMsho.adhyAyaH} प्रष्टकवर्गफल अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः तद्राशिफलसंख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम् ॥ 1॥ सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे । तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः ॥ 2॥ तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः । संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः ॥ 3॥ लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः । सुखनाथदशायां वा पितृतुल्यमृतिं वदेत् ॥ 4॥ संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् । द्वादशेन हताच्छेषराशिं याते दिवाकरे ॥ 5॥ तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् । एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः ॥ 6॥ चन्द्रात्सुखफलैः पिण्डं हत्वा सारावशेषितम् । शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा ॥ 7॥ चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे । मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः ॥ 8॥ भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् । बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च ॥ 9॥ गुरुस्थितसुतस्थाने यावतां विद्यते फलम् । शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ 10॥ गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै । क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ 11॥ फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि । तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः ॥ 12॥ शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः । हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः ॥ 13॥ लग्नादिमन्दान्तफलैक्यसंख्या\- वर्षे विपत्तिस्तु तथार्कपुत्रात् । यावद्विलग्गान्तफलानि तस्मिन्\- नाशो हि तद्योगसमानवर्षे ॥ 14॥ अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् । फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत् त्रिकोण शोधन त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् । एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत् ॥ 16॥ भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् । समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा ॥ 17॥ एकाधिपत्य शोधन त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् । क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः ॥ 18॥ ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके । ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते ॥ 19॥ फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् । सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् ॥ 20॥ उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् । उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन ॥ 21॥ एकस्मिन् भवने शून्ये न संशोध्यं कदाचन । द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः ॥ 22॥ शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् । ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥ 23॥ राशि गुणक आउर ग्रह गुणक गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे । वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः ॥ 24॥ शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः । एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् ॥ 25॥ जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता । बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः ॥ 26॥ एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः । सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि ॥ 27॥ द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् । सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः ॥ 28॥ अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् । नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् ॥ 29॥ शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा । त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् ॥ 30॥ बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् । पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् ॥ 31॥ मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः । पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् ॥ 32॥ एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् । अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः ॥ 33॥ बलो बलिष्तो लवणागमोसुरो रागी मुररिः शिखरीन्द्रगाथया भौमो गणेन्द्रो लघुभावतासुरो गोकर्णरक्ता तु पुरणर्मथिली ॥ 34॥ रुद्रः परं गह्वरंभैरवस्थली रागी वली भास्वरगीर्भगाचलाः । गिरौ विवस्वान्बलवद्विवक्षया शुली मम प्रीतिकरोऽत्र तीर्थकृत् ॥ 35॥ सर्वकर्मफलोपेतमष्टवर्गकमुच्यते । अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् ॥ 36॥ त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः । पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् ॥ 37॥ मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये । यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् ॥ 38॥ मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै । अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् ॥ 39॥ षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् । श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् ॥ 40॥ लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै । सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् ॥ 41॥ तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् । एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम् ॥ 42॥ शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् । पुत्रवित्तसुखादीनि लभते नात्र संशयः ॥ 43॥ संग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह । तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः ॥ 44॥ \section{paMchaviMsho.adhyAyaH} गुलिकादि उपग्रह नमामि मान्दिं यमकण्टकाख्य\- मर्द्धप्रहारं भुवि कालसंज्ञम् । धूमव्यतीपातपरिध्यभिख्यान्\- उपग्रहानिन्द्रधनुश्च केतून् ॥ 1॥ चरं रुद्रदास्यं घटं नित्यतानं खनिर्मान्दनाढ्यः कार्यौ अहर्मानवृद्धिक्षयौ तत्र कार्यौ निशायां तु वारेश्चरात्पञ्चमाद्याः ॥ 2॥ दिव्या घटी नित्यतनुः खनीनां चन्द्रे रुरुः स्याद्यमकण्टकस्य । अर्द्धप्रहारस्य भटो नटेन स्तनौ खनी चन्द्रखरौ जयज्ञः ॥ 3॥ कालस्य फेनं तनुरुद्रदिव्यं वन्द्यो नटस्तैरनुसूर्यवारात् एषां समं मान्दिवदेव तत्त न्नाड्या स्फुट लग्नवदत्र साध्यम् ॥ 4॥ धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौ स्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मि न्युते । षड्भिभैः परिवेश इन्द्रधनुरित्यस्मिंश्च्युते मण्डला\- दत्यष्टयंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः ॥ 5॥ भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम् । मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम् ॥ 6॥ तथापि गुलिकादिनां विशेषोऽत्र निगद्यते । पूर्वाचार्यइयर्दाख्यातं तत्संगृह्य मयोदितम् ॥ 7॥ चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनो नातिस्थूलो नयनविकृतो नातिधीर्नार्तिपुत्रः । नाल्पाहारी सुखविरहितो लम्पटो नातिजीवी शूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने ॥ 8॥ न चाटुवाक्यं कलहायमानो न वित्तधान्यं परदेशवासी । न वाङ्न सूक्ष्मार्थविवादवाक्यो दिनेशपौत्रे धनराशिसंस्थे ॥ 9॥ विरहगर्वमदादिगुणैर्युतः प्रचुरकोपधनार्जनसंभ्रमः । विंगतशोकभयश्च विसोदरः सहजधामनि मन्दयुतो यदा ॥ 10॥ सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन\- श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे । बहुरिपुगणहन्ता भूतविद्याविनोदी रिपुगतगुलिके सच्छेष्ठपुत्रः सशूरः ॥ 11॥ कलत्रसंस्थे गुलिके कलही वहुभार्यकः । लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः ॥ 12॥ विकलनयनवक्त्रो ह्वस्वदेहोऽष्टमस्थे गुरुसुतवियुतोऽभूद्धर्मसंस्थेऽर्कपौत्रे न शुभफलदकर्मा कर्मसंस्थे विदानः सुखसुतमतितेजः कान्तिमांल्लाभसंस्थे ॥ 13॥ विषयविरहितो दीनो बहुव्ययः स्याव्द्यये गुलिकसंस्थे । गुलिकत्रिकोणभे वा जन्म क्रूयान्नवंशे वा ॥ 14॥ रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते । भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी ॥ 15॥ गुरुयुक्ते पाषण्डी शुक्रयुते नीचकामिनीसङ्गः । शनियुक्ते शनिपुत्रे कुष्ठव्यार्ध्यदिंतश्च सोऽपल्पायुः ॥ 16॥ विषरोगी राहुयुते शिखियुक्ते वह्निपीदितो मान्दौ । गुलिकस्त्याज्ययुतश्वेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी ॥ 17॥ गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत् । यमकण्टकसंयोगे सर्वत्र कथयेच्छभम् ॥ 18॥ दोशप्रदाने गुलिको बलीयान् शुभप्रदाने यमकण्टकः स्यात् । अन्ये च सर्वे व्यसनप्रदाने मान्द्युक्तवीर्यर्द्धिबलान्विताः स्युः ॥ 19॥ शनिवद्गुलिके प्रोक्तं गुरुवद्यमकण्टके । अर्धप्रहारे बुधवत्फलं काले तु राहुवत् ॥ 20॥ कालस्तु राहुर्गुलिकस्तु मृत्यु\- र्जीवातुकः स्याद्यमकण्टकोऽपि । अर्द्धप्रहारः शुभदः शुभाङ्क\- युक्तोऽन्यथा चेदशुभं विदध्यात् ॥ 21॥ आत्मादयोऽधिपैर्युक्ता धुंआदिग्रहसंयुत्तः ते भावा नाशतां यान्ति वदतीति पराशरः ॥ 22॥ धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा । व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा ॥ 23॥ परिवेषे जले भीरुर्जलरोगश्च बन्धनम् । इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः ॥ 24॥ केतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम् । एते यद्भावसहितास्तद्दशायां फलं वदेत् ॥ 25॥ अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजः प्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मर्गिमृत्युं गतम् । धर्मादिप्रतिक्रूलताटनरुचिलार्भान्वितो दोषवा\- नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत् ॥ 26॥ अप्रकाशाः सचरन्ति धूमाद्याः पंच खेचराः । क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे ॥ 27॥ धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन । उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते ॥ 28॥ लोके प्रसिद्धं यद्दृष्टं सदेवेन्द्रधनुः स्मृतम् । केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः ॥ 29॥ गुलिकभवननाथे केन्द्रगे वा त्रिकोणे बलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा । रथगजतुरगाणां नायको मारतुल्यो महितपृथुयशास्स्यान्मेदिनीमङ्डलेन्द्रः ॥ 30॥ \section{ShaDviMsho.adhyAyaH} गोचरफल सर्वेषु लग्नेष्वपि सत्सु चन्द्र\- लग्नं प्रधानं खलु गोचरेषु । तस्मात्तदृक्षादपि वर्तमान्\- ग्रहेन्द्रचारैः कथयेत्फलानि ॥ 1॥ सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः जीवस्त्वस्ततपोद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ । सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताः शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ ॥ 2॥ लाभविक्रमखशत्रषु स्थितः शोभनो निगदितो दिवाकरः । खेचरैः सुततपोजलान्त्यगैः व्यार्किभिर्यदि न विद्ध्यते तदा ॥ 3॥ द्यूनजन्मरिपुलाभखत्रिगः चन्द्रमाः शुभफलप्रदः सदा । स्वात्मजान्त्यमृतिबन्धुधर्मगइ विध्द्यते न विबुधैर्यदि ग्रहैः ॥ 4॥ विक्रमायरिपुगः कुजः शुभः स्यात्तदान्त्यसुतधर्मगैः खगैः । चेन्न विद्ध इनसूनुरप्यसौ किन्तु धर्मधृणना न विध्द्यते ॥ 5॥ स्वाम्बुशत्रुमृतिखायगः शुभो ज्ञस्तदा न खलु विध्द्यते सदा । स्वाल्मजत्रितप आद्यनैधन प्राप्तिगइविबुधुभिर्यदि ग्रहैः ॥ 6॥ स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः । रिःफरन्ध्रखजलत्रिगैर्यदा विध्द्यते गगनचारिभिर्न हि ॥ 7॥ आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः । नैधनास्ततनुकर्मधर्मधीलाभवरिसहजस्थखेचरैः ॥ 8॥ जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता वित्तभ्रंशं द्वितीये दिशति न सुखदो पञ्चनामाग्रहं च । स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता रोगां दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥ 9॥ वित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाता षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमाष्टिम् । आध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् ॥ 10॥ आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं प्राप्तोन्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे । स्थानं मानं विभवमपि चैकादशे रोगनाशं क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च ॥ 11॥ क्रमेण भाग्योदयमर्थहातिं जयं श्लोकमरोगतां च । सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः ॥ 12॥ अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च । धैरे भौमो जनयति जयं स्वर्णभूषंप्रमोदं स्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे ॥ 13॥ ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा कलयति कलहंस्वैः पञ्चमे भूमिपुत्रः । रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् ॥ 14॥ कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे । कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि\- विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः ॥ 15॥ दुश्चेष्टा वा कर्मविघ्नः श्रमः खे द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे । भौमः खेटो गोचरे द्वादशस्थो द्रव्यच्छेदस्ताप उष्णामयाद्यैः ॥ 16॥ वित्तक्षयं श्रियमरातिभयं धनाप्तिं भार्याप्तनूजकलहं यिजयं विरोधम् । पुत्रार्थलाभमथ विघ्नमशेषसौख्यं पुष्टिं पराभवभयं प्रकरोति चान्द्रिः ॥ 17॥ जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम् । दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् ॥ 18॥ पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजामुकूल्यं सुते षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः । यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् ॥ 19॥ भाग्ये जीवे सर्वसौभाग्यसिद्धिः कर्मण्यर्थास्थनपुत्रादिपिडा लाभे पुत्रस्थानमानदिलाभो रिःफे दुःखं साध्वसं द्रव्यहेतोः ॥ 20॥ अखिलविषयभोगं वित्तसिद्धिं विभूतिं सुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् । दिशति युवतिपीडां सम्पदं वा सुखाप्तिं कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री ॥ 21॥ रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभं स्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् । स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्बित्तनाशामयातिं जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण ॥ 22॥ दारिध्रं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे दुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा । सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं विश्रान्ति व्यर्थकार्याद्विसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये ॥ 23॥ देहक्षयं वित्तविनाशसौख्ये दुःखार्थनाशौ सुखनाशमृत्यून् । हानिं च लाभं सुभगं व्ययं च कुर्यत्तमो जन्मगृहात्क्रमेण ॥ 24॥ क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे। तुहिनकिरणमन्दौ राशिपाश्चात्यभागे शशितनयभुजङ्गौ पाकदौ सार्वकालम् ॥ 25॥ नक्षत्रगोचरम् रेखाः सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा\- दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि । वेधा जन्मादिने मृतिर्भयमथाधानाख्यनक्षत्रके कर्मण्यर्थविनाशं खलु रविर्दद्यात्सपापो मृतिम् ॥ 26॥ एवं विद्धे खचरैः क्रररन्यैर्मरणम् । सौम्यैर्विद्धे न मृतिविद्यादेवं सकलम् ॥ 27॥ आधनकर्मर्क्षविपन्निजर्क्षे वैनाशिके प्रत्यरभे वधाख्ये पापग्रहो मृत्युभयं विदध्या द्वेधेतथा कार्यहरः शुभाख्ये ॥ 28॥ आदित्यसङ्क्रान्तिदिने ग्रहाणं प्रवेशने वा ग्रहणे च युद्धे । उल्कानिपाते च तथाद्भुते च जन्मत्रयं स्यान्मरणादिदुःखम् ॥ 29॥ असत्फलः सौम्यनिरीक्षितो यः शुभप्रदश्चाप्यशुभेक्षितश्च । द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ यः शत्रुणा स्वेन विलोकितश्च ॥ 30॥ अनिष्टभावस्थितखेचरेन्द्रः स्वोच्चस्वगेहोपगतो यदि स्यात् । न दोषकृच्चोत्तमभावगश्चेत् पूर्णं फलं यच्छति गोचरेषु ॥ 31॥ ग्रहेश्वरारुते शुभगोचरस्था नीचारिमौढ्यं समुपाश्रिताश्रेत् । ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः कष्टं फलं संविदधत्यनल्पम् ॥ 32॥ द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः । कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् ॥ 33॥ चद्राष्टमे च धरणीतनयः कलत्रे राहुः शुभे कविररौ च गुरुस्तृतीये । अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थे मानार्थहानिमरणानि वदेद्विशेषात् ॥ 34॥ अङ्गग्रहाः वक्त्रे क्ष्मा मूर्घ्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च । भानुर्नाशं विभुतिं विजयमथ धनं निर्धनं देहपीडां लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः ॥ 35॥ शीतांशोर्वदने द्वयोरतिभयं क्षेमंशिरस्यम्बुधौ पृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् । पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात् पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे ॥ 36॥ वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोविग्रहं क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके । द्वे लाभं चतुराननेऽधिकभयं क्षेमंकरे दक्षिणे वार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः ॥ 37॥ मूघ्निं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्राचिंतः । शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् ॥ 38॥ भूवेदवह्निगुणवेदशराग्नेत्र\- दस्त्रं च वक्त्रकरपादपदेषु हस्ते । कुक्षौ च मूर्घ्नि नयनद्वयपृष्ठोभागे न्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् ॥ 39॥ दुःखं च सौख्यं गमनं च नाशं लाभं स्वभोगं सुखसौख्यमृत्यून् । वक्त्रक्रमादाह फलानि मन्द\- स्यैवं तमःखेचरयोर्वदन्तु ॥ 40॥ यत्राष्टवर्गेऽधिकबिन्दवः स्यु\- स्तत्र स्थितो गोचरतो ग्रहेन्द्रः । तद्वत्फलं प्राह शुभं व्ययारि\- रन्ध्रस्थितो वाऽपि शुभं विद्धत्ते ॥ 41॥ रवेद्वदिशनक्षत्रं भूसुतस्य तृतीयकम् । गुरोः षट्तारकं चैव शनेरष्टमतारकम् ॥ 42॥ एतेषां च पुरोलत्ता पृष्ठोलत्तः प्रकीर्त्तिताः । शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् ॥ 43॥ राहोस्तु नवम चैव द्वाविंशं भं हिमद्युतेः । ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा ॥ 44॥ रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते । मरणं जीवलत्तायां बन्धुनाशो भयावहः ॥ 45॥ शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु । चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् ॥ 46॥ सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् । वदेद्दोषफलं नॄणां ग्रहाल्लत्ताधिकक्रमात् ॥ 47॥ सर्वतो भद्र चक्रोक्त शुभवेधाः शुभावहाः । पापवेधा दुःखतरा गोचरेताश्च चित्तयेत् ॥ 48॥ \section{saptaviMsho.adhyAyaH} प्रव्रज्या योग ग्रहैश्चतुर्भिः सहिते खनोथे त्रिकोणगैः केन्द्रगतैस्तु मुक्तः । लग्ने गृहान्ते सति सौम्यभागे केन्द्रे गुरौ कोणगते च मुक्तः ॥ 1॥ एकर्क्षसंस्थैश्चतुरादिकैस्तु ग्रहैर्वदेत्तत्र बलान्वितेन । प्रव्रज्यकां तत्र वदन्ति केचित् कर्मेशतुल्यां सहिते खनाथे ॥ 2॥ शशी दृगाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् । कुजांशके वा रविजेन दृष्तो नवांशतुल्यां कथयन्ति तां पुनः ॥ 3॥ जन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्तः पुरुषस्य सूतौ । आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम् ॥ 4॥ योगीशं दीक्षित वा कलयति तरणिस्तीर्थपान्थं हिमांशु\- र्दुर्मन्त्रज्ञं च बौधाश्र्यमवनीसुतो ज्ञो मतान्यप्रविष्टम् । वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुलिङ्गवृत्त व्रात्य शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा ॥ 5॥ अतिशयबलयुक्तः शीतगुः शुक्लपक्षे बलविरहितमेन प्रेक्षते लग्ननाथः । यदि भवति तपस्वी दुःखितः शोकतप्तो धनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥ 6॥ प्रकथितमुनियोगे राजयोगो यदि स्या\- दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् । जनयति पृथिवीशं दीक्षितं साधुशीलं प्रणतनृपहिरोभिः स्पृष्टपादाब्जयुग्मम् ॥ 7॥ चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा सुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत् सब्द्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत् प्रव्रज्यां महितां सताम्भिमतां चेदन्यथा निन्दिताम् ॥ 8॥ \section{aShTAviMsho.adhyAyaH} उपसंहाराध्याय संज्ञाध्यायः कारको वर्गसंज्ञो वीर्याध्यायः कर्मजिवाऽथ योगः । योगो राज्ञां राशिशीलो ग्रहाणां मेषादिनां लग्नसम्प्राप्तशीलः ॥ 1॥ भार्याभावो जातक कमिनीना सूनुर्बालारिष्टयोगोऽथ रोगः । भावस्तस्माद्द्वादशावाप्तभावा निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् ॥ 2॥ सूर्यादीनां यत्फलं तदृशाप्तं भावादीनामीश्वराङ्का दशा च । सूर्यादीनामन्तराख्या दशाऽथ सव्यासव्या कालचक्रोऽष्टवर्गः ॥ 3॥ होरासारावाप्तयद्यष्टवर्गो मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः । अध्यायानां विंशतिः सप्तयुक्तान् जन्मन्येतद्गोलजं संवदामि ॥ 4॥ श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै । दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे ॥ 5॥ सुकुन्तलाम्बां सम्पूज्य सर्वभीष्टप्रदायिनीम् । तत्कटाक्षविशेषेण कृता या फलदीपिका ॥ 6॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}