पूर्वम्: ३।१।९८
अनन्तरम्: ३।१।१००
 
सूत्रम्
शकिसहोश्च॥ ३।१।९९
काशिका-वृत्तिः
शकिसहोश् च ३।१।९९

शक्ल्̥ शक्तौ, षह मर्षणे, अनयोर्धात्वोः यत् प्रययो भवति। शक्यम्। सह्यम्।
न्यासः
शकिसहोश्च। , ३।१।९९

बाल-मनोरमा
शकिसहोश्च ६६८, ३।१।९९

शकिसहोश्च। पञ्चम्यर्थे षष्ठी। आभ्यां यदित्यर्थः। ण्यतोऽपवादः।