पूर्वम्: ४।१।११०
अनन्तरम्: ४।१।११२
 
सूत्रम्
भर्गात् त्रैगर्ते॥ ४।१।१११
काशिका-वृत्तिः
भर्गात् त्रैगर्ते ४।१।१११

भर्गशब्दादपत्ये विशेषे त्रैगर्ते गोत्रे फञ् प्रत्ययो भवति। भार्गायणो भवति त्रैगर्तः चेत्। भार्गिः अन्यः।
न्यासः
भर्गात्त्रैगत्र्ते। , ४।१।१११

बाल-मनोरमा
भर्गात्रैगर्ते १०९८, ४।१।१११

भर्गात्रैगत्रे। इदमपि गणसूत्रम्। त्रिगर्तो नाभ भर्गस्य पुत्रः। तस्यापत्यं त्रैगर्तः। ऋष्यण्। तस्मिन्गोत्रे भर्गात्फञ्।