वाक्य

वाक्य

वाक्य संग्रह ॐ तत् सत् आत्मनस्तु कामाय सर्वस्य सर्वं प्रियं भवति अति सर्वत्र वर्जयेत् अतिथिदेवो भव अतिपरिचयात् अवज्ञा अधिकस्याधिकं फलं अर्थस्य पुरुषो दासः अहं ब्रह्मास्मि अहिंसा परमो धर्मः आकाक्षात् पतितं तोयं यथा गच्छति सागरं आचार्यदेवो भव उद्धरेदात्मनात्मानम् उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः उर्वारुकमिव बन्धनात् मृत्योः मुक्षीयमामृतात् ऋणं कृत्वा घृतं पिबेत् एकं सत् विप्राः बहुढा वदन्ति एकोऽहं बहु स्याम् प्रजायेय कर्मण्येवाधिकारस्ते मा फलेषु कदाचन कामातुराणां न भयं न लज्जा कृपणाः फलहेतवः कालाय तस्मै नमः काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् कुर्यात् सदा मङ्गलं कृण्वन्तो विश्वमार्यं गतं न शोच्यं गतासूनगतसूंस्च नानुशोचन्ति पंडिताः गुणाः पूजास्थानम् जननी जन्मभूमिश्च स्वर्गादपि गरीयसी जन्तूनां नरजन्म दुर्लभं जलबिन्दुनिपातेन क्रमशः पूर्यते घटः जीवेम शरदः शतम् जीवो जीवस्य जीवनम् तत् त्वं असि त्राहि भगवन् दाता भवति वा न वा दुर्जनं प्रथमं वन्दे दुर्लभं वचनं प्रियम् दुर्लभं भारते जन्म द्रव्येण सर्वे वशाः धर्मेण हीनाः पशुभिः समानाः धर्मो रक्षति रक्षितः न त्वहं कामये राज्यं न भुतो न भविष्यति न मेधया नो बहुधा श्रुतेन नदीनां सागरो गतिः नमस्कार नमोनमः नरो वा कुंजरो वा नाऽयमात्मा प्रवचनेन लभ्यः नाऽयमात्मा बलहीनेन लभ्यः नातिचरामि नेति नेति परोपकारः पुण्याय परोपदेशे पाण्डित्यम् पयःपानं भुजङ्गानाम् केवलं विषवर्धनम् पिण्डे पिण्डे मतिर्भिन्ना पितृदेवो भव पिबन्तु वाङ्मयसुधां तरन्तु भवसागरम् प्रजातन्तुं मा व्यवच्छेत्सीः प्रज्वालितो ज्ञानमयः प्रदीपः फलम् अनुद्दिश्य मंदोऽपि न प्रवर्तते फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तनाः इव बहुजनहिताय बहुजनसुखाय ब्रह्म सत्यं जगन् मिथ्या महाजनो येन गतः स पन्थाः मातृदेवो भव मातृवत् परदारेषु मिथ्याज्ञानेन च तमो ज्ञानेनैव परम् पदं मौनं सम्मतिदर्शनम् मौनं सर्वार्थसाधनम् यत् रोचते तत् ग्राह्यम् यतो वाचो निवर्तन्ते यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः यथा राजा तथा प्रजा यदेव रोचते यस्मै भवेत् तत् तस्यसुंदरम् यावच्चंद्रश्च सूर्यश्च यावच्चंद्रदिवाकरौ येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् योगः कर्मसु कौशलम् योगक्षेमं वहाम्यहम् योजकस्तत्र दुर्लभः रसो वै सः लोकाः समस्ताः सुखिनो भवन्तु लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि वचने किं दरिद्रता वन्दे मातरम् वयं अमृतस्य पुत्राः वसुधैव कुटुम्बकं विद्या सर्वस्य भूषणम् विद्यातुराणां न रुचिः न पक्वम् विद्वान् सर्वत्र पूज्यते विनाशकाले विपरीत बुद्धिः वृथा वृष्टिः समुद्रेषु वेदो नित्यमधीयताम् वैद्यो नारायणो हरिः व्यासोच्छिष्टं जगत् सर्वं शनैः कन्था शनैः पन्था शरीरमाद्यं खलु धर्मसाधनम् शान्तिः पुष्टिः तुष्टिश्चास्तु शिष्यादिच्छेत् पराजयम् शुभं मंगलं शुभस्य शीघ्रं शुभास्ते पन्थानः संतु श्रद्धावान् लभते ज्ञानं सङ्घे शक्तिः कलौ युगे सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमदः सत्यं ज्ञानमनन्तं ब्रह्म सत्यमेव जयते नानृतं सत्यस्य वचनं श्रेयः सर्वं परवशं दुःखं सर्वे गुणाः काञ्चनमाश्रयन्ते सर्वे जनाः सुखिनो भवन्तु सहनाववतु सहनौ भुनक्तु साहसे श्रीः प्रतिवसति सुखार्थिनः कुतो विद्या स्त्रियश्चरित्रं पुरुषस्य भाग्यम् स्वयमेव मृगेन्द्रता Too abstract/philosophical, explanations are likely to be too complicated, does not mean much out of context! अप्राप्य मनसा सह अथातो ब्रह्मजिज्ञासा असतो मा सद्गमय असावादित्यो ब्रह्म ईशावास्यमिदं सर्वम् काम्यानां कर्मणां न्यासं संन्यासं कोऽहं तन्मेमनः शिव सन्कल्पमस्तु ततोहंसः प्रचोदयात् तस्यैष आत्मा विवृणुते तनूम् स्वां न च अनुमानात् तत्त्वसिद्धिः पूर्णमदः पूर्णमिद पूर्णात् पूर्णमुदच्यते प्रज्ञानं ब्रह्म ब्रह्मं जानाति इति ब्राह्मणः भद्रं नो अपि वातय मनः याथार्थ्यमेव प्रामाण्यम् तन्मुख्यम् ञानशब्दयोः लक्ष्यमात्रव्यापको धर्मो लक्षणम् विद्यया अमृतमश्नुते विपर्ययेणाऽपि अनुमातुम् शक्यत्त्वात् स आत्माऽतत्त्वमसि श्वेतकेतो संभावनामात्रेण अर्थप्राप्तिर्भवति ज्ञानं विज्ञान सहितम् अहर्निशं सेवामहे आ नो भद्राः क्रतवो यन्तु विश्वतः एतद् अथर्वशीर्षं अशिष्याय न देयम् काले वर्षतु पर्जन्यः चरैवेति चरैवेति देशे काले पात्रे च सूत उवाच
% Text title            : vaakyasangraha
% File name             : vaakya.itx
% itxtitle              : vAkyasaNgrahaH
% engtitle              : vaakyasangrahaH
% Category              : sUchI, vaakyasangraha
% Location              : doc_z_misc_vaakyasangraha
% Sublocation           : vaakyasangraha
% Language              : Sanskrit
% Subject               : philosophy
% Latest update         : 1997
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org