पूर्वम्: ३।३।६१
अनन्तरम्: ३।३।६३
 
सूत्रम्
स्वनहसोर्वा॥ ३।३।६२
काशिका-वृत्तिः
स्वनहसोर् वा ३।३।६२

अनुपसर्गे इत्येव। स्वनहसोः अनुपसर्गयोर् वा अप् प्रत्ययो भवति। स्वनः, स्वानः। हसः, हासः। अनुपसर्गे इति किम्? प्रस्वानः। प्रहसः।
न्यासः
स्वनहसोर्वा। , ३।३।६२