पूर्वम्: २।१।५७
अनन्तरम्: २।१।५९
 
प्रथमावृत्तिः

सूत्रम्॥ श्रेण्यादयः कृतादिभिः॥ २।१।५८

पदच्छेदः॥ श्रेण्यादयः १।३ कृतादिभिः ३।३ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
श्रेण्यादयः कृताऽदिभिः २।१।५९

श्रेण्याऽदयः सुबन्ताः कृताऽदिभिः समानधिकरणैः सहः समस्यन्ते, तत्पुरुषश्च समासो भवति। श्रेण्यादिषु च्व्यर्थवचनम्। अश्रेणयः श्रेनयः कृताः श्रेणिकृताः। एककृताः। पूगकृताः। श्रेण्यादयः पठ्यन्ते। कृतादिराकृतिगनः। च्व्यन्तानां तु कुगतिप्राऽदयः २।२।१८ इत्यनेन नित्यसमासः। श्रेणीकृताः। श्रेणि। एक। पूग। कुण्ड। राशि। विशिख। निचय। निधान। इन्द्र। देव। मुण्ड। भूत। श्रवन। वदान्य। अध्यापक। अभिरूपक। ब्राह्मण। क्षत्रिय। पटु। पण्डित। कुशल। चपल। निपुण। कृपण। इति श्रेण्यादिः। कृत। मित। मत। भूत। उक्त। समाज्ञात। समाम्नात। समाख्यात। सम्भावित। अवधारित। निराकृत। अवकल्पित। उपकृत। उपाकृत। इति कृताऽदिः।
न्यासः
श्रेण्यादयः कृतादिभिः। , २।१।५८

"श्रेण्यादिषु च्व्यर्थवचनम्" इति। अभूततद्भावे वत्र्तमानानां समासो यथा स्यात्। यदा हि श्रेण्यादिशब्दानामर्था अपरिनिष्पन्ना एव निष्पाद्यन्ते तदा समास इष्ते। यदा तु निष्पन्ना एव ते रूपान्तरेण क्रियते तदा श्रेणयः कृता दण्डिताः सत्कृता वेत्येवमाद्यर्थविवक्षायां नेष्यते। कृतशब्दस्य दण्डितादिशब्दानामर्थेषु वृत्तिर्न सम्भवतीत्येतच्च नाशङ्कनीयम्। करोतेः क्रियासामान्यवाचित्वात्। अनेकार्थत्वाद्वा धातूनाम्। श्रेण्यादिषु च्व्यर्थवचनमित्यस्यायमर्थः-- च्व्यर्थ उच्यते = प्रत्याय्यते येन तच्च्व्यर्थवचनम्। "कत्र्तव्यम्" इति। येन श्रेण्यादिषु समासकराणत्वेनोपात्तेषु च्व्यर्थता प्रतिपद्यते तद्वयाख्यानं कत्र्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्-- बहुलग्रहणमिहानुवत्र्तते, तेन च्व्यर्थानामेव समासो भवतीति नाच्व्यर्थानाम्। "च्व्यन्तानाम्" इत्यादि। च्वेर्विकल्पेन विधानाद्द्विविधाश्च्व्यर्थाः-- च्व्यन्ताः, अच्व्यन्ताश्च। तत्र ये श्रेण्यादयोऽच्व्यन्तास्तेषामनेन समासः। च्व्यन्तानान्तु "ऊय्र्यादिच्विडाचश्च" १।४।६० इति गतिसंज्ञायां सत्यां परत्वात् "कुगतिप्रादयः" २।२।१८ इति समासो भविष्यतीति॥
बाल-मनोरमा
श्रेण्यादयः कृतादिभिः ७२८, २।१।५८

श्रेण्यादयः। श्रेम्यादयः कृतादिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः।

श्रेण्यादिष्विति। श्रेण्यादिषु समासविधौ च्व्यर्थवचनं। च्विप्रत्ययार्थेऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः। अश्रेमय इति। शिल्पेन पण्येन वा जीविनां समूहाः-श्रेणयः। पूर्वं शिल्पेन पण्येन वा जीवितुमसमर्था इदानीं तेन जीवितुं समर्थाः कृता इत्यर्थे समासे सति "श्रेणिकृताः" इति भवतीत्यर्थः। श्रेणिशब्दो ह्यस्वान्तः, भाष्ये तथैवोदाहरणात्। यदा तु सिद्धा एव श्रेणयः परिष्कृतास्तदा तु न समासः, च्व्यर्थाऽभावात्। च्विप्रत्ययान्तस्य तु परत्वात् "कुगती"ति नित्यसमासः। ततः "च्वौ चे"ति श्रेणिशब्दस्य दीर्घः।

तत्त्व-बोधिनी
श्रेण्यादयः कृतादिभिः ६४७, २।१।५८

श्रेण्यादयः। आद्य आदिशब्दो व्यवस्थावाची। द्वितीयस्तु प्रकारवाची। "श्रेण्यादयः पठ()न्ते, कृतादिराकृतिगणः"इति भाष्यात्। श्रेणी, एक, पूग, कुन्द, शशि, विशिख, निचय, निधनादिः--श्रेण्यादिः। कृत, मित, भूतादिः।

कृतादिः। यदा तु सिद्धा एव श्रेणयः सम्यक्कृतास्तदा समासो नेष्यत इत्याशयेनाह--अश्रेणयः श्रेणय इथि। एकेन शिल्पेन पण्येन वा ये जीवन्ति तेषां समूहः--श्रेणिः। च्व्यन्तानां तु "कुगती"ति नित्यसमासः,परत्वात्। श्रेणीकृतम्। इह तु "च्वौ चे"ति दीर्घः। (६४६) क्तेन नञ्विशिष्टेनाऽनञ्।२।१।६०।

क्तेन विशिष्टशब्दोऽवधारणार्थः। नञ्मात्राधिकेन नञ्रहितं समस्यत इति सूत्रार्थः। तेनेह न---सिद्धं चाऽभिक्तं च। "नुडिडधिकेनापी"ति वाच्यम्। अशितं चानशितं च अशितानशितम्। क्लिष्टाऽक्लिशितम्। "क्लिशः क्त्वानिष्ठयोः" इति वेट्। कृताकृतमिति। एकदेशान्तरस्याऽकरणात्तदेवाऽकृतम्।

शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसङ्ख्यानम्। शाकपार्थिव इति। पृथिव्या ई()आरः पार्थिवः। "तस्ये()आरः"इत्यण्। "शाकप्रिय"इति बहुव्रीहिः, तस्य पार्थिवशब्देन समासे कृते पूर्व समासे यदुत्तरपदं प्रिय इथि, तस्य लोपः। तथा "दवेब्राआहृण" इत्यत्र देवस्य पूजको देवपूजक इति पूर्वस्मिन् षष्ठी समासे यदुत्तरपदं पूजक इति, तस्य लोपो ज्ञेयः।