पूर्वम्: ४।१।१५०
अनन्तरम्: ४।१।१५२
 
सूत्रम्
कुर्वादिभ्यो ण्यः॥ ४।१।१५१
काशिका-वृत्तिः
कुर्वादिभ्यो ण्यः ४।१।१५१

सौवीरेषु बहुलम् इति निवृत्तम्। कुरु इत्येवम् आदिभ्यः शब्देभ्यो ऽपत्ये ण्यः प्रत्ययो भवति। कौरव्यः। गार्ग्यः। कुरुनादिभ्यो ण्यः ४।१।१७०। इति कुरुशब्दादपरो ण्यप्रत्ययो भविष्यति। स तु क्षत्रियात् तद्राजसंज्ञकः। तस्य बहुषु लुका भवितव्यम्, अयं तु श्रूयत एव। कौरव्याः। कौरव्यशब्दस्य क्षत्रियवचनस्य तिकादिषु पाठात् फिञपि भवति, फौरव्यायणिः। रथकारशब्दो ऽत्र पठ्यते, स जातिवचनः। त्रैवर्णिकेभ्यः किंचिन् न्यूना रथकारजातिः। कारिणस् तु रथकारशब्दादुत्तरसूत्रेण एव ण्यः सिद्धः। केशिनीशब्दः पठ्यते, तस्य कैशिन्यः। पुंवद्भावो न भवति, स्त्रीप्रत्ययनिर्देशसामर्थ्यात्। वेनाच्छन्दसि इति पठ्यते। कथम् भाषायां वैन्यो राजा इति? छन्दस एव अयं प्रमादात् कविभिः प्रयुक्तः। वामरथशब्दः पठ्यते, तस्य कण्वादिवत् कार्यम् इष्यते। स्वरं वर्जयित्वा लुगादिकम् अतिदिश्यते। बहुसु वामरथाः। स्त्री वामरथी। वामरथ्यायनी। युवा वामरथ्यायनः। वामरथ्यस्य छात्राः वामरथाः। वामरथानि सङ्घाङ्कलक्षणानि। स्वरस् तु ण्यप्रत्ययस्य एव भवति, न अतिदेशिकमाद्युदात्तत्वम्। कुरु। गर्ग। मङ्गुष। अजमारक। रथकार। वावदूक। सम्राजः क्षत्रिये। कवि। मति। वाक्। पितृमत्। इन्द्रजालि। दामोष्णीषि। गणकारि। कैशोरि। कापिञ्जलादि। कुट। शलाका। मुर। एरक। अभ्र। दर्भ। केशिनी। वेनाच्छन्दसि। शूर्पणाय। श्यावनाय। श्यावरथ। श्यावपुत्र। सत्यङ्कार। बडभीकार। शङ्कु। शाक। पथिकारिन्। मूढ। शकन्धु। कर्तृ। हर्तृ। शाकिन्। इनपिण्डी। वामरथस्य कन्वादिवत् स्वरवर्जम्।
न्यासः
कुर्वादिभ्यो ण्यः। , ४।१।१५१

"कौरव्यः" इति। "ओर्गुणः" ६।४।१५६, "वान्तो यि प्रत्यये" ६।१।७६ इत्यवादशः। "कुरुनादिभ्यो ण्यः" इत्यादि। किमर्थं पुनः कुरुशब्दादपरोऽपि ण्यप्रत्ययो भविष्यति, यावतानेनैव सिद्धम्, तदेव हि रूपम्, स एवच स्वरः? इत्यत आह-- "स तु क्षत्त्रियात्" इति। अनेनार्थभेदं दर्शयति। स हि "जनपदशब्दात् क्षत्त्रियादञ" ४।१।१६६इत्यधिकारात् क्षत्त्रियाद्भवति, अयं तु ततोऽन्यतः। ततश्चैकः क्षत्त्रियापत्यो भवति, अपरस्त्वक्षत्त्रियापत्य इति स्पष्ट एवार्थभेदः। रूपविशेषोऽपि बहुषु विद्यत इति दर्शयन्नाह-- "तद्राजसंज्ञकः" इत्यादि। तस्य हि तद्राजसंज्ञकत्वात् "तद्राजस्य बहुषु" २।४।६२ इत्यादिना बहुषु लुका भवितव्यम् -- कुरव इति। अयं तु श्रूयत एव कौरव्या इति। रथकारशब्दोऽतर् पठ()ते, तत्र रथकारशब्दश्चास्त्येव जातिवचनः, अस्ति च कारिवचनः, तदिह तयोः कतरः पठ()ते? इत्याह-- "रथकारशब्दोऽत्र पठ()ते" इत्यादि। अथ कारिवचनोऽपि कस्मान्न पठ()ते? इत्याह-- "कारिणस्तु" इत्यादि। यो हि वचनो रथकारशब्दः, तत उत्तरसूत्रेणैव ण्यः सिद्धः, तत्कित्र तस्य पाठेन ! "पुंवद्भावो न भवति" इति। "भस्याऽढ तद्धिते" (वा।७३१) इति यः पुंवद्भावः प्राप्नोति, स केशिनी शब्दस्य न भवति। यदि स्यात्, "नस्तद्धिते" ६।४।१४४ इति टिलोपे कृते "कैश्यः" इत्यनिष्टं रूपं स्यात्। कस्मान्न भवति? इत्याह-- "स्त्रीप्रत्ययस्य निर्देशसामथ्र्यात्" इति।यदि हि पुंवद्भावः स्यात्, स्त्रीप्रत्ययेनास्य निर्देशोऽनर्थकः स्यात्, पुंल्लिङ्गमेवैनं पठेत्। पुंल्लिङ्गस्यापि पाठे लिङ्गविशिष्टपरिभाषया केशिनीशब्दादपि प्रत्ययः सिध्यति। ननु च पुंल्लिङ्गनिवृत्त्यर्थः स्त्रीप्रत्ययान्तस्य पाठः स्यात्? नैतदस्ति; अभिधानादेव हि पुंल्लिङ्गान्न भविष्यति। "तस्य कण्वादिवत्िति। अपत्याधिकारेऽयमतिदेशो भवन् कण्वादिभिरपत्यप्रत्ययान्तैर्विज्ञायते। कण्वादयश्च गर्गाद्यन्तः पातिनः, तेन यञन्तानां कण्वादीनां यत्कार्यं तद्वामरथ्यस्य स्वरवर्जं भवतीत्ययं भवति। "लुगादिकम्" इति। आदिशब्देन ङीबादिकं गृह्रते। कण्वादीनमपत्यप्रत्ययस्य "यञञोश्च" २।४।६४ इति बहुषु लुग्भवति। स्त्रियां "यञश्च" ४।१।१६ इति ङीप्। "प्राचां ष्फ तद्धिते" ४।१।१७ इतिष्फ प्रत्ययः स्त्रियामेव। "यञिञोश्च" ४।१।१०१ इति फक्। शैषिकेष्वर्थेषु "कण्वादिभ्यो गोत्रे" ४।२।११० इत्यण् "तस्येदम्" ४।३।१२० इत्यर्थविवक्षायाम्। "सङ्घाङ्कलक्षणेष्वञ्यञिञाम्" ४।३।१२७ इत्यण्। एतानि कार्याणि यथा कण्वादीनां भवन्ति तता वामरथ्यस्यापि। एषां "वामरथा" इत्यादीनि यथाक्रममुदाहरणानि। "नातिदेशिकमाद्युदात्तत्त्वम्" इति। यथा कण्वादीनां यञन्तानां ञित्स्वरेणाद्युदात्तत्वं, न तथा वामरथ्यस्य, किं तर्हि? प्रत्ययस्वरेणान्तोदात्तत्वमेव भवति। "सम्राजः क्षत्त्रिये" इति। सम्राजः क्षत्त्रिये ण्यो भवति, सम्राजोऽपत्यं साम्राज्यः। अन्यत्राणेव-- साम्राजः॥
बाल-मनोरमा
कुर्वादिभ्यो ण्यः ११५८, ४।१।१५१

कुर्वादिभ्यो ण्यः। अपत्ये इति। शेष पूरणमिदम्। "सौवीरेष्वि"ति निवृत्तम्। कौरव्या ब्राआहृणा इति। कुरुर्नाम कश्चिद्ब्राआहृणः। तस्यापत्यानीति विग्रहः। ण्यप्रत्यये ओर्गुणे अवादेशः। आदिवृद्धिः। यस्तु "कुरुनादिभ्यो ण्यः" इति ण्यो वक्ष्यते, तस्य तद्राजत्वाद्बहुषु लुकि-"कुरवः क्षत्रियाः" इति भवति। एतत्सूचनार्थमेव बहुवचनं, "ब्राआहृणा" इति विशेष्यं चोदाह्मतम्। वावदूक्या इति। वावदूकस्यापत्यानीति विग्रहः। सम्राजः क्षत्रिये इति। कुर्वादिगणसूत्रम्। "अपत्ये" इति शेषः। क्षत्रिय एवेति नियमार्थमिदम्। साम्राजोऽन्य इति। सम्राजः क्षत्रिये इति। कुर्वादिगणसूत्रम्। "अपत्ये" इति शेषः। क्षत्रिय एवेति नियमार्थमिदम्। साम्राजोऽन्य इति। सम्राजः शूद्रादौ उत्पन्न इत्यर्थः।

तत्त्व-बोधिनी
कुर्वादिभ्यो ण्यः ९५८, ४।१।१५१

कुर्वादिभ्यो। "सौवीरेषु"इत्यपि निवृत्तम्। कौरव्या ब्राआह्णण इति। यत्तु "कुरुनादिभ्यो ण्य"इति वक्ष्यति तस्य तद्राजत्वाद्बहुषु लुकि "कुरवः क्षन्त्रियाः" इति भवति, न तु "कौरव्याः"इति भावः। वावदूक्या इति। बदेर्यंङन्तादूकप्रत्ययः। स चात्रैव गणे निपातनादित्याहुओः। कुरु, गर्ग, वावदूक। सम्राजः क्षत्त्रिये इति। सम्राट्शब्दाण्ण्य इत्यर्थः। "वामरथस्य कण्वादिवत्स्वरवर्जम्"। यञन्तस्य काव्यशब्दस्य यत्कार्यं तण्ण्यप्रत्ययान्तस्य वामरथ्यशब्दस्य स्यात्। आद्युदात्तं विनेत्यर्थः। बहुत्वे "यञञोश्चे"ति लुक्। वामरथाश्छात्राः। "कण्वादिभ्यो गोत्रे"इति छापवादोऽण्। वामरथी। वामरथ्यायनी स्त्री। "यञश्च"। "प्राचां ष्फ तद्धितः" इति ङीष्ष्फौ। वामरथानि सङ्घाङ्कलक्षणानि। "सङ्घाङ्कलक्षणेषु"इति छापवादोऽण्। सत्यङ्कार, वलभीकार, बुद्धिकार, इत्यादि।