पूर्वम्: ३।३।१४०
अनन्तरम्: ३।३।१४२
 
सूत्रम्
वोताप्योः॥ ३।३।१४१
काशिका-वृत्तिः
वाऊउताप्योः ३।३।१४१

भूते लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सर्वम् अनुवर्तते। वा आ उताप्योः वोताप्योः। मर्यादायाम् अयम् आङ्, न अभिविधौ। उताप्योः समर्थयोर् लिङ् ३।३।१५२ इति वक्ष्यति। प्रागेतस्मात् सूत्रावधेः यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र भूते लिङ्निमित्ते क्रियातिपत्तौ लृङ् वा भवति इत्येतदधिकृतं वेदितव्यम्। वक्ष्यति, विभाषा कथमि लिङ् च ३।३।१४३ कथं नाम तत्र भवान् वृषलम् अयाजयिष्यत्। यथाप्राप्तं च याजयेत्।
न्यासः
वोताप्योः। , ३।३।१४१

"वा आ उताप्योः" इति। एतेनाङ प्रश्लेषं दर्शयति। यद्योङोऽत्र प्रश्लेषःष वोताप्योरिति न प्राप्नोति, परत्वाद्गुणे कृते पूर्वेण सह वृद्ध्या भवितव्यम्? सौत्रत्वान्निर्देशस्येत्यदोषः। निपातनत्वात् पूर्वेण सहैकादेशं कृत्वा परेण सहाद्गुणः ६।१।८४ करिष्यते। ननु चाङो योगे "पञ्चम्यापाङ्परिभिः" २।३।१० इति पञ्चम्या न च पदादाङो योगे पञ्चमी भवति; अप्रातिपदिकत्वात्। "मर्यादायाम्" इत्यादि। यद्यभिविधौ स्यात् "उताप्योः समर्थयोः" ३।३।१५२ इति लिङ् विकल्पेन प्रसज्येत, नित्यञ्चेष्यते। तस्मान्मर्यादायामयमाङ्, नाभिविधौ। "यथाप्राप्तञ्च" इति। लिङादिः; वाग्रहणात्॥
बाल-मनोरमा
वोताप्योः ६२१, ३।३।१४१

वोताप्योः। अयमप्यधिकारः। वा आ उताप्योरिति छेदः। भूते इति, लिङ्निमित्ते लृङिति चानवर्तते। तदाह--उताप्योरित्यतः प्रागिति। "उताप्योः समर्थयो"रित्यतः प्रागित्यर्थः। नन्वनेन "उताप्यो"रित्यतः प्राग्भूते लिङ्निमित्ते लृङ्वेत्याधिकाराक्रान्तत्वाद्भूतेचेति पूर्वमधिकारसूत्रं निर्विषयमित्यत आह-- पूर्वसूत्रं त्विति। "उताप्योः समर्थयोर्लि"ङित्यारभ्य इच्छार्थेभ्यो विभाषे"त्यतः प्राक् "भूते चे"ति पूर्वमधिकारसूत्रं प्रवर्तत इत्यर्थः। इमावधकारौ यत्रलिङ्विधिस्तत्रैव प्रवर्तेतते, नतु लडादिविधौ, लिङ्निमित्ताऽभावात्।

तत्त्व-बोधिनी
वोताप्योः ५१३, ३।३।१४१

लृङ् वेति। लिङ्निमित्ते भूत एवायं विकल्पो, भविष्यति तु न्तियमेव लृङ्।