पूर्वम्: ३।१।३
अनन्तरम्: ३।१।५
 
सूत्रम्
अनुदत्तौ सुप्पितौ॥ ३।१।४
काशिका-वृत्तिः
अनुदात्तौ सुप्पितौ ३।१।४

पूर्वस्य अयम् अपवादः। सुपः पितश्च प्रत्यया अनुदात्ता भवन्ति। दृषदौ। दृषदः। पितः खल्वपि पचति। पठति।
न्यासः
अनुदात्तौ सुप्पितौ। , ३।१।४

"पूर्वस्यायमपवादः" इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। सुबिति प्रत्याहारस्य ग्रहणम्, न सप्तमीबहुवचनस्य; तस्य पित्त्वादेवानुदात्तस्य सिद्धत्वात्। अत एव वृत्तौ "सुपः" इति बहुवचनेन निर्देशः कृतः। प्रत्याहारग्रहणञ्चेदं सुप एव पकारेण नान्येन; तस्यानन्यार्थत्वात्। "पचति, पठति" इति। शबत्रोदाहरणम्, न तिप; तस्य "तास्यनुदात्त" ६।१।१८० इत्यादिनैव सिद्धत्वात्॥