सुवचनानि

सुवचनानि

अतिपरिचयादवज्ञा । अतिलोभो विनाशाय । अतितृष्णा न कर्तव्या । अति सर्वत्र वर्जयेत् । अधिकस्याधिकं फलम् । अनतिक्रमणीया हि नियतिः । अल्पश्च कालो बहवश्च विघ्नाः । अलभ्यो लाभः । अव्यापारेषु व्यापारः । अहिंसा परमो धर्मः । अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः । अर्थो हि लोके पुरुषस्य बन्धुः । आकृतिर्बकस्य दृष्टिस्तु काकस्य । आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः । इक्षुः मधुरोऽपि समूलं न भक्ष्यः । इतः कूपः ततस्तटी । इतो भ्रष्टस्ततो भ्रष्टः । ईश्वरेच्छा बलीयसी । उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः । उत्सवप्रियाः खलु मनुष्याः । कण्टकेनैव कण्टकमुद्धरेत् । कर्तव्यो महदाश्रयः । कवयः किं न पश्यन्ति ? काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । कालाय तस्मै नमः । किमिव हि मधुराणां मण्डनं नाकृतीनाम् । किमिव हि दुष्करमकरुणानाम् । किं मिष्टमन्नं खरसूकराणाम् ? क्षमया किं न सिद्ध्यति । क्लेशः फलेन हि पुनर्नवतां विधत्ते । गतं न शोच्यम् । गतानुगतिको लोकः न कश्चित् पारमार्थिकः । गहना कर्मणो गतिः । गुणाः सर्वत्र पूज्यन्ते । चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी । जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । जीवो जीवस्य जीवनम् । त्रुटितः सम्बन्धः प्रशान्तः कलहः । त्रैलोक्ये दीपकः धर्मः । दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् । दूरतः पर्वताः रम्याः । द्रव्येण सर्वे वशाः । धर्मो मित्रं मृतस्य । धीराः हि तरन्ति आपदम् । नास्ति सत्यसमो धर्मः । न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे । न भूतो न भविष्यति ॥ नमः शिवाय । नमो भगवते वासुदेवाय । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । न शान्तेः परमं सुखम् । निगूढेऽपि कुक्कुटे उदेत्येव अरुणः । निर्वाणदीपे किमु तैलदानम् । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते । निःस्पृहस्य तृणं जगत् । न निश्चितार्थात् विरमन्ति धीराः । निर्धनस्य कुतः सुखम् । नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण । परदुःखं शीतलम् । परोपकाराथमिदं शरीरम् । परोपदेशे पाण्डित्यम् । परोपकारः पुण्याय । परोपकाराय सतां विभूतयः । पुनः पुनरपि प्रक्षाल्य कज्जलं न श्वेतायते । पिण्डे पिण्डे मतिर्भिन्ना । प्रज्ज्वालितो ज्ञानमयः प्रदीपः । प्रथमग्रासे मक्षिकापातः । पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । बधिरात् मन्दकर्णः श्रेयान् । बहुजनहिताय बहुजनसुखाय । बहुरत्न वसुन्धरा । बालानां रोदनं बलम् । बुद्धिः कर्मानुसारिणी । बुद्धिर्यस्य बलं तस्य । भद्रं कर्णेभिः श्रुणुयाम देवाः । भवन्ति भवितव्यानां द्वाराणि सर्वत्र । भिन्नरुचिर्हि लोकः । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् । मनः पूतं समाचरेत् । मनोरथानामगतिर्न विद्यते । मरणं प्रकृतिः शरीरिणाम् । महाजनो येन गतः स पन्थाः । मार्गारब्धाः सर्वयत्नाः फलन्ति । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । मूढः परप्रत्ययनेयबुद्धिः । मृदुर्हि परिभूयते । मौनं सर्वार्थसाधनम् । यथा बीजं तथा अङ्कुरः । यथा राजा तथा प्रजा । यद् वा तद् वा भविष्यति । यद् वा तद् वा वदति । याचको याचक्ं दृष्ट्वा श्वानवत् गुर्गुरायते । यादृशं वपते बीजं तादृशं लभते फलम् । यः क्रियावान् स पण्डितः । युद्धस्य कथा रम्या । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् । योजकस्तत्र दुर्लभः । राजा कालस्य कारणम् । वन्दे मातरम् । वक्ता दशसहस्रेषु । वचने का दरिद्रता ? विद्वान् सर्वत्र पूज्यते । विद्याधनं सर्वधनप्रधानम् । विनाशकाले विपरितबुद्धिः । शठं प्रति शाठ्यम् । शरीरमाद्यं खलु धर्मसाधनम् । शीलं परं भूषणम् । शुभास्ते पन्थानः । शुभं भवतु । सत्यमेव जयते न अनृतम् । सत्यं कण्ठस्य भूषणम् । सुखमुपदिश्यते परस्य । संहतिः कार्यसाधिका । स्वभावो दुरतिक्रमः ।
% Text title            : suvachanaani
% File name             : suvachanaani.itx
% itxtitle              : suvachanAni
% engtitle              : suvachanAni
% Category              : subhAShita, subhaashita
% Location              : doc_z_misc_subhaashita
% Sublocation           : subhaashita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Latest update         : December 23, 1998
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org