पूर्वम्: ३।३।३८
अनन्तरम्: ३।३।४०
 
सूत्रम्
व्युपयोः शेतेः पर्याये॥ ३।३।३९
काशिका-वृत्तिः
व्युपयोः शेतेः पर्याये ३।३।३९

वि उप इत्येतयोः उपपदयोः शेतेर् धातोः घञ् भवति पर्याये गम्यमाने। तव विशायः। मम विशायः। तव राजोपशायः। तव राजानम् उपशयितुं पर्यायः इत्यर्थः। पर्याये इति किम्? विशयः। उपशयः।
न्यासः
व्युपयोः शेतेः पर्याये। , ३।३।३९

पर्यायोऽनुपात्यय एव,तत्रानुपात्ययग्रहणानुवृत्त्यैव सिद्धे पर्यायग्रहणं बाधकबाधनार्थम्। अभिविधिविवक्षायां परिमाणमपि बाधित्वा घञेव यथा स्यात्। एवञ्चार्थे शब्दाधिक्यादर्थाधिक्यं भवतीति लभ्यते, न तु पर्यायशब्दोऽस्यार्थस्य वाचकः॥